________________
श्रीसूत्रकृताङ्ग
चूर्णि:
॥१४३॥
मध्ययनम्
- से हंता पडिपहाय दुता वेयणगं, खलुंगादिसु छिदित्ता हत्था छेत्ता भिंदित्ता सीसं लउडपहारेण, पोट्टे वा भल्लएण,
द्वितीयउद्दावेत्ता मारेत्तु ‘लुप्लु छेदने' (पा.धा. तुदादि १५१) लुपति, जधा विलुत्ते सत्थे गामो य आहारेतित्ति । एवंप्रकारा
श्रुतस्कन्धे | तत्थ आहारवृत्तिः द्रोहेणेत्यर्थः । ण वा सो अण्णं किंचि करस्सणं वा आहारणिमित्तं करेइ इति । सो इतीत्युपदर्शने ।
द्वितीय| महद्भिर्महता बहुपदेसिएहिं चिरकालद्वितीएहि य पावेहिं अट्ठहि कम्मेहिं आत्मानं उप सामीप्ये आङ् मर्यादाभिविध्योः | 'ख्या प्रकथने' (पा.धा. अदादि ५०) आब्रूवन्नपि स्वयमेव उपेत्य आख्यातीत्यर्थः, यथाऽहमेवंकर्मा । तेनैव महता | द्रोहेण पापेन कर्मणेति वक्तव्ये एके अनेकादेशादुच्यते-पावेहिं कम्मेहिं अट्ठहिं बज्झति । अत्राह-एकस्मिन् प्राणवधे । कथमष्टविधं कर्म बध्यत इति ? उच्यते, यथा षट्पदाथिके, जाव अट्ठहिवि। से एगतिओ उवचरगभावं पडिसंधाय। | उपेत्य चरतीत्युपचरकः । भंडिओ भंडेतुं मुसावेति जा उवक्खाइत्ता भवति । पडिपंथिओ पडिपधेण सोद्धिलाए एग हता छेत्ता भत्ता जाव उवक्खाइत्ताणं। गंठिछेदओ लोहमएण समुग्गएणं रूवगाणं पोट्टलियं करिन्ति छिदिन्ति । उरब्भो णाम
॥१४३॥
१. छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता-मूले । २. करिसणं-1। ३. मूले-'संधिच्छेदगभावं, गंठिच्छेदगभार्ग, उरम्भियभावं, सोयरियभावं, वागुरियभावं, साउणियभावं, मच्छियभावं, गोघातगभावं, गोपालगभावं, सोवणियभावं, सोवणियंतियभाव' इति क्रमः ।