SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् (मू०) लोयं विजाणंतिह केवलेणं, पुण्णेण णाणेण समाहिजुत्ता। श्रीसूत्रकृताङ्ग धम्म समत्तं च कहेंति जे उ, तारेंति अप्पाण परं च तिण्णा ॥५०॥(सूत्र ८३७) चूर्णिः । ॥३६५॥ (चू०) जे पुण लोकं विजाणाति च केवलेणं-केवलज्ञानेन पुण्णे'ति पुण्णेण 'नाणेण' ज्ञानेन धम्मं समत्तं च कधंत जेति' समस्तो नाम सर्वैर्वचनीयदोषैविमुक्तः । जधा देसिओ जाणओ अदिसामूढो णरो खेमं अकुडिमं । मग्गं अवतारेऊण जहिच्छं देसं सम्मं वा णयति, एवं तेवि केवलणाणेण भगवन्तो तित्थगरा अप्पाणं परं च | संसारसमुद्दमहाकान्तारातो तारेति ॥५०॥ सर्वगतत्वे सत्यात्मनि - (मू०) जे गरहितं ठाणमिहावसंति, जे यावि लोए चरणोववेया। उदाहडं तं तु समं मतीए, अहाउसो विप्परियासमेव ॥५१॥(सूत्र ८३८) ॥३६५॥ | १. पुण्णेण-मूले । २. कहेंति जे उ-मूले ।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy