________________
श्रीसूत्रकृताङ्ग
चूर्णिः
श्रुतस्कन्धे
॥१४२॥
णिएल्लगं णिस्साएत्ति वित्तिज्जगं सो य असमत्थो गिण्हितुं, आह हि-'विवादश्च विवाहश्च, तृतीयं गृहकर्म च ।
द्वितीयनशक्यमसहायेन, निःसर्तुमधनेन वा ॥१॥'( ) सहवासोत्ति साहवासो। सो पुण वासो एसो एक्कगामिल्लाओ व किं करेंति ? अदुवा अणुगामिओ अदुवा उवचरए जाव सोवागणिएत्ति । सूचनात्सूत्रमितिकृत्वा एवं एताणि द्वितीय
संखेवेण सुत्ताई वुत्ताई । एतेसिं इदाणि सुत्तेण चेव वित्ती भण्णति, जधा द(स)वेतालिए, चत्तारि विणयसमाधिट्ठाणा मध्ययनम् - उच्चारेतुं पच्छा एक्केक्कस्स विभासा, जधा वा उक्खित्तणाए संघाडेत्ति उच्चारेऊण पदाणि पच्छा एक्कमेक्कस्स अज्झयणं है। वुच्चति, दिट्ठिवाते सुत्ताणि भाणिऊण पच्छा सव्वो चेव दिट्ठिवातो, तेसि वित्तिए । तेसिं सुत्तपदाणं सुत्तेण चेव वृत्तिर्भवति । जधा एगदिए आणुगामियभावं पडिसंधाय-अनुगच्छतीत्यानुगामिकः सो पडिचरितु अत्थि एतस्स। किंची हत्थए । पच्छा सोद्धिलाए पत्थिओ अहमिति काउं गलागतॊऽन्यो वा तं अणुवागच्छति मग्गेण । सोवि चिंतेति-एतेण अहं गच्छामि। पच्छा वोल्लेवोल्लेहि विसंभेऊण गुविलए देसे गलगतॊ करति वज्झियं खरगं । दोरं गले छोढुं एगखेवेण चेव पाडेति । अणुसुत्तमत्तिओ पाहारे । सावेक्खं खलुंगादिसु । णिरवेक्खं गीवाए अण्णत्थ वा हृदि। १. अणुगामिए-मूले । २. सोवणियंतिए-मूले । ३. से एगतिओ-मूले ।
॥१४२॥