SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ३९६ ॥ (मू०) सीतोदगं वा तह बीयकायं, आहाय कम्मं तह इत्थियाओ । एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ॥ ८ ॥ ( सूत्र ७९५ ) सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंति । अगारिणोवि समणा भवंतु, सेवंति जं ते वि तहप्पगारं ॥ ९ ॥ ( सूत्र ७९६ ) (चू० ) ' सीतोदगं वा तध बीअ० ।' इह सीतोदगं बीजकायं आधाकम्मं इत्थियाओ य सेवमाणावि वयं समणा होमो यदुक्तं त्वया तेन समानवृत्तत्वात् अगारिणो समणा भवंति त्वन्मतेन । तेवि हि सीतोदगादीणि सेवंति। तेन प्रकारेण | तधा तेवि तहप्पगारं वृत्तं कुर्वन्तीत्यन्यथा वा का प्रत्यासा ? अथ मन्यसे समानवृत्ते वयमेव श्रमणा न गृहस्था: पंचिकात्र च योजयितव्या ॥८॥ ॥९॥ किञ्चान्यत् - (मू० ) जे यावि बीओदगभोति भिक्खू, भिक्खं विहं जायति जीवियट्ठी । ते णातिसंजोगमवि प्पहाय, काओवगाऽणंतकरा भवंति ॥१०॥ ( सूत्र ७९७ ) द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् ॥ ३९६ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy