________________
अहो सुकृतम्
श्रीसूत्रकृताङ्ग
चूर्णि: ॥४॥
एतद्ग्रन्थरत्नस्य प्रकाशने ज्ञाननिधिद्रव्यापणेन सहायीभूत: समतासागर-परमपूज्य-आचार्यदेव-श्रीमद्विजयराजेन्द्रसूरीश्वराणामाज्ञावर्तिनी-प्रवर्तिनी-श्रीवसन्तप्रभाश्री-शिष्या-साध्वीश्रीचारित्रवर्धनाश्री-साध्वीश्रीज्योतिवर्धनाश्री-प्रेरणया
निपाणी-कर्णाटकस्थः श्री जैन श्वेताम्बर मूर्तिपूजक सङ्घः
__श्रीसङ्घस्य सुकृतं भूरि भूरि अनुमोदयामः
श्रुतसहयात्री स्वरा (सुलसा) दर्शनभाइ शेलत (गांधीनगरवास्तव्य-महेता-सूर्यकांत-भार्या-सुशीलाबेनश्राविकाया प्रदौहित्री)
॥
४
॥
मातृश्री चम्पाबेन चीमनलाल वखारीया परिवार, इलोल, साबरकांठा
(प्रेरकः मुनिराजश्रीरत्नबोधिविजयः)