SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ २२५ ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् (चू०) अथावरंणाणाविधाणं जलयराणं।' मच्छा क[च्छाभ](च्छभा)[त](ते)सी अथवा जेण इत्थीए | य पुरिसस्स य कम्मकडाए जोणीए एत्थ णं मेहुणं सिणेहं । ते जीवा डहरा समाणा आउसिणेहमाहारेंति ।' कआउकाओ चेव । अथवा मात्रा ओजसा चेव आउक्कायमाहारेंति, ण तु पक्खेवेणं । तेणेव ते पुस्संति परिवर्ल्डति य जधा खीराहाराणं खीरेणेव वुड्डाणं अणुसमयिका वुड्डी मुहत्तया दिवसदेवसिया। वणस्सतिकाइयाणं सेवालहरियादी तसथावरे यत्ति ततो मच्छे चेव खायंति, आह हि-'अस्ति मत्स्यस्तिमिर्नाम, अस्ति मत्स्यस्तिमिङ्गिलः । | तिमितिमिङ्गिलोऽप्यस्ति, तिर्मिगिलगिलो राघव ! ॥१॥' ते जीवा पुढविकाईयं कद्दममट्टियं खायंति आउं तिसिता य पिबंति । खुधिया मच्छं पाणिउल्लं गस्संति । अगणीउदगादिवातंपि लिहंति । वणस्सइ वुत्तो, तसकायो जलचरो चेव मगरा य ॥७३३।। चउप्पदमाणुस्सेय उगड्ढेति (मू०) अहावरं पुरक्खातं-नाणाविहाणं चउप्पयथलचरपंचिंदियतिरिक्खजोणियाणं, तं जहा१. अहावरं पुरक्खायं णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं- मूले। ।।। २२५ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy