SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१६३ ॥ | रायाणएण अत्युपचारेण गहितो। जं अलियअगलचंचुलधम्मज्झयसीलसेट्ठिलक्खेहिं वीसंभकरणमधिकच्छलेहिं तं बेंति णिग[ट्टि] (डि)त्ति । देशभाषादिविपर्ययकरणं कपट, जधा आसाढभूतिणा आयरियोवज्झायसंघाडइल्लगाण द्वितीय श्रुतस्कन्धे अप्पणो य चत्तारि मोदगा णिक्कालिता । कूडकवडमेवं लोकसिद्धत्वाच्च यथा कूटकार्षापणं कूटमाणमिति । द्वितीय| सातिपयोगबहुला शोभाविशेषः सातिशयः न्यूनगुणानुभावस्य द्रव्यस्य यः सातिशयेण द्रव्येण सह संयोगः क्रियते मध्ययनम् सो सातिसंपयोगो, अगुणवतश्च गुणानुशंसनं गुणवतीति, आह च-'सो होति सातिजोगो, दव्वं जं उवहितंऽण्णदव्वेसु । दोसगुणा वयणेसु य, अत्थविसंवादणं कुणइ ॥१॥'( ) एते पुण उत्कञ्चणादयः सव्वे मायायाः पर्यायशब्दा यथेन्द्रशब्दस्य शक्रपुरन्दरवच्छब्दाः, यद्यपि क्रियाविशिष्टाः तथापि नेन्द्रशब्दं व्यतिरिच्यन्ते। एवं यद्यपि क्रियानिमित्तो-17 ऽभिधानभेदः उत्कञ्चनादीनां तथापि न मायामतिरिच्यन्ते । एवं जीवाग्निसूर्यचन्द्रमसां अभिधानभेदेनार्थभेदः ।। दुस्सीला दुव्वता दुष्टं शीलं येषां ते भवन्ति दुष्टशीलाः । परिजितावि खिप्पं विसंवदन्ति । दुरणुणेया दारुणस्वभावा इत्यर्थः । दुष्टानि व्रतानि येषां ते भवन्ति दुव्वता, यथा यज्ञदीक्षितानां शिरोमुण्डनं अण्हाणयं दब्भसयणं च एवमादीनि ॥१६३॥ १. विषय-F।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy