SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः श्रुतस्कन्धे ॥१४२॥ णिएल्लगं णिस्साएत्ति वित्तिज्जगं सो य असमत्थो गिण्हितुं, आह हि-'विवादश्च विवाहश्च, तृतीयं गृहकर्म च । द्वितीयनशक्यमसहायेन, निःसर्तुमधनेन वा ॥१॥'( ) सहवासोत्ति साहवासो। सो पुण वासो एसो एक्कगामिल्लाओ व किं करेंति ? अदुवा अणुगामिओ अदुवा उवचरए जाव सोवागणिएत्ति । सूचनात्सूत्रमितिकृत्वा एवं एताणि द्वितीय संखेवेण सुत्ताई वुत्ताई । एतेसिं इदाणि सुत्तेण चेव वित्ती भण्णति, जधा द(स)वेतालिए, चत्तारि विणयसमाधिट्ठाणा मध्ययनम् - उच्चारेतुं पच्छा एक्केक्कस्स विभासा, जधा वा उक्खित्तणाए संघाडेत्ति उच्चारेऊण पदाणि पच्छा एक्कमेक्कस्स अज्झयणं है। वुच्चति, दिट्ठिवाते सुत्ताणि भाणिऊण पच्छा सव्वो चेव दिट्ठिवातो, तेसि वित्तिए । तेसिं सुत्तपदाणं सुत्तेण चेव वृत्तिर्भवति । जधा एगदिए आणुगामियभावं पडिसंधाय-अनुगच्छतीत्यानुगामिकः सो पडिचरितु अत्थि एतस्स। किंची हत्थए । पच्छा सोद्धिलाए पत्थिओ अहमिति काउं गलागतॊऽन्यो वा तं अणुवागच्छति मग्गेण । सोवि चिंतेति-एतेण अहं गच्छामि। पच्छा वोल्लेवोल्लेहि विसंभेऊण गुविलए देसे गलगतॊ करति वज्झियं खरगं । दोरं गले छोढुं एगखेवेण चेव पाडेति । अणुसुत्तमत्तिओ पाहारे । सावेक्खं खलुंगादिसु । णिरवेक्खं गीवाए अण्णत्थ वा हृदि। १. अणुगामिए-मूले । २. सोवणियंतिए-मूले । ३. से एगतिओ-मूले । ॥१४२॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy