________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ ३१७ ॥
I
(चू०) 'जे यावि सीतोदगमेव (बीओदगभोति) भिक्खू० ।' कोइ णामित्थीओ परिहरति लोकरवभीतो बालो वृद्धो वा । न धर्मयोग्यो वा स्त्रीवर्जमपि सीतोदगभोजी नाम भिक्खू भिक्षां च इह तावके सिद्धान्ते जीविताधाननिमित्तं जीवितट्ठता एवम्प्रकारा । णातीण संजोगो णातिसंजोगो पूर्वापरसंबंधादी । अपि पदार्थादिषु । णातिसंयोगमिति दुप्पज्जहणिज्जं । मुमुक्षवोऽपि संत: कायं शरीरं कायोपका एव भवंति, अनन्तं कुर्वन्तीत्यनन्तकराः कर्मणां संसारस्य भवस्य दुःखानामेवेत्यर्थः । एवमुक्तो आर्द्रकेन गोशाल जाधे अण्णं उत्तरं न तरति ताधे अण्णउत्थिए बितिज्जए गेण्हति दुब्बलो वा कडच्छाडीए ॥१०॥
(मू० ) इमं वयं तु तुम पाउकुव्वं, पावाइणो गरहसि सव्व एव ।
पावाइणो उ पुढो किट्टयंता, सयं सयं दिट्ठि करेंति पाउं ॥ ११ ॥ (सूत्र ७९८ )
(चू० ) ' एवं वाई तुमं ( इमं वयं तु तुमं )०।' एतां एतत्प्रकारां । प्रादुः प्रकाशने, प्रकाशं कुर्वन्तीत्यर्थः । कधं ? भणति सीतोदकायं आधाकम्माई इत्थिआउ य सेवमाणा असमणा भवंति कायोवगा, कायोवगत्वाच्च नांतकरा | भवंति । तेन शाक्याः सर्वे सीतोदगबीजकायआधाकम्माई सेवंति अबंभमवि प्रेष्यगोपसुवर्गाणां, साङ्ख्यास्तु
द्वितीय
श्रुतस्कन्धे
षष्ठमध्ययनम्
॥ ३१७ ॥