________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१०४॥
णिसिरति, अण्णेण वि णिसिरावेति, अन्नं पि णिसिरंतं समणुजाणति, हिंसादंडे, एवं खलु तस्स तप्पत्तियं
द्वितीयसावज्जे त्ति आहिज्जइ, तच्चे दंडसमादाणे हिंसादंडवत्तिए त्ति आहिते । ( सूत्र ६९७)
श्रुतस्कन्धे (चू०) अहावरे तच्चे दंडसमादाणे० ।' हिंसा[३] (व)त्तिएत्ति अधिज्जति। 'से जहाणामए केइ पुरिसे।' द्वितीयसे इति निर्देशे । येन प्रकारेण यथा । नाम परोक्षस्तवादिषु । केइ अणिद्दिट्ठणिद्देसो कीरती । ममं ति मामेव मीयते ।
मध्ययनम् तं[त्रं] तदीयं पुत्रं भ्रातरं वा दुहितरं वा । अण्णं णाम अणिएल्लयं । अणि वेति अणिएल्लियं । जहा कुप्पिसप्पेण खइतो अमतो अणोसहो मरति । तेण च सो सप्पो गहितो । तेण चिंतितं-अहं ताव खइओ मतो य, मा एस जीवंतो अण्णंपि लोगं खाहित्ति तेण मारेमि । एवं सो अण्णस्स अट्ठाए तं सप्पं मारेति । अथवा अन्य इति परः पराक्यः | अण्णियं हिंसिंसुति । एतेण कोइ मम मारतो आसि । हिंसंति उद्यतायुधः । एवं जधा सुरायादी। हिसिस्सतित्ति जहा आसग्रीवो तिविट्ठ मा मे मारेसतित्ति मारितुमिच्छति, रायाणे वाऽद्दाणाए खुडलए चेव मारेंति । एवं ममं वा अण्णं वा अणि वा एक्केकं हिंसिंसु हिंसतित्ति त्रिकालो भाषितव्यः । तसेसु दुपदचतुष्पदअपदादिषु जाव थावरेसु
॥१०४॥ | १. हिंसादंडवत्तिएत्ति-मूले। २. कप्पिसोप्पेण-A,B,C,D.E.E.GH,II ३. अमच्चो-JI