________________
श्रीसूत्रकृताङ्ग
चूर्णि:
॥३१३ ॥
(चू०) 'धम्मं कधेतस्स उ णत्थि दोसो० ।' क्षान्तिग्रहणं यतिवि कोवि दुव्वियड्डबुद्धी चोदेति न वा | कथ्यमानं परियच्छति तत्थवि ण रुस्सति । 'दंतो'त्ति कसायदंतो । 'जितिदिओ'त्ति इंदियदंतो । पृथगुच्चारणा
द्वितीय
श्रुतस्कन्थे इंदियणोइंदियदंतविसेसो दरिसितो । कक्कसकटुगणिटरसावज्जा य भासादोसा, हितमितदेशकालादि भासागुणे,
षष्ठ| आह हि - 'दिटुं मितं असंदिद्धं०। (दशवैकालिकसूत्रम् ३८३)॥५॥
मध्ययनम् स्यादसौ भाषादोषगुणज्ञो भगवान् किमाख्याति? उच्यते(मू०) महव्वते पंच अणुव्वते य, तहेव पंचासव संवरे य।
विरतिं इह स्सामणियम्मि पण्णे, लवावसक्की समणे त्ति बेमि ॥६॥ (सूत्र ७९३) (चू०) 'महव्वते पंच अणुव्वते य० ।' साधूण महव्वते । सावगाणं अणुव्वते । महव्वतविवरीता एव प्राणवधादयः पञ्चास्त्रवा भवन्ति । 'संवर' इति इंदियाण । 'विरति'त्ति महाव्रतवतो इंद्रियसंवतस्य सतो विरतिर्भवति । अधवा असंजमा विरतिः । 'इहे'ति इह प्रवचने लोके वा । श्रमणभावं श्रामणीयं । प्रज्ञानवान् प्रज्ञो । आख्यन्नपि ।
||३१३॥