________________
श्रीसूत्रकृताङ्ग
चूर्णि:
॥ २२१ ॥
अणाभोगेण अणुसमतिगो । आभोगेणं जह० चउत्थं उक्कोस० तेत्तीसाए वाससहस्सेहिं अत्थतो चेव वुच्चति ||७२४|| ||७२५|| ||७२६|| ||७२७|| ||७२८|| || ७२९|| ||७३०|| ||७३१||
इह सुत्ते वणस्सतिकाइयाणंतरं मणुस्सा। से तिरिक्खजोणिएत्ति सचित्ततरत्ति काउं पढमं वुच्चति ।
(मू० ) अहावरं पुरक्खायं - णाणाविहाणं मणुस्साणं, तं जहा- कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं, तेसिं च णं अहाबीएणं अहावकासेणं इत्थीए पुरिसस्स य कम्मकडाए | जोणीए एत्थ णं मेहुणवत्तिए नामं संयोगे समुप्पज्जति, ते दुहतो वि सिणेहं संचिणंति, संचिणित्ता तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउत्ति, ते जीवा मातुओयं पितुसुक्कं तं तदुभयं संसट्टं कलुसं किब्बिसं तप्पढमयाए आहारमाहारेंति, ततो पच्छा जं से माता णाणाविहाओ रसविहीओ( विगईओ) आहारमाहारेति ततो एगदेसेणं ओयमाहारेंति, अणुपुव्वेणं वुड्डा पलिपागमणुचिन्ना ततो कायातो | अभिनिव्वट्टमाणा इत्थि पेगता जणयंति पुरिसं वेगता जणयंति णपुंसगं पेगता जणयंति, ते जीवा डहरा समाणा मातुं खीरं सप्पि आहारेंति, अणुपुव्वेणं वुड्ढा ओयणं कुम्मासं तस थावरे य पाणे, ते जीवा
द्वितीय
श्रुतस्कन्धे
तृतीय
मध्ययनम्
।। २२१ ।।