SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ २८७॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् (मू०) नत्थि माया व लोभे वा, णेवं सण्णं निवेसए। ___ अस्थि माया व लोभे वा, एवं सण्णं निवेसए ॥२१॥(सूत्र ७७५) णत्थि पेज्जे व दोसे वा, णेवं सण्णं निवेसए। अस्थि पेज्जे व दोसे वा, एवं सण्णं निवेसए ॥२२॥ (सूत्र ७७६) (चू०) 'णत्थि माया व लोभे वा० ।' अयमन्यकषायसक्षेप एव । 'नत्थि पेज्जे व० ।' प्रीतिः पेमं वा पेज्जं । तद्विपरीतं दोषः ॥२१॥ ॥२२॥ एतेहिं चेव कसाएहिं पेज्जदोसेहिं वा संसारो वा चाउरतो णिव्वत्तिज्जति । तेण - (मू०) णत्थि चाउरंते संसारे, णेवं सण्णं निवेसए। अत्थि चाउरते संसारे, एवं सण्णं निवेसए ॥२३॥ (सूत्र ७७७) स्प॥२८७॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy