SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ (चू०)'एएहिं दोहिं ठाणेहिं० ।' कथं ववहारोऽनाचारश्च ? उच्यते, यदि ब्रवीति अत्थि कम्मोवलेवो त्ति श्रीसूत्रकृताङ्ग द्वितीयचूर्णिः Pएकान्तेन तेन द्रव्यक्षेत्रकालभावव्यतिक्रान्ताः साधवः परित्यक्ताः । स्यादत उवलित्तेत्ति, जति देंतोवि बज्झति ननूक्तं श्रुतस्कन्धे ॥ २७९ ।। 'तिहिं ठाणेहिंजीवा अप्पाउअत्ताए कम्मं बंधंति।( ) तेणं किं मम अप्पवधाए चेव आधाकम्मेण दिण्णेण? पञ्चम मध्ययनम् येन दाता बध्यते, अल्पायुष्कं च कर्मोपचीयते । किञ्च-अकृताभ्यागतदोषं चैवं कश्चिदपि पश्यन्नेवं मन्येत । तेन उवलित्तेत्ति न वक्तव्यम् । अध भणति–णवि अण्णो अंगारे कड्डति०।'( ) एवं नान्यस्य कर्मणा अन्यो युज्यते, तेन मृगदृष्टान्तेन दातव्यमेव च इति । अत्र दोषः जो देति सो पावं कम्मं कातुं कातुं जीवोवघातं करेइ इति । परिचत्तो। जेऽवि पाणे वधेति तेऽवि परिचत्ता । तदेवं धर्मसङ्कटमितिकृत्वाऽन्योऽन्यस्य कर्मणा उवलित्तो अनुवलित्तो | वेत्युच्यमानं व्यवहारं नावतरति एगंतेणं । किञ्चान्यत्-'ये य दाणं पसंसंति०।'(सूत्रकृतांगसूत्रम् ५१५) तद्वतोवि जे णिसेवेंति ॥९॥ || २७९ ॥ अयमन्यो दर्शनं प्रति वागाचारः, तद्यथा
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy