SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ ३१४॥ श्रुतस्कन्धे षष्ठमध्ययनम् वाक्यशेषः । 'लवं' कर्म ततोऽवसक्कति लवावसर्की, न वाचिकेन कर्मणा मानसेण वा युज्यत इत्यर्थः । समणो भगवानेव एवं ब्रवीमि । स्वयमपि भगवं पंचमहव्वतगुत्तो इंदियसंवुडो य विरतो य ।अण्णेसिपि तमेव धम्म देसेति गाहेति ॥१॥'( ) यस्मात ब्रवीषि वयमपि व्रतमन्तः इन्द्रियसंवृत्ता विरताश्च । यदि च मन्यसे | शीतोदकपायित्वाद् बीयादिकन्दभोजनात उद्दिटुभोजनात् स्त्रीविषयोपसेवनाच्च किमस्माकमसाधुत्वम् ? तत्रेदं कारणं शृणु-अस्माकमाजीवकानामयं कृतान्तः ॥६॥ ___ क इति चेद् ? उच्यते (मू०) सीओदगं सेवउ बीयकायं, आहाय कम्मं तह इत्थियाओ। एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो णोऽहिसमेति पावं ॥७॥ (सूत्र ७९४) (चू०) 'सीओदगं सेवउ० ।' सीतमसत्थोवहतं सीतमेव जलं । बीजं जस्स, को एस भवति ? सव्वो चेव वणस्सती गहितो, आत्मन्याधाय कृतं आधाकर्म, इत्थियाओ य । अम्हे एताइं पडिसेवामोत्ति तेण असंजतेत्ति । ३१४॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy