SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥४२१ ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् | णिक्खित्ते] ते ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्टाए दंडे अणिक्खित्ते अणट्टाए दंडे णिक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स (सुपच्चक्खायं | भवति), ते पाणा वि जाव अयं पि भे देसे णो णेयाउए भवति।। [९]तत्थ जेते परेणं तसथावरा पाणा जेहिंसमणोवासगस्स आयाणसो (आमरणंताए दंडे णिक्खित्ते) ते ततो आउं विप्पजहंति, विप्पजहित्ता ते तत्थ परेणं चेव जे तस-थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए (दंडे णिक्खित्ते) तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते पाणा वि जाव अयं पि भे देसे णो णेयाउए भवति । (सूत्र ८६६) | (चू०) भगवं च( णं) उदाहु० ।' एवं वुत्तपुव्वं भवति-णो खलु वयं संचाएमो मुंडा भवित्ता० । णो खलु | चाउद्द० । णो खलु अपच्छिम० । वयं पव्वदिवसेसु वा दिया रातो वा० सामाइयदेसावगा० पुरओ काउं पुरस्कृत्वा | पाइणं खेमं पयच्छामो अभयं । तं चंक्रमणादि कुर्वतो न भवति । खेमं करोतीति खेमंकरः । तत्थ आरेणं०' परेणं | जावतिए क्खित्ते दिसिवतं देसावगासियं वा कतं, णव भंगा नवसूत्रदण्डकाः । इह श्रावकेन पञ्च योजनानि किल ॥४२१ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy