SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् ॥ २६८॥ (चू०) से किं कुव्वं कारवं (सं)जतविरत जाव कम्मे भवति ।' सोत्ति सोऽहं किमिति परिप्रश्ने । किं कुव्वं, व्रतं तवो धर्मं नियमं शीलं संयम वा संजतविरय जाव कम्मो भवति । जेण मुच्चेज्ज सव्वदुक्खाणं । कि कारवंति किमन्यं कारयन्ति, शिष्याचार्यसम्बन्धो दर्शितः, धर्मकथासम्बन्ध इत्यर्थः । आचार्यो ब्रवीति-तत्थ खलु भगवता काया हेतू पण्णत्ता, जहा वेपच्चक्खाणिस्स संसारस्स ते हेउं छज्जीवनिकाया ते चेव हेतू मोक्खाय । तत्थ निवृत्तस्य पुनः आगंतुं सुहदुक्खतुलणं णातुं भिक्खू विरतो पाणातिवातातो जाव सल्लातो। तहेव प्राणातिपाताद्या मिथ्यादर्शनावसानाः संसारहेतवो, विपरीता मोक्षहेतवो भवन्ति, उक्तं हि -'यथाप्रकारा यावन्तः०' (सिद्धसेनीय द्वात्रिंशिकाः २०-७)। तेनोच्यते-'एवं से भिक्खूविरते पाणातिवातातो जाव सल्लातो,से भिक्खु अकिरियाए | जाव संवुडे।' जं पुच्छितं सुहम्मा कथं संजतो भवति? तदेवमाख्यातं-'एवं खलु भगवता अक्खाते संजते जाव |संवुडे, एगंतपंडिते यावि भवतित्ति बेमि ।' । ॥[अ]पच्चक्खाणकिरिया समत्ता ॥ १. से किं कुव्वं कि कारवं कहं संजयविरयपडिहयपच्चक्खायपावकम्मे भवति? - मूले । २. अकिरिए मूले। ॥२६८॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy