SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ।। ५५ ।। 'अहं करोमी' ति, तदायत्तत्वाच्चराचरस्य । अत्र चैव यत्र २ मेधावीग्रहणं तत्र २ नियतिवादिनः परामर्षः । एगो मण्णति - अहं करोमि, बितीओ मण्णइ-णियती करेइ । एगट्ठा, कतरोऽर्थः ? - करणार्थ: कारकार्थः इत्यर्थः । "तत्थ पुण बाले एवं पडिवज्जंति कारणमावन्ने, आ हंमहं (हमं ) सि दुःखामि वा ।' बाधनालक्षणं दुःखं शारीरम् । शोको इष्टदारापत्यादिविप्रयोगादिः । शोक: मानसः । शारीरेण मानसेन वा दुःखेन । शारीरेण जीर्यति । झूरामि त्रिभि: कायवाङ्मनोभिः [तस्यामिति ] | तिप्पामि बाह्यैरभ्यन्तरैश्च दुःखविशेषैः उभयथापि पीडयामि । सव्वतो तप्पामि परितप्पामि एतत्सर्वं दुःखोदयं कर्म अहमकार्षम् । परो वा यं दुःखति वा सोयति वा जाव परितप्पति वा परो एत[मा] (मका) सी नेश्वरो नियतिर्वेति । एवं खलु सकारणं परकारणं एवं विप्पडिवेदेंति कारणमावण्णा । 'मेधावी एवं विप्पडिवेदेइ, जं खलु दुःखामि जाव परितप्पामि वा णो एतमहमकासि ।' किन्तु णियती करेइ । न चाकृतं फलमस्तीत्यतः णियती करेति । जति पुरुसो करेज्ज तेन सर्वमीप्सितं कुर्यात् । न चेदमस्तीति ततो नियती करेइ । नियतिः कारिका । परोऽपि खलु जं दुःखति वा० णो परो एतमकासी । णियतीए १. नियतिवादिना - J, २. बाले पुण एवं विप्पडिवेदेति कारणमावत्रे, तं० जोऽहमंसी दुक्खामि वा.....मूले। ३. जं-मूले। ४. एवं से बाले सकारणं परकारणं वा एवं विप्पडिवेदेति कारणमावत्रे मूले। ५. मेधावी पुण एवं विप्पडिवेदेति कारणमावत्रे अहमंसि दुक्खामि वा .......णो अहमेतमकासि मूले। ६. परो वा जं दुक्खति मूले। द्वितीयश्रुतस्कन्धे प्रथम मध्ययनम् ।। ५५ ।।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy