SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् ॥ २२३॥ अन्योऽन्यगात्रसंस्पर्शः, तद्यथा आहारस्य आहारितस्य रसशोणितमांसमेदोऽस्थिमज्जाशुक्रान्तो भवति, पुरुषो नार्या | उपजातः, स यदा पुरुषस्नेहः शुक्रान्तो नार्योदरमनुप्रविश्य नार्योजसा सह संयुज्यते तदा सो सिणेहो क्षीरोदकवत् अण्णमण्णं संचिणति, गृह्णातीत्यर्थः । 'तत्थ जीवे'त्ति तस्मिन् तत्थमणुप्पविद्वे सिणेहे स्वकर्मनिवर्तितस्वलिङ्गा 'इत्थित्ताए पुं० नपुं० विउद॒ति ।' मातुंउयं सोणियं पितुः शुक्रं । ततो पच्छा जं से माता णाणाविधाओ रसविगइक्षीरनीरादिआउ णव विगईओ, जोवि ओदणादी अविगतिआहारो भवति सोपि प्राक्तनभावाद्यदा विगतो भवति सशरीरत्वेन परिणामितो भवति तदा आहार्यते, उक्तं हि-एगिदियशरीराणि लोममाहारेंति ।' एगदेसोत्ति तस्स फलबेंटसरिसीरसहरणीए यथोत्पलनालेन पुरुषा आपिबन्त्यापः । अणुपुव्वेणं विउद्भृति ‘सत्ताह कललं भवति०।'( ) गर्भपरिपाकं पुण अणुचरितं प्राप्येत्यर्थः । ततो कायातो अभिणिवट्टमाणाई इत्थिं वेगता जनयति | आत्मा न को वे(त्ती)त्यर्थः । स्वकर्मविहितमेव तेषां जन्मनि कथं मणुस्सणामस्स कम्मस्स उदएणं? न केवलं तं तु दुगे मातापितरौ समनुगृहीतः, विशेषतस्तु माता, अत एतदुक्तं भवति । 'इत्थि वेगया जणयंति' एकदा नाम १. तत्थ णं जीवे-मूले। ॥ २२३ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy