________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ३९६ ॥
(मू०) सीतोदगं वा तह बीयकायं, आहाय कम्मं तह इत्थियाओ ।
एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ॥ ८ ॥ ( सूत्र ७९५ ) सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंति । अगारिणोवि समणा भवंतु, सेवंति जं ते वि तहप्पगारं ॥ ९ ॥ ( सूत्र ७९६ )
(चू० ) ' सीतोदगं वा तध बीअ० ।' इह सीतोदगं बीजकायं आधाकम्मं इत्थियाओ य सेवमाणावि वयं समणा होमो यदुक्तं त्वया तेन समानवृत्तत्वात् अगारिणो समणा भवंति त्वन्मतेन । तेवि हि सीतोदगादीणि सेवंति। तेन प्रकारेण | तधा तेवि तहप्पगारं वृत्तं कुर्वन्तीत्यन्यथा वा का प्रत्यासा ? अथ मन्यसे समानवृत्ते वयमेव श्रमणा न गृहस्था: पंचिकात्र च योजयितव्या ॥८॥ ॥९॥
किञ्चान्यत् -
(मू० ) जे यावि बीओदगभोति भिक्खू, भिक्खं विहं जायति जीवियट्ठी ।
ते णातिसंजोगमवि प्पहाय, काओवगाऽणंतकरा भवंति ॥१०॥ ( सूत्र ७९७ )
द्वितीयश्रुतस्कन्धे
षष्ठ
मध्ययनम्
॥ ३९६ ॥