SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग द्वितीय चूर्णिः श्रुतस्कन्धे ॥१६२ ॥ द्वितीयमध्ययनम् | अधर्मपलज्जना 'जे रत्तए से लत्तए' ज्ञापकत्वात् । अधर्मसमुदायारा[त्] अधर्मवित्तित्ति कंठं, वृत्त्यर्थमेव च 'हण छिन्द।' हणति कसलतादीहिं । छिन्दति कण्णणासोट्ठसीसादीणि । (भिंदति) सीसपोट्टाई। (वि)कत्तति बज्झे। चंडा । रौद्रा आसुरा रौद्राणि हिंसादीनि कर्माणि करेंति रौद्राः । क्षुद्रो णाम असज्जनसहावो सोऽपि ण मुंचति । । असमीक्षितकारी साहस्सिओ। ण च मारेमाणस्स विक्कतीयमाणस्स, णीलीरागस्सेव णीलीए । एवं तस्स महिसमादी | सत्ताणि । लोहियलित्ता पाणित्ति लोहितपाणी । उक्तं च कुच कुञ्च कौटिल्ये।' (पा.धा. भ्वादि १८४,१८५) उद्[उद्भावोर्ध्वभावेषु] (उद्भवोर्ध्वभावेषच्छेदनेषु) ईषत् कुञ्चनं उत्कुञ्चनं, जधा कोइ किंची मूलाई भज्जति तत्थ | कोइ मानोन्मानविचक्षणः तिष्ठति । सो जाणति मा सव्वं छिज्जतं इमं दटुं आइक्खिस्सति एतस्स, राउले वा - कहेहित्ति । तो उत्कंचेऊण अच्छति जाव सो वेलेइ । 'वञ्च प्रलम्भने ।' (पा.धा. चुरादि १७० ) वंचनं जधा अभयो धम्मच्छलेण वंचितो पज्जोतस्स संतियाहिं गणिआर्हि, मृगोऽपि गीतेण वंचिज्जति, अधिका कृतिनि अत्युपचार इत्यर्थः । यथाप्रवृत्तस्योपचारात् तस्य निवृत्तिः, तथा अत्युपचारोऽपि दुष्टलक्षणमेव । जधा कत्तिओ सेट्ठी ॥१६२॥ | १. अधम्मेण चेव वित्ति........मूले । २. विगत्तगा लोहितपाणी चंडा रुद्धा खुद्दा साहस्सिया उक्कंचण-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy