________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३१५ ॥
तत्थ सुणु कारणं आतवघम्मपरिताविता सीतोदकेण अप्पाइज्जामो। कन्दमूलादीणि आधाकम्मं च शरीरसाधारण?मेव
द्वितीयपडिसेवामो। न चान्यकृतेन कर्मणाऽन्यो बध्यते । प्राणानुग्रहाच्च आधाकानुज्ञा । एवं कृतादीन्यपि अस्मानाधाय
श्रुतस्कन्धे कृतानि कल्पन्ते । इत्थियाओवि आसेविज्जति मनसो यत्समाधिमुत्पादयन्ति । सेव्यमानास्तु उच्चारप्रस्रवण
षष्ठनिसर्गदृष्टान्तसामर्थ्यात् मनःसमाधिमुत्पादयन्ति । ततो ध्यानाद्यशेषाः क्रियाविशेषाः स्वस्थचित्तैः सुखमासेव्यन्ते ।
मध्ययनम् परानुग्रहाच्च सेव्याः, आह हि-'सुखानि दत्त्वा लभते सुखानि० ।'( ) जंपि य एतेहिं सीतोदगादिहिं । इत्थीपज्जवसाणेहिं कम्मं उववज्जितित्ति यदि मन्यसे, तंपि एगंतचारीसु एगंते उज्जाणादिसु चरंति एगंतचारी। इधई | आजीवकधम्मे जम्हा णं आतावणमोणत्थाणासणअनसनास्नानाकादीहिं घोराणि एतेहिं चेव एगंतवत्तादीहिं गुणेहिं खविजंति । जति य वयं सीतोदगादिदोसोवचितं कम्मं ण सक्केमो खवितुं तो अणेगभवसहस्ससमज्जितं कम्मं कधं | खविस्सामो? तेण 'अप्पेण बहुमेसेज्ज'( ) सीतोदगादिसेवा अणुस्सिता । तदेवमादिदोसेसु अदोषदर्शित्वादेहि | आगच्छ ।।७।।
| ।। ३१५ ॥ एवं गोसालेनोक्ते आह