SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग द्वितीय चूणिः श्रुतस्कन्धे चतुर्थ ॥ २६५ ॥ मध्ययनम् | मित्रकलत्रवत् । अणणुतापी यो तेहिं हिंसादीहिं आसवदारेहिं तं पावं उवचितं ताई काऊण णाणुतप्पति, 'हा ! दुट्ठ कयं'ति । अहवा सव्वाणि एगट्ठियाणि। अक्खवेतुं पुढविकाइयाण चित्तगाणि कम्माणि जे य तसा असण्णी सण्णी वा तन्निर्वर्त्तकानि च नामादीनि कर्माणि ताईपि अवि० जाव अणणुताविय तैः स्वकर्मकृतैः कर्मभिः अनुविद्धाः सण्णिकायातो वा तण्णेरइयदेवगब्भवक्कंतियतिरियमणुसत्तविभत्तातु सेसा अ सण्णी, तं सण्णिकायं संकमंति ४ भंगा । जे सण्णी वा असण्णीवी वा जधा एगे गामनगराई वा अन्योऽन्यसङ्क्रान्ते गत्याप्रत्यागतलक्षणानुवर्तिनः । असजिनः सचिनो वा दृष्टान्तद्वयेनोपसंहृताः तेषां सर्वेषां मर्षणमधुना सर्वे ते मिच्छाचारा अप्रत्याख्यातत्वात् । कथं ? सर्वकटुकविपाकं सुचरितमपि पुनरस्य मिथ्यादृष्टेः । इदानं चरितार्थस्यापि सूत्रस्य निगमनार्थं पुनरामन्त्रणं | क्रियते, अपच्चक्खाणित्वात् सव्वजीवेसु णिच्चं पसढ जाव दण्डे सर्वाश्रवद्वारेषु । तानि चैतानि, तंजधा-पाणातिवाते | | जाव मिच्छादसणसल्ले । एवं खलु भगवता अक्खाते ।' चोदगं पण्णवगो एवं भणति यदुक्तवानसि आदौ अहणंतस्स अणक्खस्स पावकम्मे णो कज्जति, तदेतत् ‘एवं खलु' एवमवधारणे यथैतदाऽऽदावुक्तं वधकदृष्टान्तेन ॥२६५ ॥ १. जे एते सण्णी .......मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy