________________
श्रीसूत्रकृताङ्ग चूर्णि:
।। २८५ ।।
(चू० ) ' णत्थि पुण्णे व पावे वा० ।' तत्थ पुण्णं णवविधं । पुण्णं सुहादी, अधवा पोग्गलकम्मं च सुभगाद्या: । अत्रापाया - णत्थि पुण्णंति काउं पुण्णंतणाई लोगो ण सेविस्सइ तं पुण्णस्स तथा हेतुं ॥ १६ ॥
पुण्यपापयोरागम: हेतुः प्रभवः प्रसूतिरात्रवमित्यनर्थान्तरमिति कृत्वा ते पुण्यपापानन्तरं
(मू० ) णत्थि आसवे संवरे वा, णेवं सण्णं निवेसए ।
अस्थि आसवे संवरे वा, एवं सण्णं निवेसए ॥१७॥ ( सूत्र ७७१ )
वेयणा निज्जरा वा, णेवं सण्णं निवेसए ।
अथ वेणा निज्जरा वा, एवं सण्णं निवेस ॥१८॥ ( सूत्र ७७२ )
नत्थि किरिया अकिरिया वा, णेवं सण्णं निवेसए । अत्थि किरिया अकिरिया वा, एवं सण्णं निवेस
॥१९॥ (सूत्र ७७३ )
द्वितीयश्रुतस्कन्धे
पञ्चम
मध्ययनम्
।। २८५ ।।