________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २२२ ॥
आहारेंति पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं णाणाविहाणं मणुस्साणं कम्मभूमगाणं
द्वितीयअकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं सरीरा णाणावण्णा जाव मक्खायं ।(सूत्र ७३२)
श्रुतस्कन्धे (चू०) अधावरं णाणाविधाणं मणुस्साणं।''आरियाणं मिलक्खूणं' तेसिं अहाबीजं, मणुस्सबीजमेव । तृतीयहि मणुस्सस्स प्रादुर्भविष्यत: बीजं भवति । तं तु शुक्र शोणितं च । तं पुण उभयमपि यदा अविद्धत्थं भवति ।
मध्ययनम् अतावकासेत्ति जोणि गहिता अविद्धत्था । एत्थ चउब्भंगो-बीजं निरुवहतं जोणी णिरुवहता बीजं णिरुवहतं जोणी उवहता० । एवं सत्तकोट्ठा इत्थि त्ति काऊणं अंतोदरस्स अथावकासो भवति । इत्थीए पुरिसस्स य स्त्रीपुरुषसंयोग उत्तराधरारणिसंयोगवत् संस्पर्शकर्म, आह हि - 'चक्रं चक्रेण सम्पीड्य, निर्मथ्य जघनारणी०।( )कर्म करोति इति कर्मकरा, कर्मसमर्था वा कम्मकडा, अविद्धत्था इत्यर्थः, विध्वंसते तु–पञ्चपञ्चाशिका नारी, सप्तसप्ततिकः | पुमान् । एत्थ पुण मेहुणं मेहुणभावो मैथुनकर्म वा मैथुनं । मैथुनप्रत्ययिकः मेहुणवत्तीओ । अण्णोवि। | आलिंगणावतासणसंजोगो अणंगकीडा च अस्थि । नत्वसौ गण्यते गर्भोत्पत्तौ । 'ते दुहतोवि सिणेहं।' सिणेहो नाम |
4॥२२२ ॥
| १. अधावरं पुरक्खायं-मूले, आधावरं-G।