________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४२१ ॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
| णिक्खित्ते] ते ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स
अट्टाए दंडे अणिक्खित्ते अणट्टाए दंडे णिक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स (सुपच्चक्खायं | भवति), ते पाणा वि जाव अयं पि भे देसे णो णेयाउए भवति।।
[९]तत्थ जेते परेणं तसथावरा पाणा जेहिंसमणोवासगस्स आयाणसो (आमरणंताए दंडे णिक्खित्ते) ते ततो आउं विप्पजहंति, विप्पजहित्ता ते तत्थ परेणं चेव जे तस-थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए (दंडे णिक्खित्ते) तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते पाणा वि जाव अयं पि भे देसे णो णेयाउए भवति । (सूत्र ८६६) | (चू०) भगवं च( णं) उदाहु० ।' एवं वुत्तपुव्वं भवति-णो खलु वयं संचाएमो मुंडा भवित्ता० । णो खलु |
चाउद्द० । णो खलु अपच्छिम० । वयं पव्वदिवसेसु वा दिया रातो वा० सामाइयदेसावगा० पुरओ काउं पुरस्कृत्वा | पाइणं खेमं पयच्छामो अभयं । तं चंक्रमणादि कुर्वतो न भवति । खेमं करोतीति खेमंकरः । तत्थ आरेणं०' परेणं | जावतिए क्खित्ते दिसिवतं देसावगासियं वा कतं, णव भंगा नवसूत्रदण्डकाः । इह श्रावकेन पञ्च योजनानि किल
॥४२१ ॥