SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ।। २८५ ।। (चू० ) ' णत्थि पुण्णे व पावे वा० ।' तत्थ पुण्णं णवविधं । पुण्णं सुहादी, अधवा पोग्गलकम्मं च सुभगाद्या: । अत्रापाया - णत्थि पुण्णंति काउं पुण्णंतणाई लोगो ण सेविस्सइ तं पुण्णस्स तथा हेतुं ॥ १६ ॥ पुण्यपापयोरागम: हेतुः प्रभवः प्रसूतिरात्रवमित्यनर्थान्तरमिति कृत्वा ते पुण्यपापानन्तरं (मू० ) णत्थि आसवे संवरे वा, णेवं सण्णं निवेसए । अस्थि आसवे संवरे वा, एवं सण्णं निवेसए ॥१७॥ ( सूत्र ७७१ ) वेयणा निज्जरा वा, णेवं सण्णं निवेसए । अथ वेणा निज्जरा वा, एवं सण्णं निवेस ॥१८॥ ( सूत्र ७७२ ) नत्थि किरिया अकिरिया वा, णेवं सण्णं निवेसए । अत्थि किरिया अकिरिया वा, एवं सण्णं निवेस ॥१९॥ (सूत्र ७७३ ) द्वितीयश्रुतस्कन्धे पञ्चम मध्ययनम् ।। २८५ ।।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy