________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१६३ ॥
| रायाणएण अत्युपचारेण गहितो। जं अलियअगलचंचुलधम्मज्झयसीलसेट्ठिलक्खेहिं वीसंभकरणमधिकच्छलेहिं तं बेंति णिग[ट्टि] (डि)त्ति । देशभाषादिविपर्ययकरणं कपट, जधा आसाढभूतिणा आयरियोवज्झायसंघाडइल्लगाण
द्वितीय
श्रुतस्कन्धे अप्पणो य चत्तारि मोदगा णिक्कालिता । कूडकवडमेवं लोकसिद्धत्वाच्च यथा कूटकार्षापणं कूटमाणमिति ।
द्वितीय| सातिपयोगबहुला शोभाविशेषः सातिशयः न्यूनगुणानुभावस्य द्रव्यस्य यः सातिशयेण द्रव्येण सह संयोगः क्रियते मध्ययनम् सो सातिसंपयोगो, अगुणवतश्च गुणानुशंसनं गुणवतीति, आह च-'सो होति सातिजोगो, दव्वं जं उवहितंऽण्णदव्वेसु । दोसगुणा वयणेसु य, अत्थविसंवादणं कुणइ ॥१॥'( ) एते पुण उत्कञ्चणादयः सव्वे मायायाः पर्यायशब्दा यथेन्द्रशब्दस्य शक्रपुरन्दरवच्छब्दाः, यद्यपि क्रियाविशिष्टाः तथापि नेन्द्रशब्दं व्यतिरिच्यन्ते। एवं यद्यपि क्रियानिमित्तो-17 ऽभिधानभेदः उत्कञ्चनादीनां तथापि न मायामतिरिच्यन्ते । एवं जीवाग्निसूर्यचन्द्रमसां अभिधानभेदेनार्थभेदः ।। दुस्सीला दुव्वता दुष्टं शीलं येषां ते भवन्ति दुष्टशीलाः । परिजितावि खिप्पं विसंवदन्ति । दुरणुणेया दारुणस्वभावा इत्यर्थः । दुष्टानि व्रतानि येषां ते भवन्ति दुव्वता, यथा यज्ञदीक्षितानां शिरोमुण्डनं अण्हाणयं दब्भसयणं च एवमादीनि
॥१६३॥ १. विषय-F।