________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ २२६ ॥
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
एगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म० जाव मेहुणपत्तिए नामं संजोगे समुप्पज्जति, ते दुहतो सिणेहं [ संचिणंति, संचिणित्ता] तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउद्भृति, ते जीवा माउं ओयं पिउं सुक्कं एवं जहा मणुस्साणं जाव इत्थि पेगता जणयंति पुरिसं पि नपुंसगं पि, ते जीवा डहरा समाणा मातुं खीरं सम्पि आहारेंति अणुपुव्वेणं वुड्डा | वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेवि यणं तेसिंणाणाविहाणं चउप्पयथलचरपंचिंदियतिरिक्खजोणियाणं एगखुराणं जाव सणप्फयाणं सरीरा नाणावण्णा जावमक्खायं। (सूत्र ७३४)
अहावरं पुरक्खातं-नाणाविहाणं उरपरिसप्पथलचरपंचिंदियतिरिक्खजोणियाणं, तं जहा-अहीणं अयगराणं आसालियाणं महोरगाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिस० जाव एत्थ णं - मेहुण० एतं चेव, नाणत्तं अंडं पेगता जणयंति, पोयं पेगता जणयंति, से अंडे उब्भिज्जमाणे इत्थि पेगता
जणयंति पुरिसं पि नपुंसगं पि, ते जीवा डहरा समाणा वाउकायमाहारेंति अणुपुव्वेणं वुड्डा वणस्सतिकायं
॥ २२६॥