________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ २२५ ॥
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
(चू०) अथावरंणाणाविधाणं जलयराणं।' मच्छा क[च्छाभ](च्छभा)[त](ते)सी अथवा जेण इत्थीए | य पुरिसस्स य कम्मकडाए जोणीए एत्थ णं मेहुणं सिणेहं । ते जीवा डहरा समाणा आउसिणेहमाहारेंति ।' कआउकाओ चेव । अथवा मात्रा ओजसा चेव आउक्कायमाहारेंति, ण तु पक्खेवेणं । तेणेव ते पुस्संति परिवर्ल्डति य जधा खीराहाराणं खीरेणेव वुड्डाणं अणुसमयिका वुड्डी मुहत्तया दिवसदेवसिया। वणस्सतिकाइयाणं सेवालहरियादी तसथावरे यत्ति ततो मच्छे चेव खायंति, आह हि-'अस्ति मत्स्यस्तिमिर्नाम, अस्ति मत्स्यस्तिमिङ्गिलः । | तिमितिमिङ्गिलोऽप्यस्ति, तिर्मिगिलगिलो राघव ! ॥१॥' ते जीवा पुढविकाईयं कद्दममट्टियं खायंति आउं तिसिता य पिबंति । खुधिया मच्छं पाणिउल्लं गस्संति । अगणीउदगादिवातंपि लिहंति । वणस्सइ वुत्तो, तसकायो जलचरो चेव मगरा य ॥७३३।।
चउप्पदमाणुस्सेय उगड्ढेति
(मू०) अहावरं पुरक्खातं-नाणाविहाणं चउप्पयथलचरपंचिंदियतिरिक्खजोणियाणं, तं जहा१. अहावरं पुरक्खायं णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं- मूले।
।।। २२५ ॥