________________
श्रीसूत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
॥१४४॥
ऊरणओ । तं वुत्तमालो वा मारेति अण्णतरो व तसो पाणोत्ति । तस्सालंभे छगलादी । वागुरिओत्ति वाहो वग्गुरं करेति । आहेडेत्ता वा रायादिणो मिए वराए वग्गुराए वेढेतुं मारेंति । अण्णतरं तसं मिअसूकररोज्झवग्घातिए तत्थ मारेति । सउणा मोरतित्तिरादिअण्णतरा पाणा । तत्थ तस्स वाहित्तए अण्णं किंची मारेन्ति ग्राम्यमारण्यं वा सव्वं, |जधा चक्कवाई मारिता । मच्छगं जालेण गलेण वा, अण्णतरं वा तहप्पगारादी । से (ए)गतिओ गोघातगब्भावं पडिसंधाय गोणं मारेति । तस्यालाभे महिषमेलगं वा । केइ पुण भणंति-सोअरियभावंति महिसं, अण्णतरो तव्वतिरित्तो गोणादी। सोणइओ आगासपाणं डुंबो य । अण्णतरंति तदलाभे खाडइलाउ मारेंति । सोवागणियन्तिओत्ति सुणए पचंती। सोवागा णियाधिक्ये, अंतेसु (गा)मादीणं वसंतीति अंतिया जधा पच्चंतिया। एवं सोवागोवि । अधियं ति जो णियंतिओ सो पुण सोवागेहिन्तोवि अंतियतरो भवति, रहित इत्यर्थः । जो पुण पुरिसं मारेति गोल्लविसए ब्राह्मणघातक इव पुरिसघातओवि गरहिज्जति, घरतो य णिग्गच्छति । उक्ता वृत्तिः ।।७०९।।
(मू०) से एगतिओ परिसामज्झातो उठ्ठित्ता अहमेयं हंछामि त्ति कट्ट तित्तिरं वा वट्टगं वा लावगं वा कवोयगं वा कविं वा कविजलं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति ।
॥१४४॥