________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २६६ ॥
द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम्
सण्णिअसण्णिदिटुंतेहिं दोहिं एवमसावप्यप्रत्याख्यानी 'असंजते अविरते जाव सुविणमविण पासति पावे य से कम्मे कज्जति।' एवमुपपादिते अप्रत्याख्यानी अविरत इत्यर्थः, स चाविरतो हिंसा[द्याः] (द्यैः) तेण पाणातिवातेणं | जाव परिग्गहे। क्रोधे जाव लोभेत्ति कसाया गहिता । पेज्जा दोसेत्ति कषायापेक्षावेव रागद्वेषौ गृहीतौ । कलह जाव अविरतित्ति णोकसाया गहिता, ते य एतेसु चेव पदेसु पाणवधादिसु समोतारेतव्वा। मिथ्यादर्शनाविरतिप्रमादकषाययोगाः | पञ्च बन्धहेतवो एतेसु पदेसु विभासितव्वा । उक्तमप्रत्याख्यानं तेन तु (अ)प्रत्याख्यानेन अप्रत्याख्यानवतः क्रिया, | भवति कर्मबन्ध इत्यर्थः । तद्विपाकस्तु शारीरमानसाओ दुक्खाओ वेदणाओ, तं जधा-उज्जलातिउज्जला जाव | दुरधियासा। जे पुण संजतविरतपडिहतपच्चक्खातपावकम्मा भवंति [तस्स] (तेसिं) किरिया ण भवति, कर्मबन्ध | इत्यर्थः । तद्भवा(न्) नरकादिषु नोपपद्यते ॥७५३।।
एवं सो चोदओ (अ)पच्चक्खाणकिरियाफलविवागं सुणेत्ता भीतो तत्थ जाव संजातभओ पण्णवगं वंदित्ता एवं | पुच्छति| १. अपासओ-मूले।
२६६ ॥