________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २८७॥
द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम्
(मू०) नत्थि माया व लोभे वा, णेवं सण्णं निवेसए। ___ अस्थि माया व लोभे वा, एवं सण्णं निवेसए ॥२१॥(सूत्र ७७५)
णत्थि पेज्जे व दोसे वा, णेवं सण्णं निवेसए।
अस्थि पेज्जे व दोसे वा, एवं सण्णं निवेसए ॥२२॥ (सूत्र ७७६) (चू०) 'णत्थि माया व लोभे वा० ।' अयमन्यकषायसक्षेप एव । 'नत्थि पेज्जे व० ।' प्रीतिः पेमं वा पेज्जं । तद्विपरीतं दोषः ॥२१॥ ॥२२॥ एतेहिं चेव कसाएहिं पेज्जदोसेहिं वा संसारो वा चाउरतो णिव्वत्तिज्जति । तेण -
(मू०) णत्थि चाउरंते संसारे, णेवं सण्णं निवेसए।
अत्थि चाउरते संसारे, एवं सण्णं निवेसए ॥२३॥ (सूत्र ७७७)
स्प॥२८७॥