________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २७८॥
द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम्
विशिष्टं अवक्तव्यम्, कथं न वक्तव्यं ? तुल्योऽतुल्यो वा घाते बन्ध इति तृतीयमवक्तव्यम् ।।७।। अन्यमत्या आचारं प्रति पृच्छा
(मू०) अहाकडाई भुंजंति, अण्णमण्णे सकम्मुणा ।
उवलित्ते ति जाणेज्जा, अणुवलित्ते ति वा पुणो ॥८॥(सूत्र ७६२) (चू०) अंधाकम्मं च०।' आधाय कर्म साधु मनस्याधाय प्रकरणमित्यर्थः । अन्योऽन्य इति वीप्सा, अन्य | इति असंयतः तस्मादन्यः संयतः तस्यान्यस्याधाय कर्म कर्तुः कर्मलेपेन किं लिप्यते नो लिप्यत इति प्रश्नः? |८|| उच्यते -
(मू०) एतेहिं दोहिं ठाणेहि, ववहारो ण विज्जती।
एतेहिं दोहि ठाणेहिं, अणायारं तु जाणए ॥९॥(सूत्र ७६३)
॥२७८॥
१. अहाकडाई भुंजंति-मूले।