________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २२४॥
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
कदाचित् स्त्रियं कदाचित्पुरुषं कदाचिद् गर्भगत एव मरति । तेन न जनितो भवति । ते जीवा डहरा खीरं सप्पि, खीरं मातुः स्तन्यं, सप्पिः घतं वा णवणीतं वा । सेसं कण्ठ्यम् । एवं ताव गब्भवक्कंतियमणुस्सा भणिता जधा जायंति | आहारयति । इदाणि संमुच्छिममणुस्साणं अवसरो पत्तो, सो अ उवरिं पुरतः संभवे हि वुच्चिस्सति ॥७३२।।
इदाणि पंचिंदियतिरिक्खजोणिया भण्णन्ति । तत्थवि पढमं जलयरा
(मू०) अहावरं पुरक्खायं-णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं, तं जहा-मच्छाणं जाव सुंसुमाराणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म० तहेव जाव ततो एगदेसेणं | ओयमाहारेंति, अणुपुव्वेणं वुड्डा पलिपागमणुचिण्णा ततो कायातो अभिनिव्वट्टमाणा अंडं पेगता जणयंति, | पोयं वेगता जणयंति, से अंडे उब्भिज्जमाणे इत्थि पेगया जणयंति पुरिसं पेगया जणयंति नपुंसगं पेगया। जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेंति अणुपुव्वेणं वुड्डा वणस्सतिकायं तस-थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं णाणाविहाणं जलचरपंचिंदिय|तिरिक्खजोणियाणं मच्छाणं जाव सुंसुमाराणं सरीरा नाणावण्णा जाव मक्खायं । (सूत्र ७३३)
॥ २२०