________________
श्रीसूत्रकृताङ्ग
द्वितीय
चूर्णिः
श्रुतस्कन्धे
॥१६५ ॥
द्वितीयमध्ययनम्
कारावणाणुमण्णेहिं इस्सरादीणं, पयणपायणंति मांसादी । ईस्सरा अण्णेहिं पायेंति । सव्वातो कोट्टणं कोइ चरणं |
अहिमरणं वा घेत्तु पलं २ कोट्टेति । पिट्टेति य चिंचलताकसवेत्तलतालउडादीहिं । तज्जेइ पातादीहिं । तालेति तलपहारा । खीलपण्हिमादीहिं एस वधो मारेंति वा। बंधति व णंगलादीहिं। एतेहिं चेव परिकिलेसं करेति । अण्णेहि
अ करदंडादीहिं किलेसेहिं किलेसेइ । परं जे आवऽण्णे तहप्पगारा केत्तिया वुच्चंति ? गोग्रहणबंदिगहणाउद्दोहणा | | गामवधगामघातमहासमरसंगामादीहिं । सावज्जा अबोधिकरा । कम्मजोगा कम्मंता । इह परत्र वा परेषां प्राणा:| आयु:प्राणादयः परेषां प्राणान् परितावेंति । दृष्टान्तः क्रियते निर्दयत्वे तेषां । से जहाणामए केयी पुरिसे कलममसूर | लूणंतो वा मलेंतो वा मुसलेण वा उक्खले कोर्सेतो रंधेतो वा ण तेसु दयं करेइ । अजए अयते । कूरो निघृणः । | मिच्छादंडेत्ति अण्णविरुद्धकुद्धो। एवमेव तहप्पगारं तित्तिरादिएसु णिरवेक्खो णिद्दयो । मिच्छादंडे पउंजंति । जा वि से तत्थ बाहिरिया परिसा भवति तं जहा-दासे ति वा अदासो दासवत् तेसु तेसु पेसणेसु णियुज्जंति । पेसा उलग्गादी । भत्तओवि वित्तीए घेप्पति । भाइल्लओ। कम्मकारका जे लोगं उवजीवंतित्ति घरकम्मपाणायवाहादीहिं।
| १. कुट्टण-मूले । २. चंपक....-J। ३. एएहि-F। ४. तहप्पगारे-मूले । ५. मिच्छादंड-मूले । ६. कम्मकरए-मूले।