SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३१२ ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् 'आइक्खमाणोऽवि' अपि पदार्थादिषु जनसहस्रयोः जनसहस्राणां वा मध्ये । एकभावः एकत्वं । सर्तेर्धातोः सारि इत्येवं कृते सृजति कश्चिदित्येवं विगृह्य सारयतीति भवति एकत्वं गमयति । कथं नाम भव्या: एकत्वं भजेयुः, प्रव्रज्यामित्यर्थः । रागद्वेषविप्रमुक्तं हि एक्कं तस्स व[ल्लुलो](त्थुतो) । आत्मानमपि च एगंतमेवं सारयतीति । रागद्वेषप्रहीणत्वाज्जणमज्झवि वसंतो, तथा चोक्तं 'कामक्रोधान्निर्जित्य० ।'( ) स्यात् तदेतदेकत्वावस्थितस्य कृतार्थस्य च किं परोपदेशेन?, तदुच्यते कर्मक्षयार्थं, आह हि'यत्तच्छुभंतीर्थकरत्वनाम।'( ) तीर्थकरस्वाभाव्यात् वेति, उक्तं हि-'तत्स्वाभाव्यादेव० ।' (तत्वार्थाधिगमसूत्रकारिका १०) 'तहच्चे 'ति अर्चा नाम लेश्या, सो य शुक्कलेसो चेव, न रागदोसाभिभूत इव संकिलिट्ठलेसाओ परिणमति । अधवा अच्चंति सरीरं, सीहासणे आविट्ठोवि धम्म कहेंतो ण पुष्फवत्थगंधादीहिं अलंकारेहिं तधा अर्च एव निर्भूष इत्यर्थः, निर्दोषत्वाच्च ॥४॥ (मू०) धम्मं कहेंतस्स उणत्थि दोसो, खंतस्स दंतस्स जितेंदियस्स । ___ भासाय दोसे य विवज्जगस्स, गुणे य भासाय णिसेवगस्स ॥५॥(सूत्र ७९२) १. सहस्समझे-मूले। ॥३१२ ।।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy