________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २१९ ॥
[३], पुढविजोणिएहिं आएहिं काएहिं जाव कूरेहिं [१], उदगजोणिएहिं रुक्खेहिं, रुक्खजोणिएहिं
द्वितीयरुक्खेहि, रुक्खजोणिएहिं मूलेहिं जाव बीएहिं[३], एवं अज्झोरुहेहिं वि तिण्णि[३], तणेहिं वि तिण्णि
श्रुतस्कन्धे | आलावगा [३], ओसहीहि वि तिण्णि [३], हरितेहिं वि तिण्णि [३], उदगजोणिएहिं उदएहिं अवएहिं|
तृतीय| जाव पुक्खलत्थिभएहिं [१] तसपाणत्ताए विउद्धृति ।।
मध्ययनम् [२] ते जीवा तेसिं पुढविजोणियाणं उदगजोणियाणं रुक्खजोणियाणं अज्झोरुहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हियजोणियाणं रुक्खाणं अज्झोरुहाणं तणाणं ओसहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाणं जाव कुराणं उदगाणं अवगाणं जाव पुक्खलस्थिभगाणं सिणेहमाहारेति । ते । | जीवा आहारेंति पुढविसरीरंजाव संतं, अवरे वियणंतेसिंरुक्खजोणियाणं अज्झोरुहजोणियाणंतणजोणियाणं |
ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाणं कंदजोणियाणं जाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव कूरजोणियाणं उदगजोणियाणं अवगजोणियाणं जाव पुक्खलत्थिभगजोणियाणं
॥२१ |तसपाणाणं सरीरा णाणावण्णा जाव मक्खायं । (सूत्र ७३१)