________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३१४॥
श्रुतस्कन्धे
षष्ठमध्ययनम्
वाक्यशेषः । 'लवं' कर्म ततोऽवसक्कति लवावसर्की, न वाचिकेन कर्मणा मानसेण वा युज्यत इत्यर्थः । समणो भगवानेव एवं ब्रवीमि । स्वयमपि भगवं पंचमहव्वतगुत्तो इंदियसंवुडो य विरतो य ।अण्णेसिपि तमेव धम्म देसेति गाहेति ॥१॥'( ) यस्मात ब्रवीषि वयमपि व्रतमन्तः इन्द्रियसंवृत्ता विरताश्च । यदि च मन्यसे | शीतोदकपायित्वाद् बीयादिकन्दभोजनात उद्दिटुभोजनात् स्त्रीविषयोपसेवनाच्च किमस्माकमसाधुत्वम् ? तत्रेदं कारणं शृणु-अस्माकमाजीवकानामयं कृतान्तः ॥६॥ ___ क इति चेद् ? उच्यते
(मू०) सीओदगं सेवउ बीयकायं, आहाय कम्मं तह इत्थियाओ।
एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो णोऽहिसमेति पावं ॥७॥ (सूत्र ७९४) (चू०) 'सीओदगं सेवउ० ।' सीतमसत्थोवहतं सीतमेव जलं । बीजं जस्स, को एस भवति ? सव्वो चेव वणस्सती गहितो, आत्मन्याधाय कृतं आधाकर्म, इत्थियाओ य । अम्हे एताइं पडिसेवामोत्ति तेण असंजतेत्ति ।
३१४॥