________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २२०॥
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
(चू०) अहावरं पुरक्खायं इहेगतिया०।'रुक्खजोणिएसुरुक्खेसु अज्झारुहत्ताए। रुहं(बीज )जन्मनि ।' (पा.धा. भ्वादि ८८४) अहियं आरुहंतिति अज्झायारोहा । रुक्खस्स उवरिं अन्नो रुक्खो पगतो। लतावल्लिरुक्खगंति । सो पुण पिप्पलो वा अण्णो वा कोयी रुक्खो। अण्णस्स उवरिं जातो। एवं तणओसहिहरिएसु चत्तारि आलावगा। भाणितव्वा । कुहणेसु इक्को चेव । सव्वेसिं कायाणं पुढवी मूलाहारो त्ति काउणं तेण पुदिव पुढविसंभवा भणिता। इदाणि आउसंभवा वुच्चंति । एवं ताव एते वणस्सइकाइया । लोगोवि संपडिवज्जति जीवं ति जेण सुहपण्णवणिज्ज त्ति काऊण पढमं भणिता । सेसा एगिदिया पुढविकाईयादयो चत्तारि दुसद्दहणिज्ज त्ति काऊण पच्छा वुच्चंति । वणस्सइकाइयाणंतरं तु तसकाओ । सो पुण णेरईओ तिरिक्खजोणिओ मणुओ देवेत्ति । तत्थ नेरइया एगंतेण अप्पच्चक्खत्ति काऊण ण भण्णंति । ते पुनरनुमानग्राह्याः । तेण ण भण्णंति । तेसिं आहारो धि आनुमानिक इति | कृत्वा नापदिश्यते । स तु एगंतासुभो ओजसा न प्रक्षेपाहारः । देवा अपि साम्प्रतं प्रायेणानुमानिका एव । तेसु वि एगंततो आहारो ओजसा मणभक्खणेण य । सो पुण आभोगणिव्वत्तितो अणाभोगणिव्वत्तितो य । जधा पण्णत्तीए ।
॥ २२० ।
१. अज्झोरुहिताते-मूले।