SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ २८६ ॥ (चू० ) ' णत्थि आसवे० ।' आसवो संवरक्रिया वा । णत्थि किरियत्ति अकिरियावादिणो भांति । केचित्तु ब्रूवते - सर्वमुत्पद्यते घटवत्, यच्चोत्पद्यते तत्सर्वं क्रियावद् घटवदेवेत्यतः अकिरिया णत्थि । तत उभयमतापनोदार्थं 'नत्थि किरिया अकिरिया वा० ।" अत्थि किरिया अकिरिया वा० । ' तत्र जीवपुद्गलाववस्थितौ च क्रियावन्तौ, धर्माधर्माकाशानि निष्क्रियाणि ॥ १७॥ ॥१८॥ ॥ १९ ॥ प्रागभिहित आस्रवः, तद्भेदास्तु अतो (मू० ) नत्थि कोहे व माणे वा, णेवं सण्णं निवेसए । (चू० ) ' णत्थि कोहे व माणे वा० ।' दृश्यन्ते हि यथास्वं क्रोधादिकषायाभिभूता वधवैरप्रवृत्ताः तत्कथं कषाया न भविष्यन्ति ? ॥२०॥ - अथ कोहे व माणे वा, एवं सण्णं निवेस ॥२०॥ ( सूत्र ७७४ ) द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् ॥ २८६ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy