SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३१५ ॥ तत्थ सुणु कारणं आतवघम्मपरिताविता सीतोदकेण अप्पाइज्जामो। कन्दमूलादीणि आधाकम्मं च शरीरसाधारण?मेव द्वितीयपडिसेवामो। न चान्यकृतेन कर्मणाऽन्यो बध्यते । प्राणानुग्रहाच्च आधाकानुज्ञा । एवं कृतादीन्यपि अस्मानाधाय श्रुतस्कन्धे कृतानि कल्पन्ते । इत्थियाओवि आसेविज्जति मनसो यत्समाधिमुत्पादयन्ति । सेव्यमानास्तु उच्चारप्रस्रवण षष्ठनिसर्गदृष्टान्तसामर्थ्यात् मनःसमाधिमुत्पादयन्ति । ततो ध्यानाद्यशेषाः क्रियाविशेषाः स्वस्थचित्तैः सुखमासेव्यन्ते । मध्ययनम् परानुग्रहाच्च सेव्याः, आह हि-'सुखानि दत्त्वा लभते सुखानि० ।'( ) जंपि य एतेहिं सीतोदगादिहिं । इत्थीपज्जवसाणेहिं कम्मं उववज्जितित्ति यदि मन्यसे, तंपि एगंतचारीसु एगंते उज्जाणादिसु चरंति एगंतचारी। इधई | आजीवकधम्मे जम्हा णं आतावणमोणत्थाणासणअनसनास्नानाकादीहिं घोराणि एतेहिं चेव एगंतवत्तादीहिं गुणेहिं खविजंति । जति य वयं सीतोदगादिदोसोवचितं कम्मं ण सक्केमो खवितुं तो अणेगभवसहस्ससमज्जितं कम्मं कधं | खविस्सामो? तेण 'अप्पेण बहुमेसेज्ज'( ) सीतोदगादिसेवा अणुस्सिता । तदेवमादिदोसेसु अदोषदर्शित्वादेहि | आगच्छ ।।७।। | ।। ३१५ ॥ एवं गोसालेनोक्ते आह
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy