________________
श्रीसूत्रकृताङ्ग
चूर्णिः । २०४॥
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
(चू०) सुअंमे आउसंतेणं० ।''इह खलु आहारपरिणा० । तस्स णं अयमद्वे-इह खलु पाईणं वा ४।' | पण्णवगदिसाओ पडुच्च । 'सव्वाओ'त्ति सव्वाओवि दिसाओ उड्डे अधो अ गहिताओ । 'सव्वावंति 'त्ति
सव्वसंखेवेण । चत्तारि बीजकाया, बीजमेव कायो बीजप्रकार इत्यर्थः, तं जधा-अग्गबीया अग्गबीजाणि जेसि, जेसिं तिलमादीणं, सालिकलमअतसिमादीयावि तणा अग्गबीजा, जेसि वा अग्गलता रुप्पंति परोहंति य ते अग्गबीजा। मूलबीजा वा अल्लगमादी । पोरु उच्छुगमादी । खंधबीजा सल्लइमादी । भदंतनागार्जुनीयास्तु 'वणस्सइकातियाणं पंचविधा बीजवक्कंती एवमाहिज्जति, तं जधा-अग्गमूलपोरुक्खंधबीजरुहा छट्ठावि एगतिया संमुच्छिमा बीया जायते।' जधा उ[द्दा] (सा)वणे वुढे समाणे णाणाविधाणि हरिताणि संमुच्छंति, पउमीणीओ वा नवए तलाए संमुच्छंति, पुराणेवि कत्थयी पुव्वं ण होतुं पच्छा संमुच्छंति, उक्तं हि - 'पद्मे राजहंसाश्च०।'( )॥७२२॥
(मू०)[१] तेसिं च णं अहाबीएणं अहावगासेणं इह एगतिया सत्ता पुढविजोणिया पुढविसंभवा पुढविवक्कमा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्मणियाणेणं तत्थवकम्म( वक्कमा) प्रणाणाविहजोणियासु पुढवीसु रुक्खत्ताए विउद्भृति । ते जीवा तासिं णाणाविहजोणियाणं पुढवीणं
॥ २०४॥