SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि : द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥१६४॥ व्रतानि तथापि च छगलादीनि सत्ताणि घातयन्ति, आह हि-'षट् शतानि नियुज्यन्ते० ।' ( ) 'टुणदि समृद्धौ ।' (पा.धा. भ्वादि ५४) तस्यानन्दो भवति कश्चिदन्येन, यस्तु प्रत्यानन्दं करोति प्रतिपूजामित्यर्थः, स तु गर्वात् कृतघ्नत्वाद्वा नैनं प्रत्यानन्दति दुप्पडियाणंदो भवति, आह हि-'उपकर्तुमशक्तिष्ठा, नराः पूर्वोपकारिणाम् । दोषमुत्पाद्य गच्छन्ति, मद्गूनामिव वायसाः॥१॥' ( ) सव्वाओ पाणाइवायाओ'त्ति जेवि लोग(ग)रहिता - बंभणपुरिसवधादिपाणाइपातातोवि अपडिविरता । एवं मुसावाता कूडसक्खियादी, तेणसहवासतेणादीन्यासावहारा इत्थिबालतेणादी वा, मेहुणे अगम्मगमणादी, परिग्गहे जोणिपोसगादी । सव्वातो कोधातो जाव मिच्छादसणं । सव्वाओ ण्हाणम्मदण० कामं पव्वब्भंगितो वामहिज्जति पच्छा ण्हाति. तथावि सव्वतो ण्हाणम्महणएण उम्महिज्जति तेण अब्भंगणंगं गहितं । वण्णओ कुंकुमादी कसाया य । विलेवणं चंदणादी । सद्दादी पंच विसया । तेहिंतो अपडिविरता। मल्लं गंथिमं अगंथिमं वा एस चेव अलंकारो अण्णोवि वत्थालंकारादी। सव्वाओ आरंभसमारंभाओत्ति विभासा । सव्वतो करणकारण० करणं सयं एतेसिं चेव जधादिट्टाणं पाणातिवादादीणं अण्णेसिं च सावज्जाणं ॥१६४॥ १. कारावणातो-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy