SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ १०३ ॥ (परिवूहणताएं) वा अगारं गृहं तं बृहयन्ति इष्टककाष्ठादिभिर्वर्द्धयन्तीत्यर्थः । णो समणमाह [ हिं ] (णहे) तुं । समणाणं चरगादीणं पंचण्हं भत्तमावसधं वा करेति । एवं माहणाणवि । सव्वत्थ वा सरीरादीणि किंविपन्ति । से हंता छेत्ता जाव उद्दवेडं उज्झितुं बाले वेरस्स आभागी भवति । थावराणि वि इमेक्कडादीणं एमेव । जहा पंथं वच्चंतो रुक्खस्स | पत्तं छेत्तूणं छड्डेइ, लट्ठीए वा मोडंतो पाणाई वच्चति, कुहाडिं वा आयुधं वा रुक्खखंधेसु रुक्खडालेसु वा णिवाडेंतो वच्चति । से बाले न किंची तत्तो पत्तं वा पुप्फं वा फलं वा आजीवति, केवलमेव वेरं-कम्मं तस्साभागी भवति, | अणदंडे । से जधाणामए केइ पुरिसे कच्छंसि वा जाव पव्वतदुग्गंसि वा तणाणि-सेडियभंगियादीणि ताणि पुण सुक्खाणि उस्सविय २ जाव ण दवोवावतुत्ति ? अगणिकायं णिसरति ३, योगत्रिककरणत्रिक ३ । एवं खलु तस्स 'तप्पत्तियंति सावज्जेत्ति । दोच्चे दंडसमादाणे २ ||६९६॥ ( मू० ) अहावरे तच्चे दंडसमादाणे हिंसादंडवत्तिए त्ति आहिज्जति । से जहाणामए केइ पुरिसे ममं वा ममि वा अन्नं वा अन्निं वा हिंसिंसु वा हिंसइ वा हिंसिस्सइ वा तं दंडं तस - थावरेहिं पाणेहिं सयमेव १. उद्दवइत्ता - मूले । २. माणाई - A, B, D ३. तस्स भागी - G। ४. अणट्ठादंडे मूले । ५. तप्पत्तियं सावज्जे ति आहिज्जति-मूले । द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ॥ १०३ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy