SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥१०२॥ मध्ययनम् गहणंसि वा गहणविदुग्गंसि वा वणंसि वा वणविदुग्गंसि वा तणाइं ऊसविय ऊसविय सयमेव अगणिकायं णिसिरति, अण्णेण वि अगणिकायं णिसिरावेति, अण्णं पि अगणिकायं णिसिरंतं समणुजाणति, द्वितीय श्रुतस्कन्धे अणट्ठादंडे, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति, दोच्चे दंडसमादाणे अणट्ठादंडवत्तिए त्ति द्वितीयआहिते । (सूत्र ६९६) | (चू०) अहावरे दोच्चे अणत्थदंडेत्ति से जहाणामए केइ पुरिसे जे इमे तसथावरा पाणा ते णो । अच्चाए० ।' अर्चयन्ति तामिति अर्चा-शरीरम् । तस्य मार्यमाणस्य शरीरमुपयुज्यते यथा मृगं एणं हणंति । एवं ‘णो अइणाए'त्ति अइणं णाम चर्म तं वग्घदीवगादीणं । एवं जाव णो अट्ठ](ट्ठि)मिंजाएत्ति । हिसिंसु मे त्ति एतेण मम पिता अण्णो वा कोइ मारितो जहा कत्तविरियावराहा।'( ) गाहा । सो ममं चेव अण्णं वा मारेहित्ति जहा दसारेहिं जरासिंधो हिंसिस्सतित्ति । गब्भत्थं वा बालं वा मारेति जहा कंसो देवइपुत्ते । णो पुत्तपोसणं मारयित्वा | पुत्रादीनां मांसानि दास्यति। पसुपोसणताए'त्ति गवां गवात्राय आसहत्थीणवि ओदणमंसादीणि दीयते। अगार[हित्तूणहेण] । ॥१०२॥ | १. दंडसमादाणे अणट्ठादंडवत्तिए त्ति आहिज्जति-मूले । २. तसा पाणा भवंति-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy