SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ २७८॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् विशिष्टं अवक्तव्यम्, कथं न वक्तव्यं ? तुल्योऽतुल्यो वा घाते बन्ध इति तृतीयमवक्तव्यम् ।।७।। अन्यमत्या आचारं प्रति पृच्छा (मू०) अहाकडाई भुंजंति, अण्णमण्णे सकम्मुणा । उवलित्ते ति जाणेज्जा, अणुवलित्ते ति वा पुणो ॥८॥(सूत्र ७६२) (चू०) अंधाकम्मं च०।' आधाय कर्म साधु मनस्याधाय प्रकरणमित्यर्थः । अन्योऽन्य इति वीप्सा, अन्य | इति असंयतः तस्मादन्यः संयतः तस्यान्यस्याधाय कर्म कर्तुः कर्मलेपेन किं लिप्यते नो लिप्यत इति प्रश्नः? |८|| उच्यते - (मू०) एतेहिं दोहिं ठाणेहि, ववहारो ण विज्जती। एतेहिं दोहि ठाणेहिं, अणायारं तु जाणए ॥९॥(सूत्र ७६३) ॥२७८॥ १. अहाकडाई भुंजंति-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy