SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ३६० ॥ यस्य ज्ञानस्य तदिदमाचारशीलम् । अधवा ज्ञानमिति भवतामपि ज्ञानमिष्टं द्वादशाङ्गं गणिपिटकं केवलं च, इहापि षष्टितन्त्रं केवलज्ञानं च 'अविपर्ययाद्विसुद्धं केवलज्ञानमुत्पद्यते' ( ) ज्ञानं अधवा चैतन्यमित्यर्थः । तच्च पूर्व्वमुक्तं भवतामपि चैतन्यात् अनन्य आत्मा । तदेवं सर्वमविशिष्टं 'ण 'संपराए (य) विसेसमत्थि' चशब्द: समुच्चयार्थः । किं समुच्चिनोति ? पूर्वोक्तकारणानि 'दुहतोवि धम्मंमि समुट्ठितामो' यथा एतेष्वविशेषः एवं संपराइतोवि । संपरीत्यस्मिन्निति सम्परायः स च संसारः भवतामपि संसरत्यात्मा अस्माकमपि कारणात्मा संसरति, आह हि - 'संसरति० ।' ( ) वेदयन् मुञ्चन् सर्वथैवाविशेषः । कस्मात् ? परमात्मनः संसारित्वात् ॥४६॥ उक्तं हि (मू० ) अव्वत्तरूवं पुरिसं महंतं, सणातणं अक्खयमव्वयं च । सव्वेसु भूतेसु वि सव्वतो सो, चंदो व्व ताराहिं समत्तरूवो ॥४७॥ (सूत्र ८३४ ) १. संपरायंसि-मूले । द्वितीय श्रुतस्कन्धे षष्ठमध्ययनम् ॥ ३६० ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy