Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
Catalog link: https://jainqq.org/explore/090313/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ | I i मूर्तिदेवी जैन ग्रन्थमाला : संस्कृत ग्रन्थांक 12 श्रीमद्-भट्टाकलङ्कदेव प्रणीतस्य न्यायविनिश्चयस्य विवरणभूतं श्रीमद्-वादिराजसूरि-विरचितं न्यायविनिश्चयविवरणम् द्वितीयो भागः [ अनुमानप्रस्तावः प्रवचनप्रस्तावश्च ] सम्पादन प्रो. महेन्द्रकुमार जैन, न्यायाचार्य भारतीय ज्ञानपीठ द्वितीय संस्करण : 2000 मूल्य : 200 रु. Page #2 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरण-द्वितीयभागस्य विषयानुक्रमः 1] 64 प्रिस्ताव: साशपरिणामात्मके सामान्ये एव सङ्केतग्रहात अनुमानस्य लक्षणम् शब्दव्यवहारः अनुमानलक्षणे साध्यपदस्य सार्थक्यम् 2 शब्दनिस्यस्वनिराकरणम् विशनपदस्य सार्थकता प्रतिभासातस्य प्रतिविधानम् विचन्द्रादिभ्रान्विम् अनुमानामिका सादृश्याभावे विभतानस्य अहेमरवापत्ति: प्रशाकरस्य खण्डनम् अमेदाब्देन सदृशपरिणाम एव गृहाते अनुमानमन्तरेण विधान प्रविषेधायोगात् शब्दस्म अर्थावाचकरवे सर्घ शब्दज्ञान प्रमाण अनुमानममभ्युपगच्छता बाईस्पत्याना स्थात् मतस्य समीक्षा विवक्षामात्रवाचकलेच सत्यासत्यविभागो न स्वात् प्रत्यक्षमपि स्वार्थबद्ध बहिरर्थमपि प्रकाशयति अयें एव सहकेतो न शानाकारादिषु अर्थसारूप्यवादस्य खणिनम् स्वमतेन सह कैतितशब्दप्रवृत्तिप्रकार: साध्यस्य लक्षणम् मेनिकादिवद एक प्रापि भनेकधर्मसद्भावः साध्यलक्षणेऽप्रसिद्ध पदस्य सार्थक्यम् साशपरिणामादेव भेदध्यवहार सुघर: अभिप्रेतपदस्य सार्थकता सहपरिणामस्य अमेकत्येपि सङ केतवशाट साथ्यामासस्य लक्षणम् एकरूपतया व्यवहार सत्तासाधनेऽसिद्धादिदोषत्रयस्य परिहार एकरवसाश्यभेदेन प्रत्यभिज्ञा दिया 76 अपक्षधर्मोऽपि हेतुः सायकल्पितप्रधानस्य अस्तिस्वसाधने हेत्वभावः 80 प्रसङ्गत अभावैकान्ते विरोधोद्भायनम् सुरसावस्थायामपि उपयोगात्मक एच आत्मा विज्ञानवादस्य निराकरणम् विद्यते सौत्रान्तिक प्रति सत्तासाधनम् 'आत्मैच का भोचा संसारी मुक्ताच भवति अदृश्यस्यापि सत्तासिद्धि । भूतचैतन्यवादनिरासः अहस्यानु पळम्भादपि अभावसिदिः 26 | जैनमतेन गुणव्यवहारप्रकार: अस्पष्टाषभासत्वेऽपि अनुमान प्रमाणम् न शरीरराणश्चैतन्यम् अर्थसंवादात 27 / धैशेषिकामिमतस्य स्वतन्त्रगुणपदार्थस्य निरासः 97 अनुमानमपि स्वलक्षणविषयमेव 30 गुणगुणिनी कथञ्चिभेदाभेदी समवायस्य खण्शनम् 32 शनस्य जीवच्छवीरधर्मत्वमपि न संभवति सत्तासामान्यस्य विशेषेभ्यः कश्विनेदाभेदो 33, देशानयो गुणगुणिमात्रनिरासः नैयायिककल्पिते सामान्ये दोषपदर्शनम् । बुद्धिकाययो कार्यकारणभावनिरास: मीमांसकमतेऽपि सामान्यस्य सर्वगतत्वमनुपपन्नम् 36 J भवस्य लक्षणम् सहशपरिणामक्षा सामान्ये एव लोक न शरीरस्य परिणामाः सुखादयः 104 व्यवस्थायाः निर्वाह 41 / इन्द्रियाणां सह प्रत्येक वा न चैतम्यकारणता 106 उपाधिवक्तोः कथञ्चिदाभेदी । जातिस्मरणादिदर्शनात् आत्मतत्वसिद्धि सौगतस्य अन्यापोहात्मकसामान्येऽपि न ! 'गर्भगतरसविशेषाद अभिलाषादयः' इति सम्बन्धग्रह 50 . चार्वाकमतस्य निरासः 35 Page #3 -------------------------------------------------------------------------- ________________ 133 रामादीनां वातपित्तादिधर्मवमिरास: 111 यद्यपि अनेकान्तात्मा अर्थ समर्थः तथापि प्रदेशसंहारविसम्यां सूक्ष्मस्थूलबारीर अपेक्षातः सहकारिसन्निधानं सम्भाव्यम् 151 परिग्रहेन कोऽपि विरोध: 113 , परिणामस्वभावाभावे कारणादुत्पत्तिरपि दुर्घटा 160 बुद्धेः कश्चित् नित्यानित्यवसिद्धिः 114 | शक्तिस्वरूपविचार. 161 बौद्धाभिमतशानप्रवाहरूपसन्तानस्य आत्म अपृयद्यनियमात् परमाणवोऽभिन्मा इति स्वनिरास क्षणभङ्गवादे सन्तानस्य असम्भवत्यमेव स्थिरस्यूळपदार्थानामेव इन्द्रियबुद्धौ प्रतिअपयिद्रव्याभावे सन्तानकल्पनापि असम्भाव्या 122 भासनं न तु क्षणिकपरमाणूनाम् कार्यकारणयोः सर्वथा मेदनिरास: 124 | सदृशपरिणामिनोऽर्थी एक शन्दसङ्केतपरिणामिनित्वपक्षे एव कार्यकारणभाव विषयभूताः व्यवस्था 126 सानं स्वरूपवत्परमपि प्रकाशयति 170 साधनस्य लक्षणमू 127 चित्रज्ञानस्य क्षणिकस्यापि अपविमासनात् 171 हेत्वाभासनिरूपणम् निराकरणो जीवः सकलाग्राही भवति 172 अनेकान्तात्मकवावे एव साश्यसाधनव्यवस्था 130 जीवे न सारश्यात् प्रत्यभिशा अपि त्वेकत्वात् 154 चहाचलनटामष्टादिविरुद्धधर्माभ्याससम्भवात् बौयमतस्य शिलाप्लषसमत्वकथनम् 174 अनेकान्तात्मक तत्त्वम् रूप्यखण्डनपुरस्सरम् अन्यथानुपपनत्वतत्वस्य अनेकान्तात्मकत्वाभावे सकलव्यवहार रुपैकलक्षणसमर्थनम् 177 विलोपः अन्यथानुपपसरवत्यादिश्लोकस्य पद्मावस्या अचेतनस्यापि स्कन्धस्य सप्रदेवास्येव पात्रकसरिस्वामिने समर्पणमिति निर्देशः 177 दर्शन न निरंशस्य पाश्चाप्यस्य खण्डनम् 178 कचिद् मिन्नाभिन्नात्मनः स्कन्धस्य सिद्धिः 140 अन्यथानुपपन्नत्वं प्रत्यक्षानुपसम्माभ्यां प्रतीयते 184 चित्रज्ञानदृष्टान्तेन स्कन्धसिद्धि: 141 व्याप्यध्यापकभावादिसम्बन्धावगतिः तख्यिस्कन्धाश्चया एकत्वेऽपि भागानां दर्शना प्रमाणादेव 185 दर्शनस्थितिः न विरुद्धा तकस्य प्रामाण्यप्रतिपादनम् स्कन्धस्य एकत्वेऽपि एकेन्द्रियेण तद्ग्रहणे तर्कस्य श्रुतशनेऽन्तर्भावः 187 नेन्द्रियान्तरवैफल्यम् 142 श्रुतज्ञानस्य बहुभेदत्वसमर्थनम् स्कन्धस्य एकानेकारमकत्वसमर्थनम् अनुपलम्भहेतोः समर्थनम् रूपादिगुणानाम् अभेद एव स्कन्ध नतु अनुपम्यधिभेदनिरूपणम् तेभ्यो भिन्नः कार्यानुपलब्धि प्रमेयत्वं हेतुः अनेकान्तात्मकवस्तुसाधने विपद्धोपलब्धिः एवं साधु विरुद्ध व्याप्तोपलब्धिः अभावोऽपि प्रमेयम् विरुद्ध कार्योपलब्धिः अभावो भावान्तररूप एव तु तुच्छ: लोषामरसादीनां तदुत्पत्यायभावेऽपि अग्निधान्तेन भावाभावात्मकत्व हेतुत्व्स्म्र्थ्न्म्। समर्थनम् पात्रकसरिस्वामिनापि हेतोस्त्रविष्यनियमः प्रमेयत्वस्य गमकले अविनामाव एव प्रतिषिद्ध इति प्रदर्शनम् 198 निवन्धनम् पूर्वचरहेतुनिरूपणम् सच हेतुः परिमाणस्यैव साधकम् नैयायिकाभिमतपूर्वपदादिहेतूनां निराकरणम् 201 अनेकान्तात्मकवस्तुनः अर्मक्रियाकारित्व पूर्वपच्छेषवदादीनां विविधव्याख्यानपुरस्सरं समर्थनम् विस्तरतो निराकरणम् 186 187 . 115 202 Page #4 -------------------------------------------------------------------------- ________________ 24, 220 220 250 सोण्याभिमतवीताबीतादिशेतभेदनिराकरणम् 208 | साधादिसमजातीनां गुमणाभासता 234 वैशेषिकाभिमतसंयोग्यादिहेतुभेदप्रतिविधानम् 208 जयेतरम्यवस्थाविपारः 234 हेत्वाभासविवेचनम् 210 / धर्मकीभिमतासाधनानपचनादोषोनिरन्वयक्षणिकल्वपक्षे कूटस्थानस्यत्ववादै वा न हारनयोनिग्रहस्थानत्यनिराकरणम् 236 सम्वादयो देऽतवो गमकाः अपि तु परिणाम एय 211 , दृशान्ताभासनिरूपणम् 240 अन्वयस्य लक्षणमू 214 दृशान्तस्यानुमानानधात् न तदनिर्देश: पिटरपाकवादिमतगिराकरणम् निप्रस्थानम् क्षणिकरवसाधनाय प्रयुक्ताः सस्वकृतकत्वादयो नैयारिकपरिकल्पितप्रतिशतान्यादेरपि देतबो विरद्धा न निग्रहस्थानता 242 सर्वज्ञाभाषसाधने बननादयः अनेकान्तिकाः 216 | वादस्य लक्षणम् 243 रूप्याद् गमयस्वे तु बचनादीना स तुतैब निगररूपम् स्पात 216 दादाभासस्य लक्षणम् 244 वचनादयः अन्यथानुएपत्तिवैकल्यादेव अकल न्यायचिनिश्चयस्य हेतुता 247 अगमकाः 218 विवक्षामन्तरेणापि बचनप्रवृत्तिभवति 3. प्रवचनप्रस्ताव विधानहेतुकमेव वचनं न विवक्षाहेनुकम् प्रवचनस्य स्वरूपन् सत्यहितवचनाविबश्ना निदान वेदस्यापौषयश्वनिराकरणम् सर्वज्ञवक्तृष वचनामां यथार्थव खनस्य निरावरणत्वसिद्धिः 252 वक्तृपयत् पुरुषत्वादीनामपि न सज्ञलेन पुरुषातिशयो यदि सन्दिग्धः कथं विधः अत्तः सनकान्तिका: सुगतः सर्वज्ञत्वेनेटर 253 संसारिणां जानावरात्रशाद ग सार्थप्रकादानम् 122 | हिंसाद्यपदेशात् सुगतादीन सदोषता भावरणाभावे सकलार्थ प्रकाशन सम्भवत्येव स्तुतः सुगतस्य कृपापि न सम्भाव्या 257 परतुःखपरिशानेऽपि तथापरिणामाभावात् मिथ्यामानातो न सुगतस्य तत्वज्ञानसमुत्पतिः 257 न सर्वशस्य दुःखित्यापति क्षणिक पक्षे मार्गः करणाद्यभ्यासश्च नोपपद्यते 259 असिद्धहेत्वाभासविचेचनम् 225 चित्तसन्तानस्यापि न मोक्षा चिरशामिद्धसन्दिग्धाकिस्करादिदै अनादिवासनापि न सम्मान्या 267 225 हुधा असिद्धः आत्मदर्शनस्य सुघटत्यान्न नैरात्म्यं साधु 268 सहोपलम्भनियमः स्वरूपासिद्धः 226 ! परमार्थसन्तानस्य मोशस्वीकारे नामान्तरण प्रतिक्षणविनाशसाधने निहतुकत्वादिति 261 हेतुराश्रयामिद्धः आत्मन एव सः कयितः स्यात् श्वणिकत्वसाधने सत्यादिकसिद्धम् 228 | साह ख्यामिमतकूटस्थानित्यवादेऽपि न बन्ध मोक्षव्यवस्था तनुकरणभुवनादीनां बुद्धिगद्धनुकत्यसाधने अचेननोपादानाबादयः अनेकान्तिकाः साख्यतत्यसमीक्षा यौगाभिमतनित्वात्मवादेऽपि न बन्धप्रसङ्गता ईश्वरवादनिराकरणम् तत्पुत्रत्यादयो हतवानकान्तिका मोक्षव्यवस्था 22 पात्रकेसरिबचनेन हेत्वाभासा सर्वशे संशयकान्ते चञ्चलेऽक्षादौ कथमाश्यासः 281 आगमः पौरुषेय पव 285 नामुपसंहारक थनेतन्यथानुवपन्नस्वरहितानामकिनिस्करस्ववर्णनम् सर्वजस्य सिद्धि 232 ! सर्वशनास्तित्वे स्वस्थानुपसम्मासिसानदुषणामासलक्षणम् कान्तिको 287 धर्मकीर्तिसमुद्भावितदम्युष्ट्रादेरभेद सत्यस्वप्नेक्षणिकादिशानन् विप्रकृयाहिप्रसङ्गस्य दूपणाभासता 233 | ज्ञानमपि स्पष्टं भवति 265 228 / 271 276 233 Page #5 -------------------------------------------------------------------------- ________________ ज्ञानस्वभावस्याप्यात्मनः आवरणवशाद् ज्ञानतारतम्यं भवति कर्मणः पौलिक स्वसिद्धिः आवरणविगमे सर्वार्थसाक्षरकारित्वम् निरावरणस्य वनिन पुनः कर्मबन्धः सर्या नस्यागमपूर्वकत्वेऽपि नान्योन्याश्रयः ज्योतिज्ञमस्या विसंवाददर्शनादपि सर्वसाक्षा स्कारित्यसिद्धिः अनुमेयत्व देतोरपि सर्व शत्वसिद्धिः वेदापयत्वनिराकरणम् वेदस्यानादित्ये दीपप्रदर्शनम् शब्दनित्यत्वप्रतिविधानम् शब्दे प्रत्यभिशापि सादृश्यनिबन्धनेव नित्यपक्षेऽभिव्यक्तिरपि अनुपपन्ना साच्यादिजन्यत्वादनित्यः शब्दः शब्दस्य पोद्र लिम् प्रसङ्गतः प्रतिबिम्बवादनिरासः शब्दार्थ मोर्यास्तवः सम्बन्धः यथासङ्केतं शब्दोऽर्थप्रत्यायकः सौगतमते शब्दस्य वाचकत्वमसम्भाव्यम् शब्दस्य विमुद्रव्यविशेषगुणत्वनिरासः श्रोत्रस्य प्राप्यकारित्वनिराकरणम् प्रतश्चक्षुषः प्राप्यकारित्वनिरासः स्फोटवादविचारः पौरुषेयोऽपि शब्दः सम्यग्ज्ञानाङ्कुचित एव सत्यार्थप्रतिपादकः सत्यश्य स्वरूपम् मोक्षमार्गविषयभूतानां जीवादितत्त्वाना निरूपणम् तपसा कर्मसंक्षयः भावनातः कर्मक्षयः [] 291 292 294 रागादीनां सङ्कल्पप्रभवत्वम् रागादीनां वातपित्तादिप्रभवत्वनिरासः सत्वज्ञानप्रकर्षे दोषस्यापकर्षः नेम्यमानाया न मार्गत्वं नापि तत्र 295 दिसम्भावना 296 जैनमते तु सम्यग्दर्शनादिषु प्रमोदादि सम्भवः सुगतस्य न करुणादिसम्भवः 298 298 मोक्षस्य स्वरूपम् 299 साङ्ख्याभिमतनित्यात्मवादेऽपि न मोक्षसम्भावना 302 304 सप्तभङ्गीश्वरूपनिरूपणम् 305 भहाना क्रमविचारः 11 312 313 314 प्रयोगः कर्तव्यः स्याद्वादे संशयादिदोषपरिहारः जैनागम एव प्रमाणम् 320 गुणाधीनमेव प्रवचनस्य प्रामाण्यम् 322 313 324 326 स्मरणस्य प्रामाण्यसमर्थनम् 326 328. 224 337 238 स्वभावस्यात्मनः आवरणपरिक्षये सायं समुत्पद्यते प्रमाणमेदनिरूपणम् नैयायिकाभिमतोपमानस्य सादृश्यप्रत्यभि ज्ञानेऽन्तर्भावः स्मरणादिकं श्रुतज्ञानेऽन्तर्भूतम् 333 . स्थावादः प्रमाणम् 234 I प्रमाणस्य साक्षात्परम्परया च फलनिरूपणम् नयानां लक्षणम् प्रवचनस्य प्रयोजन प्रदर्शनम् शासनाराचनायाः फलनिरूपणम् प्रशस्तिः 341 341 343 RY 347 348 348 249 350 355 352 14 355 357 358 359 360 361 362 264 364 366 च 368 369 Page #6 -------------------------------------------------------------------------- ________________ प्रधान सम्पादकीय मनुष्य अन्य प्राणियोकी अपेक्षा जो विशेषताए~ पाई जाती उनमें जिज्ञासाकी प्रधानता है। मनुष्य केबल अपनी भौतिक साबश्यकताओं की पूर्तिमानसे सन्तुष्ट नहीं होता, किन्तु स्वयं अपने व्यक्तित्वको एवं अपनी पारों भोर श्यमान पदार्थाको जानने-समझनेकी उसे तीब अभिलाषा होती है। इसी जिज्ञासाके फलस्वरूप दर्शनशास्त्रका आविष्कार हुआ। प्रकृति में दो प्रकारसे पदार्थोकी व्यवस्था पाई जाती है। एक स्थूल और दूसरी सूक्म । स्थूल पदार्थोफा हान हमें उनकी इश्विय-प्रत्यक्षसाचारा प्राप्त होता है। इस क्षेग्रमें हमें इतनी ही सावधानी रखनेकी आवश्यकता परती है कि एक तो हमारी इन्द्रिया~ विकृत न हों, और दूसरे उनके द्वारा ग्रहण किये गये पदार्थ के dhA~ko समझने में मानसिक भूक न हो । तथापि अन्ततः प्रमाण तो इस क्षेत्रमें वही माना जाएगा जो इन्द्रियप्रत्यक्ष हो । किन्तु यह इन्द्रिय-प्रत्यक्षता सूक्ष्म पदार्य-व्यवस्था समझने में लझामक नहीं होती। मतएव जो पदार्थ इन्द्रियगोचर नहीं है जैसे शीष, बाकाश, काल तया भौतिक तत्वोंका परमाणु रूप इत्यादि यहा~ हमें इन्दियप्रत्यक्षका भरोसा न कर, किसी दूसरे प्रमाणका श्राश्रय लेनेकी भाषश्यकता par3अती है, और इसी आघश्यकताकी पूर्सिके लिए म्यायशासका आविष्कार हुमा । भारतवर्ष जिवने दर्शनोंका विकास हुना उनमें प्रायः अपनी-अपनी म्याय-म्यवस्थाका प्रतिपादन भी किया गया है। धीरे-धीरे न्यायकी विधियोंका इतना विस्तार हुआ कि यह एक स्वतन्त्र दर्शन माना जाने का। उदाहरणार्य-पदर्शनों में बेदान्त, सांख्य आदि दर्शनोंके साथ न्याय एक स्वतन्त्र दर्शन माना गया है। भारतकी दार्शनिक विचारधारामै श्रमण परम्परा-वारा मो तरपश्चिन्तन हुभा उसका प्रतिपादन हमें दो विभागों में प्राप्त होता है-एक जैन और दूसरा और इन दोनों दर्शनोंने भी अपने-अपने पायशाखोकी व्यवस्था की जो महत्वपूर्ण है, और उसका ज्ञान प्राप्त हुए बिना भारतको संस्कृति और विचारसरणिकी जानकारी अधूरी रह जाती है। जैनदर्शकोंके भीतर जोन्यायकी व्यवस्था पाई जाती है यह स्वभावतः बहुत अंशोंमें अन्य न्याय पाआसांके समान होते हुए भी अपनी कुछ मौलिक विशेषताए~ रखती हैं। ये विशेषताएं मुख्यतः दो हैं, पक्ष स्याहाद या अनेकान्त और इसरी ज्य्वाद्। स्याडाद में इस बातपर जोर दिया गया है कि प्रत्येक वस्तु समस्त धर्मात्मक है और जब हम घस्सुके किसी एक गुणधर्मका उल्लेख करते है तब हमें यह भी ध्यान रखना भावश्यक है कि वह उस वस्सुफा आंशिक रूप ही है, पूर्णस्वरूप न्हीं। जब हम किसी पदार्थक पक व अनेक गुणोंका वर्णन इस प्रकार करते हैं कि मानो उसमें उनके सिवाय और गुण है ही नहीं, व एकान्तदोष उत्पन्न होता है जो मिथ्याष्टिका जनक है। स्याबादमें इसी दोषसे अचनेके प्रयक्षपर को दिया गया है। जिन दार्शनिक विद्वानों ने स्याहादपर आक्षेप किये है और उसमें खूषण दिखानेका अषत किया है वे स्यावावके उक्त मर्मको नहीं पहिचान पाये। स्थावावप्रणाकीकी सूक्ष्म व्यवस्थाके लिए नये वाहका प्रतिपावन किया गया है, और कहा~ नैग भादि सात नयोंके द्वारा यह बतलामेका प्रयत्न किया गया है कि वस्तुके मनन्स धमोमेंसे प्रस्तुतमें कौनसे सामान्य व विशेष अथवा मिश्रित गुणधमौपर विचार किया जा रहा है, तथा जिन शब्दोधारा वस्तुका स्वरूप बतलाया जा रहा है उनके अर्थमे संकीर्ण और विस्तार किस व्यवस्थासे होता है । इस प्रकार नयोंके अपनय और शब्बनय ये छो भेद हो जाते हैं। अनेकान्त और नयवादके आधारपर जिस न्यायशास्त्रका विकास दुबारेषा जैनसाहित्यकी एक महान् निधि है। सामान्यतया प्राचीनतम जैनसाहित्यमें भी इस न्यायका रु-न-कुछ विवेचन पाया ही जाता है। तथापि इस विषयमें स्वतन्त्र प्रन्थोंका निर्माण विक्रमकी लगभग तीसरी चौथी शताब्दिसे प्रारम्म Page #7 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविधरण हुआ है। जिन भाचार्योक न्याय-विषयके ग्रन्य में उपलब्ध हुए हैं उनमें समन्तभद्र और सिद्धसेन पुरोगामी आचार्य सिद्ध होते है। इन आचायोंके ग्रन्थों में जैनन्यायका प्रतिपादन बीजरूपसे पाया जाता है। उसका विस्तार भागे चलकर अकलंक, हरिभा, विद्यानन्द, माणिक्यमन्दी, प्रमाचन्द्र, वादिदेव, हेमचन्द्र आदि अनेक माचार्योंने स्वतन्य प्रन्यो-द्वारा अधघा प्राचीन ग्रन्धों पर टीका भाष्यावि-द्वारा किया है । दुर्भाग्यतः यह विपुल साहित्य अमीसक बिदसंसारके सम्मुख श्राधुनिक रीतिसे उपस्थित नहीं किया ग्या। इसका फल यह हुआ कि जैन न्यायसाहित्यका व्यवस्थित ज्ञान अन्य विद्वानोंको पूर्णतया प्राम नहीं हो सका और स्वयं जैन-समाजके भीतर भी उसका समुचित अध्ययन-अध्यापम नहीं हो रहा है। ऐसी अवस्थामें कोई आश्चर्य नहीं जो स्वयं जैनधर्मानुयायी भी अपने भाचार और विचारों स्यावाद या अनेकान्तकी उदास भूमिकाका परिपालन न कर सके हो। और इसी कारण जहा~ अहिंसा आदिक नैतिक तखापर अत्यधिक जोर दिया जाता है वहा~ उन नियमोंको पालने में जो देश का आवि परिस्थितिका विचार और विवेक भनेकान्त प्टिस करना नाघश्यक है यह नहीं किया जाता है। भारतीय न्याय-साहित्य में आचार्य अकलंकदेवके ग्रन्धोका बहुत महत्वपूर्ण स्थान है। उनके अबतक जिन प्रोंका पता चला है उनमें निम्नलिखित ग्रन्थ पूर्णतया न्यायविषयके है। लघीयस्त्रय, प्रमाणसंग्रह, न्यायविमिवय और सिदिविभिश्रय । इन सभी अन्योंका माधुनिक ढंगले सम्पादन paM0 महेमानी मायारोमियी येतीलए मारिनिश्रय बाविराजसूरिकप्त विवरणसहित प्रथमभाग भारतीय ज्ञानपीठसे मूर्ति देवी जैन प्रधमाला अन्धाक के रूप में सन् 1942 में प्रकाशित हो चुका है। उसीका दूसरा भाग अब ग्रन्थाक 12 के रूप में विद्वत्समाजके सम्मुख प्रस्तुत किया जा रहा है। इस प्रकाशनके साथ यह महत्वपूर्ण और विशाल अन्य सुचारुरूपसे, सास उपयोगी परिशिष्टोंके साथ, पूर्ण हो रहा है। यह सन्तोषकी बात है। जिस परिश्रम, बिना और रुचिके साथ पं. महेन्द्रकुमारजी न्यायाचार्यने इस महान् अन्धका सम्पादन किया है उसके लिए उन्हें जितना धन्यवाद दिया जाय थोर्3A ही है। उसी प्रकार जिस उदारताके साथ भारतीय ज्ञानपाठके संस्थापक श्रीमान् साहू शान्तिप्रसादजीने इम ग्रन्थों के प्रकाशनका भार उठाया है उसके लिए विगुस्समाज घिरऋणी र्हेगा। ऐसे ग्रन्थोंका प्रकाशन-कार्य मो गतिशील हो सका है उसका श्रेय ज्ञानपीठके सुयोग्य मन्त्री श्री अयोध्याप्रसादजी गोयलोय को है। हम आशा करते हैं कि जिस उत्साहसे उक्त महानुभावोंने अभीतक इस प्रकाशन-कार्यको सम्हाला है वह चिरस्थायी होगा जिससे भारतीय साहित्यके उपेक्षित और अप्रकाशित अनेक प्रथरत्न भी इसी प्रकार संसारके सम्मुख उपस्थित किये जा स्के। सोलापुर 1 -hI0 ला जैन -0 ने उपाध्याय Page #8 -------------------------------------------------------------------------- ________________ प्राकथन भह अकलंकद्वारा रचित न्यायविनिश्चय पर वादिराज सूरिने भ्यायषिनिश्चयविवरण मामसे टीका लिखी है। हर्षकी वास है कि भारतीय ज्ञानपीठ बनारसके अधिकारियोंने मेरे मित्र श्री पं. महेन्द्र कुमार म्यायाचार्य द्वारा सम्पादन कराके इसको मुद्रित किया है तथा मुझे इसका प्राकथन लिखनेका सौभाग्य दिया है। भा अझलक प्राचीन भारत के अद्भुत विज्ञान तथा लोकोचर विवेचक ग्रन्थकार तया जैन भाजायरूपी नक्षत्रलोकके सबसे अधिक प्रकाशमान तारे है। दिगम्बर जैन आचार्यों द्वारा प्रतिष्ठापित न्यायके सिद्धान्तोंका इन्होंने गम्मीर और भोजस्वी मापामे विवेचन किया है। दिगम्बर जैन भाचार्योंके प्राचीन प्रधोंपर विशद टीका लिखनेवाले उसरकालीन भाचार्यों की व्याख्याएं par3हने पर ही अकलंक भटके मन्तव्य सांगोपांग समझमें भासे है। 'म्यायविनिश्चय' नाम ही बताता है कि यह प्रमाणपाद तथा तर्कशास्त्रका अन्ध है। मुझे जैन न्यायके जिन प्रग्योंके स्वाध्यायका सुयोग मिला है उन सबमें न्यायधिनिश्चय पर वादिराजके द्वारा लिखा गया यह 'विवरण' शस्यन्त विस्तात. सर्वातथा सोध्। साशाज मरिकी भाषा तथा तकशैली मिश्रितही अत्यन्त स्पष्ट और तहस्पी है। धर्मकीर्ति के प्रमाणपातिककी मालोचना और प्रज्ञाकर गुरुके प्रमाणवार्तिकालंकारके विश्लेषणने इस ग्रन्धके महत्वको शतगुणित कर दिया है। क्योंकि वार्तिकालंकार प्राचीन भारतीय सभी विचारधाराओंके दिग्गज विद्वानों-द्वारा विचारित समस्त समस्थाओंके विवेचनके कारण भारतीय तर्कशास्त्रका विश्वकोष कहा जा सकता है। न्यायविनिश्चय मुख्य रूपसे जैन तर्कशासके सिद्धान्तोंका प्रतिपादन करता है। इसके अतिरिक यह बौद्ध दर्शनके प्रधानाचार्य धर्मकीर्ति तया उनके अनुगामी बिहानौ-वारा प्रतिपादित बौद्ध तर्क सिद्धान्तोंका प्रामाणिक वर्णन और विस्तृत समीक्षा भी करता है। निःसन्देह यह ग्रन्थ अत्यन्त क्लिष्ट है और बनी कठिमाईसे समझमें भाता है। जिन्होंने इन दौखिक महारथियों तथा इनकी कृतियों का सांगोपांग अनुगम किया है, उन्हें भी अकलंक महको par3हते समय मनको एकान करना par3अता है। फलतः इस अत्यन्त क्लिष्ट तथापि लोकोत्तर जटिल समस्याओंके समाधानकर्ता अन्य का पूरी सावधानी तथा कुशलताके साथ निकाला गया यह प्रथम मुद्रित संस्करण असाधारण रूपसे भभिनन्दनीय है। भारतीय ज्ञानपीठ काशीके अधिकारियों ने इसके सम्पादन प्रकाशनाविका जो समुसित योगायोग किया है निःसन्देह वह परमानन्दका विषय है। शायद ही कोई दूसरी संस्था इतना सुन्दर और प्रामाणिक संस्करण निकाल पाती। पं. महेन्द्रकुमारखी जैसे कुछ ही विद्वान ऐसे कठिन फामको सरलता, सुगमता एवं योग्यता पूर्वक कर सकते है। पं. महेन्द्रकुमारजी जैन विचारधारा एवं बौद्ध तर्कशास्त्र के बहुत bar3e पण्डित हैं। वे उन दोनोंसे पूर्णतः परिचित है और उन्होंने जो संक्षिप्त पादटिप्पण दिये हैं उनसे भाप एवं दर्शन सम्बन्धी अनेक जटिक प्रश्नों पर प्रकाश परसा है। न्यायविनिश्चय अपनी व्यापक विवेचकता तथा अहुत युक्तिवादके किए ज्यात भारतीय तर्क-शास्त्रका विश्वकोप है। यद्यपि मैं अब तक इसका वैसा पारायण नहीं कर स्का। जैसा कि करना चाहिये तथापि ज्यों-ज्यों में इसके विषयको देखता हू~, त्यों-त्यों मुझे आवर्य भौर संतोष होता है। जैन न्यायके इस मौलिक पन्धकी विपोषनाए~ विशाल और चिषिध हैं। प्रज्ञाकर गुप्तकी दुआ मान्यता सप्तकी सामान्यता और धर्मकीसिक प्रमाणवार्तिक नापी विश्लेषण निथित शी विशेष निशामुओको सचिको जाग्रत करेंगे, पचपि वर्तमान समयमें उनकी संख्या हीयमान है। धर्मकीर्तिके प्रग्य तथा टीकाए~ कुछ समय पहिले अपने मूल रूप में प्रकाशित किये गये हैं परन्तु दुर्भाग्यवश उतनी कुशलता और सावधानी एवं विदूतासे सम्पादित नहीं हुए जैसा कि पं. महेन्द्रकुमारने किया है। पण्डितजीको जैन और बौद्ध बिहजगतके विशिष्ट विद्वान पं. मुखलालजीके पास बैठनेका विशिष्ट सौभाग्य मिला है। हमें अपने लिए धन्य मानना चाहिये कि हमारे देश में अभी ऐसे विद्वान् है जो कि हमारे देशकी सची bauddhika nidhi haiN| Page #9 -------------------------------------------------------------------------- ________________ न्यायचिनिश्चयधिधरण यह ग्रन्य जैन यामय तथा मौत तर्कशासकी अक्षय निधि कहा जा सकता है। अन्यकी प्रमुख विशेषता यही है किवानपने विपयोंका सर्वाङ्ग विवेचन करता है। अन्धके बारम्भमें सर्वशताका जी विवेचन किया गया है उसे देखकर भाजके विद्वान् भी दांतों तले उंगली दबा लेंगे और सहमत होंगे कि निरुपाधि तथा निर्माद सर्वज्ञताके सिद्धान्तको धर्म-गुहाने पहिलेसे माना है। विश्व पदार्थ परस्पराश्रित है और इसीलिए किसी मी एक पदार्थका ज्ञान विश्वके भलणड स्वरूपके ज्ञामकी कापमा कराता है। किसी धर्मके प्रवर्तकका अथवा मुतिके नूतन मार्गका प्रदर्शक ज्ञान आंशिक ही हो अथवा किसी विशेष देश और काल अथवा किसी विशेष जनसमुदायके ही किए हो तो उस कालिक प्रामा महीं दिया जा सकता इस युक्तिके ध्यानमें ना आने पर प्रतिके मनमें यह प्रश्न स्वतः उत्पन्न होता है कि धर्मकीर्ति द्वारा प्रतिपादित प्रयोजन सापेक्ष तात्कालिक समाधानको अन्तिम उपाय माना जा सकता है या न्हीं। ग्रन्थका टाइप, कागज, साफ छपाई सथा अक्षरोंकी उठान जिज्ञासुके लिए विशेष आकर्षक है। इन सच सुविधाओंके होनेपर भी ग्रन्थ उसके लिए प्राश न होगा जिसमें ताश्विक रहि, ज्ञामकी मतम तृष्णा तथा बाधाओंसे जूझमेकी शक्ति म होगी। भूतकालमें भारतने धर्मकीर्तिकी चुनौतीको अस्वीकार नहीं किया था, अपितु बाधाएं प्रेरक बनी थीं। भाशा है तथा विश्वास भी है कि वर्तमान तर्कशापाके जिज्ञासु भी इस प्रन्धकी क्लिष्टताका सामना करेंगे । ग्रन्थके मननमें जितना परिश्रम और कर होगा फक भी उतना ही सुखद होगा। इसके द्वारा वर्तमान विश्वविद्यालयों के छात्रों को मतीतके भारतीय विद्वानोकी विशाल बुद्धिपर पुनः श्रद्धा जम जायगी, क्योंकि ये समस्याकी महामतासे नहीं घबराते थे। भौतिक अगसमें अभी एवरेस्टपर विजय पायी गयी है तब यह कहना अमर्थक न होगा कि हमारे पूर्वजों द्वारा निर्मित बौदिक एवरेस्टकी विजय मी वैसाही आकर्षक प्रभाष हमारी .वर्तमान तथा भावी पीठीपर न छोर्3एगी? नालन्दा सातकौर्3I मुखोपाध्याय [प्रधान संचालक पाली iMsTITyUTa nAlandA ] Page #10 -------------------------------------------------------------------------- ________________ सम्पादकीय सन् 1949 के प्रारम्भमें न्यायविनिश्चयविवरणका प्रथम भाग प्रकाशित हुआ था और अब 1955 में यह द्वितीय भाग मेरे ही सम्पादकरघमें निकल रहा है। इस बीच ज्ञानपीठका व्यवस्था परिवर्तन हुए । पर इतना है कि सांस्कृतिक प्रकाशनांकी धारा चालू है॥ इस प्रन्थके सम्पादन में जिन बनारस आरा सोलापुर सरसावा मूडबिद्री और पारंगके भंडारोंकी कागा और ताडपत्रीय प्रतियोंका उपयोग किया गया है उनका परिचय प्रथम भागके ऽसम्पादकीय में दे दिया है। मुराणाक्षरोंकी योजना भी प्रथम भागकी तरह ही है। हा~, पृ. 257 से मूलकारिकाएं ग्रेट नं. 1 की जमदन. 2 टाइपमें दी गई हैं और अवतरण 14पाइंट काला टाइपमें ही|फिले भाग विवरणगस घाख्येय मूलशको जहा~ कारिकाके टाइपमै ही दिया है, वहा~ पृ. 75 से pR0 256 सक ग्रेट मं. 2 में तथा पृ. 297 से 14 पाइंट काला टाइपमें ही दिया गया है । पू. 300 से 323 तककी टिप्पणीकी प्रेसकापी प्रेससे वो गई थी अतः पाण्डुलिपिके हा~ सिये पर लिखे गये संकेतोंके आधारसे ही उसने पृष्ठोंकी टिप्पणी लिखी गई है। इस भागके प्रक्र संशोधनमें प्रथम भागकी तरह पं. महादेवजी चतुर्वेदी व्याकरणाचार्य ने सहायता दी है और परिशिष्ट लिखनेका कार्य भी उन्होंने सम्हाला है। परिशिष्ट अनाने में जो असावधानी हुई है वह शुद्धिपत्रमें सुधार दी है। इस भाग में निम्नलिखित परिशिष्ट बनाये गये है---- (1)मूल कारिकाओंका अकाराद्यनुक्रम, (2)विवरणकारके स्वरचित इलोकोका अकाराचनुकम, (3) विवरणगत अवसरणांकी सूखी, (4) न्यायचिनिश्चयममगत विशिष्ट शब्दोंकी सूची, (5) न्यायविनिश्चयविवरणगत ग्रन्थ और ग्रन्धकार, (6)विवरणगत विशिष्ट शान और (7) प्रन्धसत विधरण । ज्ञानपीठके संस्थापक दानवीर साह शान्तिप्रसादजी और अध्यक्षा उनकी धर्मपत्नी sI0 श्रीमती रमाजीकी भावना सांस्कृतिक अन्धाको सङ्गिआण सम्पादन कराके प्रकाशनकी बराबर रही है और उसके किए मुक्त हस्तसे साधन मी उन्होंने प्रस्तुत किये है। इसका ही यह फल है कि ज्ञानपीठका यह विभाग भपनी धाराको चालू रखे है। प्राचीन ग्रन्थोंके सम्पावनमें निया,समष, शान्ति और साधन सभीका संतुलन अपेक्षित होता है। विशेषकर उन प्रधा सम्पादमम जिनका मृलभाग उपलब्ध न हो और विवरणको प्रतिया~ अशुद्धियोंका पुञ्ज हो। दार्शनिक ग्रन्याम अन्यान्तरीके अवतरण पूर्वपक्ष और उत्तर पक्ष दोनों में ही अपुरमायाम आते हैं, उन सबका स्थल खोजना तथा उपयुक्त TippaNiyA~kA सङ्कलन आदि सभी कार्य धैर्य और स्थिरताके बिना नहीं सघ स्क्ते। इसकी जो पद्धति आज प्रचलित है उसका निर्वाह तथा ऐसे उपयोगी परिशिष्टांकी योजना, जिनसे प्रन्ध और ग्रन्थकारके ऐतिहासिक एवं विकासक्रमके तथ्योंका भाकलन हो सके आदि कार्य व्यवस्थित योजना एवं सम्पादन दृष्टिक चिना नहीं चल पाते। ज्ञानपीठके सञ्चालकोंने इस पथके सम्पादनमें यथाशक्य इस परम्पराको निबाहनेकी चेष्टा की है और इसका बहुत कुछ श्रेय ज्ञानपीठके योग्य मन्त्री श्री अयोध्याप्रसादजी गोयलीयको भी है जो अपनी लकीरके पक्के हैं। जिन परिस्थितियोंमें यह भाग प्रकाशित हो रहा है उनमें जो संभव और शक्य था, किया है। इस वातकी चेष्टा अवश्य की है कि कमसे कम इस भागमै सम्पादन और प्रकाशनका स्तर कायम रह जाय । हिन्दू विश्वविद्यालय, बनारस 2312154 महेन्द्रकुमार जैन न्याधाचार्य Page #11 -------------------------------------------------------------------------- ________________ प्रस्तावना न्यायविनिश्चयक प्रथम भामर्म अन्यकारी सम्बन्धमें लिखा गया है। अतः इस भागम मात्र विषयपरिचय दिया जा रहा है। कारिकासंख्या न्यायविनिश्चयविवरण प्रथम भागका प्रस्तावनामैने मलकारिकाओंकी संख्या निश्चित करने का प्रयत्न किया था किन्तु उसमें निम्नलिखित संशोधन अपेक्षित है। भूलालोकों में अम्वर श्लोक, जो कि यूसिके बीच बीच में आते हैं, और संग्रहश्लोक, जो कि वृत्तिमै कहे गये अर्थका संग्रह करते है, भी आते हैं। इन सबको मिलाकर न्यायविनिश्चय गूल में कुल 14. इलोक होते हैं: प्रथम प्रस्ताबम 1606, द्वितीय प्रस्तावमें 2163 तथा मतीय प्रस्ताव 55 / विवरणके नोनों भागों में इलाकोंके नम्बर अशुद्ध छपे है, अनुक्रममें भी अशुद्वियों हो गई है। अतः इस ग्रन्थके प्रारंभमें मूस श्लोक एक साथ छाप दिये है। उनमें अन्तरालाक और संग्रहश्लोकीका विभाग भी कर दिया है। अनुक्रमकी अशुद्धियों को शुद्धिपत्र में देख लेना चाहिये । विषय-परिचय प्रमाणविभाग प्रथम प्रस्ताव में प्रत्यक्षका सांगोपांग वर्णन करनेके बाद इस भागके दो प्रस्तावों में परीक्ष प्रमाण का वर्णन किया गया है। भागम परम्पराम प्रमापा को ही विभाग इमिगोचर होते हैं। इस परम्पराम प्रमाणताका आधार बिलकुल शुदा है। आत्ममात्रसापेक्षज्ञान प्रत्यक्ष और इन्द्रिय मन आदिकी अपेक्षा रखमेघाला ज्ञान परोक्ष होता है। इस परिभाषासे अवधिज्ञान मनापर्यय ज्ञान और केवलज्ञान प्रत्यक्ष कोटिम तथा शेष सब ज्ञान परोक्ष कोटिमें आते हैं । pA~ca ज्ञानामे मति और भूत परोक्ष हैं । तत्त्यार्थसूत्र (13) में मतिज्ञानके पर्यायरूपस मति, स्मृति. संज्ञा. चिन्ता और अभिनियोधकी मिनाया है। उसका तात्पर्य बताते हुए टीकाकारीने लिखा है कि ये सब ज्ञान चूंकि मतिज्ञानावरणके क्षयोपशमस होते है अतः मतिज्ञानमें शामिल है। jahA~taka स्मृति, संज्ञा (प्रत्यभिज्ञान), चिन्ता (प्तक) और अभिनिबांध (अमुमान )का प्रश्न यहा~ तक इह परोक्ष मानने में कोई आपत्ति नहीं है किन्तु मति अर्थात pA~ca इन्द्रिय और मनसे उत्पन्न होनेवाले ज्ञानको परोक्ष कहनेमें लोकबाधा और प्रचलित दार्शनिक परम्पराओं का स्पष्ट विरोध होता है। सभी दार्शनिक इन्द्रियजन्य ज्ञानको प्रत्यक्ष प्रमाण मानते हैं। प्रत्यक्ष शब्द का अर्थ भी "अक्षम् अभं प्रति वर्तते इति प्रत्यक्षम्" इस व्युत्पत्ति के अनुसार इन्द्रियाश्रित ज्ञानही फलित होता है। ऐसी दशाम जैन परम्परा की प्रत्यक्ष परोक्षकी यह परिभापा बिलकुल अनोखी लगती थी और इससे लोक-म्यवहारमें असंगति भी आती थी। आगमिक कालमै ज्ञानके सम्यस्व भौर मिथारपके आधार भी भिसही थे। जो ज्ञान मोक्षमार्गोपयोगी होता था यही सम्यक ज्ञान कहलाता था। लोक में सम्यग्ज्ञान रूपसे प्रसिद्ध यानी वस्तुका 1 पृ. 33 / 2 "निराकारस्यादयः अन्तररलोकावृत्तिमध्यवर्तित्वात, निमुखेत्यादिधातिकव्याख्यानवृतिग्रन्थमध्यवर्तिनः खल्वमी श्लोकाः संग्रहश्लीकास्तु दृत्युपदर्शितस्प बार्तिकार्थस्य संघइपय इति vizeSa"nyAyaci0 vi0pra0 पृ. 129 / 3 देखो तत्वार्थवार्तिक, क्लोकवार्तिक आदि । Page #12 -------------------------------------------------------------------------- ________________ प्रस्तावना बधार्थ बोध करानेवाले ज्ञान भी यदि मोक्षमोपयोगी नहीं होते हैं तो वे मिथ्याज्ञान ही है। इम्विय और मनके दोपके कारण लोकप्रसिन्दू संशयाटि ज्ञान भी इस रष्टिकोणसे सम्यग्ज्ञान ही कलित होते हैं। आगमकी यह आध्यात्मिक शैली है। जागमिक pA~ca ज्ञानोंका तथा उसकी परिभाषाओंका दार्शनिक परम्परा के साथ समन्वय करनेकी दृष्टिसे सर्वप्रथम महान् छार्शनिक महाकलाधने प्रमाण-विभागकी स्पष्ट रूपरेखा ब्नायी। यद्यपि सिबसेन दिवाकरके न्यायावतारमै प्रमाणके प्रत्यक्ष अनुमान और शाब्द ये तीन भेद किये गये है जिसका आधार पुरानी सांख्य आदि परम्परा, रही हैं। प्रमाण-प्रय वादियोंने इन्द्रियगम्य और अनुमेय अर्थ के सिवाय भी ऐसे अतीन्द्रिय पदार्योंकी सत्ता स्वीकार की है जिसमें शाब्द पा आगम प्रमाणका अधिकार है। प्रस्तुत न्यायविनिश्चय प्रन्धके प्रस्तावोंका विभाजन भी इसी आधारसे दुला है। महाकलदेबके सामने प्रायमिक ज्ञानपरम्पराको दार्शनिक चौखटेमें व्यवस्थित रूपसे बैठानेका महान कार्य था जब कि उनके पूर्ववर्ती युगप्रधान समन्तभद्रादि दार्शनिकोंने इस विषय में कोई खास दिशानिर्देश भी नहीं किया था। सर्वप्रथम उन्होंने प्रत्यक्ष पारमार्थिक और सांध्यवहारिक ये दो भेद करके अवधि, मनःपर्यय और केवलज्ञानको आममानुसार पारमार्थिक प्रत्यक्ष मानकर इन्द्रिय मनोजभ्य मतिको साम्यवहारिक प्रत्यक्षम स्थान दिया और प्रत्यक्ष शम्बकी प्रवृत्तिका निमित्त अक्षजन्यचके स्थानमें वैशयको स्वीकार किया । इन्द्रिय और मनसे उत्पन होनेवाले प्रत्यक्षको अंशतः विशद होनेके कारण परमार्थतः परोक्ष होकर भी सांव्यवहारिक प्रत्यक्ष खा। यद्यपि विशेषावश्यकभाष्यकार आचार्य जिममणि kSamAzramaNa'ne भी प्रत्यक्षके इन दो भेदोंको स्वीकार करके इन्द्रियमनोजन्य ज्ञानको सान्यवहारिक प्रत्यक्ष संज्ञा दी है किन्तु परोक्ष प्रमाणोंकी संख्या और व्यवस्थामें वे सर्वथा मौन है। अकलक देखने मतिज्ञानके पर्याय रूपसे प्रसिद्ध स्मृति, संज्ञा, चिन्ता भौर अभिनिबोधके साथ ही साथ श्रत अर्थात् आगम इन pA~ca भेदोंमें परोक्षका विभाजन कर प्रमाण व्यवस्थाको सम्पूर्ण किया । उनने यह भी बताया कि परोक्षताका कारण अपनी उत्पलिमें झानान्तरकी अपेक्षा रखना है । स्मरणमें पूर्वानुभव, प्रत्यभिज्ञानमें पूर्वानुभव तथा वर्तमान प्रत्यक्ष तर्कमैं स्मृति और प्रत्यभिज्ञान, अनुमानमें लिंग प्रत्यक्ष व्याप्तिस्मृति प्रस्थमिज्ञान और प्यासिपाही तर्क तथा आगममें शमश्रण और संकेत स्मरणकी अपेक्षा होती है। लघीषयमै अकलकदेवने मति, स्मृति, संज्ञा, चिन्ता और भाभिनियोधिक इन शानोंको शकरयोजनाके पहले मतिज्ञान माना है तथा शब्दयोजनाके बाद श्रुतज्ञान । यद्यपि इस विभागसे मति स्मृ. स्यादि शानोंके परोक्ष होने में कोई बाधा नहीं par3हती तो भी लघीयलय (अकलङ्कप्रन्यत्रय पृ. ) के प्रवचन प्रवेशमैं अकलदेवका केवल श्रुतको परोक्ष कहना और स्मृति, चिन्ता, संज्ञा भौर अभिनिबोधको अनिन्द्रिय प्रत्यक्ष मानना एक नई बात है जिसका समर्थन उनके बाद किसी उत्साकालीम आचार्यने नहीं किया । तात्पर्य यह है कि भकलकवेबने pA~ca इन्द्रिय और मनसे होनेवाले शानको जो कि आगमिक परिभाषामें परोक्ष था, सांव्यवहारिक प्रत्यक्ष कोटिमें लिया और स्मृति, संज्ञा, (प्रत्यभिज्ञान), चिन्ता (तर्क) आभिनियोधिक (अनुमान) और श्रुत (आगम)इन pA~coMko भागमा नुसार परोक्ष प्रमाण ही कहा है। 1 स्मृप्ति साधारणतया अनुभवसे गृहीत पदार्थ को ही ग्रहण करने के कारण स्मृति पार्शनिक क्षेत्रमें प्रमाण नहीं मानी जाती है। इसका दूसरा कारण भट्ट जयन्तने अनर्थजन्यस्व भी बताया है। चूंकि स्मृति "इंदियमणोभ जंतं संबबहारपश्चरखं" -निशेषा. मा. gA0 95 / 2 "ज्ञानमा मतिः संज्ञा चिन्ता चाभिनिबोधिकम् । प्राट नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात |-लघी lo0 10,11 / 3 "न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम् । अपि त्वनर्थजन्यत्वं तदप्रामाण्यकारणम्" -न्यायमं पृ. 23 / Page #13 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविघरण साक्षात् अर्थसे उत्पन्न नहीं होती अतः वह भप्रमाण है किन्तु अकलसरवने गृहीतग्राही होनेपर भी स्मृतिको अविसंवादिनी होनेके कारण प्रमाण स्वीकार किया है। अगृहीतग्राहित्य और गृहीतग्राहिरव अप्रमाणता या प्रमाणताके प्रयोजक नहीं हो सकते । प्रमाणत्वका हेतु तो अधिसंघाद ही है। वह अवि. संवाद अन्य ज्ञानीकी तरह स्मृतिमें विशेषतः मुरक्षित है। समस्त जगत के व्यवहार स्मृतिमूलक ही है। फिर स्मृतिमें 'तन' शस्त्रका उल्लेख होना अपूर्ण है जो अनुभवमें नहीं पाया जाता । प्रत्यमिशान, अनुमान और बागम आदि प्रमाणोंकी उत्पति स्मृत्तिके बिना नहीं हो सकती अत: अधिसंघादी प्रत्यभिझान तर्क अनुमान और आगमका जनक होनेसे भी स्मृति प्रमाण है। जो स्मृति विसंवादिनी है उसे अप्रमाण कहनेका रास्ता खुला हा है। इसी तरह पार्यसे उत्पन्न होना या न होना प्रमाणता और अप्रमाणताका प्रयोजक नहीं है क्योंकि ज्ञान के प्रति अर्थ की कारणता सार्वत्रिक नहीं है। अतः अविसंघादी होनेके कारण स्मृत्ति स्वयं मुख्य प्रमाण है। 2 प्रत्यभिज्ञान दर्शन और स्मरणसे उत्पन्न होनेवाले एकत्व, सारश्य, साहन, प्रतियोगी और आपेक्षिक आदि रूपसे संकलन करनेवाले शानको प्रत्यभिज्ञाम कहते हैं । यद्यपि 'म पयार्थ' इस प्रत्यभिज्ञानके 'सः' इस अंशको स्मरण और 'भयं' इस अंशको प्रत्यक्ष जान लेता है फिर भी 'स एवायं' इस समय संकलित प्रमैनको । स्मरण होगा सकता है और वसा जान प्रायक्ष और अतीत स्मरणमूलक जितने प्रकारके संकलन ज्ञान होते हैं वे सब प्रत्यभिज्ञान प्रमाण की सीमा है। असीन और वर्तमानकी कहीको jor3अनेवाला एकट्यगत एकत्र मुख्य रूपसे प्रत्यभिज्ञानका प्रमेय है। जिस एकत्वकी धुरीपर संसारके समस्त व्यवहार, यहा~ तक कि स्वयं अपनी जीवनस्थिति मुसंकलिप्त होती है उसी एकन्यको प्रस्यभिज्ञान अविसंवादी रूपसे मानता है। कोई भी मौलिक पदार्य पूर्व और उत्तरमें चिशकलित पर्यायौंका ढेर नहीं है किन्तु उसके पूर्वोत्तर क्रम में मुक मौलिकता है जो प्रतिक्षण परिवर्तन करनेपर भी उसकी सत्ताको न तो समाप्त होने देती है और न पदार्थान्तरसे संक्रान्त ही होने देती है। यही मौलिकता द्रव्य और ध्रौव्य शब्दोंसे पकर्3I जाती है। क्षण परिवर्तन परके श्रीच यह अविष्ठित धुरी द्रव्य का प्राण है, इसीके वलपर परिवर्तित द्रव्यमें 'स एधायम्' ग्रह यही है ऐसा अविसंधादी प्रम्यभिज्ञान होता है। बन्धन-मोक्ष, लेम-देन, शप्रयोग आदि समस्त व्यवहार इसीके आधारसे चलते है। अतः एकाव प्रत्यभिज्ञान कथंचित अपूर्वार्थ प्राही और अधिसंवादी होनेके कारण प्रमाण है। 'स एषाय' इस ज्ञानको इन्द्रियप्रत्यक्ष तो इसलिए नहीं कह सकते कि इन्द्रिया~ केवल सम्बन्च और वर्तमान अयं को ही जानती हैं जबकि 'सः' अंश असम्बदू और अवर्तमान है। इसी तरह 'सः' वक सीमित रहनेवाला स्मरण भी असीत पर्तमानध्यापी एकत्वको स्पर्श नहीं कर स्क्ता। नैयायिक 'गोसहशो गवयः' इस अतिदेश वाक्यको सुनकर सामने अचमके देखनेपर होनेवाले ऽयह गवय शब्दका वाच्य है। इस प्रकारके संशा-संज्ञी सम्बन्धको उपमान नामका रवतन्य प्रमाण मानने है। किन्तु सकलदेव प्रत्यक्ष और स्मरणमूलक यावत् संकलनीको चाहे के एकतिपयक, सारश्यविषयक, बैसारश्यविषयक, प्रातियोगिक या आपेक्षिक कैसे भी ही प्रत्यभिज्ञानमें अन्तर्भाव किया है। इसीलिए उन्होंने स्पष्ट लिखा है कि यदि 'गौके सदृश गवय होता है। इस सारश्यप्रत्यभिज्ञामको स्वतन्त्र प्रमाण माना जाता hai to 'gause विलक्षण भैस होती है। इस साक्ष्य प्रत्यभिज्ञानको, 'पटनेसे कलकत्ता पर हैऽइस प्रतियोगिक प्रत्यभिज्ञानको 'A~valese अमरूद bar3A होता है। इस आपेक्षिक प्रत्यभिज्ञानको तथा और भी इसीके प्रत्यक्ष-स्मरणमूलक विभिम ज्ञानोको स्वतन्त्र प्रमाण माममा होगा। 1 "उपमानं प्रसिद्धार्थसाधात् साध्यसाधनम् । तईधति प्रमाणे किं स्यात् संशिप्रतिपादनम् ॥19॥ इदम महद् दूरमासन्न प्राशु नेति या । व्यपेक्षातः समक्षेऽर्षे विकल्पः साश्नान्तरम् ॥ 21 ॥ " -ल्स्सी। Page #14 -------------------------------------------------------------------------- ________________ प्रस्तावना प्रत्यक्ष और अनुपलम्भसे उत्पन्न होनेवाला और साध्य-साधनके अधिनाभाव सम्बन्धको ग्रहण करनेवाला ज्ञान तर्क है। संक्षेप में प्यासिपाही ज्ञानको तर्क कहते हैं। व्याप्ति सोपसंहारवाली होती है। जो भी धूम है वह कालत्रय और निलोकम अग्निसे ही उत्पन्न होता है, अग्निके अभाचर्म कभी भी नहीं और कहीं भी नहीं हो सकता यह सर्वोपसंहारी अधिनाभाष तक प्रमाणकी मर्यादाम है। प्रत्यक्ष प्रमाण रसोईघर आदिमें अनेक चार धूम और अग्निके सम्बन्धका प्रत्यक्ष भले ही कर ले पर उस सम्बन्धकी कालिकता और सार्वत्रिकताका ज्ञान उसकी सीमा नहीं है क्योंकि वह सविहित पदार्थको जानता है और अविचारक है। अनुमानके द्वारा इस अधिनाभावका ग्रहण तो इसलिए सम्भव नहीं हैं कि अनुमानकी उत्पत्ति ही अधिनाभावके ग्रहणके दाद होती है। एक अनुमानकी व्याप्ति यदि अनुमानान्तरले गृहीत की जाय तो अनुमानान्तरकी व्यासिके लिए मृतीय अनुमानकी तथा मृतीय अनुमानकी प्याप्तिके लिए मतुर्थ अनुमानकी आवश्यकता होमेसे अनवस्था दृषण आता है। बौद्ध निर्विकल्पक प्रायक्षके बाद उत्पन्न होनेवाले विकल्पक ज्ञानको प्यालिग्राही कहते है। किन्न जय विकल्पक ज्ञान स्वयं अप्रमाण hai to usake द्वारा गृहीत व्याप्तिमें कैसे विश्वास किया जा सकता है ? और यदि प्यातिप्राही विकल्प प्रमाणा hai to use प्रत्यक्ष भाउर अनुमानसे भिन्न नीसरा प्रमाण मानना होगा। न्यायसूत्र (191)में तर्कको पृथक पदार्थ मानकर भी उप्त प्रमाण नहीं माना है। न्यायभाष्य (1) लिखा है कि तर्क न तो प्रमाण है और न अप्रमाण । वह तो प्रमाणका अनुम्राहक है इसीलिए तत्वज्ञानके निमिक्त उसकी कल्पना की जाती है किन्तु ऐसे किसी पदार्थसे जो स्वयं प्रमाण नहीं है प्रमाण का अनुग्रह कैसे हो सकता है? तर्क स्वयं अधिसंचासी है और अविसंवादी अनुमानका जनक भी, अतः वह स्वयं प्रमाण है। अग्नित्वेन समस्त अग्नियोंका और धूमन्चेन यावत् धूमौका शान करके सामान्य लक्षणा प्रत्याससिके द्वारा अलौकिक प्रत्यक्षसे ज्याप्तिका प्रहण मानना भी उचित नहीं है क्योंकि प्रत्यक्ष ज्ञान विशद होता है। एक अग्निके प्रत्यक्षके द्वारा उस अग्नि पक्तिका जैसा और जितना विशद प्रतिभास होता है वैसा और उतना तासहश परोक्ष अन्य अग्नि व्यक्तियोंका न्हीं। परोक्ष अग्नि और घूम व्यक्तियोंका ज्ञान अस्पष्ट होनेसे प्रत्यक्षकी प्लीमा नहीं आ सकता और यदि सामान्यलक्षणा प्रयासत्तिके द्वारा रसोईघरकी अग्निकी तरह पर्वतकी अग्निका भी स्पष्ट प्रतिभास हो जाता है तो अविनाभाष सम्बन्धके ग्रहण करने की और अग्मिके अनुमान करनेकी आवश्यकता ही नहीं रह जाती। एक अर्थ में तो ग्याप्तिग्रहणकाल में सभी व्यक्तियों को सर्वशताका प्रसंग भी प्राप्त होता है। अतः सम्पूर्ण रूपसे साध्य और साधनों के सोंपसंहारी सम्बन्धको ग्रहण करनेवाले तर्क को स्वतंत्र प्रमाण मानना ही उचित है। यह तर्क साध्य साधन विषयक प्रत्यक्ष-उपहम्भ और साध्याभाघ तथा साधनाभावविषयक अनुपलम्भसे उत्पन्न होता है। उएलाम ममुगलम्भ और साहय प्रत्यभिज्ञान आदि तक की सामग्री है। इस सामग्रीसे उत्पन्न होनेयाला म्यातिमाही बोध अधिसंघादी होमेसे स्वतंत्र प्रमाण है। जिममें परस्पर अधिनाभाव नहीं है उनमें अविनाभावकी सिद्धि करनेवाला ज्ञान कुतर्क या तर्काभास है। जैसे विषक्षासे वचनोंका अधिनाभाव jor3अना, क्योंकि विवक्षाके अभाव ही स्वप्नाघस्थामै बचम प्रयोग देखा जाता है तथा शास्त्रकी विषक्षा रहनेपर भी मुखौके शास्त्र व्याख्यान रूप वचन नहीं देखे जाते। सात्पर्य यह है कि अम्पभिचारी अविमाभाषको ग्रहण करनेवाला ही ज्ञान तर्क प्रमाण कहा पायगा, अभ्य तर्काभास या कुतर्क । 4 अनुमान अविनाभाषी साधनसइ साध्यके ज्ञानको अनुमान कहते हैं। साध्यज्ञान ही साध्यसम्बन्धी अज्ञामका नाश करता है अतः साध्य सम्बन्धी प्रमिति में साध्यज्ञान हो करण होनेसे अनुमान हो सकता है। 10 वा मनोरयपृ07 / Page #15 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरण नैयायिक "अनुमितिकरणान" अनान हानि करके गिरा जानको अनुमान कहते हैं। धूम अस्मिसे प्यारा है तथा वह धूम पर्वतमें हैं ऐसे व्यासिविशिष्ट पक्षधर्ममा ज्ञानको परामर्श कहते हैं। वस्तुतः यह परामर्श उस अनुमान ज्ञानकी सामग्री में शामिल है. जिससे सायके. अज्ञानकी निवृत्ति होती है। बौद्ध परम्परा' में भी इसीलिए अनुभवज्ञानको अनुमान मामा है। अनुमानके भेद-अनुमानके स्वार्थ और परार्थ ये दो भेद सभी पैदिक, बौद्ध और जैन तर्क प्रन्धोंमें पाये जाते हैं। स्वार्थानुमान ज्ञानात्मक होता है। इसमें स्वयं रष्ट फिङ्गसे साध्य शाम को ही होता है । पद्यपि द्राके ज्ञान, साध्य साधन आदिका भेद किया जा सकता है और उसके शानका शब्यों से उल्लेख करना भी सम्भव है परन्तु उसकी उत्पत्तिमैं किसी दूसरेके शरद कारण महीं परते इसीलिए उसे अराटदारमक कहते हैं। परार्धानुमान भी स्वार्थानुमानकी तरह यद्यपि ज्ञानरूप ही है परन्तु यह लिंग वाचक शब्दोको सुनकर श्रोताको उत्पन्न होता है और इसका शरह से प्रकट निःश होता है, इसलिए इसे शब्दात्मक कहते हैं। शब्द अचेतन है. अतः अज्ञानरूप होमेसे ये मुख्य प्रमाण नहीं हो सकते, फिर भी कारणमें कार्यका और कार्य में कारणका उपचार करके इनमें ज्ञानरूप परार्थानुमानता आ जाती है। बक्काका ज्ञान शब्दोंका उत्पादक है। जब उसका ज्ञान दूसरेको समझामेके सम्मुख होता है तब यह परार्थ होनेसे परार्थानुमान कहलाने लगता है। उसके कार्यभूत पचउम कारणभूत वक्ताकें ज्ञानका उपचार करके परार्थानुमानता आ जाती है। इसी तरह धोशाके ज्ञानमें चूंकि वचन कारण par3अते हैं श्रतः कारणभूत वचनों में कार्यरूप ज्ञामान्मक परार्थानुमानका उपचार करके भी उन्हें परार्थानुमान कह सकते है। न्यायसूत्र (1914) में अनुमानके पूर्ववत्, शेषवत् और सामान्यतोष्ट ये तीन मैदे किये गये है। वैचोपिक (vai0 sU0 ॥)ने अनुमानके कार्यलिङ्गज, कारणलिङ्गज, संयोगिलिङ्गक विरोधिलिकज और समयायिलिङ्गज इस तरह pA~ca भेत माने हैं। सोख्यतत्वकौमुखी (पृ.30) में अमुमानके वीत और अर्थात, ये दो मूल भेद करके पीत अनुमानके पूर्ववत् और सामान्यतोदृष्ट ये दो उसर भेद किये है। सोख्यकारिकाकी प्राचीनतम टीका माठरवृति (पृ. 13) मैं न्यायसूत्रकी सरह पूर्ववत आदि तीन भेद ही गिनाये हैं । अम्बयी, व्यतिरेकी और अन्यव्यतिरेकी ये तीन प्रकार तो न्यायपरम्परामें "पूर्ववत्" आदि अनुमान सूत्रकी व्याख्यासे ही फलित किये गये हैं। जन परम्परामें यद्यपि हेतुके कार्य, कारण, स्वमात्र आदि अनेक प्रकार माने है किन्तु सबमें "अविनाभाष" इस एक लक्षण अनुस्यूत होनेसे इन हेतुओंसे उत्पन्न होनेवाले अनुमानों में कोई जातिभेद नहीं माना है। साधनका साध्य के साथ अधिनाभाव सपक्षमें गृहीत होनेका कोई महत्व नहीं है। जिन अनुमानोंमें सपक्ष नहीं पाया जाता यहा~ भी अधिनाभाषके बलसे साध्यसिद्धि होती है। मतः सपक्षसायको आधार मानकर किये जानेवाले पूर्ववत् भादि तथा बीत अवीत आदि भेर्3ओंका कोई मौलिक आधार नहीं रह जाता । साध्य और साधनका अधिनाभाष संयोगमूलक, समवायमूलक या किसी अन्य मूलक हो उससे अधिनाभाषके स्वरूपमें कोई अन्तर नहीं आता और इसीलिए इस निमित्तसे अनुमानमें प्रकारभेद स्वीकार नहीं किया जा स्क्ता। इनमें पूर्वघर और उत्सरचर आदि हेतुओंसे उत्पन्न होनेवाले अनुमानों का समावेश भी सम्भव नहीं है। अतः इन अपूर्ण भेदोंकी गणना विशेष लाभप्रद नहीं है। अनुमामके अंग-मुख्यतया अनुमामके धर्मी, साध्य और साधन, ये तीन अंग होते हैं। साध्य गम्य होता है साधन गमक और धर्मी साध्य धर्मका आधार । धर्म और धर्मीक समुदायको पक्ष मानका पक्ष और हेतु ये दो अवयव भी अमेव विषक्षामें हो सकते है । इतर दार्शनिकोंने अनुमानके आवश्यक अंगों में दृष्टान्तका भी स्थान माना है। परन्तु रचन्तके बिना भी मात्र अविनामावसे साध्यसिद्धि देखी जाती है और 'अविनाभावका ग्रहण भी दृष्टान्त ही हो' ऐसा कोई नियम नहीं है। इस लिए जैनपरम्पराम रटान्तको अनुमानका अङ्ग नहीं मामा । हा~, शियोको समझानेके लिए उसकी उपयोगिता अवश्य स्वीकार की है और है भी। 1 न्याय्बि02।3। Page #16 -------------------------------------------------------------------------- ________________ प्रस्तावना दृष्टान्त मायका प्रतिपत्ति के लिए भी उपयोगी नही हैं ग्याकि बिनाभाया मायनस हा साध्यको मिद्धि हो जाना है। व्याहि स्मरण लिग मा उसको आवश्यकता नहीं है. क्योंकि अधिनाभावी हुनुके प्रयोगसे ही व्यासिका स्मरण हो जाना है । अबिनाभावके निश्चय लिआग भी उसकी आवश्यकता इसलिए नहीं है कि विपक्षमं बाधक प्रमाणके द्वारा ही अधिनाभावका निश्चय हो जाता है। फिर, दृष्टान्त एक ध्यक्षिका होता है और व्याति होती है सामान्यथिपयक, अतः यदि उस रातमें प्यासिविषयक संशय हो जाय तो अन्य दृष्टान्तकी आवश्यकता par3a सकती है। इस तरह अनवस्था पण आता है। यदि केवल दृशस्तकर अथन किया जाम, तो उससे पक्षमे साध्यका सन्देह ही पुष्ट होता है। यदि ऐसा न हो तो सन्देहक निवारणके लिए उपनय और निगमनका प्रयोग क्यों किया जाता? अतः पक्षधर्मधमौसमुदाय और हेतु में वो ही अवयय अनुमानके हो सकते है। बौद्ध विद्वानोंके लिए केवल एक हेतुका प्रयोग मानकर भी उसके स्वरूप में उदाहरण और उपनयको अन्तभून kara lete haiN। unake हनुका प्रयोग इस प्रकार होता है-'जो जो धूमयाला है वह यह अग्निवाला है जैसे रसोईघर, उसी तरह पर्वत भी धृमवाला है। इस प्रयोग में हेलके रूप्यको समझामेके लिए अन्धय दृष्टान्त और व्यतिरेक दृष्टान्त आवश्यक होता है, और हेतुके समर्थन के लिए दृष्टान्तके साथ ही साथ उपनय भी आवश्यक है। हेनुकी साध्य के साथ व्याहि सिद्ध करके उसका अपने धर्मी में सहाथ सिद्ध करना, समर्थन कहलाता है। इस तरह बौदके मतमें हनु, उवाहरण और उपनय ये नीन अवयव अनुमानके लिए आवश्यक होते हैं। वे प्रतिज्ञाको आवश्यक नहीं मानते । क्योंकि के यल प्रतिज्ञाके प्रयोगसे साध्यकी सिद्धि नहीं होती और प्रस्ताव आदिसे उसका विषय ज्ञात हो जाता है। किन्तु यदि प्रतिज्ञाका शब्दाने निर्देश नहीं किया जाता है. तो हेतु किसमें साध्यकी सिद्धि करेगा? तथा उसके पक्षधर्मध्य-पक्षमें रहनेका म्वरुप काम समर्थित होगा 'सथा चार्थ धूमवान्' इस उपनय-उपसंहार घाक्यम 'अय' शब्दके द्वारा किसका बांध होगा? यदि हेतुको कहकर उसका समर्थन किया जाता है तो प्रतिज्ञाके प्रयोग करने में क्यों हिचक होती है। अतः साध्य धर्मके श्राधारविषयक संदेहको हटाने के लिए पक्षका प्रयोग आवश्यक है। नयायिक अनुमानके प्रतिज्ञा, हंगा, उदाहरण, उपनय और निगमन ये pA~ca अवयत्र मानते हैं। बीड प्रतिझाके प्रयोगको अनावश्यक कहकर उसके उपसंहार रूप निगमनका खण्डन करते हैं। वमनुतः साभ्यकी सिद्धि के लिए जिसकी जहा~ सिसि करना है और जिसके द्वारा सिद्धि करना है उन प्रतिज्ञा और हेतुके सिवाय किसी सीसरे अवयघकी कोई आवश्यकता ही नहीं है । पक्षम हे के उपसंहारको उपमय तथा प्रतिज्ञाके उपसंहारको निगमन कहसे है। ये केवल याक्वसौन्दर्य या कही हुई वस्तके दृष्टी-करणके लिए भले ही उपयोगी ही, पर अनुमानके अत्यावश्यक अंग नहीं हो स्क्ते। अतः धमां, साध्य और साधन अयघा अभेद विघक्षामै पक्ष और हेतु ये दी ही अनुमान अंग हैं। धर्ती-धर्मा कहीं प्रमाणसे सिन्न होता है कहीं विकरुपये और कई प्रमाण और विकल्प दोनोंसे । अस्तिरक्ष या नास्तिस्य साध्य रहनेपर धमी विकल्प सिद्ध होता है, क्योंकि ससा या असत्ताकी सिद्धिके पहले धर्मीकी केवल प्रतीति ही होती है, उसमें प्रमाणसिद्धता नहीं होनी । धूमादिम् अग्नि आदिकी सिद्धि करते समय धर्मी प्रमाणसिद्ध है। सम्पूर्ण शब्दामें अनित्यत्व सिद्ध करनेके समय कि वर्तमान शय प्रत्यक्ष सिद्ध है और अतीत, अनागत शब्द विकल्प सिद्ध हैं, अतः शब्द धर्मी उभयसिद्ध होता है। बौद्ध' भनुमानका विषय रिपत सामान्य मानते हैं, वास्तविक स्वलक्षण न्हीं। धर्म और धर्मी यह व्यवहार भी उनके मससे काल्पनिक है। आचार्य विशनागने कहा है-कि समस्त अनुमान अनुमेय 1प्रवा0326 / 2 न्यायसू032 3 देखो प्रावा. स्वर pR024| Page #17 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरण व्यवाहार बुद्धि, करिषत धर्मधर्मान्यायसं चलता है, किसी वास्तविक धर्माकी सत्सा नहीं है। अकलक देवने (न्यायधिश2) बताया कि जिस प्रकार प्रत्यक्ष वास्तविक परपदार्थका प्राहक उसी तरह अनुमान भी वस्तुभूत अर्थको ही विपय करता है । यह ठीक है कि प्रत्यक्ष उसे स्फुट और विशेषाकार रूपसे जाने और अनुमान उसे अस्फुट एवं सामान्याकार रूपसे, पर इतने मासे एकको वस्तुविषयक और सरेको अबस्तुविषयक नहीं कहा जा स्क्ता। एक ही सामान्यविशेषात्मक वस्तु है और वह पूरी की पूरी प्रत्यक्ष या अनुमान किसी भी प्रमाणाकी विषय होती है। साध्य-साध्य अर्थात् सिद्ध करनेके योग्य । जो पदार्थ अभी तक असिस् है वही साध्यकोटिम आता है। असिद्ध के साथ ही साथ सात्यको इष्ट और शमय अर्थात् अयाचित भी होना चाहिए । जो घादीको इष्ट नहीं है यह साध्य नहीं हो स्क्ता। इसी तरह जो प्रत्यक्ष, अनुमान, आगम, लोकमतीति और स्ववचन आधिमे बाधिन है वह साध्य नहीं हो स्क्ता। सास्पर्य यह कि इष्ट, अबाधित और असिख माध्य होता है और अभिष्ट, बाधित और सिद्ध साध्याभाख । इसका अर्थ 'उक्त नहीं है अनुक्त भी पदार्थवादीको इट हो सकता है और साध्य बन सकता है। साधन-जैनासायाने प्रारम्भसे ही साधनका एक माय लक्षण माना है अधिनाभाव या अन्यथानुपपसि । अधिनाभाव अश्चत यिना-साध्यके अभाव श्र-नहीं भाव्-होना। याने साध्यके अभाबमें नहीं होना । अन्यथानुपपत्ति इसीका नामान्तर है। यह अविनाभाव प्रत्यक्ष और अनुपलम्भसे होनेवाले तर्क नामके प्रमाणसे गृहीम होता है। यद्यपि डाने भी अधिनाभावको साधनका रवरूप कहा है पर उसकी परिसमाप्ति के पक्षधर्मग्य, सपक्षसाव और विपक्षम्यावृत्ति में मानते हैं। यह रूप्य हेतुका स्वरूप है। इसका विदरण करते हुए आचार्य धर्मकीर्ति ने लिखा है कि लिङ्गकी अनुमेयमें सत्ता ही होनी चाहिए, और सपक्षम ही सत्ता तथा विपक्षमे अससा ही। इसकी आलोचना करते हुए अकलकवेवने लिखा है कि वरूप्यमें केवल विपक्ष व्यावृत्तिही हेसका लक्षण होती है पक्षधर्मच और सपनसम्ब न्हीं। एक महसके बाद रोहिणी नक्षत्रका उदय होगा क्योंकि इस समय कृसिकाका उत्य है। इस पूर्वघरानुमानमें पक्षधर्मत्व नहीं है फिर भी अविनाभाषके कारण यह सहेतु है। इसी तरह 'सर्थ क्षणिक सत्यात्' गौतोंके इस प्रसिद्ध अनुमानमें सपक्षसच न रहनेपर भी जमकता स्वयं उन्हींने मानी है। श्रतः अविनामात्र ही एकमात्र हुनुका स्वरूप हो सकता है। नैयायिकरम्यायचा. 15) बरूष्य के साथ अबाधित-विपयस्व और असत्प्रतिपक्षावको भी हेमुका आवश्यक अङ्ग मानकर पश्चरूपमें अविनाभावकी परिसमाप्ति करते हैं। इनमें प्रवाधितविषयाच तो पक्ष के अबाधित विशेषणसे ही गतार्थ हो जाता है क्योंकि जिस हेसुका अधिनाभाष प्रसिद्ध है उसके रघरूपमै किसी प्रकारकी याचाही सम्भावना ही नहीं की जा स्क्ती। अधिनाभा हेनुका समान बलशाली कोई प्रतिपक्षी भी सम्भव नहीं है अतः असत्प्रतिपक्षस्य रूप भी निरर्थक है । 'अद्वैतवादियों के प्रमाण हैं इष्टसाधन और अनिष्ट ठूषण अन्यथा नहीं हो सकते' इस अनुमानमें पक्षधर्मयके अभाव भी सत्यता है। क्योंकि इस अनुमानके पहिले प्रमाण नामकी बस्तु अतवादियोंके यहा~ प्रसिद्ध ही नहीं है, जिसमें रहकर हेतु पक्षधर्मवाला बनता । अर्चटकृत हेसुबिन्दुटीका (पृ. 205) में शातत्व और विवक्षतकसंख्यत्व मामले अन्य दो रूशंका भी पूर्व पक्ष के रूपमें उल्लेख मिलता है। इनमें शासस्व रूप इसलिए अनावश्यक है कि हेतु ज्ञात होकर ही साध्यका अनुमापक होता है। यह एक साधारण बात है। इसी तरह विवक्षितैकसंख्यत्व भी अपनी कोई विशेषता नहीं रखता । कारण अधिनाभावी हेतुका द्वितीय प्रतिपक्षी सम्भावित ही नहीं है जो विवक्षित हेतुकी एक संख्याका विघटन करे । धर्मकीर्तिके टीकाकार कर्णकगीमी भादिने रोहिणीके उपका अनुमान करानेवाले कृत्तिकोदय हेतुमे काल या आकाशको धर्मी बनाकर पक्षधर्मस्व घटानेका प्रयास 1 न्यायवि0 2 / 5 / 7 / 2 सघी0 daloka 13-14, (aklngkanytry)| 3 pa. bA. स्ववृ0TI0 पृ 11 / Page #18 -------------------------------------------------------------------------- ________________ प्रस्तावना 17 किया है। पर इस तरहका परम्पराश्रित लम्बा प्रयास करनेसे पृथ्वी रूप धमकी अपेक्षा महाभसंगत धूम हेतुसमुद्रम करने पवरहित नहीं होगा। व्यभिचारीकाल अवकाश पृथ्वी आदिको अपेक्षा पध घटाया जा स्केगा। यद्यपि घ्यासिके हिस्पांति, अन्तष्वति और सकलण्यास ये तीन मंत्र किये जाने है पर इनमें केवलन्तीलिए आवश्यक है। पक्षमें और साधनको व्यासको अन्तयति कहते हैं । पक्ष में साध्यसाधनको व्यासि महिष्यप्ति और पक्ष तथा रूपक्ष दोनों में होनेवाली याति सकलव्यति कहलाती है। अस्तयति असिद्ध रहनेपर बहिन्यांत निरर्थक है अतः यतिका प्रयोजक-पक्ष व रूप भी अवश्य ही है। अतः पाकेसरी स्वामीने ही कहा है कि जहा~ अन्ययानुपपति नहीं है वहीं रूप्य माननेसे क्या और जहा~ अन्यथानुपपति है वहा~ वैरूप्य मानने से क्या सरी स्वामी अनुपपचस्य कारिका अपने न्यायविनिश्चयम से ही है। इसका अनुकरण करके विद्यानन्द स्वामीने प्रमाणपरीक्षा ( pR0 02 ) में लिखा है कि जहा~ अन्यधामुपसत्य है वहा~ पस्वरूप माननेसे क्या और वहा~ अन्यथानुपपत्य नहीं है वहा~ परूप गामने क्या ? बीटू' अविनाभावको साम्य और तत्पत्तिसे नियत मानते हैं। उनके मनसे हेतुके तीन भेद हैं- कार्यहेतु, स्वभावहेतु और अनुपलब्धिहेतु । इनमें स्वभावहेतु और कार्यहेतु विधिसाधक है तथा अनुपलधिहेतु निषेध साधक । स्वभावहेतु तादाम्य सम्बन्ध कार्यहेतु सदुत्पत्ति सम्बन्ध और अनुपलब्धिरे यथासम्भव दोनी सम्बन्ध अविनाभाव के प्रयोजक होते हैं। देवने इसकी आलोचना करते हुए लिखा है कि जहा~ तादात्म्य और तदुत्पतिसम्बन्धसे हेतुमें गमकता देखी जाती है यहा~ अविनाभाव तो रहता ही है, भले ही वहा~ यह अविनाभाग तादात्म्य याणि प्रयुक हो पर बहुत से ऐसे भी हेतु हैं जिनका साध्य के साथ साम्य या तदुत्पतिसम्बन्ध होनेपर भी मात्र अविनाभावसे वे अपने नियत साध्यका ज्ञान कराते हैं, जैसे कृतोय आदि पूर और उत्तरवर हेतु किती भरणी उदयका अनु तथा भविष्यत् पाटोदयका अव्यभिचारी अनुमान देखा जाता है पर इनमें न तो सादालय सम्बन्ध है और न ही हेतुके भेद-देवने सामान्यतया के उपलब्धि और अनुपलब्धि से दो भेद किये है। दोनों ही प्रकार के हेतु विधि और निषेध दोनोंको सिद्ध करते हैं। उपलब्धि के स्वभाव, कार्य, कारण, पूर्वपर, उत्तरपर और सहचर मे 6 भेद है। 1 स्वभावहेतु - यह वृक्ष है शिशपा होनेस । पर्वत अग्नि है धूम होमेसे कारण-वृक्ष छायाका ज्ञान और चन्द्रमाले जल पदवले उसके प्रतिबिम्वका ज्ञान कारण है। यद्यपि कारण अवश्य ही कायको उत्पन्न करे वह नियम नहीं है क्योंकि कारणोंकी सामर्थ्य रुकावट तथा सामग्री के अन्तर्गत कारणान्तरओण्की विकलता देखी जाती है किन्तु ऐसे कारणसे जिसकी शक्ति में कोई प्रतिबन्ध न हो और कारणान्तरोंकी विकलता न हो, कार्यका अनुमान होता ही है। अनुमान करनेवालेकी अआकि अनुमानको दोष नहीं दिया जा सकता । 4 पूर्व घर कृतिका नक्षत्रका उदय देखकर एक मुहूर्त के बाद रोहिणीका उदय होगा यह अनुमान पूरानुमान है। यहा~ कृषिकोदय और भावी शकछर् में न तो तादात्म्य सम्बन्ध है और नाकारण भाव ही अतः इसे पृथ हेतु ही मानना चाहिए। 5उत्तरच हेतुः कृतिकाका उदय देखकर एक मुहूर्त पहले भरणीका उदय हो चुका है। यह अनुमान उत्तरचरानुमान है। 6 सहचर हेतु चन्द्रमाके इस भागको देखकर उसके उस भागका अनुभाग, तराजू एक par3e 1 प्रमाणसं 0 इलो 50 / 2 सिडि dI0 लि. हेतुलक्षणसिद्धि परि0 / तस्त्र संका 1364 | 3 न्यायवि0 2 / 25 3 Page #19 -------------------------------------------------------------------------- ________________ म्यायधिनिश्चयविवरण को नीचा देखकर सरे पलदेके U~ce होनेका अमुमान, रस वखकर रूपका अमुमान और साहमासे गीका अनुमान सहचरतुसे होते हैं। इनमें अपने साध्यौके साथ म तो तावात्म्य सम्बन्ध है और न तदु. स्प्तिही। अनुपलब्धि- बीश्यामुपलधिसे भभावकी सिक्षुइ मानते हैं। हश्यसे उनका तात्पर्य ऐसी वस्तुसे है जो वस्तु सुरुम, भन्तरित और विपकृष्ट-दरवर्ती न हो तथा प्रत्यक्षका विषय हो सकती हो। ऐसी वस्तु उपविधके समस्त कारण मिलनेपर अवश्य ही उपलब्ध होती। उपलब्धिके शल्प समस्त कारण रहनेपर भी यदि वह परतु उपलब्ध हो तो उसका अभाव समझना चाहिए । सूक्ष्मावि पदाथों में हमलोगों के प्रत्यक्ष भाविकी निवृत्ति होनेपर भी उनका अभाव नहीं माना जा स्क्ता। प्रमाणसे प्रभेयकी सिदिशी होती है पर प्रमाणाभावसे प्रमेयका प्रभाव नहीं किया जा स्क्ता। अत: महश्य पदार्थकी अनुपलब्धि संशयका हेतु होनेसे अभावको सिद्ध महीं कर स्क्ती। अकलकदेखने इसकी स र जमा करू यक्षविषयस्व ही नहीं लेना चाहिए कि उसकी सीमा प्रमाणविषयरव तक करना चाहिए। इसका फरितार्थ यह है कि जो वस्तु जिस प्रमाणका विषय है वह यदि उसी प्रमाणसे उपलब्ध न हो तो उसका अभाव सिद्ध होगा । मृत शरीरमें सभाबसे मतीन्द्रिय परचैतन्यका भभाष हम व्यापार बचन आदि बेटाओंका अभाष देखकर ही करते हैं। पहा~ चैतम्यमें प्रत्यक्षधिपयरवरूप रश्यश्व तो नहीं है, क्योंकि परतन्य हमारे प्रत्यक्षका विषय कभी नहीं होता। जिन चेष्टाओंसे उसका भनुमान किया जाता है उन्हींका अमाव देखकर उसका भभाष सिद्ध करना म्यायप्राप्त है। यदि अहश्यानुपलब्धि एकान्ततः संशय हेतु हो तो मृत शरीरमें चैतन्यकी निवृत्तिका संदेड sar3A बना र्हेगा। ऐसी हालत दाहसंस्कार करनेवालीको हिंसाका पाप झारमा चाहिए । हा~, जिन विशावादिकोका सद्भाष हम किसी भी प्रमाणसे न जान सके ऐसे सर्वथा कश्य-प्रमाणागम्य पदार्थोंका भभाष भनुपलम्धिसे नहीं किया जा स्क्ता। अतः जिस वस्तुको हम जिन बिन प्रमाणोंसे जानते है उस पस्तुका हम उन प्रमाणों के अभाव में अवश्य ही अभाव सिद्ध किया जा सकता है। भककवने प्रमाण संग्रह (पु.104-5)में सनाव साधक 9 उपलब्धियोको सथा अभावसाधक 1 अनुपलब्धियोको कण्टोक्त कहकर शेष अनुपलविधके भेदमभेदोंकाइनों में असर्भाव किया है। वे इस प्रकार है 1 स्वभावोपसम्धि-पारमा उपलब्ध होनेसे। 2 स्वभावकार्योपसम्धि-आत्मा थी. स्मरण होनेसे । 3 स्वभावकारणोपकम्धि-आमा होगी सत् होनेसे । सहचरोपलब्धि-आत्मा है, स्पर्णविशेष (शरीरमैं अषणताविशेष)पाये जानेसे । 5 साचारकापोंपलब्धि-काय-म्यापार हो रहा है, वचन-प्रवृत्ति होनेसे। 6 सहवाकारणोपलब्धि-आमा सप्रदेशी है. साथ शरीरके प्रमाण होनेसे। असव्यवहार साधनके लिप 6 अनुपलब्धिया~1 स्वभावानुपलब्धि-क्षणक्षकान्त नहीं है, अनुपलब्ध होनेसे । 2 कार्यानुपलब्धि-क्षणक्षयकान्त नहीं है, उसका कार्य नहीं पाया जाता। 1 कारणानुपलब्धि-क्षणक्षकाम नहीं है, उसका कारण नहीं पाया जाता। 4 स्वभावसहचरानुपलग्धि-आस्मा नहीं है, रूपविशेष (परीरमें प्राकारविशेष) नहीं पाया जाता। 1 न्यायवि0 rA26 / 2ApI0 shlo015| 3 अष्टश, असहपृ052! Page #20 -------------------------------------------------------------------------- ________________ प्रस्तावना 19 5. सहचरकार्यानुपलब्धि-आत्मा नहीं है, व्यापार आकार विशेष तथा वचन विशेषकी अनुप होनेसे । व सहचरकारणानुपलब्धि- अरमा नहीं है, उसके द्वारा भाहार महण करना नहीं देखा जाता। सजीव शरीर ही स्वयं आहार ग्रहण करस 1 लक्ष्यद्वारके निषेधके लिए 3 उपलब्धिया~ 1 स्वभाष विरुद्ध पलधि-पदार्थ निष्य नहीं है, परिणामी होने से । 2 कार्यविधि - लक्षणविज्ञान प्रमाण नहीं है, विसंवादी होने से । 3. कारण विरुद्धोपलब्धि- इस व्यक्तिको परीक्षाका फल प्राप्त नहीं हो सकता, क्योंकि इसने अभाबैकान्ता ग्रहण किया है I हेत्वाभास नैयायिक हेतु के pA~ca रूप मानते हैं अतः उनके मतसे एकएक रूपके अभाव में असिद्ध, विरुद्ध, अनैकान्तिक, काव्यात्यापष्टि और प्रकरणसमये 5 हेत्वाभास होते है। बौद्धने हेतुको रूप्य माना है अतः वह पक्षधर्मत्व के अभाव में असिद्ध, सपक्षमस्व के अभाव में विरुद्ध और विपक्षाद्दावृत्तिके अभाव में अनैकान्तिक ये तीन हेत्वाभास मानता है । अकलङ्कदेवने cU~ki अन्यधानुपपत्ति लक्षण हेतु एक प्रकारका ही माना है अतः उनके मतले अन्यधानुपपति के अभाव में हंतुकी तरह मालूम होनेवाला हेओबाभास भी सामान्यतया एक ही प्रकारका है और उसका नाम है असिद्ध' / cU~ki अभ्ययानुपपत्तिका अभाव अनेक प्रकारसे होता है। अतः शेश्वाभास भी असिद्ध विरुद्ध, अनैकान्तिक और किरके भेदसे चार प्रकारका है। उनके लक्षण इस प्रकार हैं 1 असिद्ध 'सर्वधास्ययात्' अर्थात् सर्वथा पक्षमें न पाया जानेवाला, अथवा जिसका साध्यसे अविनाभाव न हो वह सिद्ध है जैसे- शब्द अनित्य है चाक्षुष होने से । 2 विरुद्ध 'अन्यथा भाषात्' अर्थात् साध्यके अभाव में पाया जानेवाला । जैसे-सब पदार्थ क्षणिक हैं तत् दोनेसेस हेतु सर्वर क्षणिकत्वके विरुद्ध कथञ्चित् क्षणिकत्वसे व्याप्ति रखता है अतः विरुद्ध है । 3 अनैकान्तिक- 'अन्यथापि भावात्' अर्थात् पक्ष और सपक्षकी तरह विपक्ष में भी पाया जानेवाला । जैसे- सर्वज्ञाभाव सिद्ध करनेके लिए प्रयुक्त वक्तृत्व आदि हेतु सर्वज्ञकी तरह सर्वज्ञमें भी पाये जाते हैं। यह निश्रितानैकान्तिक, सन्दिग्धामैकान्तिक आदिके भेदसे अनेक प्रकारका है । 4 किञ्चित्कर---- सिद्ध और प्रत्यक्षादि बाधित साध्य में प्रयुक्त हेतु अकिञ्चिस्कर होता है। अथवा अभ्यधानुपपत्तिसे रहित जिसने भी हेतु हैं वे सभी अतिरि हैं। "दिग्नागाचार्यने बिरुद्ध व्यभिचारी नामका भी एक हेत्वाभास माना है। परस्पर विरोधी दो तुका पुरुषममें प्रयोग होनेपर, प्रथम हेतु विरुद्वाष्यभिचारी हो जाता है। यह संशयहेतु होनेसे भास है। 'धर्मकीर्ति इसे हेत्वाभास नहीं मानसे । वे लिखते हैं कि जिस हेतुका वैरूप्य प्रमाणले सिद्ध है उसका विरुद्ध वैरूप्य रखनेवाला कोई हेतु हो ही नहीं स्क्ता। जैसे- जिस हेतुका निरयस्व के साथ श्रेय निश्चित है उसका अभिष्यत्व के साथ वैरूप्य नहीं हो सकता । अतः श्रागमाश्रित हेतुमें इसकी प्रवृत्ति मानकर आचार्यके वचनको सङ्गति लगा लेनी चाहिए क्योंकि शास्त्रकी प्रवृत्ति अतीन्द्रिय 1 न्यायवि0 कोक 2 / 197 | 2 देखो भ्यायवि0 2 / 12 / 2 न्यायवि0 2 / 13 / Page #21 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरण विपयों में होती है और शासकार एक ही वस्तुको परम्पाविरोधी रूपसे भी कथन कर जाते हैं। अतः पर स्वर में इस हरदाभारत की सम्भावना है। 'अकलदेवने इसका धिरुनुवाभासमें अन्तर्भाध किया । जा हेन विरुद्धका अव्यभिचारी अर्थात् विपक्ष में रहता है बह विस्त हत्वाभास ही होगा। . अटकृत हनुबिन्दुकी टीका (पृ. 205) में एक पक्षण हेतुवादीका मत आता है। उसने पक्षामन्च, सपक्षसत्व, विपक्षयावृत्ति, श्रवाधितविषयत्व, असत्प्रतिपक्षय और ज्ञातस्य ये 6 लक्षण हेतुके बताये हैं। इनमें शातत्व नामके रूपका निर्देश होनेसे इस बाबीके मतसे "अज्ञात" नामका हेवाभास भी फालत होता है । अकलालेचसे इस अशात हेवाभासका अकिश्चित्करमें मन्तभाव किया है। और प्रकरणसमका जो कि दिग्नागके विरवायभिचारी जैसा है विरुद्ध हेत्वाभासमें अन्तर्भाव किया है। इस तरह अकलकदेवने सामान्य रूपसे एक हेस्वाभास कहकर भी, विशेष रूपसे असिड, विरुद्ध अनकास्तिक और अकिद्धिरकर इन चार हेत्वाभासोका कथन किया है। अकलाचेवका अभिप्राय भकिञ्चित्कर हेस्वाभासको स्वतन्त्र हेत्वाभास माननेके विषयमें सुरक्ष नहीं मालूम होता। वे लिखते है कि सामान्यसे एक असिद-हस्वाभास है|व्ही विरुद्ध असिद्ध और सन्दिग्धके भेदसे अनेक प्रकारका हो जाता है। ये विरुद्धादि भकिश्चित्करके विस्तार है। फिर लिखा है कि अन्यथानुपपत्ति रहित जितने ग्रिलक्षण हैं उन्हें अकिश्मिरकर कहना चाहिए। इससे ज्ञात होता है कि वे सामान्यसे हेत्वाभासीकी असिद्ध या अकिलिस्कर संझा रखना चाहते हैं। इसको स्वतन्त्र हेस्वाभास माननेका उनका आग्रह नहीं दिख्ता। यही कारण है कि उत्तरकालीन श्राचार्य माणिक्यनधीने अकिमि करका लक्षण और भेद कर चुकने के बाद लिया है कि इस हेत्वाभासका विचार हेत्वाभासके लक्षणों के समय ही करना चाहिए शास्त्रार्थ के समय न्हीं। उस समय तो इसका कार्य पक्षदोषसे ही किया जा सकता है। अनुमानकी आवश्यकता-दर्शनके क्षेत्रमें चाआंक और तस्वोपप्लघघाटीको छोर्3अकर सभीने अनुमानको प्रमाण माना है । चार्वाक भी ग्यघहारमें अनुमानकी उपयोगिता मानता है उसका अनुमानके निषेधसे इतना ही भर्थ है कि परलोकादि अतीन्द्रिय पदार्थों में उसकी प्रवृत्ति नहीं हो स्क्ती। उसने अनुमामका निषेध करते समय विशेष रूपसे यही लिखा है कि कितनी भी सर्तकतासे अनुमान क्यों म किया जाय किम्मु यह देशाम्सर, कालान्तर और परिस्थितियोंकी भिमताके कारण म्पमिचारी देखा जाता है। भग्निसे उत्पन्न होनेवाला भी धुआ~, वामी में अग्निके अभाव में भी दिखाई देता है। कसले bhA~pale देशान्तरम या द्रध्यान्तरके संयोगसं मीठे देखे जाते हैं। किसी देश में शिशपाकी लता भी होती है। अनन्त व्यक्तियांकी देश-कालके अनुसार अनन्त परिस्थितिया~ होती है। अनात पदार्थ भी इसी तरह परिस्थितियोंके भेदसे अनन्तानन्त प्रकारके हैं। इनमें किसी एक अव्यभिचारी नियमका बनाना अत्यन्त फटिन है। पदार्थकी सामान्य रूपसे सिद्धि करने में सिद्धसाधन है और विशेष अनुगम नहीं देखा जाता और तद्द्-विशेषोंके सम्बन्ध ग्रहण करनेमें पुरुपी आयु ही समाप्त हो जायगी । इसनी सब कठिनाइयोंके रहनेपर भी अनुमानकी प्रमाणतासे इनकार नहीं किया जा स्क्ता। प्रत्यक्षकी प्रमाणताका समर्थन अनुमानके बिना नहीं हो सकता । इसमें अविसंवादी या भगौणत्व देतसे एक प्रत्यक्ष व्यक्तिम प्रमाणता देखकर तारश समस्त प्रत्यक्ष व्यक्तियोंको प्रमाण मानने पति स्वीकार करनी ही होगी। जहा~ भनुमान करनेवालेकी मसावधानीसे g2अलत जगह सम्बन्ध मान लिया जाता है या गालस हेतुका प्रयोग हो जाता है वहा~ उसके अपराधसे अनुमान मात्रको अप्रामाणिक नहीं कहा जा सकता । बहुससे प्रत्यक्ष मी सदोष हेतुओंसे उत्पस होमेके कारण सन्दिग्ध और विपर्यस्त होते हैं, पर इतने मात्रसे निद्रा प्रत्यक्षीको उसी अप्रमाण कोटिमें शामिल नहीं किया जा स्क्ता। अतः ज्ञानकी स्थिति जब प्रमाणता और अप्रमापाताके झूले में झलती रहती है तब किसी ज्ञानमें प्रमाणता और किसी प्रमाणताफे निधय करनेके 1 प्रमाणसं0 श्लो.47.42 प्रमाणसं0 श्लोक 49 / 3श्यामवि0 2 / 197-98 / 4 परीक्षामुख 6 / 31 / Page #22 -------------------------------------------------------------------------- ________________ प्रस्तावना लिए किसी अविनाभावी सामान्य नियमकी खोज करनी होगी। ऐसे ही नियम अनुमानके वाधारसे बनते हैं । जगत्का समस्त व्यवहार या शृहरूपतिका अपने शिष्योंको उपदेश देना आदि परचैतन्यके निश्चयके मिना नहीं चलना भीर पर चैतन्यका निश्चय प्रत्यक्षसे तो सम्भव ही नहीं है। यह तो व्यापार, वचन, चेष्टा आदिसे ही किया जाता है, अतः अविनाभावी सामास परचितन्त्रको प्रतिपत्ति करना अनुमान ही तो है। शियाको परलोक आदि अतीन्द्रिय पदार्थोका निषेध भी अनुपलब्धि हेतुसे ही समझाया जाता है। यह भी अनुमानका ही एक प्रकार है। तात्पर्य यह कि प्रत्यक्षको प्रमाणसा. परचैतन्यकी प्रतिपति भौर परलोकादिका निषेध यहा~ तक कि मनुमानकी प्रमाणनाका निषेध भी अनुमानके बिना नहीं हो स्क्ता। अनुमानका विषय-यो', अनुमानका विषय फरिपत सामान्य मानते हैं। उनके मतसे सामान्य वस्तुभूत नहीं है। जिन वस्त्तत्रामें अतत्कारण व्यावृत्ति और अतकार्य व्यावृत्ति देखी जाती है उनमें युति अभेदका अध्यवसाय करके अनुगत ज्ञान कराने लगती है। जैसे खण्डी, मुण्डी, शाबलेय, बाहुलेप आदि गी व्यक्तिया~ स्व-पूर्व गका कार्य है और स्व-उत्सर गौके कारण है|यानी न तो वे a-गौका कारण हैं और न a-गीका कार्य । अतः यह a-गी कारणयावृति और a-गी कार्य व्यावृत्ति जिन-जिनमें श्रेधी जाती है उनैनमें "गौ, गी" या युगत प्रत्यय होता है। वस्तुतः अनेक गौभौमें रहनेवाला गोल नामका एक सामान्य नहीं है। उनमें भावान्मक महापरिणामरूप यामान्य भी नहीं है। केवल व्यवाहारी अतनकार्य-कारण व्यावृत्ति रूप अपोहसे मामान्य व्यवहार निभा लेता है। चूंकि यह अपाद चुदि कस्पिन है अतः उसे वस्तुतः सात् नहीं कह सकने । यदि बह वरमुमत् होता तो स्खलक्षणकी तरह अनित्य और परमाणुरूप ही होता। ऐसी दशामें उससे ग्यक्तियों की तरह अनुमतज्ञान नहीं हो स्क्ता। ऐसे अवस्नुभूत सामान्यको विषय करनेपर भी अनुमान अप्रमाण नहीं होता कि अनुमानके द्वारा सामान्यका ग्रहण होनेपर भी उससे प्राप्ति तो स्वपक्षण घस्तुकी ही होती है। अतः प्राप्य स्वलक्षणकी अपेक्षा उसे प्रमाण कहा जाता है। विकरप्य और प्राप्य में एकत्वाभ्यवसाय करके प्रवृति हो जाती है। जैसे प्रत्यक्ष ज्ञानमें जिस वस्तुक्षणसे प्रस्यक्ष उत्पन्न होता है वह पस्तुक्षण प्रवृत्ति कालसक क्षणिक होनेस रहरना नहीं है फिर भी यक्षण और प्राप्पक्षणमै एक सन्तानकी दृष्टिस एकत्याध्यबसाय करके प्रवृत्ति और तन्मूलक-प्रामाण्य सम्भव है उसी तरह अनुमानमें विकरप्म-अनुमय और प्राप्यवस्तुमा बलक्षणमें एकस्वाभ्यवसाय करक अविसंवादिव और प्रामाण्य आ जाता है। उपर्युक्त अपोहरूप-सामान्य ही शरदका विषय होता है। अकलपुरेचने (न्यायविक परि02) इसकी आलोचना करते हुए लिखा है कि विभित्र वो व्यक्तिनी में अनुगतरूपसे रहनेवाला नित्य एक सामान्य सी जैन भी नहीं मानी पर सशपरिणाम रूपसामान्य माने बिना कल्पित अपोहकी व्यवस्था नहीं की जा स्क्ती। यदि भाबलेय गौग्यक्ति बाहुलेय गा-प्रतिम उतनी ही भित्र जितनी कि अश्वस्यक्ति, सो क्या कारण है कि शायलेय और बाहुलेयमें ही a-गौम्यादृप्ति मानी जाय अश्वव्यक्ति नहीं, यदि अभ्यकिसे कुछ कम विलक्षण हा भी व्यक्तियों में परस्पर है तो उसका ही यह अर्थ है कि उनमें ऐसा समानता जो अश्वव्यक्तिम नहीं पाई जाती। यह समानपरिणाम या सारश्य ही सामान्य कहलाता है। यद्यपि यह सामान्य प्रत्येक व्यक्तिनिष्ट है तथापि उसकी अभिव्यक्ति या व्यवहार दूसरी सजातीय व्यतिकी अपेक्षासे ही होता है। इसलिए बसे अनकनिष्ठ कह देते है। यह तो प्रत्यक्षसिद्ध है कि बस्तुम समान और असमान दोनों प्रकारके धर्म पाये जाने हैं। इन उभयविध धर्मोंसे कमशः अनुगन और व्यावृत्त व्यवहार होता है। अम्प समानधर्मकी बान जाने दीजिए पर विभिन्न गो व्यक्तियों में अनुगत व्यवहारका नियामक अगौच्यावृत्तिरूप सामान्यधर्म तो बौद्ध स्वयं स्वीकार करते ही हैं। जर वे स्वयं अपरापर क्षणों में सादृश्यके कारण एकल्प भान तथा सीपमें सारश्य ही कारपा रजतश्रम स्वीकार करते है तब अनुगत व्यवहार के लिए साहश्यको 1 न्यायधि0 1116, 17 / Page #23 -------------------------------------------------------------------------- ________________ 22 न्यायचिनिश्चयविवरण स्वीकार करने में उन्हें क्या बाया है ? अतद् व्याक्ति या वुद्धिपत अभेद प्रतिविम्ब रूप अपोहका निर्वाह भी सायके माने बिना नहीं हो सकता । अतः सदृशपरिणाम रूप ही सामान्य मानना चाहिए। यह स्वलक्षणकी तरह वस्तु भूत परमार्थसत् है संकृतिसत् न्हीं। शब्द और विकल्पज्ञान इसी सामान्यसे विशिष्ट सामान्यधिशेषाम्सक वस्तुको विपथ करते हैं, न केवल सामान्यात्मक और न केवल विशेषामिकको ही। शब्दको सुनकर में 'यह गी है ऐसा विध्यात्मक बोध होता है न कि 'अगी नहीं है। ऐसा निधारमक । प्रत्येक पदार्थ सदशा-सरशात्मक है। एक दण्यध्यक्तिका अपनी पर्यायोंमें अनुगत प्रत्यय अपर्वतासामान्यसे होता है तथा विभिक द्रव्योंमें अनुगतप्रत्यय तिर्यक् सामान्यसे । अवतासामान्य घरस्तविक अभेद रूप है जय कि तिर्यक् सामान्य सादृश्यरूप । इसमें अभेद व्यवहार उपचारसे ही होता है। सात्पर्य यह कि बस्तुको स्थिति जय स्वयं सामान्यविशेषात्मक है सब प्रत्यक्षकी तरह भनुमान भी उभयात्मक अर्थ को ही विषय करता है न कि केवल सामान्य्को। प्रमेय विध्यसे भमाणहविष्यको कल्पना भी उचित नहीं है क्योंकि प्रमेयमें सामान्य और विशेष रूपसे ,विध्य है ही न्हीं। यह तो एक ही प्रकारका है। अतः प्रमाणभेवका आधार प्रमेयभेद न होकर प्रतिभासभेद ही है। सामान्यधिशोषा:मक या अनेकान्तात्मक पदार्थ में ही साध्य-साधनभावकी व्यवस्था होती है। केवळ भेदात्मक या अभेदात्मक पदार्थ न तो साध्य बन सकते हैं और न साधम । ___ दृशान्त-जैसा कि पहले लिखा जा चुका है कि अनुमानके आवश्यक अफ दो ही है-प्रतिज्ञा और हेतु । पर शिथ्योंके अनुमहके लिए स्याम्त भाविकी उपयोगितासे इन्कार नहीं किया जा स्क्ता। साध्य और साधनके अविनाभाष सम्बन्धका ज्ञान जहा~ होता है उस प्रदेशको रान्त कहते हैं और रान्तके वचनको उदाहरण । चूंकि प्यासि, अस्य और म्यतिरंक या साधर्म्य या वैधयं रूपसे दो प्रकार की होती है अतः शन्त भी सनद और बैदामा दोनहार हो जाते है। वस्तुतः जबष्टान्त अनुमानका नियत मधयक नहीं है तब प्रत्येक अनुमानमें दोनों दृष्टान्त या किसी एक दशस्तकी उपलम्धि हो ही, ऐसा नियम नहीं किया जा सकता । इसीलिए ऽसब par3आर्थ भनेकातास्मक है सत् होनेसे इस अनुमानप्रयोगमै सबको पक्ष करनेके कारण साधर्म्य स्धान्त तो है ही नहीं पर वैघःदृष्टान्त भी खरविषाण आदि पुद्धिकल्पित ही बताये जाते हैं। केवल व्यतिरेकी अनुमानमें यद्यपि यतिरेक टास्त वस्तुभूत उपलब्ध हो जाता है पर अग्याष्टान्त नी ही मिलसा । सब क्षणिक है सत् होनसे' इस मनुमान, यद्यपि सबको पक्ष करनेके कारण पक्षसे भिन्न किसी रातका अस्तित्व नहीं है कि पक्षातर्गत विजली आदि प्रसिद्ध क्षणिक पदार्थीको शिष्यों को समझामेके लिए शन्त मान लिया जाता है। दृष्टान्त न होकर भी जो हटान्तकी तरह मालूम par3e बह रशम्ताभास है। इसके साध्यविकल, साधनधिकल, उभयविकल आदि भेद हो जाते हैं। नौ अन्षय व्याक्षिमें तथा नी व्य्तिरेक्थ्यासिमें। अन्वयव्यासिके र साभास इस प्रकार हैं साध्यधिकल-शरद नित्य है क्योंकि यह अमूर्त है। इस अनुमानमें फर्म-क्रियाका रास्त साध्यधिकल है। क्योंकि वह नित्य न होकर भनिग्म है। 2 साधनविकल-उस अनुमानमें परमाणुका दृष्टान्त साधन विकल है क्योंकि परमाणु मूर्सिक होता है। उभयधिकल-उक्त अनुमानमें घटका स्टान्त उभयविफल है क्योंकि घर मूर्तिक है और भनित्य भी। सन्दिग्धसाध्य-'सुगत रागादिवाले है क्योंकि वे तक है। इस अनुमानमें स्म्यापुरुषका रशान्त साध्यचिकल है क्योकि उसमें रागादिका सद्भाष या अभाव अनिश्चित है। सराग मी वीसरागकी तरा चेष्टाए~ करते देखे जाते हैं अतः येष्टाओंसे वीतरागता या सरागताका सुनिश्चय नहीं किया जा स्क्ता। न किया जा Page #24 -------------------------------------------------------------------------- ________________ प्रस्तावना 5 सन्दिग्धसाधन-'सुगतका मरण होता है क्योंकि वह बागाविवाला है' इस अनुमानके रण्यापुरुष दृष्टान्तम रागादिमय साधन सन्दिग्ध है। सन्दिग्धोभय-'सुगत असर्थ है क्योंकि वे रागादिघाले हैं। इस अनुमानमै रयापुरुष अष्टान्त में रागादिमख और असर्वशरद दोनों सन्दिग्ध हैं। . प्रदर्शितान्वय-जैसे 'शब्द अनित्य है क्योंकि यह घटाविकी तरह कृतक है' इस अनुमानमें 'जो जो कृतक होते है वे अनित्य होते हैं। इस प्रकार सम्वयम्यामिपूर्वक हातका प्रदर्शन नहीं किया गया अतः घटादिवत् यह अप्रदर्शिताग्वष है। धिपरीतामवय-उस अनुमानमें 'जो अनित्य है के कृतक है। इस प्रकार विपरीतम्याप्तिपूर्वक पटान्तका कहना विपरीताम्बब है। क्योकि बिजली लादि अनित्य होकर भी सक-किसीके प्रयत्नसे उत्पच होनेवाली नहीं है। अपने आप चमकती है। अनन्धय-जहा~ श्रन्धयध्याति न मिलती हो वहा~ अषयाष्टान्त देना अनन्धय कहलाता है। व्यतिरंकव्याप्तिके 9सष्टान्तामास1 साध्यम्यतिरे ऋविकल-'शब्द नित्य है क्योंकि यह अमूर्त है' इस अनुमानके परमाणु रहन्तमें साध्यन्यतिरेक नहीं पाया जाता क्योंकि परमाणु निष्य है। - 2 साधनध्यतिरेकविकल-उक्त अनुमानमें कर्मका रक्षान्त साधनम्यतिरेक विकल है क्योंकि फर्म अमूर्त होता है। 3 उभयचतिरेकविकल-उक्त अनुमानमें आकाशका यात उभयधिकल है क्योंकि प्राकाश निस्य भी है और अमूर्त भी। " सन्दिग्धसाध्यस्यतिरेक-सुगत सर्वज्ञ हैं क्योंकि उनके पचन प्रामाणिक है' इस अनुमानके रण्यापुरुष प्रान्तमें साम्पतिरेक सन्दिग्ध है। सर्वज्ञता और असर्चशता दोनों ही चित्तके धर्म होनेसे अतीन्द्रिय हैं और इसीलिए सन्दिग्ध भी है। 5 सन्दिग्धसाधनयतिरेक-'जैसे शब्द भनित्य है सत् होनेसे' इस अनुमानमें आकाशका स्टाम्स इसलिए साधनष्यतिरेकधिकल है कि अतीन्द्रिय होमेसे उसके समावका निश्चय होना कठिन है। 6 सनिग्ध उभयन्यतिरेक-हरिहराडि संसारी हैं क्योंकि वे अविचाधाले हैं. इस अनुमान के बुद्धके रान्समै संसारिधिको ध्याति और अविद्याझी ध्यावृत्ति दोभी सन्दिग्ध हैं। 7 मध्यतिरेक-शब्द नित्य है अमूर्त होनेसे । जो निस्य नहीं है वह अमूर्त भी नहीं है जैसे कि घट । यहा~ यद्यपि नित्यत्व और अमूसत्व दोर्मोफी व्यावृत्ति पाई जाती है पर अमूर्तस्वकी व्यात्ति निरयरवकी व्यावृत्तिके कारण नहीं है क्योंकि कर्म अभित्य होकर भी भमूर्सिक है। विपरीतम्पतिरेक-चूर्वोक अनुमानमें जो सत् नहीं है वह भनित्य नहीं है जैसे भाकाश । यहा~ साधनकी व्यावृत्ति साध्यको म्याति दिखाई गई है जबकि साध्यकी ज्यावृत्ति में साधनको व्यावृति दिखाई जानी चाहिए। 1 प्रदर्शिसभ्यतिरेक-शब्द भनिय है क्योंकि यह सत् है जैसे आकापा । यहा~ 'जो अनिरप महीं है वह सत् भी नहीं हैस प्रकारकी व्यतिरेक म्याप्तिका कथन नहीं किया गया है। इस तरह 18 रष्टान्ताभास होते है। बाद-चावामास-जबसे मनुष्य में विचारशक्तिका विकास हा तभीसे पक्षप्रतिपक्षके रूपमें विचारधारा टकराई भी है। इससे पादप्रवृत्तिका जन्म हुआ। नैयायिक कथा के तीन भेव मानते है-- बाद, जल्प और वितण्डा । वीतराग कथाका नाम 'बाद' है और विजगांधुकथा जल्प और वितण्डा कहलाती है। जब तस्व-निर्णयके उपसे समानधर्मियों में या गुरुशिष्यों में पक्ष-प्रसिपक्षको लेकर भी चर्चा चलती है तम यह चर्चा 'वाद' कहलाती है और तश्व-संरक्षणके साम्प्रदायिक ध्येमसे होनेवाला पाआचा 'जल्प' कहलाता है। यही जप जब अपने पक्षका स्थापन करके केवल प्रतिपक्षका वण्डन ही Page #25 -------------------------------------------------------------------------- ________________ 24 न्यायविनिश्चयषिवरण खण्डन करता है तब यह वितण्डा बन जाता है। बाद में स्वपक्षसाधन और परपक्षण प्रमाण और तर्कसे किये जाते हैं जबकि जरूर और वितण्डामें प्रमाण और तर्फके सिवाय छल, जाति और निग्रहस्थान जैसे असद उसनौरी आलपाय : सावनमार सिनकि जैसे खेनकी रक्षा के लिए कओणौंकी पारी लगाई जाती है उसी तरह तत्वाध्यवसाचके संरक्षणके लिए जल्प और वितण्डाका भी स्थान है। kA~ToMkI पारी में जिस प्रकार श्र-गुरे वृक्षशा विचार न करके देस संरक्षण ही एक मुख्य उद्देश्य रहता है उसी तरह जल्प और वितण्डामें छल जाति आदि असद् उपायों सालम्बन कोई हानि नहीं समझी जाती । नैयाथिक इन इलादिके प्रयोगोंको असनुत्तर मानकर भी अचरथा विशेष में इनके प्रयोगको न्याय्य मान लेता है और साधारण अवस्थामें उनके प्रयोगका निषेध मी करता है। पादमें अपसिवान्त, न्यून, अधिक और हवामास इन निग्रहस्थानोंका प्रयोग नैयायिकको स्वीकृत है पर वह वादमें इनके प्रयोगको निग्रहबुद्धिसे नहीं करना चाहता किन्तु तावनिर्णयकी पुनिसे ही करता है। मौनाचार्य धर्मकीर्ति छलादिके प्रयोगको यादमें उचित नहीं मान्ते। उन्होंने घादन्यायका प्रारम्भ करते हुए लिखा है कि धर्त लोग सवादीको भी असहसरोसे खप कर देते हैं, उनके निराकरणके लिए यह पादम्या शुरू किया जाता है। अकलकदेष छलादि असवुत्तरीको सर्वथा अन्याय्य मसाकर संक्षेपमें समर्थ वचनको बाद कहते हैं। धादी और प्रतिवादियों का मध्यस्थके समक्ष पक्ष साधन और परपन दूपण करना घाद है। छलादिके प्रयोगको अन्याय मान लेनेके बाद जल्प और वायमें कोई असर नहीं रह जाता। इसीलिए वे "यथेच्छ' कहीं अल्प और कहीं चाह शब्दका प्रयोग करते हैं। उनने वितण्डाको जिसमें बादी अपने पक्षका स्थापन म करके मात्र परपक्षका निराकरण ही निराकरण करता है बादामास कहा है. यह सर्वथा त्याज्य 81 जय-पराजय व्यवस्था स्वपक्ष सिद्धिको जय कहते है। बाढीका कर्तध्य है कि वह साधनका प्रयोग करके एवपक्षका साधन करे सम्रा प्रतिवादीके द्वारा दिये गये दूषणका उद्वार क्रे। इसी तरह प्रसिधादीका कर्तव्य है कि वह वादी पक्षको दषित बताकर स्वपक्षका साधन क्रे। जब यादी या प्रतिवादी अपने इन कर्तव्योम चकते तो उनकी पराजय होती है। नैयायिकन इसके लिए कुछ नियम बनाये हैं जिन यह निग्रहस्थान शरवसे कहता है। सामान्यतया निग्रहस्थान धिप्रतिपसि और अप्रतिपसिके भेदसे दो प्रकारका है। विपतिपसि अर्थात् बिरुद या करिसत प्र्तिप्क्ति। अप्रतिपत्ति अर्थात् प्रतिपत्तिका अमाव-जो करना चाहिए वह नहीं करना तया जो न करना चाहिए वह फ्र्मा। निग्रहार्थात् पराजय । ये पराजयके स्थान प्रतिज्ञाहानि, प्रतिज्ञासर, आदिके भेदसे 22 प्रकार के हैं। इनमें बताया है कि यदि कोई वादी प्रतिक्षाकी हानि करे, पूसरी प्रतिज्ञा करे या प्रतिज्ञाको छोर्3a बैठे, एक हेतुके दूषित होनेपर उसमें कोई विशेषण jor3a दे, भसम्बत पद धाक्य या वर्ण घोले, इस तरह बोले जिससे सीन बार कहनेपर भी प्रतिवादी या परिषद् समन म सके, हेमु ष्टान्त आदिका क्रम भा हो जाय, अवयव न्यून कई जाय या अधिक कहे जाय, पुनरुक्तिहो.पाही के द्वारा कहे गये पक्षमा प्रतिवादी अनुवाद न कर सके, उसका उत्तर दे सके, वादीके द्वारा दिये गये पणको अई स्वीकार करके खपान करे, निग्रहके योग्यको कौन-सा मिमह स्थान होता है यह म बता सके, अनिग्रहाई-जो निग्रहके योग्य नहीं है उसे निहस्थान बताये, सिद्धान्त विरुद्ध बोले, pA~cakhAbhAsoMmeMse किसी एक हेत्वाभासका प्रयोग करे तो निग्रह-स्थान अर्थात् पराजय होगी|' भाचार्य धर्मकीर्तिने अपने पावन्याय (10 75-) में इनका खण्डन करते हुए लिखा है कि जयपराजयकी व्यवस्थाको इस तरह गुयलेमें नहीं रखा जा स्क्ता। किसी भी सरखे साधनबादीया मात्र इसलिए पराजय हो जाय कि वह कुछ अधिक बोल गया, या कम मोला, या उसने अमुक नियमका पालन नहीं 1 न्यायसू0 4 / 2 / 50 / 2 वादन्याय pR0 1 / 3 सिद्धिवि. 5/2| 4 न्याय्वि02213| 5 न्यायवि0 sa215 / 6 न्याय्सू01।2।19 और 5 / 2 / / Page #26 -------------------------------------------------------------------------- ________________ प्रस्तावना कर सका, न तो सायका रष्टिमे उचित है और न अहिंसाकी पिसे म्याथ्य है। अतः वा के लिए असाधनाज बचन और प्रतिवादीके लिए अदोपोद्भावन ये दो ही निग्रह स्थान मानने चाहिए। बादीका कर्तव्य है कि वह निदोंग और पूर्णसाधन बोले । इसी तरह प्रतिवादीका कार्य है कि वह यथार्थ द्वाणका उदभावन करे । यदि वादा निदोष साधन नहीं बोलता या जो साधनके अन नहीं हैं ऐसे वचन कहता है तो असाधनाङ्ग वचन होनेसे पराजय होना चाहिए । प्रतिवादी यदि अधार्थ दापोंका उदभावन न कर सके या ओ दोष नहीं है उसका दोषरूपमै उद्भाधन करे तो उसका पराजय होना चाहिए। इस तरह धर्मकीर्तिने सामान्यतया रय प्यवस्थाका समर्थन करने भी उसके विभिध व्यायानों में अपनेको उसी नियमोंके घपलेमें डाल दिया । उम्होंने असाधनान वसनके विविध व्याख्यान करते हुए लिखा है कि मनवय या व्यतिरेक स्थान्तमसे केवल एक दृष्टान्तम्मे ही जय साध्यकी सिद्धि सम्भव है तो दोनों दृष्टान्तोंका प्रयोग करना असाधनाज वचन होगा । निरूपवचन ही साधनाङ्ग हैं, उनमेंसे किसी एकका कथन न कर सकना असाधनाङ्ग वचन होगा । प्रतिज्ञा, निगमन आदि जो साधनके नहीं है उनका कथन असाधनाङ्ग है। इसी तरह जो पण नहीं है उन्हें दूपणके रूपमें उपस्थित करना या जो दूपण है उनका उद्भावन नहीं कर सकना अदोरोदभावन है। यह सब लिखकर भी अन्तमें उनने यह भी सूचित किया है कि जयलाभके लिए स्वपक्षमिति और परपक्ष मिराकरण आवश्यक है। अकलकुदेव इस असाधनाङ्गवचन और अदोपाद्भायनके झगर्3एको भी पसन्न नहीं करते । किसको साधना माना जाय किसको नहीं, किसको दोष माना जाय किसको नहीं यह निर्णय स्वये एक शास्त्रार्थका विषय हो जाता है। अतः म्बपक्षमिद्धिस ही जयव्यवस्था और पर पक्षका निराकरण होनेस पराजय माननी चाहिए। निदप साधन बोलकर स्वपक्षसिद्धि करनेवाला वादी यदि कुछ अधिक बोल जाता है या कम बोलता है या किसी साधारण निगमका पालन नहीं कर पाता है तो भी उसका पराजय नहीं होना चाहिए। प्रतिवादी अदि सीधा विरुद्ध स्वाभासका उद्धाचन करता है तो फिर उसे स्वतन्त्र भाषसे स्वपक्षसिद्धि करनेकी आवश्यकता नहीं है। क्योंकि वादीके पक्षको विरुद्ध कहनेसे प्रतिवादीका पक्ष स्वतः सिद्ध हो जाता है। प्रसिद्ध आदि हत्वाभासांके उद्भाबन करनेपर प्रतिवादीको स्वपक्ष सिद्धि भी करनी चाहिए। सारपर्य यह कि शाला के नियमोंके अनुसार स्थलने पर भी वादी या प्रतिवादी स्वपक्ष सिद्धिके बिना जयलाभ नहीं कर स्क्ते। बाद या शास्त्रार्थ के चार होते है सभापति, सभ्य, वादी और प्रतिघाही । सन्माको प्राश्निक भी कहते है। इन्हें अधिकार होता है कि पक्षपातम न par3अकर दादी या प्रतिवादी किसी से भी प्रश्न करें । इनका काम है कि ये असद्वादका निपंध करें और लगामी सरह वादी या प्रतिवादीको इधर उधर न जाने देकर ठीक रास्तेपर र्खे। सभापति तो समस्त वाद-व्यवस्थाका पूर्ण नियामक होता है। वादी और प्रतिवादीके बिना तो शास्त्रार्थ ही नहीं चल स्क्ता। जाति-'मिस्या उत्तरीको जाति कहते हैं। जैसे धर्मकीप्तिका अनेकान्सके रहस्यको न समझकर यह कहना कि "जय सभी वभप्रात्मक हैं तो दही भी U~Ta रूप होगा, ऐसी हालतमै दही खानेवाला ऊरको क्यों नहीं खाता?" अनेकान्त सिद्धान्तमें सत्रको सर्वधर्मामक सिद्ध नहीं किया जाता किन्त, प्रत्येक वस्तुमें उसके सम्भव अनेक धौंको बताया जाता है। दही जन पदार्थ है और U~Ta चेत्न्। वहीं खानेवाला दहीं पर्यायवाले पदार्थको स्वाना चाहता है न कि सद्रूपसे वर्तमान किसी भी पदाध को, अतः सद्पसे U~Ta और दहीको एक मानकर वरण deneme to samasta संसारको गम्यागम्य, स्वायाखाद्य, पूज्यापूज्य भ्यवस्थाओंका लोप हो जाय्गा। 'अकलदेव नैयायिकके द्वारा कही गई साधर्म्यसम बैधर्मासम आदि 25 जातियांकी न तो कोई खास महाप देते है, और न उनकी आघना कता ही समझते हैं। असदुसर तो असंख्य प्रकारके हो सकते हैं, अतः जातियोंकी 25 संख्या भी अपूर्ण ही है। 1 न्यायवि0 2 / 209 / 2 न्यायवि0 2 / 203 / 3 न्यायवि0 2 / 207 | Page #27 -------------------------------------------------------------------------- ________________ न्यायविनिश्वयविवरण इस तरह अविनाभावरी हेतु पक्षही सिद्धि करमा अनुमानका लक्ष्य है अतः उसमें या नाशितबाद आदिको व्यवस्था अनुपयोगी नियमोंका जाल रचना उचित नहीं है। भागमस वाचय आहिले होनेवाला ज्ञान आगम है जो जिस विषय चक है वह उस विषयका आस है। यद्यपि आगम प्रमाणकी हो-व्यवहारमै भी होती है फिर भी आगम सर्व के द्वारा प्रतिपादित उपदेशों में रूम है। आगमकी प्रमाणताका आधार पताका गुण है। गुरुद्वारा कहे गये वचन विसंवादी और प्रमाणभूत होते हैं। जैन परम्परा में आत्मामें सर्वेस और वीतरागताका पूर्ण विकास माना है। वनों में विसंवाद या तो महानसे होता है या राग और पके कारण पदार्थका यथार्थज्ञान न होनेसे बताया वहा बोलता है, और ज्ञान होनेपर भी यदि किससे राग या होता है तो भी वह अन्यथा बोकने में प्रवृत्त हो जाता है। जो पूर्ण वीतरागी और सर्वश है उसके बचनों में विसंवादका कोई कारण नहीं रह जाता। सर्वशः शिवाय- 26 आरमा शान-स्वभाववाला है। ज्ञानावरण कर्मके कारण उसका ज्ञान रुक-रुककर छि विकि रूपसे प्रकाश में आता है जब सम्यग्दर्शनादि उपायों से ज्ञानावरणका समूल क्षय हो जाता है तब उसकी समस्त शेष प्रवृति की रोक सकता है ? सता सिद्ध करनेकी सबसे मुख्य युकि यही है। ज्ञानमें जानने का स्वभाव है और शेयमें ज्ञानमें प्रतिभासित होनेका । यदि कोई प्रतिबन्धक कारण नहीं में सेवा प्रतिभास होना ही चाहिए जैसे बाइक स्वभाववाली अग्नि यदि कोई रुकावट न हो तो नको जा ही है कि ज्ञानकी स्वाभाविक प्रवृति किसी इन्द्रिय; आदि निमि की अपेक्षा नहीं है अतः यह स्वभाव को जानता है अकलदेव हुए लिखा है कि "शस्यावरणविच्छेदे ज्ञेयं किमवशिष्यते । अप्राप्यकारिणस्तस्मात् सर्वार्थावलोकनम् ॥ ' पायविनिश्वष 201 इसके सिवा उन्होंने सर्वज्ञता सिद्ध करनेके लिए 'ज्योतिशामादिसंवाद' हेतुका प्रयोग किया है। वे लिखते हैं कि यदि अतीन्द्रिय पदार्थोंका ज्ञान न हो सके तो ग्रहांकी दशा और चन्द्रग्रहण भाषिका उपदेश हो सकेगा? ज्योविज्ञान अविसंवादी देखा जाता है, अतः यह मानना ही चाहिए कि उसका उपवाद था। जैसे सत्य स्वप्रदर्शन इव्यापार आदिकी सहायता के बिना ही भावी राज्य लाभ आदिका स्वार्थ स्पष्ट मान कराता है उसी तरह सर्वज्ञान अत्रिय पदार्थों में होता है। जैसे विद्या याचिका विद्यापदायका भान होता है उसी तरह सर्वज्ञका शाम अन्द्रिय पार्थोका मासक होता है। cU~ki दोष और आवरण आगन्तुक हैं आत्मा के स्वभाव नहीं हैं यसः प्रतिपक्षी साथमा उनका समूल नाश हो जाता है और जब आमा निरावरण और निर्दोष हो जाता है उसका पूर्ण ज्ञान-स्वभाव लिल उठता है। हम साधक प्रमाणको लाकर उन्होंने सर्वज्ञ-सिद्धि एक जिस खास हेतुका प्रयोग किया है वह है "सुनिश्चितासंभव" अर्थात् सभी की सत्ता सिद्ध करनेके लिए सबसे bar3A प्रमाण यही हो सकता है कि उसकी सत्ता में कोई शक न हो। जैसे "मैं सुखी हू~" इसका सबसे bar3A साधक प्रमाण यहा~ है कि मेरे सुखी होने में कोई साधकप्रमाण नहीं मिती में कोई प्रमाण नहीं है अतः उसका निर्वाध सजाय सिद्ध हो जाता है। इस हेतु समर्थनमें उन्होंने विरोधियों द्वारा कथित वाचकांका मिराकरण इस प्रकार दिया है-सर्वज्ञ नहीं है क्योंकि का है और पुरुष है जैसे कोई गली घूमनेवाला प्रश्न अवारा मनुष्य 1 उत्तर- और सर्वज्ञापका कोई विरोध नहीं है का भी हो सकता है और सर्वश भी यदि ज्ञानके विकास में सचनोका हास देखा जाता to usake अध्यास विकास में बचमा अध्यन्त दास होता, पर देखा तो इससे उठा ही जाता है। ज्यों-ज्यों ज्ञानमें वृद्धि होती है ही देखी जाती है। वचनों प्रकर्षता Page #28 -------------------------------------------------------------------------- ________________ प्रस्तावना प्रश्न-वक्तृत्वका सम्बन्ध विवक्षासे है। अत: इच्छारहित निमोही सर्वजमें अपनांकी सम्भावना फमे है। शब्दोच्चारणकी इच्छा-विवक्षा भी मोहकी ही पर्याय है। उत्सर-विवक्षाका वक्तृन्वर्स कोई अधिनाभाव नहीं है। मन्दबुति शास्त्र- विक्षा रखते है पर वे शास्त्रका पास्पान नहीं कर सकते । सुषुप्त, मूच्छित आदि अवस्थाओं में विषक्षा न रहनेपर भी वचनोंकी प्रवृत्ति देखी जाती है, अतः पियक्षा और पचनमें कोई अधिनाभाष नहीं है। चैतन्य भार इन्द्रियों की पटुता हो प्रसन-प्रवृतिमें कारण होती है, इनका सर्वसाके साथ कोई विरोध नहीं है। अथवा वचनाम विवक्षाको कारण मान भी लिया जाय पर सत्य और हितकारक वचनोंकी प्रवृत्ति करानेवासी विवक्षा दोपचासी कैसे हो सकती है। इसी तरह निर्दीप पुरुषत्वका सर्वशताके साथ कोई विरोध नहीं है-पुरुष भी हो और सर्वज्ञ भी। यदि इस प्रकारके व्यभिचारी हेतुसे सायकी सिद्धि की जाय तो इन्हीं हेतुओंस जैमिमिमै दाताका भी प्रभाव सिद्ध हो जायगा । प्रश्न-हमें किसी प्रमाणसं सर्वज्ञ उपलब्ध नहीं होता, अतः अनुपशम्भ होमेसे उसका अभाव ही मानना चाहिए? उत्तर-पूर्वोक्त अनुमान से जब सर्वशकी सिद्धि हो जाती है तब अनुपलम्भ नहीं कहा जा स्क्ता। अनुपलम्म आपको है, या संसारके सब जीवोंको हमारे चित्तमें इस समय क्या विचार है। इसका अनुपलम्भ आपको है पर इससे हमारे चिसके विचारोंका अभाव नहीं किया जा स्क्ता। अतः यह स्वोपलम्भ अनेकान्तिक है । 'सबको सर्वज्ञका अनुपलम्भ है' यह बात तो सर्वज्ञ ही जान सकता है, असर्वज्ञ न्हीं। प्रश्न-आगममें कहे गये साधनका अनुष्ठान करके सर्वज्ञता प्राप्त होती है और सर्वशके द्वारा आगम कहा जाता है, अतः सर्वज्ञ और पागम दोनों अन्योन्याधित है? उत्तर-सर्वज्ञ आगमका कारक है। प्रकृत सर्वज्ञका ज्ञान पूर्वसशके द्वारा प्रतिपादित भागमार्थ के माधरणसे उत्पन होता है और पूर्व सर्वशकी तत्पूर्व सशके द्वारा प्रणीत आगमसे सर्वशता प्राप्त होती है। इस तरह पूर्व-पूर्व सर्च और आगमांकी सला श्रीजांकुर सन्ततिकी तरह अनादि है और अनादिपरम्परा अन्योन्याश्रित दोषका विचार नहीं होता। मुख्य प्रश्न यह है कि क्या आगम सर्वज्ञके बिना हो सकता है? और पुरुष सर्वज्ञ हो सकता है या नहीं? दोनोंका उपसर यह है कि सर्वज्ञ हो सकता है और भागम सर्पज्ञ प्रतिपादित ही है। प्रश्न-जन आजकल प्रायः पुरुष रागी देवी और अज्ञानी देखे जाते है तब अतीत या भविष्य में किसी पूर्ण वीतरागी या सर्वशकी सम्भावना कैसे की जा सकती है क्योंकि पुरुषकी शक्तियांकी सीमाका वर्तमान की तरह अतीत और श्रमागतम उल्लंघन नहीं हो सकता? उत्तर-पदि हम गुरुपातिशयको नहीं जान सकते तो उसका अभाव नहीं किया जा स्क्ता। अन्यथा आजकल कोई वेदका पूर्ण नहीं देखा जाता तो 'अतीत काल में जैमिनिको भी उसका यथार्थ ज्ञान नहीं था' या कहना होगा। बुद्धि तारतम्य होनेसे उसमें परम प्रकर्षकी सम्भावनाम ही सर्चज्ञताकी ससा निहित है। जिस प्रकार अभिके तापसे सोनेका मैल क्रमशः दूर हो जाता है और सोना पूर्ण निर्मल बम जाता है उसी प्रकार सम्यादर्शनादिके अभ्याससे शान भी अन्यन्त निर्मल होकर सर्वज्ञताकी अवस्थामें pahu~ca जाता है। प्रश्न-सर्प जव रागी आरमाके रागका या तुःस्त्रीके दुःखका साक्षात्कार करता है तब यह स्वार्य रागी और दुःखी हो जायगा ? उत्तर-अःख या रागको जाम केनेमानसे कोई दुःखी या रागी नहीं होता। राग तो भात्माका स्वयं राम रूप परिणमन करनेपर ही सम्भव है। क्या कोई श्रोत्रिय प्राण मदिराके रसका शाम करने मानसे मचपायी कहा जा सकता है। रागके कारण मोहनीय आदि कर्म सर्वज्ञसे अत्यन्त उनि हो गये है. अतः परके राग या दुःक्षको जानने मात्र से उनमें राग या छुःख परिणति नहीं हो स्क्ती। Page #29 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविधरण प्रातः सर्वजय गाभर भोर कम होगा प्रसार एमाण नहीं मिलते अतः उसकी ससामें सन्देह होना चाहिए? उत्तर-जय साधक प्रमाण बता दिये गये हैं और बाधकीका निराकरण भी किया जा चुका है सब सग्देहकी बात घेवुनियाद है। सर्वज्ञका अभाव तो बिना सर्वज्ञ बने नहीं किया जा स्क्ता। जबतक हम विकास निलोकची समस्त पुरुषांकी असर्वझके रूपमें जानकारी नहीं कर लेते तबतक जगतको सर्वशशून्य से कह सकते हैं और यदि ऐसी जानकारी किसी व्यक्तिको सम्भव है तो वही सर्वज्ञ होगा। सर्वशताका इतिहास सर्वज्ञताके बिकासका एक अपना इतिहास भी है। भारतवर्षकी परम्पराके अनुसार सर्वज्ञताका सम्बन्ध भी मोक्षये था। मुमुक्षुओके विधारका मुख्य विषय यह था कि मोक्षके उपाय, मोक्षका आधार, संसार और उसके कारणों का साक्षात्कार हो सकता है या नहीं । विशेषतः मोक्षासिके उपा-का अर्थात उन धर्मानुशनीका जिनसे आमा बन्धनोंसे मुरू होता है, किसी ने म्यं अनुभव करके उपदेश दिया है या नहीं ? येदिक परम्पराके एक भागका इस सम्बन्ध विचार है कि-धर्मका साक्षात्कार किसी व्यक्तिकी नहीं हो सकता, चाहे वह ब्रह्मा, विष्णु या महेश्वर जैसा महान् भी क्यों म हो धर्म तो केवल अपौरुषेय यंदसे ही जाना जा सकता है। घेपका धर्म निर्वाध और अन्तिम अधिकार है। उसमें जो लिखा है वही धर्म है। मनुष्य प्रायः रागादिवासे दूषित होते है और अल्पज्ञ भी। यह सम्भव ही नहीं है कि कोई भी मनुष्य कभी भी सम्पूर्ण निर्दोष या सर्वज्ञ बनकर धर्म जैसे अनीन्द्रिय पदार्थों का साक्षात्कार कर स्के। ब्रह्मा, विष्णु, महेश्वर आदि महादेवों में केवल इसलिए सबैज्ञता बताई जाती है कि वे वंददेह है अथात् उनका पारीर या स्वरूप वेदमय है। इसका तात्पर्य यह कि अतीन्द्रिय पदार्थोका शान केवल बेनके द्वारा ही सम्भव है, प्रत्यक्षसे न्हीं। इस परम्पराका समर्थन जैमिनि और उनके अनुयायी शवर, कुमारिल आदि मीमांसकधुरीणों ने किया है। कुमारिलने तो सर्वज्ञताके निषेधका फलितार्थ निकालते हुए बहुप्त स्पष्ट लिखा है कि "धर्मशस्वनिषेधश्न केवलोऽत्रापि युज्य्ते। सर्वमन्यद्विजानस्तु पुरुषः केन चार्यते ॥ " -सरचसंग्रह 'पूर्वपक्ष' पृ. 144 "यदि षड्भिः प्रमाणः स्यात् सर्यक्षः केन वार्यते । पकेन तु प्रमाणेन सर्वशो येन कल्ल्यते । नूनं स चक्षुषा सर्चान् रसादीन् प्र्तिप्द्य्ते|" -मीमांसाश्लोकवार्तिक मोदनासूत्र श्लोक 150-12 अर्थात् सर्वज्ञताके निषेधका अर्थ है धर्मशत्वका निषेध यानी कोई भी पुरुष धर्मको प्रत्यक्षसे जानकर मर्यज्ञ नहीं बन सकता । धर्मके सिवाय अन्य सभी पदार्थों का ज्ञान वह करना चाहता है तो करे हमें कोई आपत्ति नहीं । इसी तरह धर्मको वेदके द्वारा तथा अन्य पदार्थों को प्रत्यक्ष, अनुमान, उपमान, अर्थापति और अभाव भादि प्रमाणोस यथायोग्य मानकर कोई यछि औसप्तन सर्वज्ञ बनता है तब भी हमें कोई आपत्ति नहीं । पर एक प्रत्यक्ष प्रमाणके द्वारा जो सर्वज्ञ थनकर धर्मको भी जाममा चाहता है यह उसी प्रकार है जो केवल एक A~khake द्वारा ही रस, गन्ध आदिका ज्ञान करना चाहता है। इसी परम्परा के नचायिक वैशेषिक मादि ईश्वरमें नित्य सर्वज्ञता और सम्य योगियों में योगज सर्वज्ञता मानकर भी चेदोंको ईश्वरप्रतिपादित या उसका निश्वास कहकर धर्ममै वेदका ही अन्तिम अधिकार स्वीकार करते हैं। व्यवहारमें वेदकी सर्वश्रेषता दोनीको मान्य है। सोल्य और योग परम्परामें सर्वशता अणिमानि दियोकी तरह एक योगजन्य विभूति है, जो सभी योगियों को अवश्य प्राक्षम नहीं है। जिनकी साथमा इस योग्य हो उन्हें प्रास हो स्केगी। सर्वज्ञता प्रकृतिसंसर्ग चरितार्थ हो जानेपर मुक्त पुरुषों में अवशिष्ट नहीं रहती । वेदान्ती सर्वज्ञताको अन्तःकरणनिष्ठ मानते हैं। जो जीव Page #30 -------------------------------------------------------------------------- ________________ मुक्त दशा न रहकर अन्तमे छूट मान रहता I प्रस्तावना 29 जाती हैं। मुक्तदशा में अमका केवल शुद्ध सचिदानन्द रूप ही प्रकाश श्रमण परम्पराका मूल आधार ही है धर्म में वीतरागी और तत्वज्ञानी पुरुषका प्रामान्य इसका विचार है कि पुरुष अपनी साधना द्वारा पूर्ण-वीतरागी और निर्मज्ञानी हो सकता है तथा मोक्षादि साक्षात्कार कर सकता है। वह अपने साक्षात मोक्षोपायधर्मका उपदेश देता है। यही उपदेश आगम कहलाते हैं। यह परम्परा पुरुषके सर्वोत्कृष्ट विकासमें विश्वास रखती है और प्रत्येक मनुष्य को साधनानुसार 'विकसित होनेका अवसर भी देती है। किसी तीर्थंकर था बुद्धको केवलज्ञान और बीधि प्राप्ति होनेपर जैसा धर्म और धर्म जैसे अद्रिय पदार्थोंका साक्षात्कार होता है उसी प्रकारका साक्षा कार अन्य साधकों को भी हो सकता है। यानी इस परम्परामें धर्म किसी वेद जैसे प्रथके अधिकारमें ब नहीं है, किन्तु वह भीतरागी तत्वज्ञानी मनु free होता है। धर्मने लिखा है कि वु चनुयत्यका साक्षात्कार करते हैं और उत्तम सत्यवानी धर्म में अपने अनुभवके द्वारा असिम प्रमाण भी हैं। वे करुगा करके कपासन्त संसारियां उद्धारके लिए स्वष्ट मार्गका उपदेश करते हैं। कोई पुरुष संसारके अन्य सब पदार्थोंको जानें या न जानें हमें इस निरर्थक बासे कोई प्रयोजन न्हीं। हमें तो यह देखना है कि वह इष्ट तव मानी धर्मका साक्षात्कार करता है था नहीं ? धर्मज्ञ है या नहीं? मोक्षमार्ग में अनुपयोगी कारे-मकोर्3ओं की संख्या परिज्ञानका धर्मसे संबंध है? धर्मकीर्ति सिद्धान्ततः सर्वज्ञताका विरोध न करके उसे निरर्थक अवश्य कह देते हैं ? के कुमारिलसे कहते हैं कि कोई मनुष्य संसारके सच पार्थीका साक्षात्कार करे या न करें पर उसे धर्मश होना चाहिए। ये अपने सर्वज्ञता समर्थक समशील से कहते है कि मीमांसकोंके सामने चिकालत्रिलोक रूप सर्वापर शोर नहीं देना चाहिए। असली विवाद तो धर्म है कि धर्मके धर्मको प्रमाण माना जाय या वेदको 1 तात्पर्य यह कि जहा~ कुमारिलने प्रत्यक्ष से होनेवाली धर्मझताका निषेध करके धर्मके विषय में वेदका ही अव्याहत अधिकार सिद्ध किया है वहा~ धर्म से ही धर्मका सरकार मानकर अर्थात् प्रत्यक्षसे होनेवाली धर्माका समर्थन करके जीतरागी धर्मश पुरुषक ही धर्म अन्तिम प्रमाण और अधिकार माना है धर्मका लिंक टीकाकार प्रज्ञाकरने सुगतको धर्मशके साथ ही साथ सर्वश श्रिकालवर्ती यावत् पदार्थोंका ज्ञाता भी सिख किया है और लिखा है कि सुगतकी 1 '"तायः स्वदृष्टमार्गात्ति:पल्या वक्ति नानृतम् । दयालुत्वात् परार्थ सर्वारम्भाभियोगतः । तस्मात् प्रमाणं तायो वा चतुःसत्यप्रकाशनम् ॥ pra0 vA0 10 14748 2 " तस्मादनुष्ठेयमतं ज्ञानमस्य विचार्यताम् । कीटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते ॥ हेयोपादेयस्वर साम्युपायस्य वेदकः । यः प्रमाणमसाविधः न तु सस्य वेदकः ॥ दूरं पश्यतु मामा वा तत्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी वेदेतत् धनुषामहे ॥ pra0 pA0 1131-25 3" सर्व जानातु सर्वस्य वेदको न निषिध्यते । "pra0 कार्तिका la0 pR0 52 / "भावनागतो शानं बाह्यानामपि मावि चेत् । तदेतदस्माभिः सर्वाकारं तु तामिनाम् ॥ ...... ततोऽस्य वीतरागत्वे सर्वार्थज्ञानसम्भवः । समादितस्य सकल थकारतीति विनिश्चितम् ॥ 20 पानिका0 pR0 129 4"सर्वेषां वीतरागाणामेतत् कस्मान्न विते । रागादियमात्रे हि तैर्यत्नस्य प्रवर्त्तनात् ॥ Page #31 -------------------------------------------------------------------------- ________________ 30 न्यायविनिमयविवरण तरह भन्य योगी भी सर्वज्ञ हो सकते हैं यदि वे रागादिमुक्तिको सर सर्वशताके लिए भी यत्न क्रें। और जिनने वीतरागता प्राप्त कर ली है चाहं तो थोडेसे ही प्रयाससे सर्वज्ञ बन सकते हैं। शानारक्षित भी इसी सरह धर्मशता-साधन के साथ ही साथ सर्वज्ञता सिद्ध करके इसे शतिरूपसे सभी वीतरागोंमें मानते हैं। प्रत्येक कीसराग जब चाहे तब किसी भी वस्तुको अनायास यथेर जान सकता है। बुद्धने स्वयं अपनेको कभी सर्वश नहीं खा। उन्होंने अनेक आत्मादि भतीन्द्रिय पदार्थोकी अम्याकृत कहकर उनके विषय, मौन ही रखा है। पर उनका यह स्पष्ट उपदेश था कि धर्म या मार्गका पूर्ण और निर्मल साक्षात्कार हो सकता है। धर्म मात्र किसी पुस्तकविशेषस ही जाननेकी चीज नहीं है। उन्होंने कभी अपनेको सर्वेश भी कहा है तो मार्गश या धर्मशके अर्थ में ही। उनका तो स्पष्ट उपदेश था कि मैंने तृणाक्षयके मार्गका साधारकार किया है और उसे ही बताता है। जैनतार्किकामे प्रारम्भसेही त्रिकाल त्रिलोकवर्ती पाचशेयोंके प्रत्यक्ष दर्शनरूप अर्थ में सर्वशता मानी है और उसका समर्थन भी किया है। बौर परम्परामें जिस प्रकार धर्मशसाका और सर्वशताका विश्लेषण करके धर्मशतापर मुख्य भार दिया गया है उस तरह जैन परम्परामें केवल धर्मशताका समर्थन न करके पूर्ण सर्वज्ञता ही सिद्ध की गई है। भाचार्य कुन्दकुन्दने प्रवधनसार' में केवलज्ञानको युगपत् अनन्तपदार्योका माननेवासा बताया है। वे भागे लिखते-कि जो एकको जानता है वह सबको जानता है। इस आत्मज्ञानकी परम्पराकी महक "यः आत्मवित् स सवित्" इत्यादि उपनिषद्- वाम तथा "जे एग जाणह से सब जाणा, जे सत्य जाणह से एग जाणह" इस पाचाराम सत्र (23) में पाई जाती है। कुन्दकुन्दने इसका व्याख्यान करते हुए आगे लिखा है कि जो निकाल त्रिलोकवी पदार्थोकी नहीं जानता, वह पूरी तरह एक नभ्यको भी नहीं जानता । और जो अनन्त पर्यायवाले एक व्रम्पको नहीं जामसा वह सबको कैसे जान सकता है। इसका पुनः कालान्तरे तेषां सर्वगुणरागिणाम् । अस्पयत्नेन सर्वज्ञत्वस्य सिदिरयारिता ॥ " प्रवार्तिकाल. 0 329 / 1 "स्वर्गापवर्गसम्प्राप्तिहेतुशोऽस्तीति गम्यते । साक्षान केवलं किन्तु सर्वशोऽपि प्रतीयते ॥"-त्त्त्व्स्ण्0 zlo0 3309 / 2"यद्यदिच्छति बोधु वा तप्तत्ति नियोगतः । शक्तिरेवंविधा तस्य प्रमाणावरणो खसौ ॥ युगपत् परिपाट्या व स्वेच्छया प्रतिपद्यते । लन्धशार्न च सिस्वी (1) हि सक्षणादिभिः प्रभुः ॥"-त्त्त्व्स्ण्0 पलो 3628-29 / 3 "स भयवं उप्पण्णणाणदरिसी सदेवासुरमाणुस्सलोगस्त आगदि गदि चयणोववाद बंधमोक्खं हदि दिदि अदि अणुभागं तक कलं मण माणसि भुसं कदं पडिसेवितं आदिकम्भ अराकर्म सलोए सम्वजीधे सम्बभावे समं जाणादि पस्सदि विहरदि ति"-प्रकृति अनु। ___ "से भगवं अरदं जिणे केवी सम्वन्नू सवभावदरिसी सदेवमणुयासुरस लोगस्स परमाए जाण । तं वागई गई लिई चयणं उववाय मुचं पीय कई परिसेवि आविकम्म रहोकम्म लवि कहिलं मणो माणखि सबलोए सस्वजीवाणं सब्वभावाई नापमाणे पासमाणे एवं च्विह्र्|" -आचाभु.2~03| 4" तकालियमिदरं जाणदि जुगवं समंसदो सध्यं । अत्य विचित्त विसमं तं पाण खात्यं भणिय ॥"-प्रब0 ॥ 47 ॥ 5 "जो ण विजाणदि जुगवं अन्ये तेकासिक तिव्न्न्त्थे। ___णादु तस्स । सक्क सपजयं दध्वमेकं था|"-प्र्व्तिवे 6 "दब्वमणंतपज्जयमेकमर्णवाणि दध्वजादाणि । गवि जाणादि जदि शुगर्व कप सो सम्वाणि जान्नादि|"-प्रा. 1/49 / Page #32 -------------------------------------------------------------------------- ________________ प्रस्तावना तात्पर्य है कि जो मनुष्य घटज्ञानके द्वारा घटको जानता है वह साथ ही साथ "घटज्ञानवान् अहम्' इय सहम्मवसायके द्वारा अपने स्वरूपको भी जान लेता है। इसी तरह जो व्यक्ति घट जानकी शक्ति रखनेवाले घदज्ञानका यथावत् स्वरूप परिच्छेद करता है यह घटको तो अर्थात् ही जान लेता है क्योंकि उस शक्तिका यथावत् विश्लेषणपूर्वक परिझान विशेषाभूत घटको जाने बिना हो ही नहीं सकता । इसी प्रकार आरमामें अनन्त ज्ञेयोके जाननेकी शक्ति है अतः जो संसारके अनन्त शेयोंको जानता है वह अनन्त शेयोंके आमनेकी पाकिके आधारभूत आत्मा या पूर्ण ज्ञानको स्वसंवेदम प्रत्यक्षके द्वारा जाम हे.सा है और जो अमम्स शेयोके जानकी अनन्तशक्ति रखमेवाके आरमा या पूर्वज्ञानके स्वरूपको यथावत विश्लेषणपूर्वक जामता है, यह सन शक्तियों के उपयोगस्थानभूत अनात पदार्थों को भी जान सेता है जैसे ओ व्यक्ति ghaTapratiEiTARA हो जाता है हमीभीनस है सा जो घटकां जानता है वही दर्पगमें आये हुए घर-प्रतिविम्बका विश्लेषणपूर्वक यथावत् परिज्ञान कर सकता है। कुन्दकुन्दन नियमसारमें सर्वज्ञताविषयक अपना दृष्टिकोण निश्रय और व्यवहारनयका राष्टसे इस प्रकार बताया है "जाणादि पस्सदि सर्व पयहारणपण केचली भगवं । केवलणाणी जाणदि पस्सदि णियमेण अप्पाणं ॥ 158 ॥ " श्रर्थात् केबली भगवान ध्यपहारनयसे संसारकै सब padAA~ko जानते और इससे है. पर निश्चय केवलज्ञानी अपनी आत्माको जामता और देखता है। इसका तात्पर्य है कि ज्ञानको परपदार्थोका जाननेपाला और देखनेवाला कहना भी व्यवहारको मर्यादा में है, निश्चयस तो वह स्वरूप-निमग्न रहता है। निश्चयनयकी भूतार्थता और परमार्थता तया य्यपहारमयी अभूतार्थताको सामने रखकर यदि विचार किया जाय तो भाभ्यात्मिक दृष्टिसे पूर्ण ज्ञानका पर्यवसान माध्मज्ञानमें ही होता है। आचार्य कुन्ठान्दका यह वर्णन वस्तुतः क्रासदी है। तर्क युगमें कुन्दकुम्बकी आध्यात्मिक या नैश्चयिक रष्टिका जैसा चाहिए पैसा उपयोग नहीं हुआ। समन्तभद्रादि भाचार्योंने सूक्ष्म, आन्तरित और दूरवती समस्त अतीन्द्रिय padAthA~kA प्रत्यक्षत्व अनुमैयन्च' हेतुसे सिद्ध किया है। आचार्य धीरसेनने जयधवलामें केवलज्ञानको आत्माका स्वभाव मानकर मतिज्ञानाटिको उसीका अंश बताया है और लिस्वा I कि मसिज्ञानादिक स्वसंवेवन के समय अंशी केवलज्ञानका भी अंशतः स्वसवेदन हो जाता है जैसे पर्वतके एक हिस्सेको देखकर पूरे पर्यतका ज्ञान प्यवहारतः प्रत्यक्ष है उसी तरह केवलज्ञान भी व्यवहारतः स्वसंबेदनसिद्ध है। इस तरह सभी जैन तार्किकओण्ने एक स्वरस निकाल-श्रिलोकवर्ती समरत पदायोंके चूर्णपरिझानके अर्थ में सर्वशताफा समर्थन किया है। सर्वज्ञता के समर्थमके माद पृथक् धर्मज्ञताके समर्थनकी कोई आवश्यकता नहीं रह जाती। प्रवचनकी प्रमाणसाका आधार यह तो उपरके विधेयमसे स्पष्ट हो जाता है कि आगम या प्रवचनकी प्रमापाताका आधार आप्लके गुण है। आक्षक गुण ही शमदमें मलबते हैं। यद्यपि जन-परम्परामें शाम्सोका प्रामाण्य प्रचलित है, पर उसका अन्तिम भाधार पुरुषका निर्मल ज्ञान ही है। तीर्थकर हषप्तक सत्त्वका उपश नहीं करते जबतक उनमें बीतनरागसा और पूर्णज्ञानका विकास नहीं हो जाता। एक तीर्थकरको दूसरे तीर्थकरके आगमकी कोई आवश्यकता नहीं रहती क्योंकि वह स्वयं आगमका निर्माता होता है। यही कारण है कि प्रत्येक भयोपशमज्ञानधाका आचार्य अपने वचन की परम्पराको सर्वज्ञमूलक सिद्ध करते हैं पर किसी सशको अपनी वचनपरम्परा इतर सर्वशमूलक सिद्ध करते नहीं सुना । ताथवरोके वचन सूत्र रूप होते हैं। उनमें संक्षेपसे मूह सिद्धान्तोंका सचम होता है। उन सिद्धान्तोंको द्रव्य, क्षेत्र, काल और भाव की परिस्थिति के अनुसार कैसे जीवन व्यवहार में लाया जाय यह विवेचना उत्तरकालीन AcAyA~ke शास्त्राम 1 "सूक्ष्मान्तरितदुरापः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽम्यादिरिति सशसंस्थिति"-आसमी0 zlo0 5 / Page #33 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयविवरण होती है। पर वह सभी प्रमाण है जब उसका मूलस्रोतसे विरोध न हो । साहित्य अपने युगका प्रतिबिम्ब होता है। वर्तमानकालीन साहित्यमें अतीतके अवशेष भी यत्र सम्न बिखरे रहते हैं। उत्तरकालीन आचार्योंके द्वारा समय-समयपर रचा हुआ विविध प्रकारका साहित्य अपने युगकी आवश्यकताक्षी और प्रभावोसे अछूता नहीं है। इसलिए अगम-प्रमाणको समीक्षा करते समय उसके सर्वज्ञ मूलकस्यकी jA~cake साथ ही साथ हमें उसके ऐतिहासिक विकास और उस युगी परिस्थितियों की भी समीक्षा करनी ही होगी। जैन-परम्पराके दार्शनिक साहित्यमें परपक्षक खण्डनके स्थल सम-विचारवाले दर्शनासरीय विचारोंसे परिपुष्ट हुए है तथा उसने अपने विचारोंसे अन्य साहित्यको एफ हदतक प्रभावित भी किया है। एक मूल गुणों की संख्या और नामों को ही ले लीजिए। प्राचार्य' समस्तभरमे 5 अणुमत और मछ मांस और मधुके त्यागको मूल गुण बताया जबकि अन्य आम्दानी 5 अनुयत की महा पापड, कमर, कठूमर और पाकर इन pA~ca फलोंके त्यागको मूल गुणोंमें शामिल किया । किसीमे देवदर्शन, पानी छानना, जूभाका रयाग, आदि भी मूल गुणों में गिनाये। सात्पर्य यह कि जिस युगमें जैसी भावश्यकता परिस्थितियोंके अनुसार उपस्थित हुई उस युगमें बने हुए शाम उनके समाधानसे खाली नहीं है। इसीलिए शास्त्र अपने युगके निर्माणमें प्रमुख भाग lete rhe। ve usa samaya युगवाह नहीं हुए और यही कारण है कि ग्रन्धकारी ने अपनी समझके अनुसार अनेक ऐसे भी विधान किये जिनका मूल जैन संस्कृतिसे मल बैठाना कठिन है। अतः प्रपञ्चनकी प्रमाणताका विचार करते समय हमें इन सभी बासओण्फी समीक्षा कर देनी चाहिए। वेदापौरुषेयत्य विचार मीमांसक बेदको अपौरुषेय मानते हैं। उनका कहना है कि शब्दमें गुण और दोष बक्ताके अधीन है यह सर्वमान्य नियम है । और दीपोंके अभावसे जब प्रमाणता आती है तब हमें यह विहार कर लेमा चाहिए कि दोपोंका अभाव कैसे हो? गुण और दोष होमौका आधार पुरुष है। जहा~ गुणवान् पक्का होता है वहा~ उसके गुणोंसे वोप हटा दिये जाते हैं और वोपोंके हर जानेपर शब्द प्रमाणता स्वतः आ जाती है। वकाके गुणांस हटाये गये बोयोकी फिर शब्दमें संभावना नहीं र्ह्ती। इसरा प्रकार यह भी है जहा~ वक्त ही नहीं है वहा~ वकाके दोषोंकी संक्रान्ति शब्दमै हो ही नहीं स्क्ती। यानी वेदका कि कोई पुरुष का नहीं है इसलिए उसमें दो!की कोई संभावना नहीं है, वह स्वतःप्रमाण है|लौकिक् पचनों में पकाके गुणसे दोपोंका अभाव होता है और वेदमें धक्का म होनसे दोषोंकी भाशंका ही नहीं र्ह्ती। पही कारण है कि मीमांम्पकने प्रामाण्यको "स्वनः" स्वीकार किया। धर्ममें वेवका स्वतःप्रामाण्य बना रहे इसके लिए उसे सर्वका निषेध करना par3A और पुरुषकी परम शक्तिके विकासको रोक देना प्का। वैदिक वापीकी परम्पराको अनादि-नित्य सिबू करनेके लिए उसे शब्दमात्रको नित्य और व्यापक मानना par3A । हम अपने तालु आदिके व्यापारसे जिम शब्दोको उत्पक करते हैं, मीमांसकके मतसे हे शब्द पहले से ही मौजूद है। हमारे प्रयत्नने तो मात्र उनकी अभिव्यक्ति की है। पैदको अपौरुषेय सिद्ध करने के लिए "कताका स्मरण नहीं है" यह हेतु भी दिया जाता है। इसी तरह "घेवाध्ययन-वाच्यत्व, कालरष" आदि हेतुओंसे उसकी अपौरुषेयता साधनेका प्रयत्न किया गया है। विचारणीय बात यह है कि मंघकी gar3अगर्3आहट या बिजली की कहकलाहट जैसी निरर्थक ध्वनिया~ भले ही पुरुष प्रयत्न के बिना प्राकृतिक कारणों से ही उत्पस हो जाय पर सार्थक छन्दोबद्ध पद, घाश्य और इलोककी रचना पुरुष-प्रयत्नके बिना कसे संभव है। वैज्ञानिक कार्यकारणपरम्पराकी हिसे यह 1 "महामांसमधुत्यागैः सहाणुव्रतपञ्चकम् । अशी मूलगुणानाः गृहिणां श्रमणोत्तमाः ॥"-रत्मक 0 ilo0 66 / 2 "भद्यम समधून्युज्झेत् पञ्चश्चीरफलानि च "-सागार्मा02|2 3 देखो सागारधर्मामृत 2 / 18 / Page #34 -------------------------------------------------------------------------- ________________ प्रस्तावना 33 नितान्त असंगत है। किसी रचनाके कर्माका स्मरण न होनेसे हम भले ही उसके विशेष कर्तृवमें सन्दिग्ध ही पर उसे सर्वथा अकक या अपौरुषेय नहीं कर स्क्ते। अनेक ऐसे जीर्ण-शीर्ण मकानोंके खण्डहर हमारे रटिगोचर होते है, जिनके बनाने और बनवानेवालोंका में स्मरण तो क्या, पता भी नहीं है, उन्हें देखकर किसीको भी अपौरुषेय बुद्धि नहीं होती। कोई भी सार्थक शम्न पुरुष-प्रयत्नके बिना न तो उधरित ही हो सकता है और न अपने विविध-विधक्षित अर्थोंका परिज्ञान ही करा सकता है। यदि पुरुषमें घीतरागता और तरवशताका विकास किसी भी तरह संभव नहीं है तो ऐसेही पुरुषों के द्वारा किये गये वेदके व्याख्यानमें प्रमाणता फैसे आ सकती है ! "मेरा यह अर्थ है, यह नहीं" इस पातको घोषणा वैदिक 'शब्द तो नहीं कर सकते, अर्थकी व्याख्या तो पुरुषके ही अधीन है और आपके मत्तसे सभी पुरुष रागी दूपी और अज्ञानी है। अतः जिस पुरुषके दोषों के अरसे बेदको अपौरुषेय कल्पित किया गया था, आखिर व्याख्यामके लिए उसीकी शरणमें pahu~canA par3अता है। कोई भी शब्ठ स्वतःप्रमाण नहीं हो स्क्ता। उसकी प्रमाणताके लिए यह तलाश करना जरूरी हो जाता है कि उसका वक्ता कौन है? फिर वेदमें उन-उन युगोंके ऋषियों के नाम गोत्र प्रवर, चरण आदिके उल्लेख मिलते हैं। अनेक छन्दोंसे उसकी रचना है। विधेय और हेयमें प्रवृति और निवृसिका उपदेश है। अतः ऐसी प्रति, मनुस्मृति आदि स्मृत्तियों की तरह सकतृक है अकर्मक न्हीं। यदि अनादि होनेके कारण या काका स्मरण न होनेके कारण वेदको प्रमाण माना जाता है तो बहुतसी गालियों तथा अपशब्द ऐसे हैं जिनके काका स्मरण नहीं है और न यही पता है कि वे कबसे चाले हैं, वे सभी प्रमाणकोठिम आ जायेण्गे। वि. पवाकादिक पदमागों में कोई भी शिशीता नहीं दिखाई देती जिससे उन्हें अपौरुषेय कहा जाय । कठिनतासे उधारण होना, अनेक संयुक्त अक्षरोंका प्रयोग आदि ऐसी बात है जो लौकिक पदधाक्यों में सहज ही की जा सकती है। वंदके अध्ययनको सदा वेदाध्ययनपूर्वक माननेमें कोई प्रमाण नहीं है। जिन ऋषियोंने अपने योगबल और निर्मल ज्ञानसे तश्वका साक्षात्कार किया, उन ऋषिषों द्वारा रची गई वेदकी शाखाओंको उनके कर्तृवसे वंचित नहीं किया जा स्क्ता। इस कालमै वेदका का कोई नहीं है इसलिए अतीतकालमें भी न रहा होगा यह तर्क अस्थम्त थोथा है । इस तरह तो अनेक इतिहाससि तथ्योंका लोप हो जायगा । वेद अनादिसिद्ध ईश्वरके निःश्वास है या उसके द्वारा प्रतिपादिन है यह केवल स्तुति है। आजके विज्ञानने अपने प्रयोगोंसे शब्दको भौतिक और उत्पाद-विनाशवाला सिद्ध कर दिया है। यह ठीक है कि शब्द उत्पन्न होकर अमुक कालतक वातावरणमें गंजता रहता है और अपने सूक्ष्म संस्कारों से वातावरणको कुछ काफतक प्रभावित रखता है, पर वह सदा एक रूपमें नहीं रहता और न नित्य ही है। पुहलके अनन्त विचिन परिणमन होते है । वाद भी उन्हीं मेंसे एक है। धर्ममें वेदको अन्तिम और निधिसत्ता नहीं माना जा सकता क्योंकि धर्म मनुष्यकं आचारविचारोंका शोधन करनेवाला तथा उन्हें साधनोपयोगी बनानेवासा होता है जो अनेक अनुभषी और वीतरागियोंकी साधनासे विकसित होता रहता है। युगकी आवश्यकताभोंके अनुसार युगपुरुष उसका निर्माण करते हैं और मानवको दानश्च होनेसे बचाते हैं। वेइमें प्रतिपादित अनेक हिंसात्मक क्रियाकाण मनुष्य के आधार और विचारको कितना उन्मत बना सकते हैं यह एक विचारणीय प्रैन है। इतिहासकी किसी sIr3हीपर उनकी उपयोगिता रही भी हो पर वे सब निकालाबाधित सामान्य धर्मका स्थान नहीं से सकते । मामय समाज में समान अधिकार और समान अबसरको स्वीकार किये बिना उसका स्थिर सामाजिक निर्माण नहीं हो सकता । अतः अहिंसाके आधारपर समताकी उपासनाका मार्ग ही वैयक्तिक, सामाजिक, राजनैतिक और आर्थिक आदि सभी क्षेत्रों में सामान्यधर्म बन सकता है। और ऐसे धर्मको मूल सिवान्तरूपसे प्रतिपादन करनेवाले शास्त्र ही प्रवचनके पदपर प्रतिष्ठित हो सकते हैं। एक अहिंसाही बह कसौटी जिससे विविध आचारविचारों में धर्मरवकी jA~ca की जा सकती है। यही विचारोंका 1 "अयमों नायमर्थ इति शन्दा वदन्ति न । कल्प्योऽयमर्थः पुरुषैस्ते च रागादिविप्लुताः ॥"-प्र वा 2 / 312 / Page #35 -------------------------------------------------------------------------- ________________ मात्रांनश्यांवरमा चिर्मवाट दूर कर मानायक समतका साथ कर अनेकान्स दृष्टिकं रूपमै निक्रसित होती है और यही वचनांका एकान्तिक विपनपकर उन्हें म्यादादामृतरूप बनाती है। यह समस्त प्राणियों के समानाधिकारको सिद्धान्ततः स्वीकार करके परिग्रह मंग्रहके प्रति उदासीन हो सको जीमेक-फूलने फलनेका अवसर देनी है। शब्दको अर्थघाचकत्य बौद्ध' शब्दको वास्तविक अर्थका चाचक नहीं मान्ते। उनके मतसं क्षणिक, निरंशपरमाणुरूप स्वलक्षण ही परमार्थ है । उसको न तो कालान्तरमै व्याप्ति है और न वेशान्तर तक प्रसार ही 1 जो जहा~ और जब उत्पन्न होता है यह यहीं और तभी मष्ट हो जाता है। शब्दकी प्रवृत्ति संकेतसे होती है। जब रुघलक्षणांका अणक्षयों और अनन्त हार ग्रहण हा सम्भव हतब उनमें संकेत कैसे किया जा सकता है ? संकेतका ग्रहण भी हो जाय पर जय व्यवहारकाल तक उनकी अनुवृत्ति नहीं होती तब उस संकेतके बलपर शब्दार्थबोध और व्यवहार कैसे चल सकता है? शब्द का प्रयोग तो अतीत और भनागत अर्थों में भी देखा जाता है पर अतीत और अनागत नष्ट और अनुत्पन्न होने के कारण विद्यमान तो नहीं हैं। पदि शब्दका अर्धके साथ सम्बन्ध हो सो शब्दत्रुद्धिका इन्द्रियबुद्धिकी तरह स्पए प्रतिभास होना चाहिए । शन्दधुनिमें अर्थ कारण भी नहीं होता अतः वह उसका विषय नहीं बन सकता क्योंकि जो ज्ञानमै कारण नहीं होता वह ज्ञानका विषय भी नहीं होता । यदि शब्दज्ञान में अर्थ कारण हो, तो कोई भी शब्द विसंवादी या अप्रमाण नहीं होगा और अर्तास तथा अनागतवाची शब्दांकी प्रवृति ही रुक जाय्गी। शब्द और अर्थ बोनी का एक ज्ञानसे ग्रहण होनेपर ही "यह उसका वाचक है या वाघ्य" इस प्रकारका संकेत बन सकता है किन्तु जिस चाक्षुपज्ञानसे हम अर्थको जानते हैं यह शब्दको नहीं जानता और जिस श्रावण प्रत्यक्षसे शब्दको जानते हैं वह अर्थको नहीं जान्ता। अतः शब्द अर्थका चाचक न होकर केवल विवक्षाका सूचन करता है। वह बुद्धि प्रतिबिस्थित अन्यापीहरूप सामान्यको ही कहता है, अतः शब्दसे होनेवाले ज्ञान में सत्यार्थताका कोई नियम नहीं है। अकलकदेवनं इसकी आलोचना करते हुए लिखा है कि पदार्थ में कुछ धर्म सदृश दाते है और कुछ विसरश । संकेत इन्हीं सहश धर्मों की अपेक्षा गृहीत होता है। जिस शब्दमें संकेत ग्रहण किया जाता है वह भले ही व्यवहारकाल तक न pahu~ke पर सत्साश दूसरे शब्दसे संकेतका स्मरणकर अर्थप्रताति होने में क्या बाधा है ? एक घटनाब्दका एक घट अर्थ संकेत ग्रहण करनेके बाद तत्सरश यावत् घटीमें तसश यावत् घट शब्दोंकी प्रवृत्ति होती है। केवल सामान्यमें तो संकेत ही नहीं हो सकता क्योंकि चह अकेला प्रतिभासित ही नहीं होता और उसमें संकेत ग्रहण करनेपर विशेषोंमें प्रवृत्ति नहीं हो स्केगी। इसी तरह केवल विशेषमै भी संकेत गृहीत नहीं होता क्योंकि अनन्त विशेष इम तुम जैसे पामर जनोंके ज्ञान के विषय नहीं हो सकते । अतः सामाभ्यविशेषात्मक पदार्थ में सामान्यविशेषात्मक ही शब्द का संकेत गृहीत होता है और उसके स्मरणसे अर्थबोध और व्यवहार चलता है। जिस प्रकार प्रत्यक्ष बुन्द्रि भतीसार्थको जानकर भी प्रमाण है उसी तरह स्मृति भी प्रमाण होनी चाहिए। अविसंवादी स्मरणसे शब्दार्थके संकेसको ताजाकर सब्दम्यवहार चलाने में कोई बाधा नहीं है। यह अवश्य है कि सामान्यविशेषात्मक अर्थको विषय करनेपर भी इन्द्रियबुद्धि स्पष्ट होती है और शब्दज्ञान अस्पष्ट । जैसे एक ही वृक्षको विषय करनेवाले दूरवर्ती भौर समीपवर्ती पुरुषोंके ज्ञान अस्पष्ट और स्पष्ट होते है उसी तरह एक ही अर्थ में इन्द्रियज्ञान और शब्दज्ञान स्पष्ट और अस्पष्ट हो सकते हैं। ज्ञाममें स्पष्टता या अस्पष्टता विषयभेदके कारण नहीं होती, यह तो क्षयोपशम या शक्ति-भेदसे होती है। जिस प्रकार अधिनाभाव सम्बन्धसे अर्थका बोध करानेवाला अनुमान अस्पष्ट होकर भी अविसंवादी होनेसे प्रमाण है उसी तरह वाच्यघाचकसम्बन्धका स्मरणकर अर्थबोध करानेवाला शब्द 10 वा. शर12 / 2 न्यायधि0 2 / 210-214 / Page #36 -------------------------------------------------------------------------- ________________ प्रस्तावना ज्ञान भी प्रमाण होना चाहिए। यदि शब्द वाद्यार्थी प्रमाण न हो तो बौद्ध स्वयं शब्दासे उन नदी, देश, पर्वत आदिका ज्ञान कैसे कर सकते है जो इन्द्रियोंसे विखाई नहीं देते। यदि कुछ अर्थको गौरमौजूदी में प्रवृत्त होनेके कारण व्यभिचारी देखे जाते हैं तो इसने मानसे सभी शब्दोंको व्यभिचारी या प्रमाण नहीं कहा जा सकता । जिस प्रकार प्रत्यक्ष या अनुमान कहीं-कहीं भ्रान्त देखे जामेपर भी अभ्रान्त और अन्यभिचारी अवस्था प्रमाण होते हैं उसी तरह अभ्रान्त शब्दको बायार्थ में प्रमाण मामना चाहिए । अदि हेतुवाद रूप शब्दसे अर्थका निश्चय न हो तो साधन और साधनाभासकी व्यवस्था कैसे होगी उसी तरह आप्तके वचनोंके द्वारा अर्थबोध न हो तो आस और अनाप्तका भेद कैसे ज्ञात हो सकता है? शन्नामें साथार्थता और असत्यार्थताका निर्णय अर्थमाप्ति और अमाहिसे ही फिया जा सकता है। यदि पुरुषों के अभिप्रायमें बिचिन्नता या विसंघाद होनेके कारण शम्न अर्थव्यभिचारी मान लिये जाय तो बुद्धकी सर्वज्ञता और सर्वशास्तुतामें कैसे विश्वास किया जा सकता है। वहा~ भी अभिप्राय वैचित्र्यको शंका हो सकती है। यदि कहींपर अर्थप्यभिचार देखे जाने के कारण पाद अर्थमें प्रमाण नहीं है तो विवक्षाका व्यभिचार भी देखा जाता है अतः उसे विषक्षामें भी प्रमाण नहीं मानना चाहिए । किसीकी विषक्षा होती है और कोई शब्द मुंहसे निकल जाता है। कहींपर शिशपा लताको सम्भावना होमेपर भी जिस प्रकार सुविवेचित शिशपाव हेतु वृक्षका अविसंघादी है और धनजन्य अग्निको कहींपर मणिसे उत्पन्न होनेपर भी जिस तरह सुविवेचित अग्नि धनजन्य ही मानी जाती है उसी तरह सविवेचित गाब्द अर्थका म्प्रभिचारी नहीं हो सकता । व्यभिचारी शब्द उसी तरह शब्याभासकी कोटिमें शामिल हैं जिस तरह व्यभिचारी प्रत्यक्ष प्रत्यक्षाभासमें और व्यभिचारी अनुमान अनुमानाभासमें । अतः अविसंवादी शब्दको अर्थ में प्रमाण मानमा ही चाहिए। यदि शवमात्र विषक्षाके ही सूचक हो तो उनमें सत्यत्व और असत्यत्वकी विवक्षा नहीं हो सकेगी, क्योंकि दोनों प्रकारके शब्द अपनी विषक्षाका सूचन to karate hI haiN| विषक्षाके बिना भी सुषुप्तावि भवस्थामें शरनुप्रयोग देखा जाता है और शास्त्र व्याख्यानकी विवक्षा रहनेपर भी मैपबुद्धि शास्त्र-ध्यारूषान नहीं कर पाते अतः शब्दोंको विवशाजन्य नहीं माना जा स्क्ता। तात्पर्य यह कि शन्द्रों में सस्थाथ और असत्यत्वका निर्णय करनेके लिए उन्न भर्यका वाचक मानना ही चाहिए। शब्दका स्वरूप शब्द' पुद्गल स्कन्धकी पर्याय है जैसे कि छाया और आतप । कंठ तालु आदि भौतिक कारणों के अभिधातसे प्रथम शब्द वक्ताके मुखमै उत्पन्न होता है उसको निमित्त पाकर लोकमै भरी हुई शब्द वर्गणाए~ (विशेष प्रकारके पुदल) शहदरूपसे सनसना उठती हैं। जैसे किसी जलाधायमै पत्थर फेंकने पर पाइली लहर पत्थर और जलके अभिघातसे उत्पन्न होती है और आगेकी लहरें. उस प्रथम लहरसे उत्पन्न होती है। उसी तरह चीचि सरस-यायसे शब्दकी उत्पत्ति और प्रसार होता है। भाजका विज्ञान भी यही मानसा है कि वातावरण में (थरम) प्रत्येक शब्द अमुककाल तक अपनी सूक्ष्मसत्ता रखता है। जहा~ उसको ग्रहण करनेवा ग्राहक यन्य ( Receiver) मौजूद6, वहा~ ये उसके द्वास गृहीत हो जाते है । शब्द रिकामें भरे बाते हैं इसका अर्थ है कि यन्त्रविशेषके द्वारा उत्पा पाब्द विशेषप्रकारके पुरम रिकार्डकी ऐसी सूक्ष्म शब्द रूप पर्याय उत्पन्न कर देता है कि वह अमुक कालतक सुईके संपर्कसे उसी प्रकारके शब्दको उत्पका करती रहती है। मीमांसक शब्दको नित्य मानते हैं, उसका.प्रधान कारण है per3अको निस्य और अपौरुषेय मानना । यदि शब्द नित्य और व्यापक होतो व्यंजक वायुसे एक जगह उसकी अभिव्यक्ति होनेपर सभी जगह सभी वोंकी अभिव्यक्ति होनेसे कोलाहल मच जाना चाहिए। संकेतके लिए भी शब्धको मिष्य मानना भावश्यक नहीं है। भनिरय होनेपर भी सरश शब्दसे संकतानुसार पवहार चल जाता है। "मह वही शब्द "यह प्रत्यभिज्ञान शब्चकी निष्यताके कारण नहीं होता किन्तु 1 "शब्दः पुद्गलपर्यायः स्कन्धः छायातपादिवत्"-सिद्धिवि0 लि. pR0 463 / Page #37 -------------------------------------------------------------------------- ________________ न्यायविनिश्चर्यावरण नव-नवीत्पन्न सरश शब्दाम एकत्वका आरोप करके होता है और इसलिए भ्रान्त है। जैसे कि काटे गये नख और केशों में "ये वही नख और केश है" इस प्रकारका प्रत्यभिजान नापत सरश नरव-शाम मिष्या एकत्र भान करनेके कारण होता है। इस तरह सादृश्यमूलक एकत्वारोपसे यदि शाहको नियमाना जाता है सो विजाली दीपक आदि सभी पदार्थ नित्य सिद्ध हो जायगे । हाम्न के उपाहानभूत पुरल इतने सूक्ष्म है कि न तो वे स्वयं चक्षु आदिसे दिखाई देते हैं और च उनकी उसर पर्याप ही उपलब्ध हो पाता है। क्रमसे उच्चरित शब्दों में ही परवाक्य आदि संज्ञाए~ की जाती है । यद्यपि शब्द छीरि-तरसन्मापसे समान वातावरण में उन्पस होते हैं पर उनमें जो शब्द श्रीनसे सनिकृष्ट होता है वहीं उसके द्वारा सुना जाता है। श्रोग्र स्पर्शनेन्द्रियमी तरह प्राप्त अर्थको ही जानता है अप्राप्तको नहीं । इसी धावणमध्यस्वभाव (मध्यमें सुनाई देने लायक) शवदर्भ इच्छानुसार संकेत ग्रहण करके अर्थबोध होता है। शन में वाचक शक्ति और अर्थ में पाच्य शकि, इस बाच्य-वाचकशक्तिके आधारसेही संकेत ग्रहण किया जाता है और स्मरणसे शब्द व्यवहार सलता है। कहीं शब्दको सुनकर उसके अर्थका स्मरण अआता है तो कहीं अर्थ को देखकर तववाचक शब्दका स्मरण । इसीलिए शब्दकी शवृति यहधा सकितिक मानी गई है। शम्न् और अर्थ के इस कृत्रिम संकेतको अपौरुषेय नहीं माना जा सकता । संसारमै असंन्य भाषा hai. unake apane jume-june संकेत हैं । बालक अपने माता-पिता तथा गुरुजनों और घ्यबहारियों के द्वारा उस-उस भापाके शरमों में संकेत ग्रहण करता है। शिक्षासंस्कार उसी संकेत-ग्रहणका एक परिपक रूप है। परम्पराकी रष्टिस यह सम्बन्ध बीजांकर संततिकी तरह अनादि भले ही हो, पर वस्तुतः वह पुरुषकृत ही। प्रलयकासके बाद जो भी शरीरधारी आत्माए~ अवशिष्ट रहती हैं, घे अपने पूर्व प्रकारके अनुसार संतति में उन संस्काराका धीरे-धीरे वपन करती है। और इस तरह संततिक्षमसे संकेत विकसित और प्रसारित होता है। कोई अनादिषित इंचर मप्रथम संकेत प्रहा कराता हो या इसीके सिप अघसार केला हो यह बात बरतके श्रनादिसिद्ध स्वरूप प्रतिशत है। यही कारण है कि भार सांकेतिक कहीं जाती है और वे यथासंकेत माधोंके भादान-प्रदानका माध्यम होती हैं। वे अमली और बिगर्3अती रहती है। प्रमाणपका फल जरमा-प्रमिति (अज्ञाननियन्ति) में साधकमम होनेके कारण सम्बग्ज्ञानको प्रमाण माना है तब उसका साक्षात् फल तो अज्ञाननिवृत्ति ही है। प्रमाण उत्पन्न होकर म्वविषयक अज्ञानको हटाकर उसके यथावतस्वरूपका प्रतिभास कराता है। अज्ञाननियुत्ति अर्थात् धिययक सम्यग्ज्ञान हो जाके बाद यका त्याग, उपादेयका उपादान और उपेक्षणीय पदाधों में उपेक्षा ये उसके परम्परा फल हैं। बीतशमीकेवल झानसे हेय-उपायमें प्रवृत्ति निन्ति नहीं होती। उसके सो समरत पदार्शमें उपेक्षाभाष रहता है। वह केवल ज्ञानी, अपने निर्मल ज्ञानके द्वारा पाकि यथावत् स्वरूपका द्रष्टा है। इतर संसारी प्राणी अपने हितमै प्रवृत्ति करके उसे मात करते हैं और हितसे निवृत्त होकर उम्मै छोदते हैं। ये दोनों प्रकारके फल आमासे भिआ भी और अभिन्न भी। प्रमाण कारण है और फल वार्य, अतः कार्य-कारणकी स्टिसे उनमें भेद है। जो आमा प्रमाणरूपसे परिणत होता है अर्थात जिस आत्मामें प्रमाण उत्पन होता है उसीका अज्ञान हटता है, वही शित, प्रवृत्ति करता है, वही अहितसे निवृत्ति करता है और वही उपेक्षणीयोंमै उपेक्षा करता है याने सटरथ रहता है। इस तरह एक आध्माकी दृष्टि से प्रमाण और फल अभित्र हैं। इस दृष्टिसे प्रमाणके विषय उपादेव, हेम और उपेक्षणीय इन तीन भागाम विभाजित हो जाते हैं। उपेक्षणीय विभाग भी हेप और उपादेयकी तरह अपना अस्तिआव रखता है। उसे प्रहण नहीं करते इसलिए हय कोटिम शामिल करना उचित नहीं है। क्यारक जिस प्रकार बह हितबुद्धि से ग्रहण नहीं किया जाता उसी प्रकार वह अहित बुद्धिसे छोहा भी तो नहीं जाता। इसलिए उसे हेय कोटिमें मामिल नहीं किया जा सकता । अतः उसे स्वतंत्र ही मानना चाहिए। सर्वथा अभेद माननेपर 1 देखो परीक्षामुख a05|1-3 तथा 6 / 67-71 / Page #38 -------------------------------------------------------------------------- ________________ प्रस्तावना 46 यह प्रमाण है और यह फल, इस प्रकारका भेव-व्यवहार नहीं हो स्क्ता। और सर्वथा भेव माननेपर भास्मान्तरके प्रमाण और फल की तरह उममें प्रमाणफलव्यवहार नहीं हो सकता । ज्ञानको अभिन्न निरंश मागकर अप्रमागम्यावृषिसे कल्पित प्रमाण व्यवहार तथा अफलण्यावृत्तिसे उसमें कल्पित फसम्यवहार करना उचित नहीं है। क्योंकि जिस तरह प्रकृतप्रमाण या फल अप्रमाण या अफलसे व्यास है उसी सरह पे प्रमाणाम्तर और फलाम्मरसे भी प्यावृत्त है अतः उनमें प्रमाण और मफल म्यवहार भी होना चाहिए। यदि शाम सर्वथा निरंश है तो उसमें तदाकारताको प्रमाण और अधिगमरूपताको फल कानेकी व्यवस्था भी कैसे बन सकती है। अतः प्रमाण और फलमें एक आत्माकी दृष्टिसे अभेद और क्रिमा भौर करण पर्यायकी रन्टिसे भेव मानना ही प्रतीप्ति-सिद्ध है। प्रमेयमीमांसा तस्व और द्रव्य-जैन परम्परामें पदार्थीका विचार दो दृष्टियोंसे किया जाता है। एक तो दहि जिसमें सुमुक्षुके लिए मोक्षमार्गोपयोगी पदार्थों का विचार किया जाता है। दूसरी यह दृष्टि जिसमें परमार्थसत, मौष्टिक पदार्थोंका विचार होता है। मुमुक्षके लिए यह आवश्यक नहीं है कि वह अपनी मोक्ष साधना के लिए सभी पदार्थोंका ज्ञान अवश्य क्रे। उसके लिए जिनके ज्ञानको नितान्त आवश्यकता है उन्हें तक शब्दसे कहा गया है। मुमुक्षुको चूंकि मोक्षकी इच्छा है अतः सर्वप्रथम उसे मोक्ष तो समझ ही लेना चाहिए। मोक्ष बन्धनसे छूटनेको कहते हैं। किससे ba~dhA है यह जाने मिना उसका प्रयास सटीक महीं हो सकता । बन्धन छोमें होता है। 'कौन किससे ba~dhA है और क्यों बधा है?' इस प्रश्नकी मीमांसामें बंधनेवाला आरमा, जिससे ba~dhA है वह पुद्गल और जिन कारणोंसे ba~dhA है वह मानव भषश्य ज्ञातम्यकोटिमें भा जाते हैं। प्रात्मा स्वभावतः अनन्तज्ञान, दर्शम, सुख आदिका अखण्ड भाधार है। यह अनादिस अपने रागच मोह आदि विकारोंके कारण नवीन-नीन कर्म कन्धाको श्रींचता है और उनसे पता चला जाता है । जब उसे "मैं एक स्वतन्त्र द्रव्य हू~, दूसरी श्रामाओंसे या मनात भौतिक पुबल योसे मेरा कोई सम्बन्ध नहीं है, मैं अपने गुण पयार्योंका स्वामी है, न मैं उनका हैं और न दे मेरे हैं, अपनी विभाधपरिणति के कारण मैं कर्मोंसे ba~dha गया हू~, और अपने ही तत्वज्ञान और लभाचपरिणतिसे मुक्त भी हो सकता हू~" यह तरवज्ञान होता है तब वह मिध्यावादि भासपीको रोककर संवर अवस्थाको प्राप्त होता है, और तप ध्यान आदि चारित्र परिणतिसे पूर्व संचित कर्मों की क्रमशः मिर्जरा करके समस्त फोका नाश कर, मुक्त हो जाता है। इस मोक्षमागीय प्रक्रियामै बन्धन, साधनके कारण-मासव और मोक्ष तथा मोक्षके उपाय-खंवर और निर्जरा, इन pA~ca तत्व में मुख्यतया जीव और पुतलबम बोम्योंका ज्ञान ही विवक्षित है। पुलसे चूंकि भामा बैंधा है और उसीके भेदविज्ञामसे बह उससे छूट सकता है अतः सात तक्या में 'अजीवके द्वारा प्रमुख रूपस पुद्गलका ही निर्देश किया गया है, वैसे भेद-विज्ञान के लिए अन्य धर्म, अधर्म, आकाश और काल इन चार अजीव जुयीका सामान्य-ज्ञान भी अपेक्षित हो सकता है पर ताधिक प्रक्रियामें इन बच्योंका कोई विशेष स्थान नहीं है। हा~, आष्मा और परके भेद विज्ञान में 'पर' के अन्तर्गत ये अवश्य हैं। मुमुक्षु इन सात तरयोंका परिज्ञान करके अपनी साधना सफल कर सकता है। कुदने निर्वाणके लिए जिन धार आर्य सत्योंका उपदेश दिया है उनमें दुःख बन्धस्थानीय है, समुदय मानवस्यामीय, निरोध मोक्षस्थानीय, और मार्ग संबर और निर्जराका स्थान लेता है। बुलने तृष्णा और अविद्याको बन्धका कारण बताया है,और दुःखको बन्धनरूप । जबतक वित्त सांसारिक स्कम्बासे पद तभीतक दुःख है। चित्त संततिका निरास्त्रथ अर्थात् अधिया और तृष्णासे शून्य हो जाना ही वस्तुतः मोक्ष या निर्वाण है। प्रदीप निर्वाणकी तरह चित्तसम्वतिके अस्तित्वका होप मानना वस्तुस्थितिके विद्। इन चार आर्यसत्या युद्धने बाघ, बन्ध, संबर, निर्जरा और मोक्षका प्रतिपादन तो किया है पर उस मुख्य आत्मसरवके विषयमें मौन ही रखा है जिसको बन्धन और मोक्ष होता है। उन्होंने Page #39 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविषरण जिन 1.या 14 बातोंको अभ्याकृत' कहा है उनमें प्रमुख रूपसे भात्मा और लोक सम्बन्धी prksshii। इसका कारण भी उन्होंने बताया है कि इनके बारेमे कुछ कहना सार्थक नहीं है और भिक्षुचर्याक लिए उपयोगी नहीं है और न यह निर्धेद, निरोध, शान्ति, परमशान या निर्वाणके लिए ही आघश्यक है। कौन ऐसा मुमुक्षु होगा जो अपनी चित्तसस्ततिके उस्छेदके लिए प्रयान या अनुष्ठान क्रेगा। चाककी आत्मा गर्भसे मरण पर्यन्त रहती है और बुखकी पिससम्तप्ति निर्वाण पर्यन्त । यदि निर्माण में उसका समूलोच्छेद हो जाता है तो चार्वाक सिद्धान्तसे कोई विशेषता नहीं र्ह्ती। घुलमे अपनेको मशाश्वत अनुक्छेदवादी कहा है। वे न तो आत्माको उपनिषद्घादियोकी सरह सपंथा शाश्वत मानना चाहते थे और न भौतिकवादियोंकी तरह सर्वथा उछिन्न हो, इसीलिए उन्होंने उन दोनों अतोसे उचनके लिए अपने मतको दो नकारोंसे सूचित किया है। जो बुबु अपनेको अनुच्छेववादी कहते हैं उन्होंने निर्वाणको कैसे प्रदीपनिर्वाण की तरह चित्त-सन्ततिके उच्छेव रूपसे कहा होगा? इसीलिए दार्शनिक क्षेत्रमै निराखब पित सन्ततिरूप निर्वाण माननेका भी एक पक्ष मिलता है और यही युक्तियुक्त भी है। तश्वसंग्रह पंजिका (pU010) में एक प्राचीन इलोक संसार और निर्वाणके स्वरूपका प्रतिपावन करनेवाला उद्धत - "वित्तमेव हि संसारो रागादिक्लेशवासितम् । तदैव तैर्विनिमुक्त भवान्त इति क्थ्य्ते|" भर्थात् चित्त जम रागादि दोष और क्लेश संस्कारसे संयुक्त रहता है तब संसार कहा जाता है और जब तदेव-वहीं चितरागादि क्लेश वासनाओंसे रहित होकर निरासप बन जाता है तब उसे भवान्स अर्थात् निर्वाण कहते हैं । शान्तरक्षित (तस्वसंग्रह पृ.584) तो बहुत स्पष्ट लिखते हैं कि "मुक्तिनिर्मलता घियः" अर्थात धी-चित्तकी निर्मटताको मुक्तिकहते हैं। माध्यमिकवृत्ति में निर्वाणपरीक्षा पूर्वपक्षमें सोपविशेष और निरूपधिशेष निर्वाणीका वर्णन है। सोपधिशेष निर्माणमें रागादिका नाश होकर 5स्कन्ध जिले जीव कहते है, निरास्रव दशामे रहते है, जब कि निरुपधिशेष निर्वाणमें वे भी नष्ट हो जाते है। बौद्ध परम्परा में निर्वाणकी इन धाराओंके वीज बुके निर्वाणको अग्याकृत करने में ही निहित है। इसी असंगप्तिका परिहार करनेके लिए जैन परम्परामें मोक्षको उसी आत्माकी शुन-दशा-रूप बताया गया है जो कि मम्बनबद था। आत्मा एक स्वतन्त्र मौलिक तस्व है जो अनाविसे अमन्तकाल तक प्रतिक्षण परिवर्तन करनेपर भी अपनी ससाका विच्छेद महीं होने देता । कालिक अविरिषसत्ता ही इयका प्राण है। यदि आत्माको सर्वथा निस्य याने परिणमनील माना जाता है तो उसमें सन्धन और मोक्ष ये दो अवस्थाए~ नहीं बन स्केण्गी। वह या तो बद्ध होगा या मुक्त्। पहले मैंधना और पीछे मुक्त होना परिणममके पिना 1 लोक निस्य है, अनित्य है, नित्य अनित्य है, न निस्य न अनित्य है। लोक अन्तवान् है, नहीं है, है नहीं है, न है न नहीं है, निर्वाणके बाद वधागत होते हैं, नहीं होते, होते नहीं होते, न होते न नहीं होते; जीव शरीरसे भिन्न है, जीव शरीरसे भिन्न नहीं है। (माध्यमिक तृप्ति 30446) हन चौदह वस्तुओंको अन्याकृत कहा है। मसिम निकाय ( शरा3) में इनकी संख्या दश है। इसमें आदिको प्रश्नों में तीसरा और चौथा विकल्प नहीं गिना गया । 2 "इह हिं भगवता...द्विविधं निर्वाणमुपवर्णित सोपधिशेष निस्पधिशेषं च निरवशेषस्य अवि. द्यारागादिकत्स क्लेशगणस्य प्रहाणात् सोपविशेषं निर्वाणमिण्यते । तत्रोपधीयते अस्मिन् आत्मस्नेह इत्पुपधिः । उपधिशन्देन आत्मचप्सिनिमित्ताः पञ्चोपादानस्कन्धा उच्यते । शिष्यत इति shessH। उपधिरेव शेषः उपधिशेषः । सह उपधिशेषेण वर्तते इति सोपधिशेषम् । किं तत् । निर्वाणम् । तच्च स्कन्धमाकमेव केवलं सल्कायदृष्टया दिक्लेशतस्कररहितमवशिष्यते निहताशेषचौरगणग्राममात्रावस्थानसाधम्र्येण तस्सोपधिशेषं निर्चा णम् । यत्र तु निर्वाणे स्कन्धमात्रकमपि नास्ति तन्निरूपधिशेषं निर्वाणम् । निर्गत उपधिशेषोऽस्मिमिति कृत्वा । निहताशेष चौरगणस्य प्राममात्रस्यापि विनाशसाघम्मेण |"-माध्य्मिक्वृत्ति pR0519 / Page #40 -------------------------------------------------------------------------- ________________ प्रस्तावना नहीं हो स्क्ता। इसी तरह यदि आत्माको सर्वथा क्षणिक याने प्रतिक्षण निरन्वय बिनाशी माना जाय तो बंधेगा कोई दूसरा क्षण और मुक होगा कोई दूसरा ही। बन्धन और मोक्षकी एकाधिकरणता बात्माकी धौग्य परिणति के बिना नहीं सध सकती । अतः जिस आमामें आस्रव होता है जो ba~dhA है और जो अपने तप ध्यानानि चारिश्रसे नृतम कर्मों का संवर करती है और समरत kA~kA क्षय कर मुक्त होती है उस मुख्य आधारभूत आत्मसम्यको जानना और मानना उपयोगी ही नहीं, वस्तुस्थितिके अनुकूल भी है। यहा~ प्रश्न यह है कि यदि आस्मा स्वभाघसे शुत्र चैतन्यरूप है तो उसमें रागादि विकार कैसे क्यों और कब उत्पन्न हुए इसका 3 रिधि से नहीं रिय भारता क्योंकि अराहिलालसे आत्मा खदान में पदेहए सोनेकी सरह मसिन ही मिलता आया है। जिस प्रकार खदानसे निकला सोना अग्नि आदि शोधक उपायोंसे निर्मल 1.0चका बना लिया जाता है उसी तरह तप चरित्र आदि शोधक अनुष्ठानों से आत्माके रागादि मल वर किये जा सकते हैं। आस्माकी यही निर्मल अवस्था मोक्ष है। जिस प्रकार किट्ट कालिमा आदिके सम्पर्क से स्वर्ण मलिन था उसी तरह कर्मपुतलोंके सम्बन्धसे आत्मा भी मलिन था । अतः उस कर्मयुदलका परिज्ञान भी आवश्यक है जिसके सम्पर्कस आत्मा मलिन होता रहा है और जिसके विश्लेषणसे मुक हो सकता है। चूंकि राम अज्ञानादि भाष आरमाके स्वरूप नहीं है, निमित्तजन्य विभाव है. अतः निमिसके हट जानेपर वह अपना स्वाभाविक शुद्ध दशामें आ जाता है। जबतक कर्मका सम्पर्क है तबतक पूर्व रागादिसे नूतन कर्म और उन कर्मोके उदयस रागादि इस प्रकार बीजांकुरकी तरह यह संसार-चक्र वरावर पलसा रहता है। अतः जैन तस्वमीमांसामें जीवके साथ ही साथ उस पुगलका परिशान भी आवश्यक बताया गया है जिसके सम्बन्धस यह जगत्जाल रचा जाता है। इसी तरह आत्मासे भिन्न धर्मादि द्रव्यांका भी जो कि अजीतव में शामिल हैं भेदविज्ञामके लिए जानना आपश्यक है। विना इनके ज्ञाने तत्व मीमांसा पूर्ण नहीं होती॥ द्रव्य-जो कालक्रमसे होनेवाली अपनी पर्यायोमें दवणशील अर्थात् अनुस्यूस हो वह दम है। जय सत् होता है। यह प्रतिक्षण परिवर्तनशील होकर कभी भी अपनी मौलिकससास सर्वथा पयत नहीं होता । जगत् अनादि सिद्ध दीकी आंखमिचउनी मात्र है। इन्धकी एक पर्याय उत्पन्न होती है और एक नष्ट । कोई भी द्रव्य इस उत्पादव्ययचक्रका अपवाद नहीं है। प्रत्येक सत् उत्पाद, व्यय, और धौग्य. रूपसे मिलक्षण है। द्रव्यव्यवस्थाका यह एक सर्वमान्य सिवान्त है कि किसी असत्का अर्थात् नूतन सत्का उत्पाठ नहीं होता और न जो वर्तमान सत् है उसका सर्वथा विमाश ही। जैसा कि आचार्य कुन्दकुन्दने कहा है--- "भावस्स णस्थि णासो पत्थि अभावरस चेय उप्पादो|" bhadhavA"evaM सदो विणासो असदो जीवस्स णस्थि उप्पादो । ' -पवास्तिकाथ गाधा 15,17 अर्थात् अभाव या असत्का उत्पाद नहीं होता और न भाव या सत्का विनाश ही। यही बात गीता के इस इलोकमें प्रतिपादित hai"nAsato विद्यते भावो नाभावो विद्यते स्त्ः|" / -भगवद्गीता 2016 तात्पर्य यह कि जगत्में जितने सत् या हव्य हैं उनकी संख्या में न तो एककी न्यूनता ही होती है और एककी अधिकसा ही। अनन्त जीप, अनन्त पुनल, असंख्य कालाणु अन्य, एक भाकाश, एक धर्मतम्य और एक अधर्मवष्य इस तरह ये सत्तू अनादि कालसे भनन्तकालतक र्हेण्गे। इनमें धर्म, अधर्म, भाकाश और काल इन द्रव्यांका सदा स्वाभाविक सघश परिणमन ही होता है। इनमें कभी भी विकार परिणप्ति नहीं होती। चूंकि सत्का उत्पाद-व्यय-ध्रौय्यात्मकता यह एक निरपवाद लक्षण है अतः इन द्वयोंमें भगुरुलघुगुणकृत उत्पाद और व्यय प्रतिक्षण होता रहता है। आत्माध्यम जो आरमाए~ सिन अर्थात् Page #41 -------------------------------------------------------------------------- ________________ 40 न्यायविनिश्चयविवरण मुक्त हो चुकी हैं उनका भी स्वाभाषिक शुद्ध परिणमन ही होता है। और धर्मादि प्यांकी तरह उनमें भी अगुरुलषु गुणकृत ही उत्पाद और व्यय होते हैं। संसारी सामाओम संसारकालतक कर्मबद्ध होनेके कारण विभाषपरिणति होती है। एक बार मुक्त हो जानेके बाद याने विभाषपरिणतिकी श्रृंखला टूट जानेके बाद फिर विभाव-परिणतिका कोई कारण नहीं र्ह्ता। संसारी आत्मामें कर्मजीव और पुदल दोनोंके निमित्तसे विकार होता है। पुदल द्रव्य शुद्ध हो जाने पर भी भशुद्ध हो जाते हैं और अशुद्ध होकर भी शुद्ध । ये अशुद्ध जीवसे प्रभावित होते हैं और परस्पर पुद्र सोस, अन्ततः कर्मबद्ध आत्माओं से भी। पुरल परमाणुओंके विविध विपिन स्कन्धोंका रक्ष्य रूप ही संसार है। चौख दर्शन में यदि वस्तुतः चित्त-सम्सतिके सर्वथा उच्छेद होनेको निर्माण माना है तो उसकी यह एक मौलिक भूल है क्योंकि उस चिस-सम्ततिका कोई मौलिकत्व ही नहीं यदि यह कभी भी उरिक हो जाती है। व्यके सामान्य विशेपास्मकरध और उत्पादस्ययधीरयात्मकरवकी विशेष पर्चा मैंने इसी प्रन्यके प्रथम भागकी प्रस्तावनाम विशेषरूपसे की है। इसी सरह सप्तभती और स्यावावकी वर्षा भी वहीसे पह लेनी चाहिए। हिम्द विश्वविद्यालय बनारस 263255 -महन्द्रकुमार भ्यायाचार्य Page #42 -------------------------------------------------------------------------- ________________ भट्टाकलकदेवविरचितः न्यायविनिश्चयः प्रसिधाशेषतत्त्वार्थप्रतिबुबैकमूर्तये । नमः श्रीवर्धमानाय भव्याम्बुरुहभानवे ॥ 1 ॥ बालानां हितकाभिमामतिमहापापैः परोपार्जितः माहात्म्यात्तमसः स्वयं कलियलाध्यायो गुणद्वेषिभिः । म्यायोऽयं मलिनीकृतः कथमपि प्रक्षाल्य मेनीयते सम्यग्ज्ञानजलैचोभिरमलं तानुकम्पापरैः ॥ 2 ॥ प्रत्यक्षलक्षणं प्राहुः स्पषं लाकार्मासा। द्रव्यपर्यायसामान्यविशेषार्थात्मवेदनम् ॥ 3 ॥ sdsjmaansNvaavssisNghaadhidhktH| सषिकरपाधिमाभाषी स्म्क्स्सेत्र्स्म्प्ल्स्स्ः॥4॥ एकत्र निर्णयेऽनन्सकार्यकारणतेक्षणे । अतखेतुफलापोद्दे कुतस्ता विपर्ययः ॥ 5 ॥ अमिलापत्तदंशानामभिलापविवेकतः । अप्रमाणप्रमेयस्थमवश्यमनुषज्यते ॥ 6 ॥ पवार्थशानभागानां पदसामान्यनामतः । तथैष व्यवसायः स्याचक्षुरादिधियामपि । / 7 ॥ आरमनाउनेकरूपेण बहिरर्थस्य तारशः । विचित्र प्रहणं व्यकं विशेषणविशेष्यभाक् ॥ 8 ॥ अर्थशानेऽसतोऽयुक्तः प्रतिभासोऽभिलापषत् । परमार्थंकनानात्वपरिणामाविधातिनः ॥ 9 ॥ प्रतिक्षातोऽन्यथा प्र्मान्नैःप्र्तिस्सिभ्य्ते। परोक्षधानविषयपरिच्छेदः परोक्षयत् ॥ 10 ॥ अम्ययानुपपन्नत्यमसिदस्य न सियति । मिच्याषिकल्पकस्यैतद व्यक्तमात्मविडम्बमम् ॥ 11 ॥ अध्यक्षमात्मनि शानमपरत्रानुमानिकम् । नाम्यथा विषयालोकव्यवहारविलोपतः ॥ 12 ॥ आन्तरा भोगजम्मानो नार्थः प्रत्यक्षलक्षण नधियो मान्यथेत्येते विकरपा विनिपातिताः ॥ 13 ॥ सुखदुःखाविसंबिसेरविसेम व्र्स्साद्य्ः। आनुमानिकभोगस्याप्यन्यभोगाविशेषतः ॥ 14 ॥ सावत्परत्र शकोऽयमनुमातुं कथं धियम् । यावदात्मनि तश्चेष्टासम्बन्धं न प्रपद्यते ॥ 15 ॥ vissyendriyssishaanmnskaaraadilkssnnH| अहेतुरात्मसंषित्तेरसिद्धेय भिखारतः ॥ 16 ॥ मसिसिंचरण्यर्थः सिवश्वेदखिलं जगत् । सिखं तकिमतो सेयं सइय किनानुपाधिका ॥ 17 ॥ Page #43 -------------------------------------------------------------------------- ________________ 12 न्यायविमिभयविवरण पतेन येऽपि मन्येरनप्रत्यक्ष धियोऽपरम् । संबेदननतेभ्योऽपि प्रापशो vshmuttrm॥ 18 // विमुखमानसंवेदो विरालो vyktirnytH। असञ्चारोऽनधस्थानमधिशेष्यषिशेषणम् ॥ 19 ॥ निराकारेतरस्यैतत्प्रतिभासभिधा यदि । ttraapynrthsNvisaavrthkssaanaavishesstH|| 20 // ज्ञानहानमपि झाममपेक्षितपरं त्था। झानहानलताशेषनभस्तलविसपिणी ॥ 21 ॥ प्रसज्येतान्यथा तरप्रथम किन्न भृश्यते । मत्या सुदूरमप्येषमसिद्धासम्त्यचेतसः ॥ 22 ॥ असिद्धेरितरेषा व तदर्थस्याप्यसिद्धितः । असिद्धो व्यवहारोऽयमतः किं कथयाऽनया ॥ 23 ॥ [एते (20-23) अन्तरश्लोकाः] प्रत्यासपिरियोममिडिमान नि। अथ नायं परिच्छेदो यधकिञ्चित्करण किम् ॥ 24 ॥ प्रत्यक्ष krnnsyaarthprtibimbmsNvidhH| अप्रत्यक्ष स्वसंवेद्यमयुक्तमधिकारिणः ॥ 25 ॥ पतेन विचिससायाः साम्यारसधैंकवेदनम् । प्रलपन्तः प्रतिक्षिप्त प्रतिविम्योदये समम् ॥ 26 ॥ सारूप्येऽपि समन्वेति माया सामान्यदूषणम् । अतदर्थपरावृत्तपतदूपं तवर्थक् ॥ 27 ॥ श्रयेदमसरूपं किम्त्व्र्थ्निसित्ः॥ तदर्थवेदन न म्यादसमानामपोहवस् ॥ 28 ॥ अवाक्षेपसमाधीनामभेदे नूनमाकुलम् । स्पचित्तमात्रगावसारसोपानपोषणम् ॥ 29 ॥ सामान्यमभ्यथासिस्न विज्ञ्यानार्थ्यास्त्था। अदृष्टेरर्थरूपस्य प्रमाणान्तरतो गतेः ॥ 30 ॥ अतीतस्यानभिव्यक्ती कथमात्मसमर्पणम् । असतोऽसानहेतुत्वे व्यक्तिरन्यभिचारिणी ॥ 31 ॥ प्रकाशनियमो hetorbuddharna prtibimptH| अन्तरेणामपि तादूप्यं पायग्राहकयाः सतोः ॥ 32 ॥ अनाकार पयत्येष नथो य्दि। सर्व समानमारमासम्भाब्याकारडम्परम् ॥ 33 ॥ तदभ्रान्तराधिपत्येन सान्सरप्रतिभासयक्ष ॥ 33 ॥ यथैवारमायमाकारमभूतमबलम्बते । तथैधास्माममात्मा चेदभूतमबलम्बते ॥ 34 ॥ न स्वसंवेदनात् तुल्यं भ्रान्तरम्यत्र चेम्मतम् ॥ 35 ॥ सत्यं तमाहुराचार्या विद्यया विभ्रमैश्च यः । यथार्थमयथार्थ SA प्रभुरेषोऽघलोकते ॥ 36 ॥ विषयमानदानविशेषोऽनेन घेदित्ः। अर्थशानस्मतावर्थस्मृती नातिप्रसज्यते ॥ 37 ॥ Page #44 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयः सरूपमसरूपं का यत्परिच्छेदशक्तिमस् । तव्यनक्ति सतो नान्यत् व्यक्तिश्चेदसतः कथम् ॥ 38 ॥ भारादपि यथा चक्षुरविल्या भावशक्तयः । विषमोऽयमुरम्यासस्तयोश्चेत्सबसवतः ॥ 39 ॥ यदा यत्र यथा वस्तु तदा तत्र तथा नयेत् । अतत्कालादिरण्यात्मा न चेन्न व्यवतिष्ठते ॥ 40 ॥ व्यवहारविलोपो वा मोहाच्चेदयथार्थता । अत्यन्तमसदात्मानं सम्तं पश्यन् स किं पुन्ः॥4॥ प्रस्फुट विपरीतं वा न्यूनाधिकतयापि वा । प्रदशादिव्यपायेऽपि प्रतियन प्रतिरुभ्यते ॥ 42 ॥ एतेन prtybhishaamaadytiitaanumitirgtaa| प्रायशोऽस्यव्यवच्छेदं प्रत्यवानपयोधत:43 ॥ अविज्ञ्यात्त्थाभाव्स्याभ्युपाय्विरोध्स्ः॥43॥ [एते 'यथैवारमा' (35) इत्यादि 'मविज्ञास' (13) इति पर्यन्तम् भम्वरश्लोका) अभिनदेशकालानामन्येषामप्यगोचराः । विप्लुताक्षमनस्कारविषयाः किं बहिः स्थिताः ॥ 443 ॥ अन्तःशरीरवृतेश्चेवदोषोऽयं न तायशः । व प्रहणारिक या रचितोऽयं shilaaplvH453॥ विप्लुताश्रा यथा बुद्धितिथप्रतिभासिनी । तथा सर्वत्र किन्नेसि जडाः सम्प्रतिपेदिरे ॥ 466 ॥ प्रमाणमात्मसारकुर्वन् प्रतीतिमतिलङ्घयेत् । वितथहानसन्तानविशेषेषु न केवलम् ॥ 17 ॥ गमयं द्वयनिर्भासं सा चेद्य्भास्ते। न षतो नापि परतो भेदपर्यनुयोगतः ॥ 38 ॥ प्रतिसंहारघेलायां न संवेदनमभ्यथा ॥ 42 ॥ इन्द्रजालादिषु भ्राम्तमीरयन्ति न चापरम् । अपिचान्न्द्दाल्गोपाल्पाल्लोल्विलोच्नाः॥50॥ तन्त्र शौद्धोदनेरेष कथं प्रज्ञापराधिनी । बभूवेति षर्य तावत् बहुविस्मयमास्महे ॥ 51 ॥ सत्राद्यापि जनाः सप्ताः तमलो नापरं परम् । विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिद्धयति ॥ 52 ॥ कथमेवार्थ आकालानिवृसेरपि ksycit। व्यवहारो भज्जातिमूकलोहितपीतवत् ॥ 13 ॥ अनाने क्स्र्तानान्स्थिरान्विस्ण्विदा। अन्यानपि स्वयं प्राहुः प्रतीतेरपलापकाः ॥ 54 ॥ स्वतस्तरखं कुतस्तत्र वित्थ्प्र्तिभास्त्ः। मिथस्तरषं कुतस्तत्र चित्थ्प्र्तिभास्त्ः॥55॥ यतम्तत्त्वं पृथकतमतः करिषद्बुधः प्र्। ततस्तस्वंगतं केन कुतस्सत्यमतत्वतः ॥ 56 ॥ यथा सत्वं सतवं वा प्र्माप्त्य्स्त्त्त्व्त्ः। तथाऽसस्वमतस्थं या प्र्मास्स्थ्स्त्र्स्स्त्ः॥ 57 ॥ Page #45 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयषिधरणे तदसरखमतरचं घा प्र्स्त्व्स्त्त्त्व्यों। न हि सत्वं सतवं वा तदसत्त्वासतत्ययोः । / 58 / / परितुष्यति नामका प्रभयोः परिधावतोः । मणिकान्तेरपि भ्रान्तौ मणिरत्र दुरन्वयः ॥ 59 ॥ सति भ्रान्तेरदोषश्चेत् तत्कुत्तो यदि वस्तु न । कामं सति तदाकारे तद् भ्रान्नं साधु गम्यते ॥ 60 ॥ अयमेवं न चेत्येवमधिचारितगांचराः । जायेरन् संविदात्मानः सर्वपामविशेषतः ॥ 6 ॥ तावता यदि किञ्चिरस्यात् sa'mI प्रश्वदर्शिनः ॥ 613 ॥ पर्वतादिविभागेपु svaashmaamaavilmmibhiH| विकल्पैरुत्तरैत्ति तत्त्वमित्यतियुक्तिमत् ॥ 623 ॥ sntaanaantrsdbhuteshcaanythaanuppttitH| विकल्पोऽर्थक्रियाकारविषयत्वेन तत्परः ॥ 633 ॥ शायते म पुनश्चिमाऽन्येप नयः समः । अन्योन्यसंश्रयानो चेत् तरिकमशानमेव नन् ॥ 64 ॥ अयं परचिताधिएनिग्रत्ययमेव था। वीक्षते किं तमेयायं विषमश इवान् एथा ! 6.33 स्मासेप्थ्य्व्साय्क्ल्विक्ल्प्ः॥ नैवापि कल्पना साम्योपानामनिवृत्तितः ॥ 663 / / न हि जातु विषशानं मरणं प्रति धावति । असंश्वेदहिग्र्थात्मा प्रसिद्धोऽप्रतिवेधकः ॥ 27 ॥ सन्देहलक्षणाभायामोहश्चेव्यवसायकृत् । बाघकासिद्धः स्पाटामारकथमेष चिनिश्चयः ॥ 18 ॥ विपर्यासोऽपि किपः थात्मनि भास्यसिद्धितः ॥ 6 ॥ अद्वयं य्निर्भास्मात्म्न्य्प्य्व्भास्ते। इतरत्र विरोधः क पक एच स्वहेतुनः ॥ 70 ॥ तथा चेत्स्वपगत्मानों सइस ती समश्नुते ॥ 706 ॥ त्त्प्र्त्य्क्स्स्प्रोक्स्साक्स्स्क्स्स्म्मात्म्स्मात्म्नोः। तथा हेतुसमुद्भूतमेकं किन्नोपगम्यते ॥723 ॥ सर्वैकत्वप्रसादिदोषोऽप्येष समो किम् । भेदाभेवव्यवस्थैवं प्रतीता लोकचक्षुषः ॥ 21 ॥ विज्ञप्तिर्वितथाकारा यदि वस्तु न किञ्चन । भासते केवलं नोचेरिसद्धान्तविपमग्रहः ॥ 31 ॥ अनादिनिधन तत्यरमेकम परैः । सम्प्रीतिपरितापादिभेदासरिक यात्मकम् ॥ 743 ॥ ग्राहाम्राहकपद्मान्तिस्तत्र फिलानुपज्यते ॥ 45 ॥ भेदो वा सम्मतः केन हेतुसाम्येऽपि भेद्त्ः। तेषामेव सुखादीनां नियमश्च निरत्ययः ॥ 46 / / प्रत्यक्षलक्षणं ज्ञानं मूच्छितादौ कथं ततः । अज्ञानरूपढेतुस्तदहेतुत्वप्रसङ्गतः ॥ 7 ॥ प्रबाह पकः किस्तभावाविभावनात् ॥ 776 ॥ Page #46 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयः अविप्रदेशादिननपेक्षिप्तसाधनः । दीपयेत् किन्न सन्तानः सन्तानान्तरमाअसा ॥ 783 अन्यवेधविरोधात किमचिन्या योगिनां ग्तिः। आयातमन्यथाऽईतमपि चेत्थमयुक्तिमत् ॥ 793 ॥ उपादारादिनिनिर्भासा मिलुलाशेऽपि भाव्त्ः। अनाधिपत्यशून्यं तस्पारम्पर्यण चेप्दसत् ॥ 803 ॥ अर्थष्यपि प्रसाश्चेत्यहेतुमपर विछ्। ॥ 8 ॥ सहोपलम्भनियमान्नामेवा नील्त्द्धियोः। विरुद्धासिद्धसन्दिग्धव्यतिरेकामययत्वतः । / 82 ॥ लाध्यसाधनसङ्कल्पस्तवतो न निरूपितः । परमार्थावताराय कुतश्वित्परिकल्पितः ॥ 83 ॥ अनपायीति vidvttaamaatmnyaashNlmaankH| केनापि विप्रलव्धोऽयं हा! कामकृपालुना ॥ 8 ॥ तत्र दिग्भागभेदेन pdd'shrHprmaanncH| नो चेरिपोऽणुमान स्यान्न च ते बुद्धिगोचराः ॥ 85 ॥ न चैकमेकरागादी स्म्रागादिदोप्त्ः। स्वतः सिद्धयोगाच्च तदवृत्तः सर्वधेति चेत् ॥ 86 ॥ पतत्समानमन्यत्र भेदाः संघिदसंचिद्रोः । न यिकरूपानाश कपुनरन्तयानुवन्धिनः ॥ 87 ॥ आहुर्र्थ्व्लाय्त्म्म्र्थ्म्धिक्र्प्काः॥ 876 ॥ चित्रं तदेक्रमिति चेदि चित्रतर त्त्ः। थि शुन्यमिदं सर्व चेरिस चित्रस tt4॥ तस्मानकान्ततो भ्रान्ति सत्संघृतिरेव वा। अतवार्थबलापातमनेकात्मप्रशंसनम् । / 853 ॥ न ज्ञायते न जानाति न च किन्चन भापते । दुखः शुद्धा प्रवक्तेति तत्किलैपां सुभाषितम् ॥ 903 ॥ म जातं न भवत्येव न च किठिच करोति सत् । तीक्षणं शौद्धमानः श्रमिति किन्न प्रकल्पयते ॥ 917 ॥ एकेन च्रितार्थ्त्वात्त्त्राऽयिप्र्तिप्त्तित्ः। अलमर्थन चेम्मेवमतिरूद्रामुरादतः ॥ 926 / / कल्पना सदसस्वेन समा किन्तु गरीयसी । प्रतीतिप्रतिपक्षण सका यदि नापरा ॥ 935 ॥ न हि केशादिनिर्भातो व्यवहारासाधकः ॥ 24 ॥ वासनाभेदादोऽयं सिखस्तत्र न सिद्ध यति । तन्मात्रभावो दृष्टान्ते सर्वत्रार्थापकारतः ॥ 95 ॥ पारम्पर्येण साक्षाद्वा परपेक्षाः सहेतयः । विच्छिन्नप्रतिमासिन्यो स्याहारादिधियो यथा ॥ 96 ॥ saniyezAdimiIpTegA~purATTAlakAdiSu / बुझिपूर्वैर्यथा तत्व नेष्यते भूधरादिषु ॥ 17 ॥ तथा गोचरनिर्भासद रघ भयादिषु । अयापभाषनाजन्यरत्यग्रेश्वगम्यताम् ॥ 98 ॥ Page #47 -------------------------------------------------------------------------- ________________ 46 न्यायविभिनयषिधरणे अग मिथ्याधिकल्पौधैरप्रतिष्ठामरहम् ॥ 983 ॥ अत्यासनानसंखशनणूनेवाक्षगोचरान् । अपरः प्राइ तत्रापि तुल्यमित्यनस्थितिः । / 993 ॥ तत्रापि तुल्यजातीयसंयोगलमवायिषु । प्रत्यक्षेषु भुयेवस्यदध्यक्षमपरे विदुः॥1006 ॥ कारणस्याक्षये तेषां कार्यस्योपरमः कथम् ॥ 11 ॥ समवायस्य प्रक्षोऽत्र shaakhaasvilyaadisaadhnaiH| मनन्यसाधनैः सिन्दिरहो लोकोतरा स्थितिः॥ 102 अध uudhrvvibhaagaadiprinnaamvishesstH| तानेव पश्यन् प्रत्येति शाला वृक्षेऽपि लौकिकः ॥ 103 ॥ तुलितद्रव्यसंयोगे अथलमर्थान्तरं यदि । सत्र रूपादिरन्यश्च साझैरीक्ष्येत सादरैः ॥ 104 ॥ गौरवाधिक्यायादारवः सूक्मतः कि भतौल्यादर्थराशेस्तहिशेषानवधारणम् ॥ 105 ॥ ताम्रादिरक्तिकादीनां समितकमयोगिनाम् । कथमातिलकात् स्थूलप्रमाणानधारणे ॥ 106 ॥ अल्पमेदामहान्मानमणूनामनुषज्यते । अंशुपातानुमारष्टेरन्यथा तु प्रसज्यते ॥ 10 ॥ क्षीराचैरपिजातीयैः प्रक्षिसः kramazo ghttH। सादिरेष पूर्यत यायझिन विपर्ययैः ॥ 108 ॥ नाशेवंशी न तेऽत्रान्ये वीक्ष्या न परमाणषः । आलोफ्यार्थान्तरं कुर्यादापोडार,कल्पनाम् ॥ 109 ॥ गुणपर्ययवद्ध्यं ते स्क्र्म्पृत्य्ः। विज्ञानध्यक्तिशक्त्याद्या भेदाभेदी रसादिवत् ॥ 110 ॥ सदापि सविकल्पाण्यासाधनाय क्म्स्थितेः। गुणपर्य पयो फ्यमिति सूत्रे हयग्रहः ॥ 119 ॥ गुणवद्रव्यमुत्पादव्ययधोव्यादयो गुन्नाः। दक्षाच दपति डोष्यत्येकानेक स्वपर्ययम् ॥ 112 / भेवशानात् प्रतीयेते प्रादुर्भावात्ययौ यदि । अभेदशानतः सिद्धा स्थितिरंशेन केनचित् ॥ 113 ॥ सदोत्पादव्ययभ्रौव्ययुक्तं स्ब्स्तोऽग्तेः। तादात्म्यमियमो हेतुफललतानथङ्गधेत् ॥ 114 ॥ भिन्नमस्तीहिः सर्वे युगपतकमभाषि म प्रत्यक्ष न तु साकार क्रमयुक्तमयुक्तिमत् ॥ 115 ॥ प्रत्यक्षप्रतिसंवेद्यः कुण्डलादिषु सर्पयत् ॥ 1156 ॥ समानभायः सामान्य विशेषोयो व्यपेक्षया । 116 ॥ स्वलक्षणमसङ्कीर्ण समान सविकल्पकम् । समर्थ स्वगुणरेक shkmaathitibhiH|| 117 // यदि shesspraavRtereksaanmnektH| अनर्धमन्यथाभासम् धनंशानां न राशयः ॥ 198 Page #48 -------------------------------------------------------------------------- ________________ ग्यायधिनिश्चयः तथाऽयं क्षणभङ्गी न शानांशः सम्प्रतीयत । अर्थाकारविधेकोन विमानांशो यथा फयित् ॥ 119 / तद्रावः परिणामः स्यात्सधिकरूपस्य ल्क्स्स्न्न्म्। तदेच घस्तु साकारमनाकारमपोद्धृतम् ॥ 10 ॥ भेदानां बहुभेदानां तत्रैकवापि सम्मनात् ॥ 120 ॥ अन्धयोऽन्यत्यचक्नछेदो व्यतिरेकः स्वलक्षणाम् । ततः सर्या व्यवस्थेति नृत्येकाको मयूरवत् ॥ 121 / प्रामाण्य नागृहीतेऽथे प्रत्यक्षतरगोचरौं । मानेही प्रकार कथनात्मविकल्पः ॥ 1225 ॥ उत्पादविगमधीव्यवस्यपर्यायलग्रहम् । सदिनप्रतिभासेन स्यासिधिकल्वकम् । अभिनप्रतिभासेन स्यादभिन्नं स्वलक्षणम् ॥ 124 / / विरुद्धधर्माध्यासेनं स्याविरुद्धं न स्र्व्था। 143 ॥ असम्भववतादात्म्यपरिणामप्रतिष्ठितम् । स्मानार्थ्प्रावृत्त्म्स्मान्स्म्न्वित्म्॥ 1253 ॥ प्रत्यक्षं बहिरन्तरच परोक्षं svprdeshtH। सुनिश्चितमनेकान्तमनिश्चितपरापरैः ॥ 1263 ॥ सन्तानसमुदायाविशम्माविशेषतः ॥ 127 / / तथा सुनिश्चितस्तैस्तु तस्वसो viprshNstH। प्रत्यभिशाविशेषासदुपादान प्रकल्पयेत् ॥ 128 / / अन्योन्यात्मपरावृत्तभेदाभेदावधारणात् । मिथ्याप्रत्ययमशेभ्यो विशिष्ठात् प्र्मार्थ्त्ः॥ 129 ॥ तथा प्रतीतिमुल्लचय यथास्चं स्व्य्म्स्थिते। नानैकान्तप्रहयस्ता नाम्योन्यमतिशेरते ॥ 130 ॥ शम्पादेरुपलम्धस्य विरुद्ध्प्रिन्नामिन्ः। पश्चादनुपलम्भेऽपि युक्तोपादानवतिः ॥ 131 / / तस्यादृष्टमुपादानमद्दष्टस्य न त्त्पुन्ः। अवश्य सहकारीति विपर्यस्तमकारणम् ॥ 13 ॥ तवं सकलाकारं त्त्स्व्भावैर्पोवृतैः। निर्षिकस्पं विकल्पेन नीतं तस्यानुलारिणा ॥ 133 / / समानाधारसामान्यविशेषणविशेप्यताम् ॥ 1333 ॥ मात्र दृष्टविपर्यस्तमयुक्तं परिकविपतम् । मिथ्याभयानकप्रस्सइ गरिव तपोवने ॥ 1346 ॥ यस्यापि क्षणिक माने त्स्यास्न्नादिभेद्त्ः। प्रतिभासभिदा धसेऽसरिसद्धं स्वलक्षणम् ॥ 1353 / / विलक्षणार्थविक्षाने स्थूलमेकं स्वलक्षणम् । तथा ज्ञानं तथाकारमनाकारनिरीक्षणे ॥ 1163 ॥ अभ्यथास्मिनोस्तत्वं मिथ्याकारकलक्षणम् ॥ 137 ॥ विज्ञानप्रतिभासेऽर्थविवेकाप्रतिभासनात् । विद्धधर्माच्यासः म्यादयतिरेकेण चक्रकम् ॥ 138 ॥ Page #49 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयांचवरण प्रतिक्षणं विशेषा न प्रत्यक्षाः परमाणुवत् । असदाभतया युद्धेराकारचियेकवस् ॥ 139 ॥ अत्यम्साभेदभेदो म तद्वतो न परस्परम् । दृश्यादृश्यास्मनोर्बुद्धिनि सक्षणभद्गयोः ॥ 340 ॥ सर्वथार्थक्रियायोगात् तथा सुप्तप्रवुद्धयोः । अंशयोर्यदि तावात्म्यमभिशानमनन्यवत् ॥ 14 ॥ संयोगसमचायादिसम्बन्धादि वर्तते । अनेकनैकमेकत्राने या परिणामिनः ॥ 142 ॥ अतखेतुफलापोहमधिकल्पोऽभिजल्पति । / 1423 ॥ समानाकारशून्येषु स्र्व्थानुप्ल्म्भ्त्ः। सस्य वस्तुषुभावादि साकारस्यैव साधनम् ॥ 1433 ॥ न विशेषान सामान्य तान् या शत्या क्याच्न्। तद्विभर्ति स्वभावोऽय समानपरिणामिनाम् ॥ 1443 / / अप्रसिद्ध पृथसिद्धमुभयात्मकमासा ॥ 15 ॥ सभिषेशादिवत् वस्तु सांवृतं किक्ष करप्यते । समग्रकरणादीनामन्यथा दर्शने सति ॥ 146 ॥ सर्वात्मनां निरंशत्यात सर्वथा ग्रहणं भ्वेत्। नौगाति विकारपणेमन याति बामरागी 147 / / न च नास्ति स आकार: ज्ञ्यानाकारेऽनुस्स्न्ग्ग्त्ः। तस्माद् एएस्प भावस्य न इष्टस्सकलो गुणः ॥ 148 ॥ प्रत्यक्ष कल्पनापोर्ट प्रत्यक्षादिनिराकृतम् । अश्यझलितस्सिझमकास्मकस्स t ॥ 149 / / सत्यालोकप्रतीतेऽर्थं सम्तः सन्तु षिमत्सरा ॥ 1493 ॥ निस्यं सर्वगतं सश्वं निरंशं व्य्क्तिभिर्य्दि। व्यक्तं ध्यक्तं सदा व्यक्तं प्रैलोक्यं सचराचरम् ॥ 15 ॥ 3 ॥ ससायोमाद्विना सन्ति यथा सत्तादयस्तथा । सर्वेऽर्था देशकालाश्च सामान्य सकलं मतम् ॥ 1516 / सर्पभेदप्रभेवं सत् सकलाङ्गशरीरवत् ॥ 152 ॥ तभायाः समाः फेचिनापरेचरणाविचत । एकानेकमनेकान्तं विषमञ्च समं यथा ॥ 153 ॥ तथा प्रमाणतः सिचुम्भ्य्थाऽप्रिन्नाम्त्ः। अधिकरूपकमभ्रान्तं प्रत्यक्षाभ पटीयसाम् ॥ 154 ॥ अषिसंवादनियमादक्षगोचरचेतसाम् । सर्वथा वितथार्थत्वं स्र्वेस्साम्मिलापिनाम्॥155 / ततस्तत्वव्यवस्थानं प्रत्यक्षस्येति साहसम् ॥ 1553 ॥ मक्षमानानुज स्पर्ट तदनन्तरगोचरम् । प्रत्यक्षं मानस थाह भेदस्तत्र न लक्ष्यते ॥ 1563 / अस्सरणेवमक्षानुभूतं चेन्न विकल्पयेत् । सम्मानास्तरवच्छतः समनन्तरमेव किम् ॥ 1575 ॥ शाकुलीभक्षणादौ साधम्त्येव ममास्यपि । यावन्तीन्द्रियचेतांसि प्रतिसन्धिर्न युज्यते ॥ 1583 ॥ Page #50 -------------------------------------------------------------------------- ________________ * न्यायविनिमयः सायकं सर्वविषयमस्तु किण्वाक्स्स्बुद्धिभिः। कमोत्पत्ती सहोत्पत्तिविकल्पोऽयं विरुध्यते ॥ 1593 / / अध्यक्षादिविरोध: स्यासेषामनुभवात्मनः । वेदनाविवादिष्टं चेत्कथं नातिप्रसज्यते ॥ 1603 ॥ प्रोक्षितं भक्षयेग्नेति दृष्टा धिप्रतिपत्तयः । लक्षणं तु म कर्तव्यं प्रस्तावानुपयोगिषु । / 1613 ॥ अध्य्क्स्स्मात्म्स्सित्स्र्व्ज्ञ्यानानाम्भिधीय्ते। स्वापमूर्छाधषस्थोऽपि प्रत्यक्षी नाम किं भवेत् ॥ 1626 ॥ विकरं वि चतुःसत्यभावानादिर्षियते ॥ 163 ॥ प्रापशो योगिविज्ञानमेतेन प्रतिवर्णितम् ॥ 1633 / / श्रोत्राविवृप्तिः प्रत्यक्षं यदि तैमिरिकाविषु । प्रसाः किमतवृत्तिस्तद्विकारानुकारिणी । / 1643 / / तथाक्षार्थमनस्कारसत्वसम्बन्धदर्शनम् । ध्यपलायात्मसंवायव्यपदेश्य विरुध्यते ॥ 1653 / / नित्यः सर्वगतो शासन् phsycitsmvaaytH| हाता द्रव्यादिकार्थस्य neshvrbaansNgrhH|| 1663 // लक्षण सममेतावान् विशेषोऽशेषगोचरम् । अक्रम करणातीसमकलई महीयलाम् ॥ 1676 ॥ शाखा विज्ञप्तिमानं परमपि व बहिर्भासि भाषप्रवाद चके लोकानुरोधात्पुनरपि सकलं नेति तत्वं प्र्पेदे। नहाता तस्य तस्मिन्न च फलमपरं शायते नापि फिम्चि दित्यश्लीलं प्रमसः प्रलपति जीराकुलं व्याकुलाप्सः ॥ 1683 ॥ इति प्रथमः प्रत्यक्षप्रस्तावः Page #51 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः साधनात्साध्यविज्ञानमनुमानं त्द्त्य्ये। विरोधात्वविदेकस्य विधान्प्र्तिस्सेध्योः॥1॥ प्रत्यक्ष परमात्मानमपि प्र्तिभास्येत्। सत्यं परिस्फुटं येन तथा praamaannymshnute||2|| साध्यं शक्यमभिप्रेतमप्रसिझं ततोऽपरम् । साध्याभासं विरुद्धादि साध्नाविस्स्य्स्व्त्ः॥3॥ जातेषिप्रतिपत्तीनां सत्ता साध्याऽनुषज्यते । सथेरवायाकोऽयं हेतीयोगाय यदि ॥ 4 ॥ भ्रान्तेः पुरुषधर्मत्वाद् यथा वस्तुबलागमम् । प्रपेदे सर्वथा सर्धवस्तुसतां प्रतिक्षिपन् ॥ 5 ॥ त स्म भावधर्ममवस्तुनि ॥ 5 ॥ असिमिधर्मत्वेऽप्यन्यथानुपपत्तिमान् । हेतुरेष यथा सन्ति प्रमाणानीष्टलाधनात् ॥ 15 ॥ इष्टसिद्धिः परेषां का तत्र वक्तुरकौशलम् ॥ 7 ॥ अतीतानागतादीनामपि सताऽनुषयत् । अतश्च बहिरर्धानामपि सत्ता प्रसाध्यते ॥ सदभावेऽपि त्द्वाद्स्यान्य्थानुप्प्त्तिता। अक्षादेरप्यरक्ष्यस्य त्त्कार्य्व्यात्र्क्त्ः॥9॥ पतेनातीन्द्रिये भाव्कार्य्कार्न्न्ताग्त्ः। तस्ससान्यषहाराणां प्रत्याख्यानं निषारितम् ॥ 10 ॥ व्याधिभूतमाहादीनां विप्रकर्षेऽपि ग्भ्य्ते। कुतश्चित्सदसदावविरोधप्रभयं तथा ॥ 11 ॥ प्रमाणमर्थे संवादाद् bhraantirdhyvsaayshH| प्रत्यक्षाभेऽप्रसचेत् तथाऽनभिनिवेशतः ॥ 12 ॥ दूरदूरतरादिस्थैरेकं वस्तु स्मीक्स्स्य्ते। नानाभं स्यात्तथा सत्यं न चेद्वस्त्वनुरोधि किम् ॥ 13 ॥ तस्मादनुमितेरर्थविषयत्वनिराकृतिः । प्रतिभासभिदायाः किमेकस्यानेकतो महात् ॥ 14 ॥ समानपरिणामात्मसम्बन्धप्रतिपत्तितः । ताशक्तिफलाभाषौ न स्यातां लिङ्गलिङ्गिनोः ॥ 15 ॥ म भेदोऽभेदरूपत्वान्नाभेदो भेद्रूप्त्ः। सामाभ्यं च विशेषाश्च तपोद्धारकल्पनात् ॥ 16 ॥ संसो मास्ति विश्लेषाद्विश्लेषोऽपि न केव्ल्ः। संसर्गात्सर्वभावानां तथा संवित्तिसम्भवात् ॥ 17 ॥ [ एतौ (16-10) अन्तरश्लोको] समाप्तिध्यतिरेकाभ्यां मतं सामान्यदूषणम् । समामपरिणामे न त्देक्स्यानुपाय्त्ः॥18॥ Page #52 -------------------------------------------------------------------------- ________________ म्याय विनिश्चयः सरशारमनि सम्बन्धमझे भूय्स्त्थाविधे। प्रत्यभिज्ञादिना सिद्धयेत् प्रायो लोकव्यष स्थतिः ॥ 19 ॥ तद्वतोऽनुपकारेऽपि भेदे कथमुपाधयः ॥ 20 ॥ नोपयो न तद्वन्तो भिन्नाभिन्ना अपि स्वयम् । जात्यन्तरे तथाभूने सर्वथा दर्शनादपि ॥ 21 ॥ तद्वत्यचोदिते zakta'zakAH किं त्दुपाध्य्ः। योद्यन्ते शवलिङ्गाभ्यां समं तैस्तस्य लक्षणे ॥ 22 ॥ सम्यन्धो यत्र त्त्सिर्न्य्नोऽप्र्तिप्मित्ः। अनुमानमलं किं तदेव देशादिभेदयत् ॥ 23 ॥ एतेन भेदिनां भेवसंसृत्ते प्र्तिप्त्रित्ः। तर्क कल्पयन् धार्यः समाना इति तद्ग्रहात् ॥ 24 ॥ अतखंसुफलापोहः सासाम्यं चेदपोद्विनाम् । सन्दर्यते तथा बुस्या न तथाऽप्रतिपतितः ॥ 25 ॥ यन्त्र निश्चीयते रूपं जातुचित्तस्य दर्शनम् । यथानिश्चयमं तस्य दर्शनं तवशास्किल ॥ 26 ॥ समानपरिणामवेदनेकत्र कथं shiH। न चेद् विशेषशकारो वा फथं तद्व्यपदेशभाक् ॥ 27 ॥ सासरशारमानः सन्सो नियतवृत्तयः । सत्रैकमन्तरेणापि सकेताच्छन्दवृत्तयः ॥ 28 ॥ तत्रैकममिसन्धाय लमानपरिणामषु । समयस्तरप्रकारेषु प्रवत्तेतेश साध्यते ॥ 29 ॥ तजातीयमतः प्राहुर्यतः शब्दा निवेशिताः ॥ 29 ॥ नानेकत्र न चैकत्र वृत्तिः सामान्यलक्षपाम् । अतिप्रसङ्गतः तस्यादन्यत्रापि समानतः ॥ 303 ॥ श्यावृतिं पश्यतः कस्मात् सर्वतोऽनवधारणम् । सारश्यादि साधूक्तं तत्किं व्यावृत्तिमात्रकम् । 313 / / एकान्ते चेत्तथाऽवष्टेरिष्टं वक्तुरकौशलम् । सर्व कत्वमसको हितदृष्टं भ्रान्तिकारणम् ॥ 323 ॥ मो चेद्विधमहेतुभ्यः प्रतिभासोऽन्यथा भवेत् । तपकिञ्चित्करत्वं न निश्धिनोति स किं पुनः ॥ 333 / / तथापि वर्शनं न स्थाद्भिन्नाकार्प्र्स्न्ग्ग्त्ः। न च दृष्ट्रर्षिशेषो यः प्रतिभासात् परो भवेत् ॥ 34 ॥ प्रतिमासभिदेकर तदनेकात्मसाधनम् । अष्टिकल्पनायां स्यायचैतन्यमयोगिमाम् ॥ 353 ॥ तस्मादभेद इत्यत्र समभावं prcksste। नेक्षते नाविरोधोऽपि न समानाः स्युरन्यथा ॥ 363 ॥ अक्षझानेऽपि तसुल्यं अनुमानवदिष्यते ॥ 37 ॥ ततः सम्भाव्यते शब्दः स्त्यार्थ्प्र्त्य्यान्यित्ः। सत्यानृतार्थताऽभेदो धिव्क्स्साव्य्भिचार्त्ः॥18॥ सहशदाष्ट्राषप्यविकल्पयतः कथम । समयः तत्प्रमाणत्वे क्या प्रमाणे यिभाव्यताम् ॥ 39 ॥ Page #53 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविषरणे तदर्थदर्शनाभायात् मिथ्यार्थप्रतिभासिषु । झानाकार समिनिसे! वागर्थदृष्टिभागेषु गृहीत्ग्राह्पोस्स्य्पि। सत्याकारावबोधेषु सर्तमपरे विदुः ॥ 41 ॥ न भेदेषु न सामान्ये केवले न च तद्वति । फलामावादशक्तश्च समयः सम्प्रवर्तते ॥ 42 ॥ स एवायं samayoti prnyystnnibndhnH| वितथोऽक्तिधधापितत्रैकत्वनियन्धनः ॥ 43 ॥ तथा सत्प्रतिषेधेऽपि पैलनण्यादिशश्वत् ॥ 433 / / तत्समानासमानेषु त्त्प्र्वृत्तिनिवृत्त्ये। संक्षेपेण क्वचित्कश्चिच्छब्दः सङ्कतमश्नुते ॥ 453 / / तथाऽनेकोऽपि सर्मनानात्यप्रतिपादने । एकत्र बभेदार्मा सम्मवान्चकादिवत् ॥ 4 ॥ समान केनचित्किञ्चिदपरकत्र तथाधिधम् । मेदविद् धर्मिणः कृत्या समानाकारकल्पना ॥ 416 / / सदन्यत्र सभानात्मा स एवेति तथाषिधे । व्यवच्छेदस्वभावेषु विशेषणषिशेष्यधीः ॥ 476 ॥ तत्ततिमिसकः शस्तथान्यत्रापि योज्यताम् । ततः सत्तेति साम्ते सम्तो भाषाः स्वलक्षणाः । 483 ॥ ['सैशदार्थ (19) इत्यादि सतः ससेति' (48) इत्यन्तं व्याख्यानश्लोकाः] नानैकवचनाः शब्दार तथा सङ्कतिता यतः । / 42 ॥ प्रत्यभिशा द्विधा kaacitsaadRshyvinivndhnaa| प्रमागपूर्चिका नान्या दृष्टिमान्धादिदोषतः । / 50 ॥ अस्ति प्रधानमित्यत्र लक्षणासम्भवत्यतः ॥ 503 ॥ सत्रान्यत्रापि यासिर्द्ध यहिना यद्विहन्यते । तत्र सद्गमकं तेन साध्यधर्मी च साधनम् ॥ 513 / / अप्रत्यक्षः सुषुप्तादौ तुझुःप्र्त्य्क्स्स्ल्क्स्स्न्न्ः। जीवतीति यतः सोऽयं मीर बात्योपयोगवान् । / 52 / / कर्मणामपि कर्ताऽयं तत्फलस्यापि वेद्क्ः। संसरे परिणामासो मुध्यते चा ततः पुनः । / 533 / / आष्मादिव्यतिरेकेण कोऽपरोऽध्यक्षतां यजेत् । नानायं कमशो वृत्तेन चेत्राभिधास्यते ॥ 54 / / भूतानामेव केषाञ्चित prinnaamvishesstH| फायश्चित्कारणं सोऽपि कथं संसारमुक्तिभाक् ॥ 55 ॥ शक्तिभेदे तथा सिद्धिः संज्ञा केन निवार्यते । / 56 ॥ यथा भूताधिशेषेऽपि prshaadigunnsNsthitiH|| तथा भूताविशेषेऽपि भ्वेद्भूतादिस्ण्स्थितिः॥ 57 / / तस्मादनेकरूपस्य कश्चिद् अहणे पुनः । / तदूपं भेवमारोप्य गुण इत्यपि युज्यते । / 58 / / यदि स्वभावागायोऽयं भिन्नो भाषः कर्थ भधेस् । अनवस्थानतोऽभेदे सकल ग्रहणं भधेत् । / 59 / / Page #54 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयः सदनेकात्मकं सगावं न हिचानात्मना स्यचित । शरीरग्रहणं येन तद्गुणः परिकल्प्यते । / 60 ॥ गुणानां गुणसम्बन्धो गन्धादेः सङ्ख्यया ग्रहात् । तादात्म्यं केन यार्येत नोपचारप्रकल्पनम् ॥ 6 ॥ अत्राम्यत्रापि तुल्यात्वात् आधार्स्यैक्रूप्त्ः। तत्रैकल्यं प्रसज्येत संख्यामात्रं य्दीप्य्ते॥12॥ नानात्मविभ्रमादेयं न पृथगुणिनी गुणाः । प्रसक्ता रूपभेदाच्चेत् भेदो नानात्यमुध्यते ॥ 63 / / पकता भावसाम्यान्चेत् उपचारस्तथा भ्वेत्। भेदेऽपि वस्तुरूपत्वात् भ चेदन्यत्र तत्समम् ॥ 64 ॥ पतेन भिन्नविज्ञानग्रहणादिकथा ग्ता॥65॥ जीवच्छरीरधर्मोऽस्तु चैतम्यं vypdeshtH। यथाऽचैतन्यमरपत्रस्यपरःप्रतिपत्रवान् । / 653 ॥ अप्रत्यक्षेऽपि देहेऽस्मिन् स्वतन्त्रमरभासनात् । प्रत्यक्ष तद्गुणो शान नेति सन्तः प्रचक्षते ॥ 663 / / पितानित्येषामदापरिकल्पना ॥ 67 !! स्वात्न्त्र्य्द्स्स्त्तेभूतानाम्ह्र्गुन्न्भाव्त्ः। तत्सारतरभूतानि कायापायेऽपि कानिचित् ॥ 18 ॥ ['तस्माउनेकरूपस्य (5.)इत्यादि 'स्थातन्यर(68) इत्यन्त व्यायानएलोकाः] kaarykaarnnyorbuddhikaayyostnishitH| कार्याभावगते स्ति संसार इति कश्चन ॥ 6 ॥ तस्यापि देहानुत्पत्तिप्रसङ्गोऽन्योन्यसंश्रयात् । उत्तरोत्तरदेहस्य पूर्वपूर्वधियो भयः 11 70 / / अप्त पर विरुद्धत्वादले प्रायस्तथा भवन् । तन्न कारणमित्येव कार्यसत्तानिवर्तकम् । / 71 / / स्व निवृत्तौ तथा तक्षो गोपुराट्टाल कादिषु । / 72 ॥ युगपद्भिनरूपेण यहिरन्तश्च भासनात् । न तयोः परिणामोऽस्ति यथा गेहप्रदीपयोः ॥ 723 ॥ प्रमितेऽप्यप्रमेयत्याधिकृतेरधिकारिणि । nihA~sAtizayAbhAvAmi सातिशय धियः । / 733 / / बलीयस्यबलीयस्त्वाद्विपरीते विपर्ययात् । काये तस्माते तस्य परिणामा मुखादयः । / 743 / / पत्तपत्र घटादीनां न तु आतुचिदीश्यते । तुल्यश्च गुणपक्षेण तत्तथा परिणामतः । / 753 / / अक्षादीनां विकारोऽयमात्मकर्मफलं भवेत् । अभ्यथानियमायोगात् प्रतीतेरपलापतः ॥ 763 / / कल्पनायामसामर्थ्यात् ततस्तद्विरुते ऋते। पारम्पर्यण साक्षाच नास्ति विज्ञानवि किया । / 772 / / कारण नाक्षसङ्घातस्तत्प्रत्येक पिना भवात् । विकरूपानां विशेषांश तसहति विरोध्त्ः॥ 781 ॥ Page #55 -------------------------------------------------------------------------- ________________ न्यायविनिश्वयविपरणे जातिस्मराणां संवादादपि संस्कार संस्थितेः । अन्यथा कल्पयन् लोकमविक्रामति केवलम् ॥ 79 ॥ माऽस्मृतेरंभिलाषोऽस्ति न विना सापि दर्शनात् । तद्धि जन्मान्तराभायं जातमात्रेऽपि लक्ष्यते ॥ 803 ॥ गर्भे रसविशेषाणां प्रहणादिति कश्चन । तादावभिलाषेण बिना जातु यदृच्छया ॥ 896 ॥ मस्काराणेषु वो नूयः प्रवर्तितः । कोशपानं विधेयं न समं भूयस्तथा दृशः ॥ 823 ॥ रूपादिदर्शनाभावात् तत्सम्बन्धस्मृतिः कथम् । नावश्यं क्षुरादीनां सर्वत्रोम्मोहनादयः ॥ 83 ॥ तथा रागादयोः सङ्कल्पाद्यविमाभुवः ॥ 84 ॥ तदाहारादिसामान्यस्मृतितद्विप्रमेओषयोः । भाषोऽभावश्च वृसीमां भेदिवि च दृश्यते ॥ 85 ॥ तस्मात् संसारवैचित्र्यं नियमान विहन्यते । न कश्चिद्विरोधोऽस्ति देहान्तरपरिभट्टे ॥ 86 ॥ तदभावे हि तद्भावप्रतिषेधो न युक्तिमान् ॥ 86 ॥ ['जातिस्मराण' (09) इत्यादि तदभावे हि' (863) इस वाक्यानश्लोकाः ] युद्धे पुरुषतरत्वे नित्यश्वात्तदनुक्रिया । न भवेत्परिणामित्वाद्विनाशानुपलक्षणात् ॥ 83 ॥ परस्याध्यविरोधश्चेत् फलडे सुव्यपोहतः । महाराणामविनाशेऽपि सम्भवात् ॥ 883 ॥ यथाऽजनकजभ्येषु न सन्ति कलशादयः । तथा जनक अन्येषु ततस्तच्यं निरन्ययम् ॥ 893 ॥ तत्र नाशादिशब्दाश्च समिताः समनन्तरे । / 90 / / अन्यस्यान्यो विनाशः किं क्रिश स्यादयकात्मकः । तद्विषेकेन भाषाच्चेत् कथन्नातिप्रसज्यते ॥ 91 ॥ लदापि सर्वभावानां परस्पर विवेकतः । न चानन्तरमित्येव भावस्तद्ध्य प्रदेशभाक् ॥ 92 ॥ तत्प्रतीत्यसमुत्पादात् भावश्चेत् स कुत्रो मतः । सादृश्यात् प्रत्यभिज्ञानं न सभागनिबन्धनम् ॥ 93 ॥ विशेषकल्पनायां स्यात् परस्याध्यभिचारिता । तस्मात् सभागसन्तानकल्पनापि न युज्यते ॥ 94 ॥ न चेत् स परिवर्तेस हेतुरेव फलात्मना ॥ 943 ॥ तस्माद्भाय विनाशोऽयं फलीभाषः तदग्रहः । तद्द्महः प्रतिषेधोऽस्य केवलं रानिबन्धनः । / 953 ॥ अन्यथात्वं यदीच्येत तोरपि फलात्मनः । अभ्य पति किन्नेष्टमिति केचित्मचक्षते ॥ 963 ॥ अन्यथात्वं न वेत्तस्य भवेद् श्रीध्यमलक्षणात् । अभावस्याप्यभावोऽपि किन्नेत्यन्ये प्रचक्षते ॥ 973 ॥ स्वस्वभावस्थितो मायो भाषान्तरसमुद्भवे । नष्टो वा नान्यथाभूतः ततो नातिप्रसज्यते । 983 ॥ Page #56 -------------------------------------------------------------------------- ________________ सायचिनिशाना साधनं प्रकृताभावेऽनुपपन्नं ततोऽपरे । विरुञ्चासिद्धसन्दिग्धा अकिञ्चित्करविस्तराः ॥ 993 / / तथार्थे ऽसत्यसम्भूष्णुधर्मी na bhirnggtH। सर्वथैकान्तविश्लेवे साध्य्साध्न्स्ण्स्थित्ः॥ 10.3 ॥ एकं वलं मलै न्यनष्टष्ट न वाप्रैः। आवृतरावृतं भागे रक्त रक्तं विलोक्यते ॥ 1.13 ॥ अन्यथा तदनिर्देश्यं नियमस्याएसम्भवात् । वृत्तावापन तस्यद विश्वरूपं विभाव्यते ॥ 1023 / / सम्यग्ज्ञान व्यवस्थाया हेतुः सर्वत्र तत्पुनः । प्रत्यक्षं यदि वाध्येत लक्षणं प्रतिरुध्यते । / 1033 ॥ साइर्य व्यवहाराणां सन्निवेशविशेषतः । नानकपरिणामोऽयं यदि न च्यचतिष्ठते । / 1043 / / सत्यप्येकार्थकारित्वेऽसंश्लेषपरिणामतः । इन्द्रियादिषु तैकत्वं यदि किं वा विरुद्ध्यते । / 1053 ॥ tdnekaarthlmvishlessprinnaamtH| स्कन्धस्तु sapradezaoN'zI बहिः साक्षास्तो जनैः ॥ 1063 / / नानाकारकविज्ञानं स्वाधारे बदरादिवत् । तादात्म्येन पृथग्भाचे सति वृत्तिपिकल्प्यते ॥ 1073 ॥ दर्शनादर्शने स्याहा sprveshaaprdeshyoH| विरोधानुपलम्भेन किल स्कन्धो विरुद्ध्यते ॥ 1083 / / सम्भवत्यपि मात्राणां drshnaadaansthitiH| इवं विज्ञानमन्यद्वा विषमेकं यदीक्ष्यते ॥ 1091 ॥ अवान्तरारमभेवानामानन्यात् सकलाग्रहे । नानाकारणसामर्थ्याज्शानं भेदेन भासते । / 1103 ॥ भेदसामर्थ्यमारोप्य प्रत्यासप्सिनिवन्धनम् । चोच महति नीलादौ तुल्यं तद्विषयाकृति ॥ 1113 ॥ सर्वथा श्लेषविश्लंघे नाणूनां स्क्न्ध्स्म्भ्व्ः। अभ्यथा नाप्रदेशादीत्यपरवत्तमुसरम् ॥ 1123 / / नैरन्तयं निरंशानां स्वभावानतिरंचनम् ॥ 113 ॥ cittvicitraabhdRssttmnggprsnggtH| sa kA सर्वथा श्लेषात् मानेको भेदरूपतः ॥ 114 ॥ स्कन्धो मात्रानुरोधेन व्यवहारेऽवधार्यते । सह्यादिसमभायेऽपि तत्स्वभाषधिवकतः ॥ 115 ॥ असादारभ्यस्वभावे या ह्यानर्थक्यादलं परैः ॥ 1953 ॥ स्पर्शोऽयं चाक्षुषत्वान्न न रूपं स्पर्शनग्रहात् । रूपादीनि निरस्यान्य न चाभ्युपलभेमहि ॥ 1163 ॥ सामग्रीविहितशामदर्शिताकारभेदिनः । प्रायेणैकस्य साद्र,प्यं पृथक्सिसौ प्रलगतः ॥ 1173 ॥ अस्पभूयप्रदेशकस्कन्धभेदोपलम्भवत् । अन्यथा स्वात्मनि शानमन्यथा चानुमीयते ॥ 1683 ॥ Page #57 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयधिवरण सध्प्रमेयत्वयोनास्ति सर्वथा नियमो यदि । अमवृत्त फलाभावात्तत्र वृतनिषेधतः । / 1193 ॥ प्रमाणमर्थसम्बन्धात् प्रमेयमसदित्यपि । केवलं ध्यानध्यमेवैतत् किन्न सन्तं समीक्ष्यते ॥ 1203 ॥ सत्प्रत्यक्ष परोक्षेऽर्थे साधनं त्रिविध यम् । हेस्वात्मनोः परं हेतु मान्व्य्व्हार्योः॥ 1213 ॥ परसस्वमसत्ताऽस्थादर्शनं परदर्शनम् । सदसज्ञानशब्दाश्य केवलं तमिधन्धनाः ॥ 1223 ॥ अग्निः स्वपररूपाभ्यां भावाभावात्मको य्था। अन्वयध्यतिरेकाभ्यां शब्दखुसघाऽवधार्यते ॥ 1233 ॥ अप्रमेयं प्रमेयं चेदसत्किश सदात्मकम् । अथ नव्यवहारोऽयं अभ्यत्रापि nirNkushH॥ 1243 / / सरप्रत्यक्षं परोक्षार्थगतिस्तपैकलक्षणम् । सान्येऽसति विरोधोऽयमतस्तण साध्यते ॥ 1256 सर्व परिणाला तुः साजिदा । शब्देऽपि साधयेत केन तस्मात्राम्बयसो गतिः ॥ 1263 ॥ सिजमर्थक्रियाऽसत्वं स्र्व्थाऽविच्लात्म्न्ः। निरम्बयविनाशेऽपि साधनं नोपचारतः । / 1271 ॥ अवश्य शहिरन्तर्या प्र्मान्न्म्व्ग्छ्ताम्। सिसमेकमनेकास्मपरिणामव्यवस्थितम् । / 128 ॥ प्राप्र्विवेकैक्स्व्भाय्प्रिनिस्स्त्थित्ः। परमाणुरतोऽन्यो पा पहिरम्सन युध्यते । / 1993 ॥ अर्थस्थानेकरूपस्थ कदाचित् कस्यचित् कचित् । शक्तावतिशयाधानमपेक्षातः प्रकल्प्यते ॥ 1303 ॥ स्वभाषातिशयाघानं विरोधान परीक्ष्यते । तत्र सिमसिद्धं वा तस्माजातिने हेतुत्ः॥ 1313 ॥ सनिधानं हिसस्मिनध्यापारेऽपि त्त्स्म्म्। न चेत् स परिवर्तेत भाव पध फलात्मना । / 1326 / परिणामस्यभाषः स्यादभाषस्तानपेक्षणात् । अयमक्रियाहेतुरन्तरेण निरन्वयम् ॥ 1303 ॥ भेदाभेदात्मनोऽर्थस्य भेदाभेद्व्य्प्स्थितिः। लोकतो वानगम्तव्या समागधिसभागवद ॥ 1343 ॥ " सिमर्थक्रिया' (125) इत्यादि 'लोकतो षानु' (117) इत्यन्त विवरणकोकाः । सामाग्यभेदरूपार्थसाधमस्सगुणोऽखिला । अन्यथाऽनुपपन्नत्यनियमस्थात्र सम्भवात् ॥ 1356 ॥ प्रत्यक्षेऽपि समानाम्यनिर्णयः प्र्तिरुप्य्ते। यथा झणक्षयेऽणूनां स्यात्माप्तौ विडम्पयेत् ॥ 1366 अपृथग्धनियमावमित्रा प्र्मान्न्व्ः॥ 137 ॥ देशकालान्तरण्याप्तिः स्वभाषःक्षणमदिमाम् । सम्प्रत्यस्तमिताशेषनियमा हिप्र्तीत्य्ः॥138॥ अग्रहर क्षणभकोऽपि प्राइणे kimnishcyH। Page #58 -------------------------------------------------------------------------- ________________ न्यार्यावनिश्चयः आकृतिभ्रमयद्यविषमशेचिलोकितम् ॥ 139 ॥ ने सर्तेऽर्थविदोऽर्थोऽर्थात् केवलो व्यवसीयते ॥ 13035 भावान्त्र्स्मारोपेऽभाविताकार्गोच्रा। समक्षसंविदोऽर्थानां सम्निधि नातिशेरले । / 1403 ॥ अपात्रःक्षणिकारमानः किल स्पाव्भासिन्ः। अतत्फलपरावृत्ताकारस्मृतिवेतवः ॥ 1413 ॥ स्थूलस्पछविकल्पार्थाः स्व्मिद्रिय्गोच्राः। समानपरिणामात्मशब्दसतहेतयः । / 1423 / / स्वभावव्यवसायेषु निश्चयानां स्थतो गते । नाशस्यैकार्थरूपस्य प्रतीतिर्न धिरुद्ध्यते । / 1733 11 व्यामोहराधलाकारघेदनानां विचित्र्ता। साकल्येन प्रकाशस्य विरोधः सम्प्रतीयते ॥ 1543 / / सम्भाचितान्यरूपाणां shaanprinnaaminaam| प्रत्यक्षाणां परोक्षात्मा प्र्मान्नान्त्र्गोच्र्ः॥1453॥ प्रत्ययः परमात्मानमपि च प्रतिभासयेत् । सायं परिस्फुटं येन तत्र प्रामाण्यमश्नुते । / 1463 / / आसादितविशेषाणामणूनामतिवृत्तितः । एकाकारविधेकेन नैक्प्र्तिप्त्त्य्ः॥ 1473 / / कालापफषपर्यन्तधिवर्तातिशया ग्तिः। अशक्तरणुवत् सेयमनेकान्तानुरोधिनी ॥ 1483 / / अंशग्रहविवेकत्यामन्याः kitisherte। निर्णयेऽनिर्णयान्मोहो बहिरन्तश्च तादृशः ॥ 1493 ॥ जीवः प्रतिक्षणं भिन्नश्चेतनो यदि नावृतः । सफलप्राइसामसिथारमानं प्रकाशयेत् । / 150 ॥ तादात्म्यात् प्रत्यभिज्ञान srshaaprhetutH। अषस्थान्तर्विशेषोऽपि बहिरन्तश्च लक्ष्यते ॥ 15 ॥ सूक्ष्मस्थूलप्तरा भावाः spshaaspttaavbhaasinH| वितथेतरविक्षाने प्रमाणेतरतां गतं ॥ 152 / / यस्मिन्नसति यज्जातं कार्यकारणता त्योः। मेदिनां प्रत्यमिति रचितोऽयं शिलाप्लवः । / 153 / / अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र प्रयण किम् ॥ 154 ॥ प्रत्ययेति न प्रमाहेतुं प्रत्येति पुनरणमाम् । प्रमाहेतुतदाभासभेदोऽयं सुव्यवस्थितः ॥ 155 ॥ नियमेन न गवाति निःशङ्क चतुरस्रधीः । अन्यथाऽसम्भवेशाने धर्थश्चात्मध्यवस्थितः ॥ 156 ॥ प्रतिव्यूढस्तु तेनैव प्रभवोऽनल भयो । प्रत्यक्षेऽथे प्रमाणेन विकरुपेन प्र्क्ल्पित्ः॥157॥ प्रत्यक्षानुपलम्माभ्यां यदि तत्त्वं प्रतीयते । अन्यथाऽनुपपन्नत्यमतः किन्न प्र्तीय्ते18॥ Page #59 -------------------------------------------------------------------------- ________________ म्यानिधयविवरण प्रमाणामाधनांपामः पार्मोच्र्ः। व्याप्यच्याएक भावोऽयमंक प्रापभान्यते ॥ 15 ॥ सत्यप्यन्यविज्ञान स्न्प्गिनिस्स्त्थित्ः। अविनाभाषसम्बन्धः साकस्येनाबधार्यते ॥ 16 ॥ सहर्टरच धर्मस्तं न बिना तस्य सम्भवः । इति तर्कमपक्षेत नियमनैव लैङ्गिकम् ॥ 161 ॥ तस्मादस्तुक्लादेच प्रमाण मनियूकम् । बहुभेदं श्रनं साक्षात् पारम्पयण श्रेष्यते ॥ 12 ॥ अर्थमात्राययोऽपि यता नर्त प्रवर्तनम् । स युक्तो निश्चयो मुख्य प्रमाणं तदनक्षत् ॥ 163 ॥ लिसांवृतयोस्तुल्या गृहीतग्रहणादपि । vyvcchedaavisNghaadvysshrtRprvRttyH||164|| शब्दाद्ययोगविच्छेद तत्प्रामाण्यं न किं पुनः । अनुमानं तु देतोः स्यात् अधिभाभावनिश्चयात् ॥ 165 / / यथा कार्य स्वभावो धाप्य यथाशयसम्भधः । हेतुश्चानुपलम्भोऽयं तथैवेत्यनुगम्यताम् । / 266 ॥ प्रत्यक्षानुफ्लम्भश्च विधान्प्र्तिस्सेध्यो। अन्तरोह सम्बन्धमतुरिच लक्ष्यते ॥ 67 ॥ प्रपञ्चोऽनुपलब्धे पक्षे प्रत्यक्षवृत्तितः । प्रमाण सम्भथाभावाविवारस्याप्यपेक्षणात् ॥ 168 ॥ तुलनामरसादीनां तुस्यकालतया न हि । नामरूपादिहेतुत्वं न च तव्यभिचारिता ॥ 169 ॥ तादात्म्यं तु कथञ्चित् स्यात् ततो बिन तुलान्त्योः। सास्नाविषाणयारंवं च्न्द्रास्सिप्र्भाग्योः॥17॥ उपलब्ध हेतुत्वादन्तर्भावात् स्वभावतः । तयोरनुपलम्मेषु नियमो न व्यवस्थितः । / 171 / / अभविष्यत्यसम्भाव्यो धौ धर्मान्तर कचित् । शेषव तुरन्योऽपि गमका सुपरीक्षितः ॥ 172 ॥ एलेन पूर्ववद्वीतसंयोग्यादौ कथा म्ता। तल्लक्षणप्रपञ्चश्च निषेध्या विशाऽनया ॥ 173 ॥ अन्यथानुपपनत्वरविता ये घिडस्थिताः । हतुत्येन परैस्तेषां हेत्वाभासत्वमीयते ॥ 17 ॥ विरोधादन्ययाभावात् व्यतिरेकाप्रसिद्धितः । कतका क्षणिको न स्यात् नैकलक्षणहानितः । / 14 सत्ताऽसम्प्रतिवद्धव परिणामे क्रियास्थिते। निर्व्यापारो हि भावः स्यान्नित्यत्वे या निरन्धये । 176 ॥ अवस्थादेशकालानां भेदाभेव्यवस्थितिः । या दृण सोऽन्वयो लोके व्यवहाराय कल्पते ॥ 17 ॥ सचंसन्तानविच्छेदः सति हेतों फ्लोव्य्ः। अन्यथा नियमाभावादागन्तय विरुदाश्ते ॥ 178 ॥ Page #60 -------------------------------------------------------------------------- ________________ म्यायधिनिश्चयः सत्त्वमर्थ कियाऽन्ये वा वस्तुधर्माः क्षणक्षये । हेत्वाभासा विरुवाण्याः परिणामप्रसाधनाः ॥ 179 ॥ सर्वशप्रतिवेधे तु सम्दिग्धा वचनावयः । रागादिलाधनाः स्पष्टा एकलाविद्विषाम् ॥ 180 धर्मिधर्मस्थ सम्मेहे व्यतिरेके ततो भवेत् । असिद्धि प्रतिवन्धस्यत्यपरे प्रतिदिरे । 181 ॥ वाचो विरुद्धकार्यस्य सिद्धिः स्र्व्ज्ञ्य्वाधिनी। शिराण्यादित्याया विसंध्याप्तसिद्धयः 182 ॥ सत्सम्प्रयोगजन विधः सकलग्रहः । स्वभावकारणासिद्धेरेकलक्षणविद्विषाम् ॥ 183 ॥ कथन सम्भवी वका सर्वशस्तस्य तेन नो । यावत् प्रकभ्यते रूपं तावत् कार्य विरुद्धपते ॥ 18 ॥ विवक्षामन्तरेणापि यावृत्तिर्जातु पीक्यते । बाग्छम्तो या न षकारः शास्त्राणां मम्दबुद्धयः ॥ 185 ॥ प्रहा येषु पटीयस्यः प्रायो यचनहेतवः । विषक्षानिरपेक्षास्ते पुरुषार्थ प्रचक्षते ॥ 186 ॥ अप्रमचा विषक्षेयमन्यथा नियमात्यात् । पष्टं सत्यं हितं वस्तुमिच्छा दोषषती कथम् ॥ 1875 प्रशाप्रकर्षपर्यन्तभावः सर्वार्थगोचरः । सत्कार्योत्कपर्यन्तभावा सर्वहितामिधा ॥ 188 ॥ यथा वचनसहकार्यकारण भूतयोः । भविरोधेन पाम्पसनराकस्तम्निषेधने ॥ 18 ॥ तथैष पुरुषत्वादेरक्षया घुद्धि विस्त्रे। सर्वप्रकाशसामर्थ्य सामावरणसंशयात् ॥ 190n अक्षयात् पुरुषत्वा प्रतिपक्षस्य संक्षयात् । सर्वतोऽसमयं ज्योतिः सर्वार्थः सम्प्रयुज्यते ॥ 19 ॥ कक्षित् स्वमदेशेषु स्यात् फ्र्म्प्त्त्लाच्छ्ता। संसारिणां तु जीवानां यत्र ते चक्षुरादयः ॥ 1925 साक्षात्कर्तुं विरोधः कः सर्वथावरणात्यये । सत्यमर्थ तया सर्वे यथाऽभूखा भविष्यति ॥ 193 ॥ परतुम्सापरिक्षामाद् दुःखितःस कथं भवेत् । स्थतो हि परिणामोऽयं दुखितस्य न योगिनः ॥ 19 ॥ भाषमापारवान् बुद्धे प्रकर्षोऽयं म्ल्क्स्स्य्ः। कारणासम्भवाक्षेपषिपक्षः सम्प्रतीयते ॥ 195 ॥ आसिद्धचाक्षुषत्वादिः शम्दानित्यत्वसाधने । अन्यथासम्भवाभावभेदात् स बहुधा स्मृतः ॥ 196 ॥ सबंधा नास्तिसामान्य prinnaamvinaashyo| यो देतोराश्रयो अनिटरिष्टः स्वात्माविशेषतः ॥ 19 ॥ साध्यसाधनभावो न शब्दे नाशित्वसस्ययोः । अनल: पाषकोऽग्निस्यात् इत्यनेकाम्सपिद्विषाम् ॥ 19 ॥ सर्वान्यार्थासमः शब्दः शब्दादिपरिणामतः ॥ 1963 ॥ Page #61 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयधिषरणे अणूनां श्रुतयोग्यत्या तिशयादानहानयः । शब्दोत्पतिविनाशाः तत्साध्यसाधनसंस्थितिः ॥ 201 ॥ अन्यथाऽनुपपन्नत्वरहिता ये विल्क्स्स्न्नाः। अकिञ्चित्कारकान् सर्वान् तान् वयं संगिरामहे ॥ 202 ॥ तत्र मिथ्योसरं जातिः यथाऽनेकान्तविद्विषाम् । नभ्युष्ट्रादेरभेदत्वासजम्गादेकचोदनम् ॥ 20 ॥ सुगतोऽपि मृगो जातो मृगोऽपि सुगतः स्मृत्ः। तथापि सुगतो चन्द्यो मृगः खाद्यो यथेष्यते ॥ 204 ॥ तथा घस्तुबलादेव भेदाभेव्य्व्स्थितेः। घोहितो क्षधि खादेति किमुष्ट्रमभिधाधति ॥ 205 ॥ अयोभ्य्प्क्स्सोप्त्दोस्सारेकाऽन्व्स्थिते। अनादिदोकेको नया दिवा ॥ 206 ॥ मिथ्योत्तराणामानम्त्याच्छास्त्रे वा विस्तरोक्तितः । साधादिसमत्वेन जातिर्नेह प्रतन्यते ॥ 207 ॥ prkRtaashesstttvaarthprkaashpttuvaadinH| बियाणोऽवधाणो धा विपरीती निगृह्यते ॥ 208 ॥ असाधनाङ्गवचनमदोषोवन द्वयोः । न युक्तं निग्रहस्थानमर्थापरिसमाप्तितः ॥ 20 ॥ बादी पराजितो युक्तो वस्सुतरखे व्य्व्स्थित्ः। सत्र दोषं ग्रुषाणो वा विपर्यस्तः कथं जयेत् ॥ 21 ॥ सम्बन्धो यन्त्र निर्मातः साध्य्साध्न्ध्र्म्यो। स दृष्टान्तस्तामासाः साध्यादिविकलाक्ष्यः ॥ 211 ॥ सर्वत्रैव न दृष्टान्तोऽनन्धयेनापि साधनात् । अभ्यथा सर्वभावानामसिद्धोऽयं क्षणक्षयः ॥ 212 ॥ प्र्त्य्नीक्व्य्व्च्छेद्प्र्कारेन्नैव्सिद्ध्ये। वचनं साधनाधीनां वादः सोऽयं जिगीस्स्तो॥213 ॥ मास्तां तावदलाभादिरयमेव हि निग्र्ह्ः। म्यायेन विजिगीषूणां स्वाभिप्रायनिवर्तमम् ॥ 214 ॥ तवाभासो वितण्डादिः अभ्युपेताव्य्व्स्थितेः। तवात्मोत्कर्षणायैय चाचो वृतिः अनेकधा ॥ 215 ॥ प्रामाण्यं यदि शास्त्रगम्यमथ न प्रागर्थसंवादनात् । सकुख्यालक्षणगोचरार्थकथने किं कारणं चेतसाम । आ नातं सकलागमार्थविषयज्ञानाविरोधं बुधाः। प्रेक्षन्ते तदुधीरितार्थगहने सम्देहविच्छिसये ॥ 216 / / शाल शक्यपरीक्षणेऽपि विषये सर्व विसंवादकम् मिथ्र्यकान्तकलङ्कितं बहुभुरुद्वाक्ष्य तर्कागमैः । दाहाः परिणामकल्पविरपिच्छायागतैः साम्प्रतं । पिन धैरकलङ्करलनिथमन्यायो विनिश्चीयते ॥ 21 ॥ इति द्वितीयः अनुपान प्रस्तावः Page #62 -------------------------------------------------------------------------- ________________ प्रवचनप्रस्तावः सकलं सर्वथैकान्तप्रयादातीतगोचरम् । सिद्धं प्रवचनं सिद्धपरमात्मानुशासनम् ॥ 2 ॥ तथाऽन्यगुणदोषेषु संशयकान्तयादिभिः । पुरुषातिशयो क्षातुं यद्यशक्य किमिप्यते ॥ 2 ॥ परोक्षोऽप्यविनाभावसम्बर्गुणदोपयोः । शास्त्रर्निवर्तितैः शास्त्रकारवत् सम्प्रतीयते ॥ 3 ॥ सिद्धहिंसानृतस्तेयानह्मचर्यप्रवृत्तितः । स प्रत्यस्तमिताशेषदोषो नेति प्रतीयते ॥ 4 ॥ हेयोपादेयतत्वस्य सोपायस्य kiledshH। प्रयता धिगनात्मकं तदसाध्यमसाधनम् ॥ 5 ॥ सर्वथाऽसदुपादेयं हेयं सत् तदकारणम् । तदर्थोऽयं प्रयासश्चेत्याहो सत्यव्यवस्थितिः ॥ 6 ॥ करुणा स्व्र्र्ज्ञ्यान्स्न्तानोक्छेद्कार्न्न्म्। इति न करुणा अत्यन्तं परदुःगर्न न गोबरः ॥ तत्त्वज्ञानाद्यनुत्पाद सुरुमाग भय स्ः। मिथ्याविकल्पविज्ञानभावनापरिपाकतः ॥ 8 ॥ तत्वज्ञानमुदेतोति कुतस्तत्त्वविनिश्चयः । अनादिवासना न स्यास् त्रैलोक्यमविकल्पकम् ॥ 2 ॥ निरुपद्रवभूतस्य बाधाऽयुक्ता विपर्ययः । विच्छेदो घरमुच्छेदाद्विस्तरपक्षपाततः ॥ 10 ॥ यस्तावत्करुणावस्यात् तिष्ठत्येव हि चेतसाम् । सन्तानः स परोच्छेदान समत्वं प्रपद्यते ॥ 11 ॥ तथा निराम्रीभावः संसारान्मोक्ष उच्यते । सम्तानस्यारमनी वा इति शब्दमानं तु भियते ॥ 12 ॥ नित्यस्यापि सतः साक्षादृश्यानुभयात्मनः । सुखादिविषयः शब्दाविशेषो धियाऽन्यथा ॥ 13 ॥ प्रदश्यः पुनरस्यैव गुपायोग्निवृत्तित्ः। निर्वाणमाह घेदोऽयं प्रमाणमिति साहसम् ॥ 14 ॥ विश्वलोकाधिकज्ञाने विप्रलम्भनशदिनः । प्रामाण्यं कथमक्षादौ चन्चले प्रमिमीमहे ॥ 25 ॥ परीक्षाक्षमवाश्यार्थपरिनिष्ठितचेतसाम् । ऐष्टदोषाशायाममान सकलं भवेत प्रत्यक्षागमयोरिष्टं प्रामाण्यं गुन्न्दोस्स्योः। वर्शनादर्शनाध्यासात् कचिद् वृत्त्स्म्त्व्त्ः॥ 17 ॥ तज्ज्ञानपूर्वकं taya'manumAnasamIkSitam / मानं वस्तुषलादेव सर्ववस्तुनिबन्धनम् ॥ 18 ॥ [पते 15-16 अन्तरझलोकाः] Page #63 -------------------------------------------------------------------------- ________________ न्यायधिनिधयविदरहे आगमः पोरुषेयः स्यात् प्र्मान्न्म्तिलौकिके। संवादासम्भवाभाषात् समयाविप्रलम्भने ॥ 19 ॥ सकलसस्य नास्तिस्खे स्व्स्र्वान्प्ल्म्भ्योः। आरेकासिते तस्याग्यग्दर्शनतोऽगतेः ॥ 20 ॥ विज्ञानमञ्जसा स्पष्टं विप्रकृष्टे विरुद्ध्प्ते। न स्वम क्षणिकादेर्या ज्ञानातिविकतः ॥ 21 ॥ सतः संसारिणःस कधिचेतनात्मकाः । तसत्स्वभावतो शानं सर्वत्र शयलायते ॥ 22 ॥ अमिनो भिन्नजातीयैर्जीवः स्याश्चेतनः स्वयम् । मलैरिष मणिर्विधः कर्मभिने प्रकाशवे ॥ 23 ॥ स्र्वाग्र्ह्साम्र्थ्य्चैत्न्य्प्र्तिव्न्धिनाम्। कर्मणां विगमे कस्मात् सोमाण पश्यति ॥ 24 ॥ प्रभुः saakssaatkRtaashessprpnycbhuvntryH| अनर्थैः परमात्मानमत पर न योजयेत् ॥ 15 ॥ एवं यत्केवलशाममनुमानचिम्भितम् । नते तदागमात् सिन्ध्येत न च तेन विनाऽऽगमः ॥ 26 ॥ सत्यमर्थबलादेष पुरुषातिशयो मतः । प्रभवः पौरुषेयोऽस्य प्रपन्धोऽनादिरिष्यते ॥ 27 ॥ प्रहादिगतयः सर्वाः सुख्दुःखादिहेत्व्ः। येन साक्षात्कृतास्तेन किन्न साक्षात्कृतं जगत् ॥ 28 ॥ सूक्ष्मान्तरितरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽन्यादिरिति सर्वज्ञसंस्थितिः ॥ 29 ॥ वेदस्थापौरुषेयस्य स्वतस्तस्वं पिघृन्न्व्त्ः। आयुर्वेदावि यद्यहं यत्नस्तत्र निरर्थक ॥ 30 ॥ शालाशानं सथैव स्यात् सामग्रीगुणदोषतः । अविरोधेऽपि नित्यस्य भवेदन्धपरम्परा ॥ 3 ॥ तदर्थदर्शिनोऽभावाम्म्लेच्छादिव्यषहारबत् ॥ 313 / / समाविसम्प्रदायश्चेत् आयुर्वेदादिग्म्ः। कालेनैताषताऽनाप्तः कथम्न प्रलयं गतः ॥ 32 ॥ सिहं श्रुतेन्द्रियातीतं त्रिकालविषयं स्फुटम् ॥ 33 ॥ तथा न क्षणिकादीनां सर्वथाप्तगुणात्ययात् । तद्विरम्य विरम्यैतद् युक्तं शाखप्रवर्तनम् ॥ 34 ॥ तादृशोऽमाधविज्ञान शाखे असिर्न्र्थिका। सन्देऽपि च सन्देहस्ततस्तत्वं निरूप्यते ॥ 35 ॥ स्वतन्त्रत्वे तु शयामा प्रयासोऽमर्थको भ्वेत्। व्यक्त्यावरणविच्छेदसंस्कारादिविरोधतः ॥ 36 ॥ बंशादिस्वरधारायां स्कुलाप्र्तिप्रित्ः। krameNAzupra'yuktaH स्कृस्स्प्रान्न्विन्म्ः॥37॥ ताल्पादिसभिधानेम शब्दोऽयं यदि जायते । 1वं कुत्तश्चिदवकल्प्यते ॥ 38 ॥ Page #64 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयः उपादानस्थ सूक्ष्मत्वाद् युक्तं चानुपलम्भनम् । सारश्यान्नैकरूपत्वात् स पवायमिति स्थिति ॥ 32 ॥ यदि चैवंविधी नित्यो नित्यास्ते विधुवाद्य्ः। प्रत्यभिशाऽप्रमाणं स्यात् yugpdmimndeshyoH||40|| सर्वार्थानामनादिच्छे स विशेषो niraashryH। योऽन्यथासम्भवीशब्दधटाघाख्योऽषभासते ॥ 41 ॥ सवर्णपदयाक्यानां कालदेशादिभेदिनाम् । सरशानां प्रबन्धोऽयं सचान विरुद्धयते ॥shvr) याचः प्रमाणपूर्वायाः प्रामाण्यं व्स्तुसिद्ध्ये। स्वतः सामर्थ्यविश्लेषात् सङ्केतं हि प्रतीक्षते ॥ 4 ॥ स पुनर्बहुधा लोकव्यवहारम्य दर्शनात् । शब्दार्थयोर्विकल्पेन सनिवेशाऽनुवर्तते ॥ 4 ॥ न सर्वयोग्यता साथी सङ्कतान्त्रियम यदि । सम्बन्धनियमेऽन्यत्र समयेऽपिन वर्तताम् ॥ 5 ॥ ततः शब्दार्थयोर्नास्ति सम्बन्धोऽपौरुषेयकः । / 453 ॥ स हि शब्दार्थसम्बन्धी यतोऽर्थः स्म्प्र्तीय्ते। ताशो वाचकः शब्दः सोता यत्र वर्तते ॥ 46 ॥ क्रमेणोधार्यमाणेषु ध्वनिभागेषु केचित् । न तापदारया आदिपरेवसम्भवात् ॥ 4 ॥ शब्दभागाः स्वहेतुभ्यः समानोनयहेतवः । सक्कलाग्रहणात् तेषां युक्ता हि श्रीनगोचराः ॥ 44 ॥ परिणामविशेषाहि भावानां bhaavshktH॥49। श्वनयस्तत्समर्थानां अभावादतिरेकिणाम् । घाचामपौरुषेयीणामावियो न युज्यते ॥ 50 ॥ सम्यग्ज्ञानाङकुशः सत्यः पुरुषार्थाभिधायकः । इत्य अत्रापौरुषेयत्वं जातु सिद्धमनर्थकम् ॥ 5 ॥ रागादयः स्जातीय्प्रिन्नामाभिव्ज्य्ः। सर्याथानामनेकात्मपरिणामी व्य्व्स्थिती। मार्गस्तद्विषयश्चेति मतं सत्यं चतुर्विधम् ॥ 52 ॥ अहं ममानवो यम्धः संघरो निर्जरा क्स्स्य्ः। कर्मणामिति सस्कृत्य प्रेक्षाकारी समीहते ॥ 53 ॥ तत्त्वज्ञानप्रभाषेण तपः संवरणं नृणाम् । तपसव प्रभाषेण निर्जीणं कम जायते ॥ 54 ॥ रागद्वेषौ घिहायैष गुन्न्दोस्स्य्तास्त्याः। मोक्षशानात् प्रवर्तन्ते मुनयः समथुख्यः ॥ 55 ॥ sjshaanprinnaamaatmtvsmmtipttitH| पीसदोषास्त्रवाकारो विपरीत ग्रहक्षयः ॥ 56 ॥ सूचयन्ति हि कर्माणि स्वहेतुप्रकृतीनि च ॥ 17 ॥ सात्मीभाषाद्विपक्षस्य सता दोषस्य संक्षये । कहिलेषः प्रवृत्तानां निवृत्तिः फलदायेनाम् ॥ 58 ॥ Page #65 -------------------------------------------------------------------------- ________________ 4 न्यायविनिधयविवरण प्रतिपक्षस्थिरीमावः प्रायः संस्कारपाटचत् । निर्हासातिशयों येषां तत्कर्षापर्षयोः ॥ 59 ॥ यद्यप्यनात्मविज्ञानभावनासम्भवस्ततः । ननिरोधो निरोधे वा न प्रयोजनमीश्यते ॥ 6 ॥ हेयोपादेयतश्यार्थविपरीतव्ययस्थितेः । मिथ्यावानमनात्मशं मैन्यादिप्रतिरोधतः ॥ 6 ॥ तत्स्वार्थदर्शनशानचारिश्रेषु महीयसाम् । आत्मीयेषु प्रमोदादिरत एवं विधीयते ॥ 62 ॥ यस्तावत् करुणावस्वात्तिष्ठस्येव हि चेतसाम् । सन्तानः स परोच्छेदान समत्वं प्रपद्यते ॥ 6 ॥ तस्मात् निराम्रवीभावः संसाराममोक्ष उच्य्ते। सन्तानस्यात्मनो चेति शब्दमात भिद्यते । 64 ॥ नित्यस्येच्छा-प्रधानादियोगोऽनित्यः किमारमनः । मिथ्याशानादनिक्षिस्तथाऽनेकान्तविद्विषाम् ॥ 65 ॥ drvypryaaysaamaayishessprvibhaagtH| स्थाविधिप्रतिपेधाभ्यां सप्तमणी प्रवर्तते ॥ 66 ॥ तदतस्तुभेदेन वाचो वृत्तेस्तथोभयम् । सदतहागवृत्तेश्च सह तदवागवृत्तिमा ॥ 17 ॥ जोगतिः सात पवार्थः पनीयते । स हि शब्दार्थतत्यस्तस्येति ध्यपदिश्यते ॥ 68 अहमसतीति वाक्यादी सिद्धाध्म्य्त्र्स्थितेः। उभयोक्तिचझोक्तावुपाळम्भो विरुद्ध्यते ॥ 69 ॥ यदि केचित् प्रवक्तारो कृतियाक्यार्थयोरपि । सूत्रेप्येव तयोरक्ती त्रैलोक्यं कि वर्तते ॥ 7 ॥ केवलं प्रतिपसारः स्याद्वारे जवृत्तयः । जातितद्वदपोहादियादं च न हि जानते ॥ 72॥ स्र्व्थैकान्त्विर्लेस्स्त्त्व्मार्ग्च्य्व्स्थिताः। व्याख्यातारो विवक्षातः स्याद्वावमनुसन्धते ॥ 72॥ अनेकलक्षणार्थस्य प्र्सिद्स्थाभिधान्त्ः। संशयादिप्रसङ्कः किं स्याद्वादप्रमुढचेतसः ॥ 73 ॥ साकल्येनेह सामान्यषि शेषपरिणामधीः । मिथ्र्यकान्तप्रवादेभ्यो विदुयो विनिवर्तयेत् ॥ 7 ॥ आतवादः स स एवायं यत्रार्था: समयायिनः । प्रमाणमधिसंवादात् प्रणेता थदि शक्यते ॥ 7 ॥ आत्मा योऽस्य प्र्व्क्ताय्म्प्रालीद्ध्स्त्प्थ्ः। नात्यक्षं यदि जानाति मापदेष्टुं प्रवर्तते ॥ 6 ॥ प्रीक्स्साक्स्स्म्वाक्यार्थ्प्रिनिधित्चेत्साम्। अष्टदोषाशाकायामन्यत्रापि प्रसज्यते ॥ 7 ॥ प्रत्यक्षागमयोरिटं प्रामाण्यं गुणदोषयोः । उपलभ्यनुपलब्धिभ्यां क्वचिदवृत्तसमत्यतः 78 ॥ Page #66 -------------------------------------------------------------------------- ________________ भ्यायविनिधयः तथा साक्षात्कृताशेषशास्त्रार्थोऽक्षानाइनणात् । सवृत्त केवलशानः सर्वशः सम्प्रतीयते ॥ 72 ॥ सस्यावरणविच्छेदे शेयं किमवशिग्यते । अप्राप्यकारिणः तस्मात् सर्वार्थानवलोकते ॥ 80 ॥ शास्त्रदुरबगाहा तस्वं दृष्ट्र हि केवलम् । ज्योतिर्मानादिवत्सर्वं स्वत एय प्रणेतूभिः ॥ 8 ॥ संघातो हेतुरतेषां पृथगन्यत्र सम्भवात् । पवं हि सुगतादिभ्यो घरमीक्षणिकादयः । / 82 ॥ शास्त्रं तल्लक्षणव्याप्तं सर्वहादेवाधनात् । अपौरुषेयवृत्तान्तोऽप्यत एष धिरुद्ध्यते ॥ 8 ॥ प्रत्यक्षमजसा स्वप्रमन्यच्छतमविप्लवम् । प्रकीणं प्रत्यभिज्ञादी प्रमाणे इति संग्रहः ॥ 8 ॥ इदमेबमिनि शानं गृहीतग्रहणेऽपि नः । प्रत्यक्षेऽर्थेऽन्यधारोपव्यवच्छेदप्रसिद्धये ॥ 8 ॥ अनुमानमतो ह्नुव्य्व्च्छेदेऽन्स्थिति। उपमानं प्रसिद्धार्थसाधात्साध्यलाधनम् ॥ 86 ॥ यदि किञ्चिचिशेपेण प्रमाणातरमिप्यते । प्रमितोऽर्थः प्रमाणानां यहुभेदः प्रसज्यते ॥ 8 ॥ सर्वमेसछुतक्षानमनुमानं तथागमः । सम्प्रदायाचिधातेन यदि सत्वं प्रतीयते ॥ 8 ॥ आधे परोक्षमपरं प्रत्यक्षं प्राहराससम् । केवलं लोकयुद्ध्यैव मतेर्लक्षणसंग्रहः । / 89 ॥ स्याद्वादः श्रषणहानहेतुत्वाश्चक्षुरादिवत् । प्रमा प्रमितिहेतुत्वान्यामाग्यमुपगम्यते ॥ 20 ॥ प्रमाणस्य फलं त्त्त्व्निर्न्न्यादान्हान्धीः। निःश्रेयसं पर प्रायः केवलस्यायुप्रेक्षणम ॥ 21 ॥ प्रत्यक्ष श्रुतविज्ञानहेतुरेव प्र्ल्ज्य्ते। इष्टं तत्त्वमपेक्षातो नयानां नथचकता ॥ 92॥ मिथ्यात्यं मोगतानां कणनग्ममयं कापिलीयं प्रमेयं , प्रागल्भ्यं शावराणां जिनपतिविदिताशेषतस्यप्रकाशे । पर्याप्तत्वं व्यपोहन्नुपहसनमयं प्रस्तुवन्न्यायमार्ग, स्यावादः सर्यबादप्रयणगुणगणः श्रेयसे नोऽस्तु नित्यम् ॥ 23 ॥ नैकान्तक्षायिकाणामातिशयमघवन्नच नानार्थसाध्यम् , नैरिकश्चन्यं तपो vaa'viglitsklpleshraashervinaashe| निष्पर्यायं प्रवृसं सकलविषयग कयल चंद नियम, योऽयं तम्मै नमामस्त्रिभूवनगुरवे सम्भवे शान्तये ते 195 युक्तायुक्तपरीक्षणक्षमधियासयादगगधिनाम् , संसेव्यं परमार्थवेदसकलध्यानास्पदं शाश्वतम् । लोकालोककलावलोकनबल प्रज्ञागुणोदभूतये , थामन्यादकलङ्कमङ्गलफलं जैनश्य शासनम् ॥ 15 ॥ Page #67 -------------------------------------------------------------------------- ________________ श्रीमद्भट्टाकलकदेवविरचितः न्यायविनिश्चयः स्याद्वादविद्यापतिश्रीमहादिराजमरिरचितन्यायविनिश्चयविवरणसहितः [ द्वितीयोऽनुमानप्रस्तावः ] एतावनपाकृतविप्रतिपत्तिकतया प्रत्यक्षं प्रभेदतो निरूपितम् , इदानीं परोक्षस्य तथा निरूपणमक्सरप्राप्तमिति तत्प्रभेदमनुमान निरूपयन्नाह साधनात्साध्यविज्ञानमनुमान तदत्यये । विरोधाकषिदेकस्य विधानप्रतिषेधयोः ॥ 1 ॥ इति । स्मरणादिरपि तत्प्रभेद एव तस्य कस्मादनिरूपणमिति चेत् ! न ; तस्यापि पश्चान्निरूपणात् । 5 पूर्वमेव तस्य निरूपणमुपपन्नम् , स्मरणादिक्रमेण तत्प्रभेदस्य सूत्रे' निर्देशात्-"स्मृतिः सञ्ज्ञा चिन्ताभिनियोधः" [ta0 sU0 1 / 13 ! इति, निर्देशानुरूपत्वाच - निरूपणस्येति चेत् ; सल्यमिदम् : तथापि प्राधान्यादनुमानस्य तदेवात्र प्रथमं निरूप्यते । कथं प्राधान्यमिति चेत् ? उच्यते, शास्त्रमिदं प्रवचनप्रामाण्यनिरूपणपरम् 'बालानाम्' इत्यादिना शास्त्रारम्भे तथैव प्रतिपादनान् । तत्प्रामाण्यञ्च प्रत्यक्षानुमेयात्यन्तपरोक्षविषयम् । 'तत्र प्रत्यक्षविषये तदविसंवादात् तत्प्रामाण्यनिवेदनार्थ प्रत्यक्ष निरूपितम् । 10 तथा प्रवचनमत्यन्तपरोक्षे तंत एव तदर्थं निरूपयिष्यते । परिशिष्टमनुमेयं तत्र च प्रधानमनुमानमेव तदविसंवादादेव तत्र तत्प्रामाण्यनिर्णयात् , ततस्तदेवात्र प्रथमं निरूप्यते । तन्निर्णयानुपयोगिनः स्मरणादेः पश्चादषि किमर्थं निरूपणमिति चेत् ? अनुमान(नार्थ)मेवेति ब्रूमः । न अनुभानं तन्निरपेक्षमुत्यत्तुमर्हति । निवेदयिष्यते चैतत् पश्चादेव । शास्त्रान्तरे तहिं कथं स्मरणादेः पूर्व निरूपणं कृतमिति चेत् ? न; तत्रापरतभेदापेझस्य तत्प्राधान्यस्य विवक्षितत्वात् । तदपि तस्य तत्प्रामाण्यनिर्णय प्रति न प्रत्यक्षादिक्त् 15 साक्षादुपयोगात् अपि तु पारम्पर्येण । अत एव कथञ्चित्तदुपयोगिन एव परोक्ष मेदस्य शास्त्रे निरूपणं नापरस्य । न ह्यपरस्तभेदो नास्त्येव सम्भवैतिधप्रतिभादेरनेकपकारस्य तस्योपलम्भादित्यलं प्रसङ्गेन । प्रकृतं व्याचश्महे-साधनं साध्याविनाभावनियमनिर्णयैकलक्षणं वक्ष्यमाणं लिङ्गम् , तस्मात् । साध्यस्य वक्ष्यमाणलक्षणस्यैव यद् विज्ञानम् । तद् अनु व्यातिनिर्णयस्य पश्चादावि मानम् अनुमानम् । स्मृतिः स्मृतिः संशा चिन्ताऽमिनिबोध इत्यतर्थान्तरम् । " इति सूत्रे । 2 दलो0 2 / 3 प्रवचनप्रामाण्यञ्च । 4 stt-bhaar0,pH| 5"प्रवचनाविसंवादात् । पूर्वापराविरोध एव प्रवचनस्य प्रवचनाविसंवादः । उक्तश्चाशाध:-'ऽध्यक्षतो वाक्यमनुमेयेऽनुमानलः । पूर्वापराविरोधेन परोक्षे च प्रमाणतामिति |"-बात्ति 6प्रवचनप्रामाण्यनिर्णयानुपयोगिनः । 7स्मरणादिमिरपेक्षम् । Page #68 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयविवरणे [2 / 1 'साधनाद्विज्ञानम्' इत्येवास्तु न साध्यमहणम् , साध्यविज्ञानस्यैव साधनादुत्पत्तेः । न साधनत्वं तस्य स्वरूपविषयं सम्भवांत साध्यविषयत्व तस्य निर्णयात् । रूपान्तरप्रयुक्तन्तु ततस्सद्विज्ञानं रूपान्तराद्विज्ञानमेव न साधनाद्विज्ञानम् । तन्न साधनज्ञाननिवृत्यर्थ साध्यग्रहणम् । असाध्यज्ञाननिवृत्त्यर्थमित्यपि न चतुरझम् ; असाध्यापेक्षया कस्यचित् साधनत्यानुपपत्तेः । अन्यथाऽनुपपत्त्या हि साधनं व्यवतिष्ठते । अन्यथानुपपत्तिश्च साध्यापेक्षैव नान्यथा ॥ 1210 ॥ साधनं प्रताभावेऽनुपपन्न मिति श्रुतेः । शक्यत्वादिविशिष्टश्च साध्यं प्रकृतमुच्यते ॥ 1211 ॥ तदसाध्ये न विज्ञानं साधनादस्ति सम्भवि । यव्यवच्छित्तये साध्यपदमत्रोपवर्ण्यते ॥ 1212 ॥ तन्न साध्यपदमर्थवत् विनाऽपि तेन तदर्थस्य प्रतिपत्तः । साध्यविज्ञानमित्येवं वास्तु न साधनादिति, साधनादेव तद्विज्ञानस्य भावात् । प्रत्यक्षादपि भावः पर्वतादावनुमितस्य पावकादेः प्रत्यक्षादपि प्रतिपत्तेरिति चेत् ; न : साध्यस्य शक्यामिप्रतादिरूपत्वात् , तद्रूपतया च तंतस्तस्याप्रतिपत्तेः । अव्यतिरिक्तमेव पावकादेस्तद्रूपम् , द्रव्यनयार्पणादिति चेत् ; सत्यम् ; न तथाऽपि तस्य मुख्यं साध्य15 त्वम् , विशेषरूपस्यैव पर्यायनयाप्तिस्य मुख्यतया तत्त्वेन लक्षणात् । तस्य च साधनादेव प्रतिपत्तिः, न प्रत्यक्षादिति विफलं साधनादिति पदमिति चेत् ; इत्यमेतत् तान् प्रति येषामेवं परिज्ञानसामर्थ्यम् , ये तु बालाः शब्दताडित एवार्थे प्रतिपत्तिसौकर्य मन्यन्ते न तान्प्रति । ततस्तेषां तत्सौकर्यावफल्पनाय पदद्वयोपादानम् । शाकस्यापि मुख्यतस्तदुपकारपरतयेव प्रवृत्तत्वात् । अत एवोक्तम्-'यालानां हितकामिनाम्' इति । विज्ञानग्रहणं तर्हि व्यर्थ प्रमाणत्वादेवानुमानस्य विज्ञानत्वप्रतिपत्तेः, विवेचितश्च विज्ञानमेव प्रमाणमिति । यदि पुनर्विज्ञान विज्ञेयमुच्यते कर्मणि कृद्विधानात , तदयमत्र समासः-साध्यं विज्ञानं विज्ञेयं यस्य तत् साध्यविज्ञानमिति ; तन्न ; एवं सति साध्यविज्ञेयमिति स्पष्टस्यैवोपन्यासस्य प्रसङ्गात् । तन तन्मणमर्थवदिति चेत् ; न; अनुमानस्य परिच्छितिरूपत्वप्रतिपादनार्थत्वात् । तस्य तद्रूपत्वमपि विज्ञानवादेव प्रतीयत इति चेत् ; न ; तथाऽपि बौद्वैस्तदनभ्युपगमात् । न चैतबाङमात्रम् ; प्रमाण... भावात्-विषयपरिच्छित्तिरूपमनुमानं प्रमाणत्वात् प्रत्यक्षवदिसि । प्रत्यक्षमपि प्रतिबन्धादेव तद्विषये प्रमाणं न तत्परिच्छित्तिरूपत्वादिति चेत् ; न ; द्विचन्द्रादिज्ञानस्याप्येवं प्रामाण्यापत्तेः । एकचन्द्रादौ तस्यापि तद्धावभाषित्वेन प्रतिबन्धात् । तथा च न तत्प्रत्यक्षम् , भ्रान्तत्वात् । नानुमानम् ; अलिङ्गजत्वादिति प्रमाणद्वित्वनियमव्याघातकमन्यदेव प्रमाणं भवेत् । अथ तल्लिङ्गमेव एकचन्द्रादी न प्रमाणम् ; तल्लिङ्गजस्यानुमानस्यैव तत्र प्रामाण्यात् । 1-खं न तस्य आ,0p0| 2 साधनस्वरूप । 3-क्तं तव-bhA0, 30.50|4-त्येवास्तु bhA0, ब, pa01 5 prtyshctH| 6 साध्यत्वेन । 7 "प्रत्यक्षं बभ्रान्तं प्रत्यक्ष कल्पनापोढमभ्रान्तमिति व्च्नात्'-तादि। Page #69 -------------------------------------------------------------------------- ________________ 11] 2 अनुमानप्रस्तायः "प्रतिभामो य ईदृक्षी ने संस्था विवर्जितः । एवमन्यत्र दृष्टत्वादनुमान तथा च तत् ॥ " [pra0 वार्तिकाल0 1 / 1] इति बचनादिति चेत् : तल्लिआमेवेति कुतः । प्रतिबन्धादिति चेत् ; अनुमानमपि तदेव स्यात् तदविशेषात् । तत्राप्यन्यदेव तदुद्भवमनुमानं प्रमाणमिति चेत् ; न ; तत्रापि पूर्ववल्लिङ्गखोपनिपातात् पुनरनुमानान्तरपरिकल्पनायामन्यबस्थापतः । न चैवं प्रत्यक्षस्यापि प्रामाण्यम् , प्रतिबन्धबलेन तत्रापि 5 लिमत्वस्यैवोपपत्तेः ; सत्यम् : वस्तुतः ताप्रतिभासम्यापि लिङ्गत्वम् । अनभ्यासे तत एवं प्राप्यस्यानुमानान् । अभ्यामे तु लिङ्गमाए प्रत्यक्ष मेव, तस्यैव प्राप्यप्रतिभासित्वेन व्यवहारिभिरभ्यनुज्ञानात् । तदनुरोपादेव च तपामाण्यस्य बौद्धैः परिचिन्तनादिति चेत् ; सिद्धमिदानी तद्वदेवानुमानस्यापि तद्विषये तत्पतिमासिस्थादेव प्रामाण्यं व्यवहर्तृ भिस्तथैवाभ्युपगमात , तत्प्रामाण्यस्यापि तदनुरोभादेव तैः परिधिन्तनान् । कः पुनस्तम्य विषय इति चेन् । प्रत्यक्षस्य कः ? स्वलक्षणमेव परमाणुलक्षणमिति चेत् ; 1. न ; तस्य कदाचिदप्यप्रतिवेदनात । म्धूलपावकादिरिनि चेत ; अनुमानस्यापि स एवास्तु तस्वैव तत्रापि प्रतिभासनात् । अर्थ एव तत्प्रतिभामो न भवनि अम्पाटत्वात , न ह्यम्पष्टोऽर्थः प्रत्यक्षेण पुनरन्यथैवोपलम्भात् । न हि तस्यैव पुनरन्यथोपलम्भी विरोधात् । अम्ति च ततो नार्थ पवायम् । अत एवोक्तम्-- "न च स एव प्रतिभामोऽर्थों युक्तस्तस्य पुनः प्रत्यक्षेणान्यथा दर्शनात्" [ / इति । इति चेत् । किम्पुनरिदं तम्यानर्थत्वम् ! चोधरूपत्वमेव, स्वतस्तथैव प्रतिपत्तरिति चत् ; न तर्हि 12 तत्रार्थविभ्रमः, अनर्थरूपातिकश तस्य मियात् । स रूपानुमा- विष्टः तद्विध्रमो न भवति, विकल्पान्तरस्यैव तजन्मनस्तत्त्वादिति चेत् ; कथं तहिं तस्यैव विश्रमल्वमुक्तम्..."तदेतदतगिस्त ग्रहो भ्रान्तिः" ] इति ? विभ्रमविकल्पजननादिति चेत् । न : नेमाथि व्यतिरिक्तस्याप्रतिवेदनात् । अन्यतिरिक्तस्य च बोधरूपतयेव प्रतिपत्तेः कथं सोप्यर्थविभ्रमः 1 मा भूत्तजन्मनो विकल्पस्यैव तत्त्वादिति चेत् ; न ; तेनापीत्यादः प्रसझादनवस्थापत्तेश्च । तन्नेदमनर्थत्वम् । अबस्तुरूप- 10 स्वमिति चेत् ; तपस्य कथमनुमाने ऽपि प्रतिभासनम् ? तत्कारणत्यादिति चेत् ; न ; तत्र तदसम्भवात् । तदन्यतिरेकादिति चेत्, वस्तुरूपत्वमेव स्यात् अनुमानस्य तत्त्वात् । तस्याप्यवस्तुरूपत्वमिति चेत् : सुस्थितमनुमानत्यम् बोधस्यैव तत्त्वोपगमात् अवस्तुरूपस्य च बोधत्वासम्भवात् । अवस्तु-वस्तुरूपमेवानुमानम् , तद्ग्राहाकारस्यैवावस्तुरूपत्वान् , तदतद्रूपतया द्विरूपम्यानुमानस्य प्रतीतिबलेनाभ्युपगमादिति चेत् । अभिमतमापतितम् , अर्थस्यापि स्पप्टेतररूपतया द्विरूपस्यैवापत्तेः । द्विरूपतयैव प्रत्यक्षेऽन्यत्र च किन्न 25 तस्य प्रतिभासनमिति चेत् ? न : प्रमाणस्य समानाकारगोचरत्वाभावत् । अन्यथाऽनुमाने ग्राश्चाकारस्यावस्तुरूपत्वमपि प्रतिभासत इति कथं तार्थभ्रान्तिः ? अनिश्चयादिति चेत् ; तदन्यतिरिक्ते भासुरादिरूपेऽपि कथं निश्चयो यतः पावकादौ तदर्थिनः प्रवत्तरन् । निश्चये बा खण्डशो ग्रहणमप्यर्थस्य तथैव स्थात् प्रत्यश्रेण स्पष्टतया अन्यथा चानुमानेन । तन्न प्रतिभासभेदादर्थभेदप्रकल्पनं तयोरूपपन्न मिति ने ----- 1नः सं-A, ब, प । 2-नव-Ava0, प.1 3-दनिशे-pA0, ba0, प Y -मानवमा0 .0,0 / 5 व्यवहार्यनुराधादेव । 6-नादिति चे-zrA0,0, pa0 / सोव्यर्थ-mA0, ब, p0|8-वाद्व्स्तुरूप्-aa0,10, pa0 / 9न सम्भावित-A0,0, pa0 / Page #70 -------------------------------------------------------------------------- ________________ न्यायनिश्चयविवरण [221 सुभाषितमेतत् "ग्रामाण्यं प्रस्तुविपयस्तयोर्थभिदा जगौ । प्रतिभागत्य भन्नावादन मिस्तगोपालः । / " [ ] इति । मा भूदनुमानमपि हिरूपमिति चेत् ; किंमिदानीं तदेव नास्ति, सहकरूपं वेति ! न तावदेक 5 रूपम् ; ग्राह्याकारमात्रेणावस्तुत्वात् , स्वालमण्यमात्रंण प्रत्यक्षस्यात् । तदेव नास्तीति चेत् : फिमिदानी तत्प्रमाणम् यतः किमपि स्वाभिम सिध्येत् । प्रत्यक्षमेव, तत एवाभिमतस्याद्वैतात्मनः स्वरूपस्य सिद्धरिति चेत् : कुतस्तम्य वस्तुसत्त्वम् ? प्रतिभासादिति चेत् ; न ; तस्य बहिर्भाक्सन्तानभेदादाववस्तुसत्यपि भावात् । विचारसहात प्रतिभासादिति चेत ; यदि नामार्य तथा.'पि तम्मात् कुतो वस्तुसत्त्वस्यावगतिः ? अविनाभावादिति चेत् : आगतमनुमानम्-अबिनामाविनो धर्मान् धर्मान्तरावगमस्यैवानुमानत्वेन 10 तद्वान्दिनामिष्टत्वात् । यस्तुसतोऽपि ततः कस्मात् स्वरूपस्यैवाद्वैतात्मनः परिज्ञानं न पुनर्बहिर्भावादेः भेदस्यापि ! तस्य तत्रानुपलम्भादिति चेत् ; अस्तु नामानुपलम्भः तथापि कस्मादसौं तत्परिज्ञाननिषेधमववोधयति । अविनाभावादिति चेत् : उक्तमुत्तरम्--'आगतम्' इत्यादि । तन्नानुमानमन्तरेण क्वचित्कस्यचिद्विघानं प्रतिषेधो वा सम्भवति, तत एवाह-सदत्ययं । तस्यानुमानस्य अत्यये अभावे कचित् प्रत्यक्षे एकस्य वस्तुसत्त्वस्य यविधानं यश्च प्रतिषेधो बहिर्भावादिपरिज्ञानस्य तयोः विरोधात् 15 अनुपपत्तेः । साधनात्साध्यविज्ञानमनुमानमिति सम्बन्धः । तन्न तदेव नास्ति । सतोऽपि नैकरूपत्वम् ; द्वैरूप्ये ऽपि न प्रत्यक्षाद्भिनविपयत्वमित्युपपन्नमेतत् विषयपरिच्छेदरूपमनुमानं प्रमाणत्वादिति । __ बार्हस्पत्यास्तु प्राहुः-सतोऽप्यनुमानस्य कथं प्रामाण्यम् ! अव्यभिचारिलिङ्गममवत्वाविति चेत् : तदेव कुनः ? प्रामाण्यादिति चेत् ; न ; परस्पराश्रयात्-तत्प्रभवत्वात्प्रामाण्यं ततश्च तत्प्रभवत्वमिति । अन्यत एव तस्य तत्प्रभवत्यमवगम्यते ततश्च प्रामाण्यमिति चेत् ; अन्यस्य प्रत्यक्षत्वे व्यर्थं तत्प्रामाण्य20 परिकल्पनम् , तत एव साध्यस्यापि परिज्ञानात् अन्यथा तदव्यभिचारिलिङ्गप्रभवत्वस्य ततोऽनवगमात् । अनुमानत्वे तु कथं तस्यापि प्रामाण्यम् ? अव्यभिचारिलिङ्गप्रभवत्वादिति चेत् ; न ; तत्रापि तदेव कुतः' इत्यादेः प्रसादनकस्थानदौस्थ्योपनिपातात् । कचेदमव्यभिचारित्वं लिङ्गस्य प्रतिपक्तव्यम् ? दृष्टान्त इति चेत् ; न ; सन्न तद्गतस्यैव तस्य प्रतिपत्तेर्नान्यस्य । तस्य तत्प्रतिपत्तिरेवान्यस्यापि तत्प्रतिपत्तिः समानचादिति चेत् ; तहिं धूमादेरिव तत्पुत्रत्वादेरपि तथा तत्प्रतिपत्तेः श्यामत्वादी सोऽपि गमक एव 25 भवेत् । भक्त्येव यस्तत्समानः तस्याव्यभिचारात् , यस्तु गौरवादावपि दृश्यते स विलक्षण एवेति चेत् ; न कश्चिदिवानी व्यभिचारी हेतुः सर्वस्यैव गमकत्वात् । सल्यमिदम् , तदपेक्ष या यस्य लक्षण्यपरिज्ञानं तद्रिकलपतिपत्रपेक्षयैव व्यभिचारस्य परिकल्पनादिति चेत् : नेदानीकान्ततः कचिद्व्यभिचार इति कथं तेन परस्यैकान्तिकः पराजयः स्यात् । तन्न दृष्टान्ते तत्प्रतिपत्तिः । नापि सर्वत्र ; तद्वतः सर्वज्ञत्वप्रसङ्गात् । न पक्षेऽपि ; तत्र साध्यस्य प्रतिपतौ तत्प्रतिपत्तिवैफल्यात , तस्यास्तदर्थत्वात् । अप्रतिपत्तौ तदव्यभि .. - . --. -...-.--. - - 5 नास्ति तदे-A0, ब, p0| 2 क्वचिदन्य-A.pa0 / 3 अन्यभिचारित्वस्य । 5-देरिति त-pA0. ba0, pa05 5 अन्ध्भिचारिख्प्र्तिप्त्ते॥ 6 गोचरत्वादावपि bhA0, ब, pa0 / तत् सर्वज्ञत्वेऽपि तप-भात, ba0, 50 / Page #71 -------------------------------------------------------------------------- ________________ 21] 2 अनुमानप्रस्तावः चारस्य दुरबोधत्वात् । तन्नाव्यभिचारि किञ्चिल्लिङ्गमिति कथं तत्प्रभक्त्वेन प्रामाण्यमनुमानस्येति : ; तेपामपि तदप्रामाण्ये कुतश्चैतन्य भूतोपादनत्व परलोक निषेधादेः प्रतिपत्तिः ? प्रत्यक्षादिति चेत्; किमर्थमिदानीं शास्त्रम् विप्रतिपत्तौ तन्निवर्तनार्थमिति चेत्; न; प्रत्यक्षविषये तस्या एवानावात् वृषिस्यदित स्वरुवस्या निवर्तकम् अप्रमाणकत्वात् । निवर्तकस्य प्रमाणस्योपदर्शनादिति चेत् न प्रत्यक्षस्यातन्निवर्तत्वात् । अनुमानस्येति चेत्; किं तदनुमानम् ? भूतो- 5 पादानं चैतन्यं तद्विकारे विकारित्वात् यत् यद्विकारे विकारि तत्तदुपादानं दृष्टम् यथा मृद्विकारविकारिशिवकादि मृदुपादानम् भूतविकारविकारि व चैतन्यम् तस्मात्तदुपादानमिति । तथा न तेन परलोक भूतोपादानत्वात शरीरवंद्रिति । इति चेत् कथं पुनः सामान्येनानुमानस्य निषेधे तद्विशेषयोरन्योरपि सम्भवो विशेषस्य सामान्याभावेन विरुद्धत्वात् । एतदेवाह - सदस्यये । कचित् चैतन्ये । यत् एकस्थ भूतोपादानत्वस्य विधानम् तत्परमनुमानं यश्चैकस्य परलोकित्वस्य प्रतिषेधः तत्परमनुमानं तयो- 10 विरोधादिति । अथेष्यत एव हीरामनुमानं परलोकाद्यनुमानस्यैव परपरिकल्पितस्य निषेधादिति चेत्, कुतस्तस्यैव निषेध: : तत्साधनस्यैवाव्यभिचारनिर्णयाभावेनाभावादिति चेत् न ; तदभावस्यान्यत्राव्यविशेषात् । नचाविशेषे कस्यचिदिच्छ्या विधानं प्रतिषेधश्च परस्योपपन्नः । तदाह- तदत्यये । तस्य साधनस्यान्यये कचित् । इष्टसाध्ये यत् एकस्य अनुमानस्य विधानम् इच्छया यश्चापरस्य प्रतिषेधः तयोः विरोधात् । भवतु तर्हि परमसिद्धादेवानुमानादभिमतसिद्धिरिति चेत् कः 15 पुनः परो नाम ? काय एवं देवदत्तादेरिति चेत् न तस्याचेतनत्वेनानुमानस्य तप्रसिद्धत्वायोगात् । तद्गतो बुद्धिचिर्त इति चेत् तस्यापि न प्रत्यक्षात्प्रतिपत्तिः संशयाभावप्रसङ्गात् । न हि तत्प्रतिपन्नं संशयो रूपादिवत् । अस्ति च 'साधुरयं धूर्तो वा पण्डितोऽयं मूर्खो या' इति । नापि व्यापारादिलिङ्गजादनुमानात् तस्यापि स्वयमसिद्ध: / ततोऽपि परप्रसिद्धादेव तत्प्रतिपत्तिरिति चेत् कः पुनरत्र परो यस्यातः प्रतिपत्तिः स एवेति चेत् न तस्याप्रतिपत्तावस्यैवाभावात् । प्रतिपत्ती भावश्चेत्; न; 20 परस्पराश्रयात् भावान्प्रतिपत्तिः ततश्च भाव इति । तदन्य एव परः, तत्प्रसिद्धादनुमानात् प्रकृतस्य प्रतिपत्तिरिति चेत् तस्यापि न प्रत्यक्षात्प्रतिपत्तिरुक्तदोषान् । नापि व्यापारादिलिङ्गजादनुमानात ; तस्यापि स्वयमप्रसिद्धेः । परप्रसिद्धादेव ततोऽपि तस्य प्रतिपत्तिरिति चेत न अत्रापि कः पुनः इत्यादेः प्रसङ्गाद्रयबस्थावैधुर्याच्च । तन्न परप्रसिद्धादपि ततः परेषामभिमतनिप्पत्तिः । कथञ्चैवं प्रयक्षस्यापि प्रामाण्यम् : विषयपरिच्छेदादिति चेत् न तस्था 'सत्यपि विषये भावात् । अव्यभिचारादिति चेत् : 25 स एवं तंत्र कुतः प्रामाण्यात् । तदपि अव्यभिचारादिति चेत्; न; परस्पराश्रयस्य स्पष्टत्वात् । अन्यतस्तस्याव्यभिचारः प्रतीयते ततश्च प्रामाण्यमिति चेत् किं तदन्यत् ? प्रत्यक्ष मिति चेत्; न; तद्व्यभिचारस्यापि तदन्यतः प्रतिपत्तावन्यवस्थापत्तेः । अर्थकियाज्ञानमिति चेत्; न; अविशेषात् । इ ? : ; इ :. + I I 1 अनुमानाप्रामाण्ये 2 यास्त्रम् । 3 'चार्वाकमवापेक्षया tA0vi0 4 चैतन्यम् । 5-दिति नेत् A0, ba0, pa0 / 6 तद्विषयोः A0, ba0, pa0 7 "रूपादौ संशयो नास्ति यथा सुप इवेति सूत्रेण सप्तम्यन्तात् प्रत्ययः । - tA0 दिर 8 "स्वस्थ चार्वाकस्प" tA0 di0 / -प्रस्थात मर्याच्च 00, pa0 / Page #72 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरण [2 / 2 स्वत एव तत्राव्यभिचारप्रतिपतौ प्रथमज्ञानेऽपि स्यात् । तस्य कचियभिचारोऽपि दृश्यत इति चेत् ; न; अर्थक्रियाज्ञानस्यापि स्वप्ने तदर्शनात् । स्वप्नतज्ज्ञानविलक्षणमेव जाग्रतज्ज्ञानमिति चेत् ; प्रथमज्ञानमपि व्यभिचारिज्ञानविलक्षणमेव किन्न स्यात् ! लोकस्य तथा बित्रेकाभावादिति चेन् : न : इतरब्रापि तुल्यत्वात् । 5 अपि च, तत एवानुमानस्यापि किन्न प्रामाण्यम् ! सर्वत्र तद्विषये तदभावादिति चेत् : प्रत्यक्षस्यापि न स्यात् , तद्विषये ऽपि सर्वत्र तदभावात् । विधमानतेज्ज्ञानप्रत्यक्षसाधयादितरतरप्रामाण्यपरिकल्पनम् अनुमानप्रामाण्यमपि परिपुष्णाति विशेषाभावात् । अब प्रत्यक्षमविचारितप्रामाण्यमेव परिगृह्यते, अन्यथा व्यवहारविलोपात् ; किमिदानीमनुमानेन भवतोऽपराद्धम् यतस्तदपि तथाविधमेव न परिगृत ? किं तेन परिगृहीतेनापि परमार्थपरिज्ञानम्य तादृशादनुपपत्तरिति चेत् ; प्रत्यक्षेणापि किं 10 ततोऽपि तदनुषपत्तेरविशेषात् ? तम्मादनुपपन्नमेव प्रत्यक्षस्य विधान प्रतिषेधश्चानुमानस्य । तदाह सदत्यये तनोति विस्तारयति प्रामाण्यमिति तत् प्रामाण्यहेतुर्विशेष: तस्य अत्ययः तस्मिन् कचित् पृथिव्यादौ यत् एकस्य प्रत्यक्षप्रामाभ्यस्य विधानम् यश्च कचित् परलोकादावेकस्यानुमानप्रामाण्यम्य प्रतिषेधः तयोः विरोधात् इति । __mA भूप्रत्यक्षमपि प्रमाणम् , उपप्लवस्यैव सर्वत्रोपगमादिति चत् ; म ; तहादस्य प्रतिक्षिप्त55 स्यात् । ततः प्रत्यक्ष प्रमाणयता प्रमाणयितव्यमनुमानमपि, तदव्यभिचारिलिङ्गप्रभवत्वस्योत्तरत्र समर्थनादित्युपपन्नमिवम् स्वार्थपरिच्छेदमामानुसार प्रमाण वान प्रगशवदिति : प्रत्यक्षस्यापि न वस्तुतः स्वार्थपरिच्छेदः तत्काले तदर्थस्य कारणत्वेन व्यतिक्रमात् , अपि तु तवाकारस्यरूपपरिच्छेदस्य तत्रारोपादौपचारिक एब, तथानुमानस्यापि तत्परिच्छेदसाधने सिद्धसाधनमिति चेत् । अत्राह प्रत्यक्ष परमात्मानमपि च प्रतिभासयेत् । सत्यं परिस्फुटं येन तथा प्रामाण्यमभुते ॥ 2 ॥ इति । तात्पर्यमत्र कीदृशं तन्प्रत्यक्षं यदाकारपरिच्छेदस्तद्विषये समारोप्यते । निर्विकल्पं निरंशपरमाणुविषयमिति चेत् ; न ; तम्य क्वचिदप्यपरिज्ञानात . संहृतविकरुषकालेऽपि नानाभागसाधारणम्य नीलादिवेदनस्यैवानुभवात् , अन्यथा तत्कल्पनायां न क्वचिद्वस्तुनि न्यवस्था स्यात् । परिज्ञाने ऽपि तस्य 25 यदि विषयादुत्पत्तेः प्रामाण्यं चक्षुरादावपि स्यात् । उत्पत्तिविशेषात् सारूप्यलक्षणादिति चेत् ; न; तथाऽप्यकिश्चित्करादौ प्रसङ्गात् । अकिञ्चित्करं हि विषदर्शनमज्ञस्य संशयादीनामन्यतमस्यापि तेनाकरणात् , तस्यापि विषयसारूप्यात् प्रामाण्ये ततोऽपि नः प्रवृत्तिः स्यात् । तथा च वस्तुशक्त्यवबोधस्य दर्शनादेव सम्भवात् । वैद्यकाद्युपदेशोऽयं तदर्थो व्यर्थता ब्रजेत् ॥ 1213 ॥ --.-.. 1-तज्ज्ञानात्य-A0, 20, 50 / 2 तत्वापालव यादो प्राह । 3त तमि-A0, 20, 500 4 संवृतचि-A0, 50, 50 / 5 निर्विकलस्य । Page #73 -------------------------------------------------------------------------- ________________ 22] 2 अनुमानप्रस्तावः क्षणक्षयादावध्यक्षं विपर्यासादिकार्यवत् । तस्याप्येवं प्रमाणत्वं तत्प्रवृत्तिक्षम भवेत् । / 1214 / / औरोपेण सताऽप्येवं तत्प्रामाण्यानुपद्रवात् । तद्व्यवच्छेदयत्तते प्रयासायैव केवलम् । / 1215 ॥ अनुमानं प्रमाणत्वं तदव्यवच्छेदिनोऽपि तत् । कथं नामावतिष्ठत यत्प्रमाणद्वयं भवेत् ॥ 1216 / / नीलादावेव तन्मानं यदि तत्रैव निर्णयात् । प्रागेयाधिगमे तस्मान्निर्णयः फिमपेक्ष्यते ॥ 1217 / / फलं तदेव तस्यापि निष्पन्नं तच्च दर्शनात् । निष्पस्ने ऽपि व्यपेक्षायां व्यपेक्षा नावतिष्ठते ॥ 1218 / / परतोऽधिगमे तस्मात् दर्शनास पृथग भवेत् । ततश्चेदं विरुध्येत तेनामर्थान्तरं फलम् ॥ 1219 ॥ इति । तत्साधकतमत्वञ्च निर्णयस्यैव युज्यते । सत्येव तस्मिंस्तभावान्न सारूप्याद्विषादिवत् । / 1220 / / "तस्मानामेगाभिमतेः सामान मेव्रूप्त्ः|" विदुषा न तु वक्तव्या वक्तव्या निर्णयात्मता ॥ 1221 ॥ निर्णयात्मनि चाध्यक्षे पृथगेवार्थभासनात् । उपचारात् परिच्छित्तिः कथं तत्रोपकलप्यताम् । / 1222 / / इति । शब्दार्थः कथ्यते-परम् इत्यस्यानन्तरम् 'अपि च' इत्येतद् द्रष्टव्यम् । तदयमर्थःप्रत्यचम् उक्तरीत्या निर्णयरूप स्पष्टं ज्ञानम् , तत् आस्मान स्वरूपं प्रतिभासयेत् प्रतिभा- 20 समानं कुर्वीत । न केवलं तमेवापि तु परमपि च बहिरर्थमपि च प्रतिभासयेत् । कथम् ! सत्यम् अविथिम्, तत्त्वञ्च मुख्यतयैव तत्र तत्करणात् । उपचारेण तत्करणे हि वित्तश्रमेव सद् भवेत् । एक्मपि सत्यं तत्करणं परस्मिन्नेव वक्तव्यम् नान्मनि विवादाभावादिति चेत् ; न; दृष्टान्तार्थत्वात् तद्वचनस्य । यथा आत्मनि उत्करणं सत्यमेवं परस्मिन्नपीति । 'केनैवम् ? इत्याह-परिस्फुटम् अनुभवारूढं येन । प्रसिद्धानुभबं हीदं मन्नीलादि बहिर्गतम् । प्रत्यक्षे प्रतिभातीति सर्वमाणभृतामपि ॥ 1223 / / अर्थसारूप्यबादोऽयं यदि तत्रोपकल्प्यते । प्रत्यक्षेण स बाध्येत पावकानुष्णवादवत् । / 1224 / / 1आगेप्येण shraa0,10,50|2न्य्त्क्र्ते maa0,0,50। 32002306|4-थ्ल् मु-- maa0,0,0| 5 "प्रतिमासमानत्वकरणात्"-बाटि 6 चेन्नैवमि-zrA0, 10,50 / Page #74 -------------------------------------------------------------------------- ________________ भ्यायविनिश्चयविवरणे तत्रानाकार एवेयं प्रतिकर्मस्थितियथा । प्रकाशनियमो हेतोरित्यत्रैर निरूपितम् । / 1225 ॥ सन्न सारूप्यतो मार्न प्रत्यक्षमिति युक्तिमत् । निर्णयात्मतयैवास्य प्रमाणत्वव्यवस्थितेः ॥ 1.226 ॥ तदाह-तथा तेन परिस्फुटेन निर्णयाप्रकारेण प्रामाण्यमश्नुते व्याप्नोति प्रयक्षमिति ततो युक्त प्रत्यक्षक्त् स्वविषयनिर्णयरूपमनुमान प्रमाणत्वादिति साधनात् साध्यविज्ञानमित्युक्तम् । सा साधन पकाया यानि इसपिप्पाने की साध्यं निरूपयन्नाह साध्यं शक्यमभिप्रेतमप्रसिद्ध [ ततोऽपरम् ] / इति । मनु साधनाह साध्यं तच शक्याविरूपमेव । न शशक्यस्य तदहत्वम् अशक्यत्वविरोधात् । 10 नाप्यनभिप्रेतस्य प्रसिद्धस्य बा, अतिप्रसङ्गात् । ततः साध्यलक्षणस्य व्युत्पत्तिक्शादेव प्रतिपत्तेः किं तत्प्रणयनेनेति चेत् ? तन्न ; तथा तत्प्रतिपत्तर्गरीयस्त्वात् , व्युत्पहुधाभावेन सम्मोहसम्भवाच्च । प्रसिद्धादन्यद् अप्रसिद्धम् तदेव साध्यम् , न प्रसिद्धम् तत्र साधनवैफल्यात् , प्रसिद्धिरेख हि फलं साधनस्य सा च प्रागेव सिद्धति । का पुनरियं प्रसिद्धिः ? निश्चयशून्यमधिगतिमात्रमिति चेत् ; तन्न ; क्षणिकत्वादेरसाध्यत्यप्रसङ्गात् । अधिगतत्वेन प्रसिद्धित्वादिष्टिरेवेयमिति चेत् ; किमिदानीं साध्यम् ! 15 न यत्राधिगतिरिति चेत् ; न ; स्वभावलिङ्गविषये सर्वत्र तद्भावात् । कार्यलिङ्गविषये नेति चेत् । न ; तत्रापि न्याप्तिज्ञानेन तद्भावात् , अन्यथा अनुमानस्यैवानुत्पत्तेः । ततो न किञ्चिदनधिगतमस्ति यत्साध्य सम्भवेदिति तल्लक्षणवर्णनं सौगतस्य प्रयासमात्रमाकाशचर्यणवत् । यदि चाघिगतमसाध्यम् , किमिदानी तत्रानुमानेन ? समारोपव्यवच्छेद इति चेत् ; सोऽपि प्रध्वंसनम् , मिथ्यात्वज्ञापन वा भवेत् ? न ताव.अध्वंसनम् ; तस्य स्वरसमाक्त्वेइनानुमानकार्यत्वानुपपत्तेः । अथ न साक्षात्तस्य तत्कार्यत्वम् , अपि त्यनु20 मानसहितात् समारोपादुत्तरस्य तस्यासमर्थस्य ततोऽप्यसमर्थतरस्य तस्मादप्यत्यन्तासमर्थस्योत्पती ततः परस्यानुत्पतेः, तस्य च स्वरसभङ्गुरत्वेन विनाशात् पारम्पर्येणैवेति ; तन्न : यस्मात् समर्थकरणे शक्तिः समारोपस्य चेत्ततः । उत्तरोऽपि समारोपः समर्थः किन जायते ? ॥ 1227 ॥ अनुमानेन तच्छतेविनाशादिति चेदसत् । निर्हेतुकत्वात्तस्यापि तत्कार्यत्वाव्यवस्थितेः ॥ 1228 ॥ स्वभायस्ताइशस्तस्य सानुमानात्ततो यतः । असमर्थादिरूपः स्यादारोप इति चेदयम् । / 1229 ॥ स्वहेतोस्तस्य "चेद् व्यर्थमनुमान प्रसज्यते । अनुमानाञ्च नेवासौ समकालतया स्थितेः । / 1230 ॥ 1 न्यायधि0 को 33 ॥ 2 "अल्पवक्तव्यमादौ वक्तव्यमिति न्यायात् |'-paa0 vi0 / 3 मिम्याशानं pA0,40,04 शक्तिविनाशस्यापि । 550 vA0 3 / 279 / Page #75 -------------------------------------------------------------------------- ________________ 2 / 3] 2 2 अनुमानप्रस्तावः सानुमानात् समारोपावशक्तादिसमुद्भवे । सहकारिसहायाकि नित्याकार्यभिदा न यत् । / 1231 / / "अपेक्ष्येत परः कार्यम्" इत्यानि वदता त्यया । सहकारिप्रतीक्षत्वं निल्पस्य प्रतिपिध्यते ॥ 1232 ॥ सम्मान्नास्ति समारोपप्रबंसस्तव्यवच्छिदिः । मिथ्यावापन सा चेन्नातस्वनं तदत्ययात् ॥ 1233 ॥ न हि तत्त्वज्ञापनमतत्त्वज्ञानात्सम्गवति, तत्त्वज्ञानादेव मरीचिकाविषयाजलारोपे तज्ज्ञापनस्योपलम्भात् , तद्वदनुमानादपि तत्त्वज्ञानादेव तज्ञापनमिति साध्यमेव क्षणक्षयादिकम् । न चंद्रमधिगतिमात्रेण प्रसिद्धी उपपन्नम् : क्षणभङ्गादरपि प्रसिद्धिप्रसङ्गात् । प्रसिद्धस्य च "स्वरूपेणव निदेश्यः" [प्र. vA0 4 / 78 ] इत्यत्र स्वरूपग्रहणेन साध्यत्वप्रत्याख्यामात् । तस्मान्नितिरेत्र प्रसिद्धिः । 10 सदभावेऽधिगतमात्रस्यापि साध्यत्त्वोपपत्तेः । कथमेवमनेकान्तस्य साध्यत्यं बहिरन्तश्च प्रत्यक्षतः प्रसिद्धस्यादिति चेन् ? सत्यमिदं यदि तत्र विपरीतारोपणामुष्पहतिः । निर्णयात्मनि प्रत्यक्ष स एव कथं तस्य सद्विरोधित्वादिति चेत् ? न : दृष्टल्यात् । दृश्यते हि दुरागमाभ्यासविषयांसितचेतसां तद्विषयेऽपि बहिर्भावादौ तदारोपः कस्यचिदसन्निति अन्यस्य बोध इति अपरम्योपप्लय इति । न च दृष्टस्यापह्रयो दर्शनादेव तत्प्रतिषेधात् । ततस्तदारोपविकला मिणीतिरेव प्रसिद्धिः । अत एव प्रशब्दोपादानम् , 15 प्रकर्षेण तद्वैकल्यलक्षणेन सिद्धं निश्चित प्रसिद्धमिति, प्रसिद्धयतिशयप्रतिपत्त्यर्थम् । यद्येवं प्रत्यक्षमपि कथमनेकान्तप्रतिपत्तये परं प्रत्युपदर्यते__ "जात्यन्तरं तु पश्यामस्ततोऽनेकान्तसाधनम्" [ सिद्धिवि0 परि0 2 इति । न हि तस्मादारोपवतः तत्प्रतिपत्तिः, आरोषस्य तेन तदविरोधिस्वेनानिवर्तनात् , तन्निवर्तनरूपत्वाच तत्प्रतिपत्तेः । अनारोपवतस्तु तदुपदर्शनमकिश्चित्करभविवादादिति चेत् ; नायं नियमो- 20 'परस्तत्त्वमवबोधयितव्य इति । अयन्तु नियमः-प्रानिकाः प्रतिपादयितव्या इति । ते च वादिवचनात प्रत्यक्षव्यापार परामृशन्तो.'नेकान्तविषयमेव प्रतियन्ति, प्रतिपुरुषमेव तद्व्यापारस्यानुभवोषारूढत्वात् । न हि तेषां विपरीताभिनिवेशो यतः प्रसिद्धमप्यनुभवमपलपेयुः तत्कारणाभावात् । तदागमाभ्यास एव तेषामपि तत्कारणमिति चेत् : न ; तस्यापि मन्दप्रज्ञ एव तत्त्वान्न महाप्राज्ञे । न छापल्याहार इत्येव दुर्बलवद् बलवतोऽपि ततः pa'tyavAyaH । प्रज्ञातिशयकतश्च प्राग्निकास्ततो न तेषामनुभवव्यापारपरिपन्थी 25 कुतश्चिदप्यभिनिवेश इति यथानुभवमेव तत्त्वमवबुद्धयन्ते । तदनुमत्या प्रतिवाद्यपि यदि तथैवावबुद्धयत सुतरां फलवत् तदुपदर्शनम् । यदि नावबुद्धयंत तथाऽपि न दोषः ; प्रानिकपत्यायनमात्रेणैव वादिपक्षव्यवस्थितेः । अप्रसिद्धस्य साध्यत्वे तादृशम्य साधनस्यापि तत्प्रसङ्ग इति चेत् : किमेवं सति विहन्येत ? सानत्वमेव, साध्यस्य सतस्तत्त्वानुपपत्तेरित्ति चेत् ; न ; साव्यान्तरापेक्षया तस्याप्यच्याघातात् । कथमेकस्य रू.पद्वयमिति चेत् ! कथं रूपन्त्रयम् । तदपि नेति चेत् ; नेदानी साध्यं 30 1-मतत्वज्ञापना-aEO, मन, e0|2विप्रीतार्ण्प्ः। 3 शून्यबादिनः । 4 विज्ञानवादिन । 5 त्त्वोप्प्ल्व्वादिन्ः। 6-पतस्त-A0, 20, 50 / 7 प्रत्यवायः bhA0,0,50 / Page #76 -------------------------------------------------------------------------- ________________ 10 न्यायविनिश्रयविवरणे [23 नाम किमपि तस्य साधनापेक्षत्वात् , साधनस्य च त्रैरू प्याभावे ऽनुपपत्तेः । कतिपतं त्रैरूप्यमिति चेत् ; द्वैरूप्यमपि तादृशं किन्न स्यात् ? यतः साधनस्यापि साध्यत्वन्न भवेत् । तन्न तल्धक्च्छेदाय रूपेन्नैवेत्य्व्धार्न्न्मुप्प्न्न्म्। अप्रसिद्धमप्युक्तमेव साध्यम् , नार्थावगतमिति कश्चित् ; तन्न; अभीष्टस्य साध्यत्वात् , 5 उक्तमेव यद्यभीष्टं तदेव साध्यम् । अथार्थावगतम्' तदेव नापरम् । तदाह-अभिप्रेतम् इति । सत्यमिदम् , मयाऽप्यभीष्टस्यैव साध्यत्वोपगमादिति सौगतः ; तन्न; क्षणिकत्वस्येष्टस्यापि तेनासाधनात् । तदेव शब्दादौ कृतकवादिना साध्यमनित्यशब्देनापि तस्यैवाभिघानादिति चेत् ; चक्षुरादावात्मार्थत्यमेव संहतवादिना किमेवं न साध्यम् पारायंशब्देनापि तस्यैयाभिधानात् । दृष्टान्ते तस्याभावेन हेतोस्तदन्ययस्याग्रहणपदिति चेत् ; व पुनः क्षणिकत्वेनापि तस्य तदहणम् ? प्रदीपा10 दाविति चेन् ; कुत एतत् ? प्रत्यक्षत एव तत्र क्षणिकत्वस्य प्रतिपत्तेरिति चेत् ; न ; शब्दबत्तत्रापि संतम्तत्प्रतिपचेविवादात् । अनुमानत एव तत्प्रतिपत्तौ तदन्यत्र तदन्वयग्रहणं लिङ्गस्याङ्गीकर्तव्यम् । तत्रापि तत एव तत्प्रतिपत्तौ तदन्यत्र तहणं तम्याङ्गीकर्तव्यमित्यनवस्थापत्तिः । यत्पुनरेतत्-प्रदीपादेरक्षणिकचे परापरस्तैलादिव्यापारो : ! न हि नाम्ग सनमत्तिरर्थ:. पथमतव्यापागदेव नद्धावात् । नाप्युपकारः, तस्याप्यभिन्नस्य करणायोगात् । भेदे सम्बन्धाभावात् तस्येति व्यपदेशानुपपत्तेः । तेनापि 15 तदन्तरकरणेऽनवस्थानुषत्रात् । ततोपरापर एव तत्प्रभवः प्रदीपादिरिति ; तदपि न शोभनम् ; sa~to'pyapramANAt तत्प्रतिपत्तेरयोगात् । प्रमाणत्वञ्च न प्रत्यक्षत्वेन ; तत्रैव क्षणिकविषये विबादात् , अन्यथा शब्देऽपि तत एव तत्प्रतिपत्तेः किमनुमानेन ? अस्ति हि तत्राप्येवं परामर्शः-यदि शब्दोपुप्यक्षणिको न्यर्थस्तत्रापरापरस्ताल्यादिव्याफारः, तदुत्पत्तौ तदुपकारे च पूर्ववत्तस्यानुपयोगात् । ततोऽपरापर एच शब्दोऽपि तत्प्रभवः ततः क्षणिक एवेति । तत्र सतोऽपि ततस्तदभिव्यक्तिवादिनां न 20 तत्प्रतिपत्तिः, एकत्वारोपानिवृत्तेरिति चेत् ; प्रदीषादावपि भवेत , सदभिव्यक्तिवादिनामथि साङ्ख्यानां भावात् , तेषु तदारोपस्याप्यनिवृत्तः । तन्न प्रत्यक्षत्वेन तत्प्रामाण्यम् । नाप्यनुमानत्वेन ; तल्लिकस्यापि क्षणिकावेनान्यत्रान्वयग्रहणे तरक्षणिकत्वस्याप्यपरापरतत्कारणव्यापारादनुमानतया प्रमाणात्प्रतिपत्ती अनवस्था न्वयग्रहणं यतस्तत्साध्यम् । भवतु तर्झन्नित्यत्वमेव साध्यम् , तस्य प्रदीपादावपि प्राक्-प्रध्वंसाभावमध्यवर्तिभायात्मनः 25 प्रत्यक्षत एव प्रतिषः, न क्षणिकत्वं तस्यातिसूक्ष्मसमयपर्यवसायिभावस्वभावस्य तत्र ततोऽप्रतिपत्तेरित्ति चेत् : किमेवं सामयस्यापि पाराघ्रमेव सायं न भवेत् ! तस्यापि शयनादौ प्रसिद्धत्वात् । आत्मार्थत्वस्याभीष्टस्यासाधने स्वपक्षसिद्धरभावात् , तदुपक्रम्य तद्विपरीतसाधने साधनस्य विरुद्धत्वदोपात् । तद्विपरीतस्यइयोपक्रम्य साधने निर्विवादत्वेन सावनवैफल्यात् । तदुक्तम् 1"असमिति पदमत्रापि सम्बाघनीपम् !"-तादि । 2 वणिकत्यमेव । 3 "सक्षुरादि: धरार्थः सैदलनात् दायनासनादिश्त-इदमनुमान सांख्पमत प्रसिद्धू बौद्धं प्रति साल्मास्तित्वसाधकम् । " --ता. Ti0 / शपनासनादी"-ता. दिक्। 5 "कृतकत्वादिहेती... ता. ri0 / 6 प्रत्यक्षतः क्षणिकत्वप्रतिपर विवादसद्भावात् । 7"उक्तप्रकारात परामर्शात्"-सा दि. / 8 क्षणिकत्वस्य saA0,0, प. पत्तेः । Page #77 -------------------------------------------------------------------------- ________________ 11 2 // 3] 2 अनुमानप्रस्तायः "साधनं यद्विवादेन न्यस्तं तच्वेन साधयेत् । .. कि साध्यमन्यथानिष्टं भवेद्वैफल्यमेव वा ॥ " [प्र. vA0 133 ] इति चेत ; तन्न : क्षणिकत्वमपक्रम्यानित्यत्वसाधने प्येव दोषात् । न दोषः, तत्साधनादेव तस्यापि तत्प्राप्तरिति चेत ; कथमन्यसाधनादन्यस्य तत्प्राप्तिः अन्यथेष्टवदनिष्टस्थापि तत्प्राप्तिः, तथा च सर्वो हेतुविरुद्धो दृष्टान्तश्च साध्यविकलः स्यात् । परस्परविरुद्धस्य साध्यसन्दोहस्य क्वचिदसम्भवा- 5 दयमपि न दोपः, कुतश्चित् प्रत्यासत्तेरिष्टस्यैव सिद्धेरिति चेत् ; न तर्हि पारार्थ्यसाधनादेवाऽऽत्मार्थत्वसिद्धिमन्विच्छतः साङ्ख्यस्याप्ययं दोषः, प्रत्यासत्तिविरहादेवानिष्टसिद्धेर्नियारणात् । ततो नेदं तत्र दृषणं प्रज्ञाकरस्व "यद्यन्यस्मिन् साध्यमानेऽप्यसाध्यं सिद्धयेदिष्टं सर्वसिद्धिस्ततः स्यात् । प्रत्यासत्तेस्तारतम्यं विनाऽपि सिद्धयेत् किश्चिन्नान्यदेतत् कुतः स्यात् ॥ " 18. प्र. वार्तिकाल. 433] इति । कथं पुनः प्रत्यासत्तावप्यन्यसाधनादन्यस्य सिद्धिः, प्रत्यक्षतो हेतुसाधनादेव साध्यसिद्धरनुमानवैफल्यप्राप्तेः । ततोऽन्यैव तकृता तसिद्धिरिति चेत् ; ततोऽपि कथमात्मार्थत्यस्य साधनम् अनन्धयात् ! प्रत्यासन्नस्य कस्यचिदन्ययिन एव ततोऽपि साधनमिति चेन् : न ; अनक्स्थादोधात् । इत्यपि दूषणमनित्यत्वसाधनात् क्षणिकत्वसिद्धावप्यनुबध्यमानमात्मनो न वैमुख्येन सख्यं प्रत्यापयति । तन्न बहिः 15. क्षणिकत्वस्याप्यन्वय आत्मार्थत्ववत् । भवतु पक्ष एव सं तस्येति चेत् : न ; आत्मार्थत्वेऽपि प्रसङ्गात् । कः पुनरात्मनः चक्षुरादिभिरर्थः ? न तावदुत्पत्तिः ; नित्यत्वात् । नापि विषयानुभवः ; तस्यापि तदव्यतिरेकात् , अन्यथा न तस्येति व्यपदेशः, सम्बन्धाभावात् । तेनापि तदनन्तरकल्पनेऽनवस्थानप्राप्तेः । एतेन तदभिव्यक्तिः प्रत्युक्ता । तन्न कूटस्थस्य तैः कश्चितप्यर्थः सम्भवति यस्तेषां तादर्यम् , पक्ष एव च सम्यान्वयः स्यात् । अपरापरानुभवस्वभावस्य सम्भवत्येव तैरर्थ इति चेत् । 20 स तर्हि चउद्धपसिद्धः सन्तान एवेति तत्साघने विरुद्ध एव हेतुः स्यादिति चेत् ; उच्यते-किमिदं क्षणिकखमपि ? पूर्वापरपर्यायविच्छेद इति चेत् ; न ; तस्य नीरूपस्यापतिपत्तिविषयत्वात् । कालापकर्षपर्यन्तपर्यवसितं वस्त्रेवेति चेत् ; कथं तस्य वस्तुत्वम् ? न प्रतिभासात् ; व्यभिचारात् । नाप्यर्थक्रियासामर्थ्यात् : तत्र तस्य निषेधात् । तन्न तस्यापि सम्भवो यस्य पक्ष एयान्वयः स्यात् । सान्वयविच्छेदरूपं तत्सम्भवत्येव तत्र तत्सामर्थ्यस्यानिषेधादिति चेत् ; तचहि जैनसिद्धमनेकान्तमेवेति तत्सा- 25 धने ऽपि कथं न विरुद्धो हेतु: / तदुक्तम् "पारायं चक्षुरादीनां यथाऽनिष्टं प्रसाधयेत् । सङ्घातत्वं तथा सत्वं शब्दानित्यत्वसाधने ॥ " [ ] इति । तन सामोपनिपातिनः साध्यत्वप्रतिपादनार्थ बौद्धस्येष्टमहणमुपपन्नम् , अनिष्टापत्तेः । न चैवमभिप्रेतं साध्यमिच्छतो जौनस्य काचित्तदापत्तिः ; तदभिमेतस्य बहिरन्वये सत्यसत्यपि अन्तर्व्याप्ति- 30 1 "saadhnpraapte:"-taa0tti0|2saadhysidinu-aa0 ba0, p0| 3 anvyH| Page #78 -------------------------------------------------------------------------- ________________ न्यायरिनिश्चयविवरण [23 बलात् साध्यस्यैव भावात् । कथमेवमप्रवृत्ताभिप्रायस्य पावकादेटिति धूमादिप्रतिपस्या साध्यत्वमिति चेत् ? न; योग्यतया तस्यापि तत्त्वाविरोधात् । अभिप्रेतमपि न सर्व साध्यम् , अपि तु सम्भवत्साधनमेवेत्याह-शक्यमिति । ___ तदेयं विधिमुखेन साध्यं निश्चित्य तदन्यव्यवच्छेदमुग्नेनापि तदेव निश्चेतुं साध्याभासं 5 निरूपति ततोऽपरम् । साध्या भासम् [विरुद्धादि साधनाविषयत्वतः । ॥ 3 ॥ इति । सुबोधमेतत् । किं तदपरमित्याह-विरुद्धादि । विविधं रुद्धं निराकृतं प्रत्यक्षादिना विरुद्धम् अनेनाशक्यमुक्तम् । न हि प्रत्यक्षादिनिराकृतं शक्यं साधयितुम् । "न तस्य हेतुभिस्त्राणमुत्पतन्नेव 10 यो इत्ः|" ] इति न्यायात् । आदिशब्देनानभिप्रेत प्रसिद्धश्च । कुतस्तस्य न साध्यत्वमेव ! इत्याह-साधनाविषयत्वतः इति । साधनं वक्ष्यमाणं तस्याविषयत्वमगोचरत्वम् , तस्मात्त इति । तदविषयत्वञ्च निराकृतस्याशक्यस्यात् अनभिप्रेतस्यातिप्रसङ्गात् प्रसिद्धस्य च वैफल्यात् । . तन्त्र प्रत्यक्षनिराकृतमेकान्तक्षणक्षयादि तद्विपर्ययम्यैव प्रत्यक्षतः प्रतिपत्तेः । तस्यैव ततः प्रतिपत्तिः, तद्विपर्यये तज्जन्मनो व्यवसायस्यैव व्यापारादिति चेत् ; न : व्यवसायादन्यस्य प्रत्यक्षस्याप्रतिवेदनात् । 15 अस्त्येवेदं केवलं तदेकत्वाभिमानान्न पृथगवसीयत इति चेत् : नन्वेवं पाबकानुष्णत्वमपि न प्रत्यक्षनिराकृतं भवेत् प्रत्यक्षतस्तस्यैव परिज्ञानात् , तैद्विपर्ययेऽपि व्यवसायस्यैव व्यापारान् । :सतोऽपि तद्व्यतिरितप्रत्यक्षप्रतिवेदनस्य तदेकत्वाभिमानादेव पृथगनवसायात् । अभिमतश्चैतद् ब्रह्मविदाम्-तत्पत्वक्षस्य विधिमात्रविषयत्वेन शीतोष्णादिभेदाविषयत्वात् । तद्विषयत्वे हि निषेधविषयत्वमपि भवेत् तद्भेदस्येत रेतराभावात्मकत्वेन निषेधात्मकत्वात् । अनवसितं तत्प्रत्यक्षं कथमस्तीति चेत् ? भवत्प्रत्यक्षमर्षि कथम् ? 20 एकत्यादिविकल्पसंहारे तस्यैव निआकुलमनुभवादिति चेत् ; न ; भेदविकल्पसंहारे तस्यापि निर्व्याकु लमनुभवात् ; तथा च श्राव्य...-"यद्वैतं न पश्यति पश्यन्वैतद्रष्टव्यं न पश्यति न हि द्रष्टदृष्टेर्विपरिलोपो विद्यते विनाशिवाय तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् । " / बृहदा 0 4 / 3 / 23 ] इति ; श्राव्यत एच केवल तत्संहारो न कदाचिदपि दृश्यत इति चेत् : न ; इतरसंहारस्याप्यदर्शनात् । ततो यथा न निर्भेदसामान्यविषयं प्रयक्षम् अपि तु भेदविषयमेव 25 तथैव प्रतीतः, तद्विरद्धत्वात् पावफानुप्णत्वं साभ्याभासम् , तथा नासाधारणस्यलक्षणविषयं तत् , अपि ल्वनुवृत्तव्यावृत्तादिरूपजात्यन्तरगोचरमेव तथैव प्रसिद्धत्वात् , प्रसाधितल्याच्चेति तद्विरुद्धत्वादकान्तमणिकादिकमणि साध्याभासमेब । अत एवैकान्तनित्यत्वादेरपि तदाभासत्वं प्रतिपक्तव्यम् । तद्वदेव चानुमाननिराकृतम् , अनुमानेनापि जात्यन्तरस्यैव बहिरन्तश्च वस्तुतानिरूपणात् । एवमागमनिराकृतमपि, आगमस्यापि तद्विषयस्यैव प्रामाण्यात् तदन्यविषयस्य तम्प्रतिक्षेपात् । अनभि30 प्रेतं तु साध्याभासं pArAya'mAtram , सायस्य तत्सिद्धाचप्यास्मसिद्धेरभावान् । सौगतादेरप्यनित्यत्वादिकं तत्प्रतिपत्तावप्यभीष्टस्य क्षणभङ्गादेरनिश्चयात् । प्रसिद्धं तु जैनं प्रति सौगतादेर्जात्यन्तरम् । ततः 1उगत्वे । 2 प्रत्यक्षम् । Page #79 -------------------------------------------------------------------------- ________________ 2 / 4] 2 अनुमानप्रस्तावः स्थितम्-'ततोऽपरम् । साध्याभासं विद्धादि साधनाविषयस्वतः । इति । यद्यप्रसिद्ध साध्यं धर्मिणो विद्यमानत्वमपि साध्यं भवेत् तत्रापि विप्रतिपत्तेः सम्भवात् , तदाह जातेर्षिप्रतिपसीनां सत्सा साध्याऽनुषज्यते । इति । सुगममेतत् । विप्रतिपत्तीनामिति बहुवचनं संशयादिभेदेन तासां बहुत्वात् । न च साधयितुं 5 शक्यत इति चोद्यस्याभिप्रायः । तत्रोत्तरमाइ सथेष्टत्वाददोषोऽयम् [ हेतोर्दोषत्रयं यदि ] ॥ 4 ॥ इति । तथा तेन सत्ता साध्येति प्रकारेण इष्टत्वात् जैनस्याभिमतत्वाद् अदोषो दोषो न भवति अयम् अनन्तर इति । पर इदानीमशक्यसाध्यतां तस्यां दर्शयन्नाह हेतोर्दोषत्रयं यदि इति । दोषाणामसि- 10 द्धत्वादीनां त्रयं दोषत्रयं तो सत्तासाधनस्य यदि चेत् । नथा हि-यदि भावधर्मों हेतुः, कथमसिद्ध भावे सिद्धः । सिद्धश्चेद् ; भावोऽपि सिद्ध एवाव्यतिरेकात् । न हि तदव्यतिरिक्तं धर्म प्रतिपद्यमानस्तमेव न प्रतिपद्येत व्याघातात् । ततो न तस्य साध्यत्वं प्रसिद्धस्यैव तत्वोपपत्तेः । अथोभयधर्मः ; तदा व्यभिचारः, तस्य भाववदभावेऽपि भावात् , न ताशो हेतुरतिप्रसङ्गात् । कथं पुनर्भावधर्मस्याभावे सम्भवो यतो व्यभिचारः ? परस्य वचनादिति चेत् ; न ; वचनात् तत्सम्भवे 115 अतिप्रसङ्गात् । असम्भवन्तमपि त्रुवाणो दृश्यत इति चेत् : स तहिं मिथ्यावादित्वेनैव निगृहीतव्यो न व्यभिचारेण असम्भवतस्तदभावात् , अभूतमुद्भावयतश्च स्वयं निग्रहावाप्तः । सम्भवत्येव कल्पितः स तत्रापि अमूर्तित्ववत् । अमूतित्वं हि मूर्तित्वप्रतिषेधमात्रमाकाशादाबिव.अभावेऽपि खरबिष्पाणादा वस्ति-अमूर्तमाकाशादि अमूर्त खरविघाणमिति च त्र्यपदेशात् , तदन्योऽपि कल्पितभाववदन्यत्रापि सम्भवन्न बिरुध्यत इति चेत् : न ; तस्य भावधर्मत्याभावात् , अतत्स्वभावत्वात् अतकार्यत्वाच्च, 2, अन्यथा कल्पितत्वानुपपत्तेः । व्यबहारमात्रात्तस्यापि तद्धर्मत्वे वस्तुतः पक्षधर्मत्वाभावात् स एव दोषो वक्तव्यो न व्यभिचारः, तस्यावस्तुसत्यसम्भवात् । "वस्तुन्येप विकल्पः स्याद् विधेर्य्स्त्व्नुरोघ्त्ः|" [ ] इति स्वयमेवाभिधानात । तन्न व्यभिचारोद्भावनमुपपन्नमिति चेत् : आस्तामेतत् , वक्ष्यमाणोत्तरत्वात् । यदि पुनरभावधर्मः ; तदा विरुद्धः, भावसाधनार्थमुपनीतेनाभावस्यैव साधनात् । तन्न सत्तार्यों साध्यत्वं तत्साधनम्य दोपत्रयाननिवृत्तः । तदुक्तम् "नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ॥ " [pra0yA0 3 / 190 ] इति । विरुद्धत्वं विरुद्धसाधनत्वात् । तञ्च नासिद्धस्यैवाभावधर्मस्य चाक्षुपत्वादिवत् । नापि सिद्धस्य ; तसिद्धावेवाभावस्यापि सिद्धरेव्यतिरेकात् । व्यतिरेके हि न तस्य तद्धमत्वमसम्बन्धात् । तत्कार्यत्यं 1 मानर्माप-mA0, 0.50 / 2 बहुत्वं न च-mA0, प.pa0 / 3 कस्थितो bhaavbhaavcdaa0,0,50| 4-त्तायामसा-bhA0,0, pa0 / Page #80 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयषिवरणे [226 सम्बन्ध इति चेत् ; न ; अभावात्मनस्तदभावात् , मावात्मनश्ध तद्धर्मस्यासम्भवात् । सम्भवन्तोऽपि म तत्कार्यत्यम् , अभावस्याहेतुत्वात् । तत्न व्यभिचारस्य विरोधस्य चोद्भावनभुषपत्तिमदिति चेत् ; सत्यम् , अस्त्ययमुद्भावयितुर्दोषः, शास्त्रकारस्तूभयाभावधर्मयोरनभ्युपगम परिहारं मन्यमानः परिहा रान्तरमनुक्त्वा भावधर्मस्यासिद्धत्वमेव परिहरनाह5 भ्रान्तेः पुरुषधर्मत्वात् [ यथा वस्तुपलागमम् । इति । अत्र 'अदोषोऽयम्' इत्यनुवर्तनीयम् । तदयमर्थः यदुक्तम्-"यो हि भावधर्म तत्र हेतुमिच्छति स कथं भावं नेच्छेन" [pra0 vA0 स्ववृ0 11193 ] इत्ययमदोषो दोषो न भवति, भ्रान्तेः भावधर्ममिच्छतोऽपि भावानिच्छासम्भवात् , तस्याश्च पुरुषे सद्धर्मत्वेन सम्भवात् । एतदेवोदाहरणेन दर्शयन्नाह _ यथा वस्तुयलागमम् । प्रपेदे सर्वथा सर्ववस्तुसतां प्रतिक्षिपन् ॥ 5 ॥ इति । यथा इत्युदाहरणोषदर्शनार्थम् । प्रपेदे प्रपन्नवान् । किम् ? वस्तुबलागमम् वस्तु तात्त्विकं बलमभिमतसाधनसामर्थ्य यस्य स वस्तुबलः स चासावागमश्च, आगमो ज्ञानं वचनं वा आगच्छत्यनेन आगमयत्यनेन वेति व्युत्पत्तः, गमेश्च बोधार्थत्वात् वस्तुबलागमः तमिति । अनेन भावधर्म15 मिच्छन्नपीति दर्शितम् । प्रसिद्ध चैतद् बौद्धस्य-"इदं वस्तुबलायातं यद्वदन्ति विपरितः । " [pra0 vA0 2 / 209 ] इति वचनात् । क एवं प्रपेदे ? इत्याह-सर्वथा सर्वेण पररूपादिप्रकारेण स्वरूपादिप्रकारेण च सर्वस्य चेतनस्येतरस्य च वस्तुनः सत्ता प्रतिक्षिपन निराकुर्वन् इति । अनेनापि भावं नेच्छतीति प्रतिपादितम् । इदमपि प्रसिद्धमेव ___"यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा । / " [ma0 vA0 2 / 202] 20 इत्यभिधानात् । विविच्यन्ते इति च न नानात्वस्य वचनम् अपि तु विशरणस्यैव । तथा च व्याख्यानम् -"तस्माद्यथा यथा वस्तु चिन्त्यते तथा तथा वित्रीर्यत एवेति किमत्र कुर्मः । " [प्र. वार्तिकाल0 2 / 209, इति । कुतः पुनस्तदागमस्य भावधर्मत्वमिति चेत् ? अभावधर्मस्य वस्तुबलत्वाभावेन ततो भावप्रतिक्षेपायोगात् । तबलत्वमपि व्यवहारत एव तस्येति चेत् ; न; तथाविधात्ततो गावप्रतिष्ठानस्यापि भावात् कथमेकान्तिकस्तत्प्रतिक्षेयो यत इदं सूक्तम्-"विज्ञान विज्ञान25 रूपतयापि शून्यमिति सकलधर्मशून्यतेच न्याय्या । " [प्र. वार्तिकाल0 2 / 209] इति । ततः प्रतिष्ठापरिहारेण प्रतिक्षेपमेव ब्रुवता तात्त्विकमेव भावधर्मत्वं तस्याभ्युपगन्तव्यम् । तदाह ___ भावनादभ्युपैति स्म भावधर्ममत्रस्तुनि । इति । / भावनात् भावप्रतिक्षेपस्य स्वपरबुद्धौ भवतः करणात अभ्युपैति स्म सौगतो वस्तु___वलागममिति सम्बन्धः । कीदृशम् ? भावधर्म तदन्येन तद्भावनानुपपत्तेः । कस्मिन् ? अवस्तुनि 30 भावपत्तिक्षेपे । ततो युक्तं भावमनिच्छतोऽपि भावधर्मस्येनत्वात्तस्य हेतुत्वमसिद्धत्वाभावात् । तदयमत्र -ग्म्प्रि-taa0| 2-च्छतो भा-A0, म., pa0 / 3 विशनतयापि bhA0, na0, pa0 / 4 तथा श्रा , pa0 / Page #81 -------------------------------------------------------------------------- ________________ 27 ] 2 अनुमानप्रस्तावः प्रयोगः - अस्ति चेतनाचेतनात्मकं वस्तु वस्तुबलागमसद्भावात् । धर्मो हि सिध्यम् धर्मिणमवबोधयति अन्यथा तदनुपपत्तेः । ततो यदुक्तम्--- 15 "भावोपधानमात्रे तु साध्ये सामान्यधर्मिणि । न कचिदर्थः सिद्धः स्यादनिषिद्धश्च तादृशम् । / " [10] bA0 33187 ] इति । ; तत्प्रतिक्षिप्तम् भावोषधानमात्रस्य सत्ताविशेषणमात्रस्य सामान्यधर्मिणो वस्तुमात्रस्यापि 5 विपतिविषयत्वे तसिद्वि एव न कनिदर्थः सिद्धः स्यात्' इत्यस्यायोगात् । कथञ्चायम् "द्ददं वस्तुबलायातम् " [ pra0 vA0 21209] इत्यादिना भावोपघानमात्रमपि साध्यं प्रतिषेधनेव "अनिषिद्धं च तादृशम्" इति ब्रूयात् न चेत् प्रतिक्षणोपक्षीणबुद्धिः । अथ व्यवहारे तस्यानिषिद्धत्वं निषिद्धत्वं तु परमार्थे ततो मार्गभेदात न तद्वचनयोः परस्परतो विरोध इति चेत्; व्यवहारतोऽपि निषेधे किं नश्यति साध्यत्ववत् साधनत्वमपि नश्येत् अस्ति च तत् शब्दे नित्य- 10 स्वस्य सत्येव ( सतैब ) शुद्धाशुद्धरूपेण साधनादिति चेत्; न तर्हि परमार्थतोऽपि तनिषेधो भावप्रतिक्षेपस्यापि तैव केनापि साधनोपपत्तेः । असतापि तत्साधने तदनित्यत्वसाधनमपि स्यात् । तन्न व्यवहारेपुण्यनिषिद्धमित्याद्युपपन्नमिति कथं न तद्वचनयोविरोधः कथं वा निषिद्धस्य साधने सिद्धसाधनत्वम् । तदेवं निरुपाधिकं सत्त्वं प्रसाध्य सोपाधिकं साधयन्नाह - असिद्धधर्मिधर्मत्वेऽप्यन्यधानुपपत्तिमान् ॥ 6 ॥ हेतुरेव यथा सन्ति प्रमाणानीष्टसाधनात् । इति । असिद्धस्य अनिश्चितस्य धर्मिणो धर्मत्वेऽपि शब्दान्न केवलं सिद्धधर्मिधर्मत्वे, हेतुरेव गमक एव तद्भर्मत्वेऽप्यसिद्धि दोषाभावस्य निरूपितत्वात् । कीदृश: ? अन्यथा साध्याभावप्रकारेण अनुपपत्तिमान् असम्भववान् । अत्रोदाहरणम्- 'यथा' इत्यादि । यथेत्युदाहरणप्रदर्शने । सन्ति विद्यन्ते प्रमाणानि । बहुवचनं प्रतिमेदेन तद्बहुत्वात् । कुतः सन्ति : 20 इष्टसाधनाम् इष्टस्य भावनैरात्म्यस्य साधनात् । व पुनः प्रमाणोपाधिकं सत्त्वं प्रतिपन्नं येन तदन्वदृष्टिरिष्टसाधनस्येति चेत् ? न तददृष्टावपि अन्यथानुपपत्तिमस्त्रेन गमकत्वात् । मा भून्नामान्यथानुपपत्तिमतोऽन्यथा गमकत्वं तथा गमकत्वम्, तथोपपस्यभावे कथमिति चेत् न ; अन्यथानुपपतेरेव पर्युदासवृच्त्या तथोपपत्तित्वात् तस्याः प्रसज्यप्रतिषेधरूपायाः अप्रातीतिकत्वात् । हेतुस्वरूपे तत्प्रतिपत्तिरेव च तथोपपत्तेरपि प्रतिपत्तिः श्रहिस्तदभावेऽपि दोषाभावात् । ततो नेदमंत्र 25 दूषणम् - " "उपात्तमेदे साध्येऽस्मिन् भवेद्वेतुरनन्वयः । " [ pra0 vA0 33188 ] इति । बहिरनन्वयेऽपि क्षतेरभावात् अन्तरनन्वयस्यासिद्धत्वात् । कुतः पुनरिष्टसाधनं प्रमाणादेव न तद्विपर्ययादपीति चेत् न ततोऽनिष्टस्यापि साधनात् ; * प्रतिपक्षस्य व्यवच्छेदानुपपत्तेः । साधयता 1 " मात्र पादानमात्रे " - pra0vA0 / 2 मावशदानमा pa0 / 3 सत्येव के zrA0, ba0, 10 ॥ 2 असतोऽपि bhA0 0 प 5-हारे तस्यानि A, ba0, 10 / 6--धनस्य चेत् A0, ba0, pa0 / 7 तथानुगा । 8 अन्यथानुपपत्तिप्रतिपतिरेव । 9-स्वदा भा bhA0, 40, pa0 / 15 Page #82 -------------------------------------------------------------------------- ________________ 16 न्यायविनिश्चयधिवरणे [218 हिं स्वपक्षं प्रतिपक्षी व्यवच्छेत्तव्य. स्वपक्षसाधनस्यैवान्यथानुपपत्तेः । ततो वस्तुषु भावव्यवच्छेदेनाभावं साधयता प्रमाणादेव नत्मा वनमनुमन्तव्यम् । भावनैरात्म्यवादिनः तत्साधनमपि मास्त्येव तत्कमन्यथानुपपत्तिमत्त्वम् अमितस्य तदनुपपत्तेरिति चेत् ! न ; "इदं वस्तुबलायातम्" [प्र. vA0 2 / 209] इत्यादेस्तद्वचनादेव तत्साधनस्य अत्रणात् । तदपि स्वमवदेय न तत्त्वत इति चेत् ; 5 किमनेन कर्त्तव्यम् । इष्टसाधनस्याभाबसाधनमिति चेत् : सिद्धमिष्टसाधनं तदभाबसाधनस्यैव तत्वात् । इदमपि स्वमवदेव न सत्यत इति चन; न ; अत्रापि' 'किमनेन इल्यादेः प्रसनादनवस्थादोषाच्च । ततो दूरमनुसत्यापि किञ्चिद् ब्रुवता तात्त्विकमेव तच्च तत्प्रयोजनञ्च वक्तव्यमिति कथमिष्टसाधमस्यासिद्धिः यतोऽन्यथानुपपत्तिर्न मवेत् ? प्रमाणादिष्टसाधने प्रमाणस्यापि तदन्यतः साधनं तस्यापि तदन्यतः साधनमित्यनवस्थानम् । स्वतस्तरसाधने भावनराम्यस्यापि तत एव तदिति किं प्रमाणेन 10 यतस्तत्साधनात् तदवस्थाप्यत इति चेत् ? अत्राह इष्टसिद्धिः परेषां वा [ तत्र वक्तुरकौशलम् ] ॥ 7 ॥ इति । परं ब्रह्म तस्यैव परत्वेन ब्रमविदां प्रसिद्धत्वात् तदिच्छन्तीति परषो 'वा' इति समुच्चये तेषामपि न केवलं बौद्धानाम् । किम् ? इष्टस्य ब्रह्मणः सिद्धिर्भवेदिति शेषः । तात्पर्यम् स्वत एव यथा भावनैरात्म्यं बः प्रसिद्ध्यति । न प्रमाणात्प्रमाणे तन्नैरात्म्यस्यानवस्थितेः ॥ 135 / / सर्वाभेदात्मकं तद्वत् ब्रह्म सिद्धं स्वतो भवेत् । प्रमाणान्नान्यतस्तस्मिन् तदभेदानवस्थितेः । / 135 / / रुतः किम् ? इत्याहु-तत्र वक्तुरकौशलम्' इति । तत्र तस्यां परेपामपीष्टसिद्धी वक्तः सर्वाभाववादिनः अकौशलं स्वपक्षस्य तत्प्रत्यनीकव्यवच्छेदेनाव्यवस्थापनादनिपुणत्वम् । 2. ननु सदिष्टसिद्धिरप्यमावरूयैव "नेह नानास्ति किञ्चन" बृहदा0 4 / 4 / 19 ] इति "स एप न" [ बृहदा0 3 / 9 / 26] इति च भेदप्रतिषेधस्यैव सदाम्नायेन श्रवणादिति चेत् ; न ; तेनापि तस्य पर्यु दासस्यैव श्रवणात् न तुच्छस्य । अन्यथा "ऐतदात्म्यमिदं सर्वम्" छान्दो0 687 ] इल्याविना तदसाङ्गस्यप्रसङ्गात् । ततः सत्तैव सर्वाभेदात्मिका तदिष्टसिद्धिः । इदमेवाह अतीतानागतादीनामपि सत्सा [ अनुपङ्गवत् ] / इति । आदिशब्दाद्वर्तमानानाम् । अपिशब्दात् स्वभावदेशभिन्नानाञ्च भावानां सत्ता विद्यमानता । 'इष्टसिद्धिः परेषाम्' इति सम्बन्धः । कीदृशी सा ? इत्याह-अनुषङ्गवत् इति । अनुपमो देशफालादिभिरख्यबच्छेदः, तेन वदते दीप्यत इत्यनुपगवत् . वः दीप्त्यर्थस्व विचि सत्येवंरूपात् । कथमिष्टसिद्धिरीदृश्यपि स्वतः परेषाम् ? "शृंखते अप्रथया बुद्धथा मूक्ष्मया सूक्ष्मदर्शिभिः । [ कठोप0 3 / 12 ] इति बुद्धिकृताया एव तस्याः श्रवणादिति चेत् ; भवदिष्टसिद्भिरपि न स्वतो 30 भवेत् "यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा । " [pra0 yA0 2 / 209 ] इति 1-पि किमनेनकर्तव्यमिष्टसाधन तदभावसाधनस्यैव तत्वात् , इदमनि स्वप्नवदेव ने तन्वत इति चेन्नात्रपि kim-taa। 2"zyate tvmmyyaa"-lopH| Page #83 -------------------------------------------------------------------------- ________________ 28] 3 2 अनुमानप्रस्ताव चिन्ताकृताया एव तस्या अप्याफर्णनात् । अभावरूपैव चिन्तेति चेत् ; धुद्धिरपि भावरूपैवेति समः समाधिः । अतो न प्रमाणाभावे परस्येवात्मनोऽपीष्टसिद्धिः । अस्तु तर्हि संवृत्यैव प्रमाणमिति चेत् । किमिदं संवृत्येति ! स्वरूपेणेति चेत् ; वस्तुसदेव लाई प्रमाणं स्वरूपभावात् । तथा च परेषां जैनानामेवेष्टसिद्धिः सिवानायषितप्रमाणप्रतिहाना न सांगतानाम् , सति तस्मिन् सर्वाभावस्थाप्रतिष्ठितेः । सदाह-इष्टसिद्धिः इष्टस्य साधयितुमभिप्रेतस्य प्रमाणस्य सिद्धिः निईतिः परेषां था जैनानामेव 5 वेत्यस्यावधारणार्थत्वात् । दूषणान्तरमाह-तत्र तस्मिन्स्वरूपे संवृत्यर्थे वक्तः संवृत्यास्ति प्रमाणमिति ब्रुवाणस्य अकौशलं वचनवैदग्ध्याभावः । प्रसिद्धार्थं स्वरूपपई परित्यज्य तद्विपरीतस्य संवृतिशब्दस्योपादानात् यथा 'तरुपडित्तरसङ्कटैव मुनेः' इत्यनुक्त्वा 'ताल्युर्वेवर्षेः' इति ब्रवाणस्य । तन्न संवृत्येति स्वरूपेणेगर्थः । न पररूपेणेत्यषि; तत्रापि वस्तुतः प्रमाणसिद्ध्या परेपामेवेष्टसिद्धेर्वचनकौशलाभावस्य च तदवस्थत्वात् । अपि च, यदि पररूपम् ; कथं तेनै भावः ! स चेत् : कथं पररूपं 10 व्याघातात् । अव्याघातेऽप्याह-अतीतानागतादीनामपि सत्ता इति । तेषामपि सस्वं पररूपेण प्राप्नुयादित्यर्थः, न केवलं प्रमाणस्यैवेत्यपिशब्दः । तथा च भावावबोधरूपेणैवातीतेन भवेदयम् । भावनैरात्म्यबोधस्ते भाविकालसमन्वयी ॥ 1236 ॥ तेनैव भावबोधः स्यादतीतो मायनाऽथवा । तद्गोचरो विचारश्च सर्वोऽप्येवं वृथा भवेत् ॥ 1237 / / सतापि तेन पूर्वस्मिन् भावप्राइनिवर्तनात् । परत्रापि विना तेन भावनैरात्म्यनिर्णयात् ॥ 1238 ॥ प्रतिपायो न कश्चित्स्यादेवमन्यत्र कथ्यताम् । तन्न पररूपेणेत्यपि तदर्थः । अयं तर्हि स्यात् संवृत्या स्वपरविंकल्पनिर्मुक्तयेति चेत् । 20 न ! तन्निर्मुक्तेरप्यस्य स्वरूपत्वेन तन्नापीष्टसिद्धिरित्यावेर्दोषस्याविशेषात् । तदाह-अनुषणवत् अनुषञ्जनं पूर्वदोषस्यानुगमोऽनुषसः स विद्यतेऽस्येति अनुषङ्गवत् । तन्निर्मुक्तिः संवृतिरिति परमतं तस्यानुक्तस्य प्रक्रमयशात् आगमात् । यदि पुनस्तुच्छेच तन्निर्मुक्तिः ; तर्हि स्पष्टमभिषाक्तव्यम्-- 'न कथञ्चिदप्यस्ति प्रमाणम्' इति, किं संवृत्या 'स्तीति ? प्रथमत एव तदभावाभिधाने तवगवेषिणामुछेगात् न तत्त्वप्रतिपत्ताबाभिमुख्यं भवेत् , ततो मा भूत्तथोद्वेग इति प्रच्छादिताभावस्य प्रमाणस्ये- 25 दमभिधानं संवृत्याऽस्तीति । तदुक्तम् "सर्वमस्तीति वक्तव्यमादौ तत्चगवेषिणा" [ न चैयं वदतः किमप्यकौशलमनुद्वेगवचनादेव कौशलोपपत्तेरिति चेत् ; न ; एवं नित्येश्वरप्रधानादेरपि बचनप्रसङ्गात् ; तदमावस्याप्रच्छादितस्य वचने लोकस्योद्वेगाविशेषात् । उद्विजतां वा लोको मा वा यथावस्थितमेव तु तत्वं तत्त्वविदा वक्तव्यम् , अन्यथा वञ्चकत्वमसङ्गादिति चेत् ; न 30 1 तर्वायुया i-mA0, 10, 20 / तालिः तरपक्तिः ऊर्वेव पिशालेय RSI मुनेः । 2-शिर्वश्रा0, 20, 50 / 3 तेनामा-A0, 20, 50 / 4-सिद्धरि-A0, 50, 5015-अयुक्त-A0, 0,10 / Page #84 -------------------------------------------------------------------------- ________________ न्यायविनिश्वयविवर [ 2राट प्राणतत्त्वस्यापि तथैव वक्तव्यत्वापत्तेः । अथ तत्त्वं पश्चात् संवृत्यर्थपर्यालोचन पाटवाल्लोकः स्वयमेव प्रत्येति । यदुक्तम् 18 ] इति; "ववादवगतार्थस्य भावग्राहो निवर्तते । " [ ततो न पूर्वमेव तद्वचनेनोद्वेगः क्रियत इति चेत् ईश्वरादिवचनेनापि न कर्तव्यः 5 तस्यापि तथैव प्रतीतेः । ततः संवृत्या प्रमाणादिवत् ईश्वरादिकमणि सांगतेन सिद्धान्तीकर्तव्यम् । तदाह- इष्टसिद्धिः परेषां वा इति । इष्टस्य लोकपूजितस्येश्वरस्य सिद्धिः संवृत्या स्यात् परेषां प्रमाणादीनामिव 'वा' इत्यस्येवार्थत्वात् । ततः किम् ? इत्याह- 'तैत्यादि । तत्रेतिं तस्येत्यस्यार्थे द्रष्टव्यः । तदयमर्थ: - तंत्र तस्येष्टस्य वक्तुर्वद्रतः बौद्धस्य I कथं वक्तुः ? अनुषङ्गवत् । अनुपङ्गो दोपो ऽनुपज्यमानत्वात् तद्वत् यथा भवति एवं 10 न कौशलम् अकौशलमभिमतस्यैव 'दोपवत्त्वेन वचनान् । अपरमप्यतिप्रसङ्गमाह--'अतीत' 20 इत्यादि । अतीतानां घटादीनां कपालादिषु तेषाखानागतानां पर्यादिषु आदिशब्दाद्वर्तमानानां दण्डचक्रादीनां परस्परात्मनि सत्ता शक्तिरूपेण saangkhysi। सापि न केवलमिष्टसिद्धिरेव संकृत्या सौगतस्य भवेत् । 'ततः किम्' इति प्रश्ने पूर्ववदत्रापि 'स' इत्यादि वक्तव्यम् । तन्न संवृत्या 'स्तित्वं प्रमाणानां यतस्तत्साधनं सिद्धसाधनं भवेत् । 15 अभावैकान्ते विरोध एवोद्भावयितव्यः - 'यदि तदेकान्तो न किंखित्तत्साधनम्, तच्चेनं न तदेकान्तः' इति किं सत्तासाधनेन ? तावता तद्रादिनः पराजयादिति चेत्; उच्यतेविरोधो नाम हेतोरेव विपक्षगोचरो व्यापारः स कथमसतस्तस्य स्यात् सतश्चेत् सिद्धं तदुद्भावनं भावसाधनं तस्य तन्नान्तरीयकत्वात् । अस्तीदं किन्तु तेन तदेकान्तनिषेध एव कर्तव्यो भाव साधयतापि तस्यावश्यकर्तव्यत्वात्, अन्यथा परस्यापरिक्षीणपक्षताप्राप्तेरिति चेत्; न; तन्निषेधस्य तीरूपस्य करणेऽपि तत्प्राप्तेरविशेषात् । भावरूपस्य तु करणं भावसाधनमेव । न चायमप्येकान्तः, यस्मान्न हि तस्य स्वतः प्रतिपत्तिः ; विप्रतिपत्तेः । नापि परतः तदेकान्ते परस्यैवाभायात् । भावे तद्विरोधः परस्परव्यवच्छेदस्यापि भावात् । अचस्त्वेव परम् अविद्यावऌतल्यात् न हि तेन तदेकान्तो विरुध्यते चन्द्रमस्येत्यैकान्तवत् द्वित्वेनेति चेत् ? न परतः प्रतिपत्तिप्रसङ्गात् । सति तस्मिन् कथं तदेकान्त इति चेत् ? न 25 वस्तुसता हि तेन तद्विरोधो न सांवृतेन तदनुकूलत्वात् । सांवृतात् कथं अविद्योपक्लप्सात् कथम् ? न ततोऽपि तत्प्रतिपत्तिः भेदारोपस्यैव निवृत्तः । परं हि परेराम्नाय - ज्ञानमुच्यते तच्च "अस्थूलमनल्प महस्व मदीर्घम लोहित मस्नेहमच्छायम्" [ बृहदा 388 ] इति स्थूलादिभेदपर्युदासप्रतिभासितयोपजायमानमखिलमपि मेडारोपमभ्यासपाटवाद्विनिस्वयमपि निवर्तते विषवत् । इष्टं हि विषं विषान्तरमुपशमय्य पुनरात्मानमप्युपशमयतीति, अभवइइकान्तस्याप्येवं तत्सत्त्वस्थ सांवृतत्वात् । प्रतिपत्तिरिति चेत ! 1 - दिः त-A0, ba0, pa0 / 2-ति वर्त्रस्येत्य tA0 / 3तस्य पर 4 दोषत्वेन ya0 p0| 5-मस्य स्या-A0, ba0, pa0 / 6श्वाश 0 0 पता । 7 चन्द्रस्यैक A0, ba0, pa0 / 8 विश्वं हि bhA0, pa0, पत्र 1 Page #85 -------------------------------------------------------------------------- ________________ 19 28] 2 अनुमान प्रस्तावः तन्निवृत्तौ च निराकुलो भाबैकान्तः परनिःश्रेयसरूप इति चेत् ; न ; तदभावकान्तस्याप्यन्याकुलत्यापत्तेः, तत्रापि हि परं 'परै विचाराने मूरीक्रियते । तदपि न चित्रमेकं वस्तु ; विरोधात् । नापि निष्कलस्वलक्षणरूपम् ; अपरिवोत्रगोचरत्वादिति भावप्रतिषेधपरतयोपजायमानमशेषमपि भावारोषमपसार्य गरलनिदर्शनबलेनात्मानमध्यपसारयदमाकान्तमेव तन्निःश्रेयसमव्याकुलमवकल्पयेत् । कथं ताहशेनाप्यतद्विषयेण तदवकल्पनमिति चेत् ? आम्नायज्ञानेनापि कथम् ? न हि तस्यापि तद्विपयत्वम् । 5 "यः सर्वेषु वेदेषु तिष्ठन् सर्वेभ्यो वेदेभ्योऽन्तरो यं सर्वे वेदाः न विदुर्यस्य सर्वे वेदाः शरीरं यः सर्वान् वेदानन्तरो यमयति स स्व्न्त्र्याम्य्मृत्ः|" [ बृहदा0 31715] इति श्रुत्यैव तस्य तदविषयत्वनिवेदनात् । स्वसंवेदनादेव तस्य तत्त्वावकल्पनमिति चेत् ; न ; विवादात् । तदवस्थागतस्य न विवाद इति चेत् ; तदपि कथं तस्यापरिशाने ? सति हि तत्परिज्ञाने तद्गतं निर्विवादत्वमन्यद्वा सुपरिज्ञातं भवति नान्यथा । न चान्यतस्तत्परिज्ञानं भवतः सम्भवति, "विज्ञाना- 10 न्तरमरे (विज्ञातारमरे) केन विजानीयात्" [ बृहदा0 115] इति तदनन्यवेद्यताया एवं श्रवणात् । तन्न भावाभावकान्तयोः परस्यरतोऽतिशयो यत एकत्र विरुद्ध मिष्टसाधनं परस्य सत्त्वं साधयेत् तत्रापि तदभावात् , स्वपरभावाभ्यां भावाभावात्मकस्य साधयत्येव तत्र तस्य प्रतीतेः । ततो युक्तं विरोधावपि सत्त्वसाधनम् । विज्ञानवादी प्राह-मा भूदभावकान्तः, तथापि विज्ञानमेवास्तु न बहिरर्थः तस्य तद्व्यतिरेकेणा- 15 प्रतीतेरिति ; सोऽपि न पानीतिकवाही ; .... अविवेके हि नीलादिज्ञानयोरचकल्पिते । बहिरेव भवेदेहान् बोधो नीलादिरूपयत् । / 1239 ॥ तज्ज्ञानरहितादेहात्कथमेवं ततो वचः । "दर्शनं नीलनिर्भासं नार्थो बाह्य इति स्फुटम् ॥ 1240 ॥ 20 तज्ञानरहितोऽप्यन्यो यद्यन्यावगतं वदेत् । सुगतावगतं तत्त्वं किन्न वक्ति कृषीवलः ॥ 1241 ॥ अन्तःशरीरमेवायं नीलादिर्यदि बोधवत् । अन्तर्गतगिरिः कायो गिरेरपि पृथूभवेत् ॥ 1242 / / अन्तर्गतः कुतश्चायं बहिण्ठेनावभासताम् । वासना प्रकृतेः "तघद्यसंस्तद्वद्विभासताम् । / 1243 ॥ तथा च शून्यवादाप्तेः ज्ञानवादो विभज्यते । न च ज्ञानं निराकारं सौगतैरुपगम्यते ॥ 1254 ॥ 1बौद्ध्ः। 2-मुररीकि-A0, 0,10 / 3 "यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरः ......"इदा0|4-स्य् तत्वं सर्व सा-आम, 20, 50 / 5-परभावाभावाभ्या-zrA0, 50,50 / 60 vA0 21335 / 7"देहाचा tti0| 8"debhirgtbodhshcaatm"-vaadi| bhiicennaav-aapp0|10-ldsNsdi-aa0,0,10| Page #86 -------------------------------------------------------------------------- ________________ 20 न्यायविनिश्वयविवरणे यतः शून्यवादस्य प्रत्याख्याने प्रकल्प्यताम् । सतोऽपि ब्रह्मणस्तस्य विशेषः कल्प्यतां कुतः ॥ 1245 ॥ अनित्यत्वाविभुत्वादेरिति चेन्नेदमुत्तरम् । 25 नीलादेरिव तस्यापि वासितस्यैव भासनात् ॥ 1246 ॥ सुन्नेव यदि नीलादिः निर्वाधत्वेन बुध्यते । र्भावोऽपि सन्नेव तथा किन्नावबुध्यते ॥ 1247 ॥ न हि तत्रान्यथा ज्ञानं कदाचिदपि दृश्यते । तो येन सः स्याद् बहिर्भावः प्रतीतिमान् ॥ 1248 ॥ ज्ञानम्, न तत्कस्यचिदन्तर्नापि इ स्यान्मतम् - शरीरनीलादितदन्तरालप्रतिभा संमेकमेव 10 कुतश्चिद् बहिः स्वरूप एवावस्थानात् तदयमदोष इति तन्न; 'दूरादेवाहमत्रस्थो नीलादिकमवलोकयामि' इति नीलादितद्वेदनयोः भेदस्यैवानुभवतः प्रतीतेः । तस्याश्च भेदानवगमे बुद्धि चैतन्ययोरभेदप्रतीतेरप्यभेदावगमो मा भूत्, तथा च यथा साङ्ख्यं प्रत्येतस्त्वयोच्यते "अभिनवेदनस्यैक्येनैव तद्विभेदवत् । 'सिध्येदसाधनत्वेऽस्य न सिद्धं भेदसाधनम् ॥ " pra0 vA0 22278 ] इति । 15 तथा च भवन्तं प्रत्यस्मा मिरिदमुच्यते विभिन्न वेदनाद् भेदे यन्नैवं तदमेदवत् । सिध्येदसाधनत्वेऽस्य सिद्धं नाभेदसाधनम् ॥ 1249 ॥ इति । कथं पुनर्नीलादेः तद्वेदनाद् भेदे 'नीलादिः प्रतिभासते' इति प्रतिभाससामानाधिकरण्येन प्रतिपत्तिः, अप्रतिभासात्मनि तदनुपपत्तेरिति चेत ? अभेदेऽपि 'नीलादिः' इत्येव' 'प्रतिभास:' इत्येव 20 वा भावात् कथं तथा प्रतिपत्तिः ? अन्वयव्यतिरेकाभ्यां मेदपरिकल्पनात् अन्वितो हि प्रतिभासः तस्य पीतादावपि भावाद् व्यतिरिक्तश्च नीलादिविपर्ययात् । " [ 28 तदनेन विरुद्धधर्माध्यासेन भेदपरिकल्पनमुपस्थाप्यमानं सामानाधिकरण्यव्यवहाराय कल्पते इति चेत ; उच्यते विरुद्ध धर्माध्यासो ऽयं तत्त्वतो यदि विद्यते । नीलतज्ज्ञानमेदः स्यात् ताचिकः कल्पितः कथम् । / 1250 / / कल्पितश्चेत्तदभ्यासः कुतस्तत्कल्पनं मत्तम् । अन्यतश्चेत्तदभ्यासादनवस्था प्रसज्यते ॥ 1251 ॥ तद्भेदकल्पनादेव प्राच्या तद्भेदकल्पनम् । प्राच्यखापि ततः प्राच्यान्न चेहास्त्यनवस्थितिः ॥ 1252 ॥ 1 - त्यषि - pa0 / 2 तत्र pa0 / 3 विद्वे सामनत्येऽस्य न सिद्धिं भेदबाधनम् । 10 | 4- मासतेरित्येवाभा - A0, ba0, pa0 / Page #87 -------------------------------------------------------------------------- ________________ 10 28 2 अनुमानप्रस्ताव अनादेस्तत्प्रवन्धस्य प्रवृत्तरिति चत्तथा । भेदस्ताविक एबासी किन्न तत्कल्पितो. मतः ॥ 1253 ॥ अभेदस्यैव संवित्तः स्वतश्चेन्नीलबेदनम् । तदकल्पनं चैतद्वयं केनायगम्यताम् ॥ 1254 / / तद्व्यापारं कथं विनायजामानश्च तव्यम् । एकत्वं दर्शनाभेदः कल्पनादिति यदेत ॥ 1255 / / केनापि तद्वयज्ञाने जानीयादर्थमप्यसौ । ज्ञानस्यैवान्यवेद्यत्वं नार्थम्येत्यव्यवस्थितेः ॥ 1256 ॥ तदाह अतश्च यहिरर्थानामपि सत्ता प्रसाध्यते ॥ 8 ॥ इति । अतः अस्मादनन्तरसाधितात् प्रमाणात् , सामान्योक्तावपि प्रत्यक्षादिति प्रतिपत्तव्यम् । अनुमानस्य वक्ष्यमाणत्वात् । चशब्दः सौष्ठवे । पहिरर्थानां जडनीलादीनाम् अपिशब्दान्न केवलं विज्ञानानां सत्ता विद्यमानता प्रसाध्यते प्रकण सिद्धि नीयते । कथं पुनः प्रत्यक्षतस्तसाधनम् , तस्य तदभावेऽपि तन्निआसिनो दर्शनात् ? सेमिरज्ञानवदिति चेत् ; स्वरूपसाधनमपि न भवेत् , तदभावे तन्निर्भासिनोऽपि 'दर्शनात् प्रान्तस्य विभागवेदनवत् । न तद्विभागस्य प्रत्यक्षतः 15 साधनं तद्विवेकस्यैव साधनादिति चेत् ; न तहींदमुपपन्नम् "ग्राह्यग्राहकसंवित्तिमेदवानिव लक्ष्यते । / pra0 vA0 21394 / इति । तद्भेदविवेकवेदिन एव तापक्षणानुपपत्तेः । प्रत्यक्षजन्मनो विकल्पादेव तल्लक्षणमिति चेत् । न ; ततोऽषि व्यतिरिक्तस्यार्थवेदलक्षणात् । अव्यतिरेके तदात्मा तत्त्वतः सविभागः स्यात् तत्प्रत्यक्षामापीति न सूक्तमेतत्--"अविभागोऽपि बुद्ध्यात्मा" / pra0 vA0 2 / 354 ] इति । तदात्मन्यपि 20 तलक्षणमन्यत एव रिकल्पादिति चेत् ; न ; पूर्ववत्प्रसङ्गादनवस्थितेश्च । ततो गत्वापि दूरं स्वत एव कुतश्चित्तल्लक्षणमनुमन्तव्यम् । एवञ्च यथेदमर्थग्रहापेक्षयोच्यते __"यथाकथञ्चित्तस्याथेरूपं मुक्त्वावमासिनः । अर्थग्रहः कथं सत्यं न जानेऽहमपीदृशम् । / " [a0 vA0 2 / 353 ] इति । तवेदं स्वग्रहापेक्षया वक्तव्यम् यथा कथञ्चित्तस्यात्मरूपं मुक्त्वावभासिनः । आत्भग्रहः कथं सत्यं न जानेहमीदृशम् ॥ 12:57 / / इति । / विभागग्रहस्य सबाधत्वाइसत्यत्वेऽपि सल्यत्त्वमेव विपर्ययात्' संवित्तिमात्रग्रहस्येति चेत् ; न; अर्थग्रहस्यापि सत्यत्वापत्तेः । न हि सद्ग्रहोऽपि सर्वः सबाध एव ; बाधस्यैवाभावप्रसङ्गात् , सत्येव निर्याधमरीचिग्रहे जलग्रहस्य बाधोपलम्भात् । वास्तवञ्च मरीची तज्ज्ञानस्य निधित्वं न वासनास्थैर्यात् , 30 1 दर्शनादिविमा-bhA0, ba0,pa0 / 2 "मायग्राहकसंवित्तिविभागवेदनवत् |"-taa0 di0 / 3-र्थस्थ संवित्तिवदिति चालक्षणात् A0, b0,p। 4"निधिलात्"-तादि|5 मरीचिज्ञानस्य । - -. . . - - - Page #88 -------------------------------------------------------------------------- ________________ 10 न्यायविनिश्चयविवरणे एवं स्वरूपेऽपि प्रसङ्गात् । ततो मरीचिरर्थ एव । जलं तर्हि किं स्यादिति चेत् । प्राह्मादिविभागवन्न किञ्चिदिति त्रूमः । ततः प्रत्यनादर्थसाधनोपपत्तः स्थितमेतत्- 'अत' इत्यादि । यदि चायं निर्बन्धो न ततस्तत्साधनभिति तथापि तदाह तदमावेऽपि तबादस्यान्यथानुपपसितः । इति । तस्यफ्यक्षस्यार्थविषयस्या मावस्तस्मिन्नपि न केवलं तद्भावे पहिरर्थानामपि सत्सा प्रसाध्यत इति सम्बन्धः । कुत एतत् ? तबादस्य तस्मिन् विनाने बादः तत्साधनस्य यथा "दर्शनोपाधिरहितस्य" [ pra0 bA0 2 / 335 | इत्यादि', तस्मिन् वा बहिरर्थे वादः तदुपणस्य यथा "यथा कथञ्चित्" |.प्र. vA0 2353 ] इत्यादि, तम्य अन्यथा वहिरर्थसत्ताभावप्रकारेण अनुपहिलोपना रासान् । अरगना योग:--शनि की साधनाइएणप्रयोगान्यथानुथपत्तेः' इति । अभावे सर्वथार्थस्य तद्विशेषः कथं भवेत् । तत्प्रयोगो यतो ज्ञानसाधनं वाऽर्थदूषणम् ॥ 1258 / / व्यवहारप्रसिद्ध्या वेत्तत्प्रयोगो ऽनुमन्यते । कः पुनर्व्यवहारार्थः ? कल्पना यदि : कल्पितात् । / 1252 / / कुतश्चिसिद्धि रथस्य बुद्धर्वा किन्न दूपणम् । न हि कल्पनया कस्याप्यस्ति वक्तुर्दरिद्रता ॥ 1260 ॥ विपक्षमव्यवच्छिन्दम्तन्प्रयोगस्तथा सति । एकान्तेन स्वपक्षस्य कथं नामास्तु साधकः । ॥ 1261 / / तन्न कल्पितरूपो ऽयं परमार्थों भवन्न पि । बोध एवेति चेत्तस्य परार्थत्वं कथं भवेत् 1 / / 1262 / / यदि तत्प्रयोगः प्रतिपादकस्यैव बोधः; कथमसी परार्थः । परस्य ततस्तद्विषयप्रतिपत्रसम्भवादतिप्रसङ्गात् । प्रतिपाद्यस्यैवेति चेत् ; कुतोऽसौ तस्य : स्वत एवेति चेत् ; न; प्रतिपादकस्य वैफल्यात् । तत एवेति चेत् ; न ; तस्याप्यप्रयोगकृतस्तदनुपपत्तेः । प्रयोगकृत इति चेत् ; न; तस्मयोगस्यापि तद्वोधत्वे परार्थत्वासम्भवात् । प्रतिपाद्यवोधन्वे तु पूर्ववत्प्रसङ्गः 'कुतोऽसौ तस्य इत्यादिः, अनवस्था च । भवनु स्वार्थ एवायं न परार्थः परस्यैवाभावादिति चेत् ; कुतस्तदभावः ? 25 त्वयाऽनुपलम्भाच्चेत् ; प्रेन्नानुप्ल्म्भात्त्वाप्य्भाव्ः। स्वयमुपलम्भान्नेति चेत् ; तत एव परस्यापि न भवेत् । सतोऽपि परस्याविनेयत्वान्न तदर्थोऽयमिति चेत् ; न ; विनेयस्यापि लोके सम्भवात् । "विनेयराजहंसास्ते सन्त्येव हि ज्ग्न्म्ताः। निरस्य जसम्पर्क ये गृहन्ति "वचोऽमृतम् ॥ " / इत्युक्तत्वात् । तन्न स्वार्थ एवायम् । स्वार्थो ऽपि कुतोऽयमुत्पन्नः 1 स्वशक्तित इति चेत् ; न 1"दर्शनीपाधिरहितस्याग्रहे.'ग्रहात तन्ग्रहे ग्रहात् । दर्शन नीलनिर्भातं नार्थों बाह्योऽस्ति केमलम् । / "- vA0 / 2 साधन दृषणप्रयोगः । 3 प्रतिपादकोषत्वे । 4 वचो धृतम् श्रा, चर, pa0 / Page #89 -------------------------------------------------------------------------- ________________ 2 / 9 ] 2 अनुमानप्रस्ताव तहीदं सुभाषितम्-"ज्ञानवान् मृग्यते' [ pra0 bA0 1 / 32 ] इति, स्वत एव बोधात् तदन्त्रेपणस्य चैयात् । ज्ञानवत एव बुद्धस्योपदेशादिति चेत् ; स' तहि बहिरर्थरूप एव, बोधरूपत्वे पूर्ववहोपात् । साधनदूषणात्मा च स इति कथन्न तत्प्रयोगान्यथानुपपत्त्या बहिरर्थसत्तासाधनम् ? अथ तत्प्रयोग एवं कस्यचित्रास्ति तत्प्रतिभासम्तु विप्रलम्भ एव स्वप्नवत् तदयमसिद्धो हेतुरिति चेत् ; न ; अस्यैव आसिद्धतोद्धाचनस्य तत्मयोगत्वप्राप्तेः । अयमपि नास्त्येव, एतत्प्रतिभासस्यापि विप्रलम्भत्वादिति चेत् : 5 न : अत्रापि तथैव प्रसादनवस्थादोपान । म सत्पतिभासो बिनल्या मामनिमणे कमि हाल । भवतु तत्वं विश्रम एव बहिरन्तश्चासत एवं प्रतिमासात् स्नप्नवदिति चेत् ; नेदानीमसिद्धो हेतुः तत्मयोगत्वात् । नापि विरुद्धो बहिरर्थत्वादन्यत्र तहमावात् । न हि विश्रमत्वे तद्भावः ; विभ्रमाद्विअमसिद्धनिषेधात् । सत एव न व्यभिचारी चति युक्तमतो बहिरर्थसत्तासाधनम् । ततः स्थित 'तदभावेऽपि' इत्यादि । साम्प्रतं सौत्रान्तिकं प्रति सत्तामाधनमाह अक्षादेरप्यदृश्यस्य तस्कार्यव्यतिरेकनः ॥ ह ॥ इति । अक्षमिन्द्रियं चक्षुरादि, तदादिर्यस्य भूतादेस्तस्यापि न केवलं प्रमाणादेः । 'सत्ता प्रसाध्यते' इत्यधिकृल्यागिसम्बन्धः । कुत एतत् ? तस्याक्षादेः कार्य रूपादिज्ञान-कार्यविकारादिक तस्य व्यतिरेक: कारणान्तरसाकल्ये ऽप्यभावः ततः । कार्यव्यतिरेको हि कारणव्यतिरेकं गमयस्यन्यथा तदनुपपत्तेः । यच्च गम्यमानव्यतिरेकं कारणं तदशादि, इत्युपपन्नं ततस्तत्साधनम् । किं तत्साधनेन 15 प्रत्यक्षादेव तसिद्धेः. गोलकादिकमेवाक्षादि तत एव तत्कार्यदर्शनात् , तच्च प्रत्यक्षत एव प्रतिपन्नमिति चेत् : न : तस्य तद्धेतुत्वे ऽविशेषेण प्रसङ्गात् । न चैवम् , सत्यपि तस्मिन् कस्यचित्तदभावात् । सदपि सशक्तिकमेव कारण नापरमिति चेत् । तत्तहिं कथं दृश्यं शक्तेरतीन्द्रियत्वात् ? नन्वेवं न किञ्चिदपि कारणं दृश्य स्यात् सर्वशक्तेरतीन्द्रियत्वात् , तत्कथं जलादौ तत्कार्यार्थिनः प्रवृत्तिः तच्छक्तेरपरिज्ञाने तदनुपपत्तेः ? कार्याच्च तत्प्रतिपत्तौ परस्पराश्रयात. तत्परिज्ञाने कार्यम् , ततश्च 20 तस्परिज्ञानमिति । क्रचिदभ्यासादिसहायात् प्रत्यक्षादेव तत्प्रतिपत्ती गोलकादावपि स्यादविशेषादिति चेत् ; न ; जलादिवत्तत्राकारविशेषस्यानवधारणात् । यादृशो हि शक्तिमदभिमतस्याकारस्ताशस्यैव तद्विपरीतेऽपि तस्मिन्नवलोकनात् । तन्न तत्प्रतिपत्ती प्रत्यक्षमवलम्बनं हेतोरेवावलम्बनत्वात् । न चायमसिद्धो हेतुः ; 'रूपादिकारणान्तरे तस्य प्रसिद्धत्वात् पिहितलोचनादिवत् । तत्रापि रूपादेः परिणतिविशेषत्र्यतिरेकादेव.तव्यतिरेको न लोचनादिव्यतिरेकादिति चेत् : न ; अपिहितलोचनादेः 65 तत एव तत्कार्यदर्शनात् । न हि परिणतिविशेषविकलादेव कस्यचित्कार्यमपरस्य तद्व्यतिरेक इत्युपपन्नम् । अतो लोचनादिन्यतिरेकादेव तद्व्यतिरेक इति कथं न स तत्पतिपत्तावालम्बनम् ? भवत्येवालम्बनं ततस्तु नाक्षादेः सत्त्वं साधयितव्यं परकीयस्यापि तत्प्रसङ्गात् , अपि तु कार्यस्यैव तदपेक्षत्वमिति चेत् ; तदपि परकीयेन किंन्न साध्येत ? आत्मीयेनैवाविनाभावादिति चेत् ; न ; सत्तासानेऽप्यस्यैव परिहारत्वात् । अपि च : 1 उपदेशः । 2. "भूतराब्दोऽत्र vyantaravizeSavAcI'tA. त्ति। 3 गोलकस्य रूपादिशानहेतुरवे । 4 गोल के। 5 शतिश येऽपि गोलके । 6 रूपादिः कारणा- तराद्वधतिरेकस्य प्र-bA0,0pa017 तदस्तु mA0, b0,| 8"ruupaavishnsyaiv"-तादि। 5 "प्रत्यक्षेण'-ता. त्ति। Page #90 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरण [2 / 10 अक्षादेस्तदपेक्षत्वमन्यञ्चत्तस्य सिद्धितः । नाक्षादिसिद्धिस्तस्यां वा कथं नातिप्रसज्यते ॥ 1263 ॥ तसिद्धिरेव तसिद्धिविनाभावतो यनि । हेतुसिद्धिर्भवेत्सान्यसिद्धिरित्यनुमा वृथा' / / 1264 / / ततोऽपि तदपेक्षत्वात् कार्यधर्मान्तरस्य चेत् । सिद्भया नत्मिद्धिरुच्येत प्यादनवस्थितिः । / 1265 / / साक्षात्तत्साधने व्यर्थं तदपेक्षस्यसाधनम् । हेतोरेवोदितात्तस्य तथा साधननिर्णयान ॥ 1266 / / अक्षानेस्तनपेक्षत्यस्याभेदे भिद्यते वचः । तरसत्वं तदपेक्षत्वमिति साध्यं न वस्तुतः ॥ 1267 / / यदि तदपेक्षत्वमक्षायेव न तहि तनपेक्षं तत्कार्यमिति सामानाधिकरण्यं व्यतिरेकात् , अन्यथा हेतुफलभावायोगादिति चेत् ; सल्यमिदं वस्तुवृत्तेन, वचनं नु केवलमपेक्षप्राधान्येनापेक्ष्यमेव दर्शयत् सामानाधिकरण्यमुपदर्शयति । तस्मादुपपन्नम्-अक्षादेस्तत्कार्यन्यतिरेकात् सत्त्वसाधनम् अविनाभावनिस्थयात् । एवमदृश्यस्यापि सत्ता प्रसाध्य तन्त्र परोक्त दपणे प्रत्याचक्षाण आह-- एतेनातीन्द्रिये भावकार्यकारणतागतः । तत्सत्ताम्यवहाराणां प्रत्याख्यानं निवारितम् ॥ 10 ॥ इति । निधारितं निराकृतम् । किम् ? प्रत्याख्यानं प्रतिषेधवचनम् । केषाम् ? तत्सत्ताव्यवहाराणां तेषामतीन्द्रियाभावादीनां सत्ता विद्यमानता तद्व्यवहाराः तन्निर्णयादिरूपास्तेषामिति । अस्ति तत्प्रत्याख्यानं बौद्धस्य "अन्येषामदृश्यानां हेतुफलभावाभावविरोधासिद्ध" [ ] 20 इति वचनात् । कुतस्तन्निवारितम् ? इत्याह-अतीन्द्रिये अदृश्ये अभावश्च कार्यकारणता च तयोः, उपलक्षणमिदं तेन विरोधस्यापि गतेः प्रतिपत्तेः । केन तद्गतिः । एतेन अनन्तरन्यायेन । तथा हि- इन्द्रियादि हि सत्कार्यात साधितं साधयत्यलम् । हेतुमन्य स्वनिप्पत्तेस्तदभावे तदल्ययात् ॥ 1268 / / तयोरदृश्ययोरेव कार्यकारणतागतेः । न हेतुफलनिर्णतिस्तनास्ति प्रतिपेधनम् । / 1260 / / रूपज्ञानाद्यभावाच यदाक्षादेरमावयित् । अभावोऽयमदृश्यस्य कथन्नैवं प्रसिद्धिमान् ॥ 1250 / / 1"मा भूतदक्षत्वसिद्धिरेवाक्षादिसिद्धि रक्तदोषात् , अपितु प्राक्तनसाधनात्तदपेक्षल सिद्धधदक्षादिक साधयतीति साधनभेदात् सिद्धिभेद्सिद्धेनोक्त्दोस्स् इति चेत् । " -ता- टि 2 "भवतु तदपेश्चत्वसाधनादक्षादिसिद्धिस्तदपि तत्साधयद्दपादिकार्यगतधर्मान्तरं साधयति, तधर्मान्तरमक्षादिकं साधयतीति परम्परया तसिद्धेळ साचादा ! न तावत्सरमश्येत्याहू । " -sA0 di0| 3-धासिद्धि-श्रा, ya0 / 4-ध्ये भाव--A0 2010 Page #91 -------------------------------------------------------------------------- ________________ 2 // 11] 4 2 अनुमानप्रस्ताव कार्याभावात्प्रसिद्धच हेतुशक्तिनिषेधनम । परस्याप्यनलाभावं धूमाभान जस्पतः । / 124 1 / / नयनादिगुणस्यास्ति दोषेणानुमितेन यत् । विरोधावगतिस्तम्मानश्येऽप्यस्तु तद्गतिः ॥ 1272 / / गुणवान्नान नेत्रादिमिथ्याज्ञानोपलम्भनात् । इत्यं विरुसकार्योपलम्भस्याप्युपपत्तितः ॥ 1273 / / अदृश्यानुपलम्भस्य संशयायैव कल्पनम् । वर्णयन्ति कथं नाम निपुणा वस्तुनिर्णये ॥ 1274 ॥ इदानीमतीन्द्रिये भावेत्यादिकमेव च्याविम्यासुराह व्याधिभूतग्रहादीनां viprakarSa'pi गम्यते । कृतश्चित्सदसद्भावविरोधप्रभयं तथा ॥ 12 ॥ इनि । गम्यने बुध्यते । किम ? सदालो प्रश्न विवश एथवश्च हेतुफलभायः सदसावविरोधप्रभवम् । कुतः ? कुतश्चित् आकार vishessaadH। कथम ? तथा तेनाऽन्यथानुपपत्तिप्रकारेण । केषाम ? व्याधिभूतग्रहादीनाम् , आदिशब्दात परचैनन्यानामपि । विपकर्षेऽपि अदृश्यत्वेऽपि । तथा हि अदृश्यस्यापि रोगादेहेतुत्वं कार्यजन्मनि । ततोऽपि तस्य सद्भावमसद्भावं विपर्ययात् । / 1675 / / आरोग्यादिविरोधच vipraka'pi तत्त्वतः । प्रतियन्तः प्रतीयन्ते निर्विवाद परीभकाः । / 12 76 यत्पुनरुक्तं धर्मोत्तरेण-"न घटे पिशाचस्प भिन्नम्याभावः साध्यते यतो दृश्या- 20 नुपलब्धिः स्यादपि त्वभित्रस्य । एतदुपलम्यमानं रूपं न भवति पिशाच इति तत्रोपलम्यमानत्वमभ्युपगम्प प्रतिषेधः क्रियते पिशाचस्येति दृश्यानुपलब्धिरेव यथा घटस्य दृश्यत्वमभ्युपगम्य यद्यत्र घटः स्यात् दृश्य एव भवेत् , तथा यद्ययं पिशाचः स्यात् दृश्यः स्यादित्येवं दृश्यमानरूपत्वमभ्युपगम्य नित्यत्वं निषिध्यत इति दृश्यानुपलधिरेव । " [ ] इति । तन्न; घटयच्छरीरेऽपि तस्यामिन्नस्यैव प्रतिषेधप्रसङ्गात् । . न चैवम् , भिन्नस्यैव तत्र तत्कार्यानुपलब्ध्या परीक्षकैः प्रतिभेपान । शक्तिहेतु-A0, ब, p0| 2 द्रष्टव्यम्-प्र. bA0 41377 3 "एवं प्रतिवेश्यस्व नित्यवच्च दृश्यमानात्मत्वमभ्युपगम्प प्रतिषेधः कृता भवति । वस्तुनोऽप्यदृश्वस्य पिशाचादेर्यदि दृश्यघटात्मत्वनिषेधः क्रियते दृश्यात्मत्वमभ्युपगम्य कर्तव्यः । यद्यर्थ दृश्यमानः पिशाचात्मा भवेत् पिशाचो दृश्रो भवेत् । न च दृष्यम्तस्मान्न पिशाच इति दृश्यात्मलाभ्युपगमपूर्वको दृश्यमाने घटादी बलुनि वस्तुनावस्नुनो वा दृश्यस्याश्यस्य च तादात्म्यनिषेधः । तथा च सति यधा घटस्य दृश्यत्वमभ्युपगम्य प्रतिषेधो दृश्यानुयलम्भादेव तद्वन् सर्वस्य परस्परपरिवारवतोऽन्यत्र दृश्यमाने निधो दृश्यानुपलम्भादेव । " -न्या. ब्रिटी* pR051 / 4-चात -bhA0, 40, pa0 / Page #92 -------------------------------------------------------------------------- ________________ 26 न्यायविनिश्चयविवरण [212 अपि , एवं परचैतन्यस्यापि शरीरादभिन्नस्यैव प्रतिषेधो न भिन्नम्येति कथं मृतप्रतिपत्तिः यतो नास्त्येव अदृश्यत्वेन संशयविषयत्यात् । नित्यत्वस्यापि यदि भावादभिन्नस्यैव प्रतिषेधो भिन्नमप्रतिपिद्धं भवेत् । अस्तु कल्पितमेव तन्न वस्तुत इति चेन ; कुत तत् ?, अप्रतिपत्तेश्चेत् ; अस्ति तदिश्यानुपलब्धेयभावगतिरिति न युक्तम् 'सवम' इत्यादि । किञ्च, परमाणूनामपि प्रटेऽमिन्नानामेव प्रतिषेधः पिशाचवत , शक्यों हि तत्रापि दृश्यत्वमभ्युपगम्य निषेधो यायं परमाणुरूपः स्याद् दृश्यः स्यादिनि । एवञ्च परमागुम्यो घटस्यान्यस्य सिद्धितः । नैयायिकमतं सुस्यमत्रयव्यनिराकृतः ॥ 1274 / / घटोऽणुसञ्चयात्मैव नैक: स्थूलोऽस्ति चेदसन । एकश्चार्य ज्ञानसन्निवेशीत्येवं विनिश्चयान् । / 1678 / / संवृत्या स न तत्त्वाचे स कथं श्यतां यतः । तनभेदाल्पिशाचादेश्यत्वमुपगम्यताम ॥ 1279 ॥ न हि सांवृतस्य दृश्यत्वम् ; दर्शनस्य वस्तुविषयत्वात , सांघृतस्य चावस्तुत्वात् । न चाणुसञ्चयो दर्शनविषयः स्थूलस्यैकस्यैव तद्विपयत्वेनानुभवात् , 'एकश्चायं ज्ञानसन्निवेशीत्येवं 15 विनिश्चयान्' इत्युक्तेः । ततो यदि तदभेदेन दृश्यत्वोपगमात पिशाचे दृश्यानुपलब्धिः पर माणुष्वपीति तेषामपि तदभिन्नानां प्रतिषेधात् कथं नावयविसिद्धिः ? तदभेदेनापि तत्रादृश्यत्वस्यवोपगमे स एव पिशाचेऽपीति न तस्याभिन्नस्यापि घटादी प्रतिषेधो दृश्यानुपलब्धेरभावान , अन्यतश्च तदनुपगमात् । इदमेवाकलव्य देवैरन्यत्रोक्तम "अदृश्यानुपलैम्भारेकैकान्तेऽयं न लक्षयेत् । पिशाचो नाहमस्मीति दृश्यादृश्याविवेकधीः । / " [सिद्धिवि0 50 348] इति । अदृश्यानुपलम्भादेवाभिन्नस्य प्रतिषेधे भिन्नस्यापि स्यात् व्याध्यादौ तथा तत्प्रतिपत्तेः । इल्युपपन्नम्-अश्यानुपसम्भस्थायभावसाचनत्वम् । व्याधीत्यादि antrshlokH। कथं पुनरनुमानात् सत्तासाथनं नस्यावस्तुविषयत्वान् ? अवस्तु हि सामान्य तस्य विषयो निदर्शनसमानस्यैव पावकादेम्तन्त्र प्रतिभासनान् । सामान्यस्य च विचार्यमाणस्य वस्तुत्येमानवस्थानात् । सनायाश्च वस्तुरूपत्वादिति चेत् ; कथमिदानी नस्य प्रामाण्यम ? वस्तुनि प्रवर्तनात् , तदपि तष्टिःपयस्य वस्त्वेकत्येनाध्यवसायादिति चेन् ; उन्यते- तदेकत्वं यदि बस्तुर, पमेव; सिद्ध मनुमानस्य तद्विषयत्वम् ? अवस्तुरूपं चेत् ; कथं ततोऽपि तत्र प्रवर्तनमतिप्रसङ्गात ? तस्यापि तदेकत्वेनाध्यवसायादिति चेत् ; न : तत्रापि पूर्ववत्प्रसङ्गादनवस्थापत्तेश्च । किश्चेदं सामान्यस्यावस्तुत्वम् ? सर्वशक्तिकल्यम , तच विचारादिनि चेन् ; सोऽपि न तदेवानुमानम् : तेन तत्र वस्तुत्वस्यैवाध्यवसायात , तस्यापि तल्लिङ्गस्येवासल्लिङ्गस्यापि । कथममृतप्रति-A0, 10, pa0 / 2 "घटः"-ता. त्ति.| 3 गादेकैका-10, ma0, pa0 / 4 अनुमानस्थ । 5 वस्तुविषयत्वम् ! 6 विचारापि । 25 Page #93 -------------------------------------------------------------------------- ________________ 2112] 2 अनुमान प्रस्तावः 1 तकसाध्यत्वे वस्तुत्वाध्यवसायस्यैव भावात् भिन्नसाध्येन च तस्याविषयीकरणात् । न चावित्रीकृतमवस्तु वस्तु वेति शक्यमवगन्तुम् । नापि प्रत्यक्षं विचारा तस्यापि स्वलक्षणनियतत्वेन तत्राप्रवृत्तेः प्रवृत्तौ वा प्रमेयामायानानुमानं भवेत् । नात्यन्यत्प्रमाणम् ; तद्वयनियमव्याचातान । नाप्यश्रमागम् ततः कस्यचित्तत्त्वनिर्णयायोगात् प्रमाणचिन्तावैफल्यात् । तन्न तस्याचस्तुत्वं कुतश्चिदपि सुनिश्चयम् । निश्चयेऽपि न तस्य वस्त्वेकत्वाध्यवसाय येन प्रवर्तकत्वात् प्रामाण्यमनुमानस्य निगदितोतवान् । 7 1 भवतु तर्हि संवादादेव वस्तुनि तस्य प्रामाण्यम् सोऽपि तस्मादात्मलाभादिति चेत् : स कुतोऽवमन्तव्यः ? नानुमानान् वस्तुनस्तेनावेदनात् । नापि वस्तुप्रत्यक्षेण; अनुमाने तस्याप्रवृसे । न च तद् द्वयोरेकाविषयत्वे तत इदमिति प्रतिपत्रः संवादः । संवादाच प्रामाण्ये अतिप्रसङ्गमाह - , प्रमाणमर्थे संवादाद् भ्रान्तिरध्यवसायतः । इति । 15 भ्रान्तिः अतरिंमस्त ग्रहो मणिप्रभामणिज्ञानादिः प्रमाणम् । कुतः ? अर्धे मण्यादी संवादाद् अविप्रतिसारान् । स एव कस्मान् ? अध्यवसायतः । अध्यवसायो य एव दृष्टः स एव प्राप्तः इत्यभिप्रायः तस्मात्तत इति । प्रसिद्ध तत् परस्मान ( 'परस्यापि ) "अविसंवाद नमभिप्रायनिवेदनात् " [ pra0 vA0 1 / 3] इति वचनात् । इष्टमेव तत्र प्रामाण्यं प्रत्यक्षत्वेन तत्कथमतिप्रसङ्ग इति चेत् ? न भ्रान्तेश्वरवानुपपत्तेः । अप्रतिपश्रव्यभिचारस्य न तत्र भ्रान्तिबुद्धिरपीति चेत न तद्दमं प्रत्यनुमानप्रामाण्ये तन्निदर्शनम् । भ्रान्तमपि यथेदं प्रमाणं तथानुमानमपीति भ्रान्तिविदं प्रत्येव तत्तत्र निदर्शनमिति चेत्; इतरं प्रति निरपेक्ष मे यदि तरितीति तथैव तैदिं प्रत्यपि सिद्धयतीति व्यर्थमेतत् "मणिप्रदीप प्रभयोः " [ pra0 vA0 2 / 57 ] इत्यादि । तद्वदं प्रत्यपि नानुमानखेन निदर्शनं 20 विप्रतिपत्तिविपयत्वेन साध्यान्तःपातित्वान्, अतः प्रमाणान्तरमेव सेति कवनातिप्रसङ्गः ? तन संवादादवि प्रामाण्यमनुमानस्य आप तु वस्तुविषयत्वादेव । येवं तदेव पावभासित्वमपीति कथमनुमानत्वम् ? लिङ्गजत्वादिति चेत ; न ; तथापि परोक्षलक्षणस्या वैशद्यस्याभावेन तत्त्वानुपपत्तेः । परोक्षं च जैनस्यानुमानम् । एतदेवाह - प्रत्यक्षा प्रसन्नश्चेत् [ तथाऽनभिनिवेशतः ] ॥12॥ इति । प्रत्यक्षमिव स्पष्टत्वेनाभातीति प्रत्यक्षाभमनुमानं तस्मिन् अप्रसङ्गः प्रखाभावः प्रक्रमादनुमानत्वस्य । ततो यस्तुविषयत्वं तस्य ब्रुवतां तदेव निलु प्रमिति परस्याकूतम । वेदिति तद्योतने । तत्रोनरमाह-" तथानभिनिवेशतः' इति । तथा तेन स्पष्लाभप्रकारेण अनभिनिवेशतः अनध्यवसायात् प्रसङ्ग इति । प्रसङ्गाप्रसङ्गयोः संहितायां समानत्वात् पूर्वत्राप्रसङ्गस्य अत्र च प्रसङ्गस्य सम्बन्धः । न हि वस्तुविषयत्वान तदाभत्वमपि तु अन्तरादेव 30 विशेषा, अन्यथा दूरे कचिन्नरस्य दूरतरे गृद्धाः दूरतमे च योगिनोऽवस्थितस्य एकवस्तुविवयक प्रतिभासमेव विज्ञानं भवेत् न चैवम् स्पष्ट-स्वष्टतर स्पष्टतमभेदेन तद्भावात् । न च सत्र प्रतिप्रतिमासं विषयस्य भेत्र नम्यासाधारणतया बहिरर्थत्वाभावप्रसङ्गान् । अन्तरङ्गात्तु 10 1 बौद्धस्यापि । 2 श्रान्तिविदन् । 3 वस्तुनि । तत्तत्प्रतिपत्तज्ञानविषयतया अनन्य वेद्ययं स्यात् तथा च हिराभावः । 25 Page #94 -------------------------------------------------------------------------- ________________ 28 न्यायविनिश्रयविवरण [2 / 13 तदाभत्ये नायं दोषः : एकविषयस्यापि तद्विशेषात् प्रतिभासविशेषोपपत्तेः । एतदेवाह दूरदरतराविस्थैरेकं वस्तु समीक्ष्यते । इति । सुगममेतत् । कथं समीक्ष्यते ? इत्याइ[ नानाभ स्यात्तथाऽसत्यं न स्वनुरोधि किम् ? ॥ 13 ॥ ] नानाभं वैशधतारतम्ये नानैकप्रतिभासं वस्तुविषयत्वात् । तदाभत्वे dUpaNAntaramAha'syAttathA'satyaM न' इति । तथा तेन प्रत्यक्षाभप्रकारेण असत्यम् अविद्यमानं कामिन्यादि न स्यात् । अस्ति चाविद्यमानस्यापि तस्य तदाभत्वम् । परस्यापि "अभूतानपि पश्यन्ति" [प्र. vA0 2 / 282 ] इति युवाणस्य प्रसिद्धत्वात् । तन्न वस्तुविषयत्वात्तवाभत्वं यतोऽनुमानेऽपि ततस्तदापत्त्या प्रत्यक्षत्वप्रसङ्ग इति भावः । कथं पुन: कामिन्यादरसत्यत्वं ज्ञानरूपतया तस्यापि सत्यत्वात् ? 'अभूतानपि' इति वचनं वायत्वापेअयैच । न चैवं पुरतोभावस्य विरोधः तस्य प्राहकान्सरापेक्षत्वात् , स्वात्मनि च ग्राहके तदनुपपत्तेरिति मन्तव्यम् । तस्यापि पवेदकभेदकल्पनादुपपत्तेः । ज्ञानात्मकत्यञ्च तस्य 'प्रतिभासमानत्वात् सुखादिवत,' इत्यनुमानान् । न च सत्यकामिन्यादिना ज्यभिचारस; तस्यापि पक्षीकरणान । ततो ज्ञानमेवास्ति न बाह्यमिति चेत् ; एतदेवाइ-न 15 चेद्वस्तु' इति । नत्रो मध्यदीपकत्वेनात्रापि सम्बन्धात् । न यदि वस्तु बाह्य प्रक्रमात् । अत्र दूपणमाह-'अनुरोधि किम्' इति । अनुरोधः स्वीकारः सोऽस्मिन्नस्सीत्यनुरोधि पराभिमतं ज्ञानम् । तत्किम ? नैव । तथा हि-न तनीलमेव तस्य थायस्याप्यविरोधात् । अपरोसत्वेन विशिष्टमिति चेत ; तदपि यदि नीलमेव कथं तदेव सेन विशिष्ट नाम ? कथं वा सद् बाहो न भवेन् ? अन्यदेव चेत् । तदेव ज्ञान स्थान न नीलम् । भवत्वसदेव तदिति चेत् ; न ; प्रतिभासात् । सोऽप्यसत पवेति चेत् ; न; स्वतस्तदयोगात् । ज्ञानादिति चेन् ; न; "नान्योऽनुभाब्यो बुद्धयास्ति" [प्र. vA0 2 / 327 ] इत्यस्य विरोधात् । विभ्रमादिति चेत् । तस्यापि विज्ञानत्वे तदयोगात् । तत्रापि विभ्रमान्तरकल्पनायामनवस्थापत्तेः । अज्ञानत्ये तु न ततः तत्प्रतिभासो विरोधान , बहिर्भावप्रत्युज्जीवनाञ्च । तन्नासत्त्वे तस्य प्र्तिभास्ः। तदभावे ज्ञानमपि न भवेत् तस्यापि निर्भेदस्याप्रतिवेदनात् इत्युपपन्नमेसम्-'अनुरोधि किम्' इति । यदि तु न ज्ञानं नीलमात्रम् अपरोक्षत्रमात्रं वा तदुभयरूपत्वात्तस्येति; तदा स्वपरविषयतयापि द्वैखायापत्तेः कथं बापस्य सतोऽसतो वा न ततः प्रतिपत्तिः यतो 'दूर' इत्यादि न स्यात् , 'तथा सत्यं न' इति च सूक्तं न भवेत् । तन्त यस्तुविषयत्वादेवानुमानस्य स्पष्टत्वं दूरस्थाविज्ञानानां तविशेषाभावप्रसङ्गात् , अवस्तुविषये च तदभावापत्तेः । अथवा यास्पष्टावभासित्वादनुमानमवस्तुविवर्य प्रत्यक्षमपि कश्चित्तथा भवेदित्याह1. 'द इत्यादि । दरखरतरयो आदिशव्यादासनासम्नतरयोस्तियन्तीति तत्स्थास्तैः एक पादपादिलणं वस्तु समित्यविप्रतिसारण ईक्ष्यते दृश्यते । कथम् ? नानाभं दूरादाबस्सधादित्वेन आसन्नादो स्पष्पादित्वेनानेकप्रतिभासमेकमिनि । आसन्नाविप्रतिभासमेव सत्यं नेतरदिति चेत ; उत्तरम्-तथा सेन नानाभमिनि प्रकारेण सत्यमषितथं वस्तु । यद्येवं दूरादिव 1 अयोपशमविशेषात् । 2 अविसंवादितया । Page #95 -------------------------------------------------------------------------- ________________ 2 / 13] 2 अनुमानप्रस्तावः दासन्नादावपि किमस्पटादितया तन्न दृश्यत इति चेत् ? न; संसारिज्ञानस्यासकलसाहित्वात , अम्यथा परमाणूनां नीलादिनेव परस्परविवेकेनापि दर्शनात न कचित् स्थूलप्रतिभासः स्यात् । न च तदपतवः, सर्वत्र त्त्प्राप्त्ः। अपहनतोऽपि विकल्यादेवासो न दर्शनादिति चेत नः ततोऽयतदाकारात्तदयोगान् । तदाकारत्वे वस्तुतः प्र्मान्नुस्व्ल्क्स्स्न्न्वाद्व्याप्त्तिः। भ्रान्त्या तस्यापि तदाकारत्वमिति चेन् ; न; ततस्तद्विवेकस्य दर्शने भ्रान्तेरयोगान् । अदर्शने सर्वात्मनान्यदर्शन- 5 प्रसङ्गात् । असकलदर्शने तु सिद्धं परमाणु विवेकस्याप्यदर्शनम् । तद्वदासन्नादावस्पष्टादेरपि । विकल्पेऽपि विकल्पान्तरादेव तत्प्रतिभासो न स्वत इति चेन ; नः तत्रापि पूर्ष दोषादनवस्थापनेश्च । ततो दूरमुपसरतो दृश्येतरात्मकस्वस्याशक्यपरित्यागत्वाद्रुपपन्नं तद्वदेव कचिदसष्टेतरस्वमात्वमपि । कथं पुनरस्पतस्येतरेण क्वचित्समुच्चयो बाधनस्यैवोपपत्तेविरोधात ? अन्यथा चन्द्रमसि द्वित्वस्याप्येकत्वेन समुच्चयात्तदपि तास्विकमेवेति मिथ्याज्ञानविलोपः स्यात् , न । चैवम् , अतो हित्वपदसत्य एवारपष्ठावभाव इतरेण याधनान् ; इत्यपि न सङ्गसम : दृश्येनरेण समुन्चयेऽपि समानत्वान । न हि स्वलक्षणेषु विवेकः कुतसिलवस्था यमानः शूलम्वभावमबाधित्वा अवस्थातुमर्हति । सत्यम् , असत्य पत्र सं' इति चेत ; क इदानीं सत्यस्वभाव म्यान ? नीलादिरिति चेन ; न; तस्यापि स्थूलादभेदेन प्रतिपत्तेः, तदसत्यत्वे सत्यत्वानुपपत्तेः । अन्यथा-- स एन सत्योऽसत्यश्च नीलादिरिति ते कथम् ? समुच्चयप्रवादोऽयमनिष्टोऽपि प्रवर्तताम ॥ 1285 ॥ सत्य एव स चेत्स्थूले सदभेदेन सत्यता । परमाणुप्रवाद ते भद्र भद्राकोत्पलम् ॥ 1281 / / असत्य एव नीलादिर्यदि प्रत्यक्षवेयता । कस्येदानी प्रवृत्तस्य यतः म्यादीहितस्थितिः ? ॥ 1282 / / एसदेव दर्शयति-न चेतन यदि । सत्यम् , अस्पप्रादिप्रनिभासं वस्तुतत्त्वम अनुरोधि स्वीकारविषयः । किम् ? न किञ्चिन , रक्तनीत्या नीलादेरण्यसत्यत्वान ततो नीलादात्रसत्यस्येतरेण समावेशो वक्तव्यः, तद्व दस्पष्टस्तरेण अविशेषात । नीलस्येतरेण किन्न स इति चेत् ? न, तत्र लोकाभिप्राणेय वाधनस्यैव भावान् । न चैत्रमम्पष्टादौ तदभिप्राय:-'स एव , दविष्टतया दृष्टोऽधुना अधिष्ठितो वृश्नः' इति तद्भावान । ननु पूर्वमन्तरङ्गनिबन्धनत्वनावस्तुरू. पत्त्रमस्पश्त्वादेरुक्तम् , इदानीं तु स्वभावत्यम् , तत्कयन्न विरोध इति चेत् ? न; इदानीमपि पगनुरोधादेव तद्वचनान । परो हि बाह्यस्यासतोऽपि लोकबुद्ध्या वस्तुत्नमन्त्रिच्छन्मस्पष्टस्याप्यन्येष्टुमर्हति स विदोषान् । एवमपि कथं तज्ज्ञानम्य प्रत्यनत्वं विस्पष्टज्ञानम्यैव तदुपगमादिति चेन ? म ; तस्यापि परापेभयैवाभिधानान । न तावनज्ज्ञानमप्रमाणम् ; अविप्रतिसागत , 30 तलमणत्वादन्यत्रापि प्रामाण्यस्य । नाप्यनुमानम ; लिङ्गाभावात् । तदेव लिङ्गमिति चेन् ; नः तजनितस्य झानान्तरस्याप्रवेदनान । प्रवेदनेऽपि न तत्स्पष्टम : अनुमानत्वान् । अम्पाष्टमपि कथं प्रमाणम् ? साध्यं प्रत्यविनाभावादिति चेन ; न : लिङ्गस्यैव तत्त्वप्रसङ्गान । तज्ज्ञानजनकस्वान्चेन ; न ; अनुमानानवस्थोपनिपातान् । तद्वि पयत्वाच्चेत् : सिद्धो नः सिद्धान्तः स्थूलतभावः । 2 त एत्र A0,0, pa0 / Page #96 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयत्रिधरपणे [2 / 14 प्रथमस्यापि तत एव तत्वोपपत्तेः । तथा च प्रत्यक्षमेव तद् गत्यन्तराभावादिति सिद्धं तस्य स्पप्रज्ञानेनैकविषयत्यम् । ततो यदुसम-'यद्यस्माद् भिन्त्रप्रतिभासं न तत्ते नैकविषयं यथा रूपज्ञानाद्रसाविज्ञानम् , मित्रप्रतिभासं चानुमान प्रत्यक्षात् । ' [ ] इति ; तन्निपिद्धम् ; दूरवृक्षत्रेदनेन व्यभिचारान् , तस्यास्पष्टात्रभासित्वेन आसन्नतदनान 5 मिन्नप्रतिभासित्रेऽपि तदेकार्थत्वान । देव दरोयाना तस्मानुमितरर्थविषयत्वनिराकृतिः । प्रतिभासभिवायाः किमेकस्यानेकतो ग्रहात् ॥ 14 ॥ इति । अनुमितेः अनुमानस्य अर्थविषयत्वनिराकृतिः वस्तुप्रतिभासवस्वप्रत्याख्यानम् । कुतः ? प्रतिभासभिवायाः प्रतिभासस्य तदाकारस्य भिदा भेदो स्पष्टतालक्षणः तस्याः । 10 किम् य । कस्मान् ? तस्मात् अनन्तरोत्तात् । कस्मान् ? एकस्यानेकतो ग्रहात् । एकस्य पादपादेग्नेकतोऽनेक्रेनास्पप्रास्पष्टतरादिरूपेण अनेकेन वा ज्ञानेनास्पशानिप्रतिभासिना महर्ण ग्रहस्तस्मात् । तदुक्तं भवति-दूरभूमहादिक्षानेन प्रतिभासभेश्य व्यभिचारात न ततः तन्निराकृतिरिति । यदि प्रत्यनेकार्थमनुमान गृहीतग्राहित्यात कथं प्रमागम ? क्षणश्यादेरतद्विषय स्यापि ग्रहणादिति चेत । न तस्यातद्विफ्यत्वे तद्विपर्ययस्य तद्विपयन्त्र स्थान गत्यन्तराभावान, ., तथा च सुतरामप्रामाण्यमनुमानम्य तेन बाधनान , प्रत्यक्षस्य वा "तत्यानं "लेन बाधनान । न चैतन्याग्यं तदप्रामाण्ये नम्रएण्चाभात्रप्रसङ्गान तत्पूर्वकत्वात । तन्न भणयादरतद्विपयत्वं यतोऽपूर्वार्थत्वमनुमानस्येति चन ; मा भून , तथापि नाप्रामाण्यं यथार्थत्यान । अपूर्वार्थमेव ततोऽपि प्रमाणं नापरमिति चेन ; कुत एतत् ? तत एत्र प्रयोजनादिति चेन ; किं तत्प्रयोजनम् ? अधिगमश्चेत् ; न; तस्यानुमानेऽपि भावान् । परितोषोऽनेन व्याख्यातः । प्रवृत्तिरिति चेन ; न तर्हि स्वसंवेदनं प्रमाणम् , ततोऽपि तदभावान् । क चेयं प्रत्यक्षात प्रवृत्तिः ? न क्षणे तस्य प्रवृत्तिकालेऽनन्वयान । नापि सन्ताने : तस्य तेनाग्रहणात् । ग्रहणेऽपि नापूर्वार्थत्वम् ; पूर्वमपि तस्यान्यतोऽधिगमात इत्यपूर्वार्थ प्रमाणात प्रत्याभमप्यप्रमाणं प्राप्तम् । अर्थाधिगमातु प्रामाण्यं लानुमानेऽपि प्रानिकूल्यमुट्योययति । किच, कथनि दपूर्वार्थमेवानुमानं तद्विषयस्य क्षणक्षयादेः प्रत्यक्षेणाग्रहणान . न .. तावता तद्विपर्ययम्य तेन ग्रहणं नटुभयधर्मसाधारणस्य नीलादेरेब' ग्रहणात् सदसत्त्वसाधारणश्येय भ्रान्त्या । न हि तया तद्विपन्नसत्वग्रहणम ; भ्रान्तित्वापत्तेः । नाप्यसरवत्य बेदनम: अप्रवृत्ति प्रसङ्गात । न हि तत एव तद्विषयम्यासत्त्वं प्रतिपद्यमानः सर्थितया प्रवर्तितुमर्हति । प्रतिपद्यमानोऽपि सत्चसमारोपात प्रवर्तत इति चेत् : न; "तस्त्राप्रबेदनाम । प्रबेदनेऽपि तद्विपयन्यायसत्त्व यदि तत एबागम्येत स एय प्रवृत्त्यभावः । तत्रापि तत्समारोपकल्पनायामनवस्थापत्तिः । ततः सदसत्वसाधारणं नीलधवलानिकमेव भ्रान्तेपियः तद्वत् प्रत्यक्षस्थापि अणभङ्गतद्विपर्यय 1 क्षणक्षयादेः प्रत्यक्षाविषयत्वे । 2 नित्य्त्वादेः। 3 नित्यत्वादिग्राहिणा प्रत्यक्षेण । 4 अप्रामाण्यम् । 5 क्षणिकत्वादिग्राहिणाऽनुमानेन । 6 प्रत्यक्षपूर्वकरयान् । यथार्थवादपि । 8 प्रत्यभावान् । नित्य्वादेः। 15 सयसमारोयल्प । Page #97 -------------------------------------------------------------------------- ________________ 2 / 15] 2 अनुमानप्रस्ताव साधारणमिति कथं तदविंगतार्थमनुमान यतः प्रामाण्यं न भवेत् ? असायविषयत्वं प्रत्यक्षस्य कथं ततो व्याप्तिग्रहणमिति चेत ? न; विपश्ये बांधकसामादेव तन्महणात् । साध्यविपयत्वे तु तस्य किमर्थमनुमानम् ? समारोपन्यवच्छेदार्थमिति चन् ; तदभाये कि न भवेततो विषयपरिज्ञानमिति चेत् ; व्यामिवेदन कश्रम ? तदपि तद्वयवच्छेदादेवेति चेन ; न ; चक्रकात्-सति तद्वयवच्छेदे तद्वेदनम , ततोऽनुमानम , नतस्तद्वयवच्छेद इति । ततो नीलादेः प्रत्यभावगतस्यैव क्षणभङ्गादि- 5 विशिष्यतया अनुमानतो निर्णयाटुपपन्नं तस्य नदेकार्थत्वमपूर्वार्थत्वचेति वस्तुविषयमेवानुमानम् । कथमेतत् ? कथं च न स्यात् ? सम्बन्धापरिज्ञानात् । तथा हि-न साध्यसाधनयोरपरिज्ञाने सम्बन्धपरिक्षानम् : तस्य तत्पूर्वकत्वान् । परिज्ञानेऽपि न निर्विकल्पेन तत्परिज्ञानम् ; 'इदमत्र प्रतिवद्धम इत्यपरामर्शान । नापि तजन्मना विकल्पना तत्काले साध्यसाधनयोग्तदर्शनस्य च व्यपगमात् । विकल्पोपनीतयोस्तत्परिक्षाने कथं बस्तुगतः सम्बन्धः, तदुपनीतयोग्यस्तुत्वान् ? 10 भवदपि तत्परिज्ञानं न सामरोन ; साध्यसाधनवस्तूनामानन्यान् अनन्तेनापि कालेन तदसम्भवात् । नायकदेशेन : फलाभावान । अनुमानं हि तत्कसम , न च यत्रैव तत्परिज्ञानं तत्रैवानुमानं सम्बन्धज्ञानादेव साध्यसिद्धः । नाप्यन्यत्र ; तत्र तत्साधनादेरभावात , अन्यतश्च तद. नुपपत्ते । सम्बन्धप्रतिपत्तिनिवन्धनस्य च प्रकारान्तरस्याभावादिति चेत ; किमिदानीमनुमानमेत्र नेच्छेन ? तथा चेत् । न कुतचिदभिमतसिद्धिः । निवेदितचैतत् । इन्छतोऽपि सदवस्तुविषय- 15 मेवेति चेत् । न ; अवस्तुन्वपि मम्बन्धापरिक्षाने न्द्नुप्प्त्तेः। तत्परिनानस्य चोक्तनीत्या तत्राप्यसम्भवात् । किमर्थ बा तदनुमानम ? व्यवहारार्थमिति चेन् । न ; व्यवहारस्याबस्तुन्य. सम्भवान् मरीचिकातोयादिवन । वस्तुन्येबासी तत्रानुमानस्य प्रतिगन्धादिति चेत् ; न ; तत्परिज्ञाने ऽपि पूर्वचषात् । न दोपः, देशकालातिविशेषपरामर्शमन्तेरणापि 'ईशमीर शप्रतिबद्धम्' इति कुतश्चित्प्रतिपसे? | नापि थैकल्यमनुमानस्च पुनस्तारशादेव विशेषालिङ्गितालिङ्गाल्लिङ्गि- 20 विशेषस्य प्रतिपत्तेरिति चेत् ; सिद्वं सर्हि वस्तुष्वेव प्रतिबन्धपरिज्ञानमनुमानस्य च साफल्यम् । एतदेयाह smaanprinnaamaatmsmbndhprsipshitH| सम्राशक्तिफलाभाची न स्यातां लिङ्गलिङ्गिनीः ॥ 15 / / इति । समानः सरशः स चासी परिणामश्च विवर्तः स एवात्मा स्वभावस्तेन सम्यन्धरयाविनाभात्रन्य प्रतिपतितः परिज्ञानात् । केयोन्तत्यतिपलितः ? इत्याह-लिङ्गलिङ्गिनो लिङ्गस्य धृमादे लिङ्गिनश्च पावकादेः । तत: किम ? इत्याह-जन तस्यो प्रतिपत्ती तत्रानुमाने चाशक्तिश्च फलाभावश्च न स्याता न भवताम । समानमहणेनात्यन्तवैलक्षण्यं स्वलक्षणानां प्रत्युक्तम् , तथाविधाना नोवामप्रतिपत्तेः । निरूपितं चैतत् । परिणामग्रहाणेन समानाकाम्य कौटसत्यम" ; तस्याग्यपरिक्षानाद्वैफल्यान । तत्र सम्बन्धप्रविपत्तिः फलमिति चेत् । न : तस्यैवानुमानविषयत्वप्रसिङ्गात , तथा च कधं विशेषे ततः प्रवृत्तिः 1 तस्य । तत्र सम्बन्धादिति चेन : लिङ्गस्यैव तंत्र किन्न स्यान तत्परिज्ञानाशक्तेरन्यत्रापि तुल्यत्वात् । प्रवृत्तिरपि सामान्य एवेति चेत नविशंकल्पनाफल्यानुपङ्गात् । आत्मपदेन च तत्परि -तुमानस्य ना। 2-घास्त्रिलिंगत्या लगा-mA0, 20, 50 / 3तयो- A0, ba0, 10 / 6 "प्रत्युक्तमिति पामुक्तमत्रापि मम्बाननीयम् |"-t: दि." मामान्ये । 6 सामान्यस्य । vishge। 1-पविक-भाव , प.| सन 25 Page #98 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [2015 णामस्य कल्पितत्वम ; कल्पितस्य वस्तुम्वभावत्वानुपपत्ते, कल्पनानुपपत्तश्च । नथा हेइका साशाकाय करम' ! वस्तुतः सदृशाकारा सा चंद्वस्तु न किं तथा ? ॥ 1283 ॥ यदि कल्पनयवासौ तदाकारा तदा कथम् । अनवस्थानदोषोऽयमनुपशी निषिध्यताम ? ॥ 1284 ॥ ननो दूर गतेनापि सादृश्यं कल्पनागनम । वस्त्वेव प्रतिपत्तव्यं तथा वस्तुपु धीमना ॥ 1285 / / तेन सम्पन्ध इत्यनेनाप्यात्मान्तरण सम्बन्धव्याख्यानम् ; न हि सम्बन्धस्यात्मान्तरमन्यत्र सन्धिरूपान् । संयोगादिरास्मान्तरमेवेति चेन् ; सोऽपि कथं तदन्तरम् ? पावकादो 10 सम्बन्धप्रत्ययजननादिति चेत् । तदपि सर्वत्र कस्मान्न भवति ? तस्य तवासम्बन्धादिति चेत् : गावकादावपि न भवेत् तदविशेषात । तत्र सम्बध्यत इति चेत् ; यदि स्वतः ; पावकादिरपि धूमादिना तथैध सम्बध्येतेति पर्याप्तं संयोगादिपरिकल्पनया । तस्य सम्बन्धत्वादुपपन्नः स्वतः सम्बन्धो न पाबकादेविपर्ययादिति चेन् ; तदेव कुत; ? स्वतः सम्पन्धादिति चेन् ; सोऽपि फस्मात् ? सम्बन्धत्याच्चेत् ; न ; परस्पराश्रयात् । सम्बन्धस्त्वं तथा प्रतीतेरिति चेत् ; नन्धियमेव तत्र दुर्लभा पावकादिन्यतिरेकेण तस्यैवाप्रतिपत्तेः । यदि न तत्प्रतिपत्तिर्न कश्चित्सम्बन्ध इति कथं 'सम्बन्धी पावकादिः' इति प्रत्ययः ? विशिष्टप्रत्ययस्यासति विशेषणेऽनुपपसरिति चेत् ; न ; स्वयं तथा तस्य परिणामादेव तदुपपतेः 'सम्बन्धः 'संयोगाविः' इति प्रत्यययत् । न हि तविलक्षणं तत्रान्तर्भवति तदा प्दार्थ्भेदाभावाप्त्तेः। तन स्वतस्तस्य तत्र सम्बन्धः । नापि तदन्तरेण ; तत्कल्पनायामनवस्थादोषान् । नायं दोषः ; समवायस्य तदन्तरत्वान् , तस्य चानाश्रितत्वेन तदन्तरनिरपेक्षत्वान । न चैवं तस्यासम्बन्धत्वम् ; सम्बन्धयुद्धिकरणान् सम्बन्धत्योपपत्तेः । न च पारतन्यात्सम्बन्धत्वं तद्बुद्धिकरणं वा ; द्रव्यगुणादावपि तत्मसाक्षात् । तती स्वाभाब्यादेव तस्य तत्त्वं तत्करणञ्चेति किं पारतन्ध्येण यतोऽनयस्थानमिति चेत् ? उच्यते समवायस्य नित्यत्वव्यापक्रत्वोपकल्पनात् । एकत्र युक्तः संयोगः सर्वत्रापि ततो भवेत् । / 1286 / / न हि तत्रापि तद्भावे तस्मादन्यनिबन्धनम् । से चेत्सर्वत्र सर्वत्र संयोगोऽपि नियोगतः ॥ 1287 / / ततोऽग्नाविव संयोग धूमोऽन्यत्राप्युपत्राजन् । व्यभिचारात्कथं नाम पायकस्यानुमापकः ॥ 1288 / / 3 प्रत्युतमिति स्म्ब्न्ध्ः। "प्रत्युक्तमिति सम्बन्ध:"-. टि. 2 स्वरूपान्तरेण । सयोगादिति pr-taa0| 5na nesa-A0, ba0, pa0 / Page #99 -------------------------------------------------------------------------- ________________ 2 / 16 ] 5 2 अनुमानप्रस्तावः न च स्वभावनानात्वं समवायस्य यद्बलात् । विषयेषु नियामो ऽयं संयोगस्य प्रकल्प्यताम् ॥ 1289 ॥ तन्नानात्वादभेदश्यंत समवायो ऽपि भिद्यते । तथा च "तत्त्वं भावेन व्याख्यातम्" इति दुष्यति ॥ 1290 ॥ भेदश्चेत् तत्कथं तस्य तत्र चेत्समवायतः । तस्याप्येकस्वभावत्वे ततस्तन्नियमः कथम् ? ॥ 1221 ॥ तत्र स्वभावनाये दो पूर्वो ऽमिलक्ष्यतान् । समचायान्तराक्षेपस्त्वाक्षिपत्यनवस्थितिम् ॥ 1292 ॥ कथञ्चिदेवाभेदश्चेत्स्वभावसमवाययोः । सम्बन्धतद्वद्रूपः स्यादेको भावस्तथा न किम् ॥ 1293 ॥ यतः सम्बन्धिनोऽन्यस्य सम्वन्धस्य प्रकल्पना । प्रेक्षावत्तात्रिलोपाय भवतो नाव कल्पते ॥ 129.4 ॥ 33 तन्न[परः संयोगादिः सम्बन्धः । नाप्युपकार्योपकारकभायादिः ; तस्यापि भावादर्थान्तरत्वे श्रुतः स तस्येति व्यपदेशः ? सम्बन्धादुपकार्योपकारकभावादेरिति चेत्; न; तत्रापि तथैव प्रसङ्गादनवस्थोपनिपाताच्च । ततः स्थितम् -'समान' इत्यादि । w 5 10 15 'प्रतिपचित:' इत्यनेन तदात्मनः सम्बन्धस्य निरवद्यसंवेदनविषयतामवद्योतन् स्वमनीषिक्या तत्कल्पनं परिहरति । प्रतिपादिता च तत्प्रतिपत्तिर्बहुशः पूर्वमिति नेदानीं प्रतन्यते । ननु यथा धूमस्य तदन्तरसदृशस्य पावकसम्बन्धः तथा मशकवर्तेरपि पावकस्यापि यथा तादृशस्य घूमप्रतिबन्धस्तथा मणिविशेषादेरपीति मशकवर्तेः पावकस्य धूमाच्च मण्यानेर नुमान मापयत इति चेत् एवमेतद्, यदि समानपरिणाममात्रेण तद्भावः । न चैवम् ; तद्विशेषेण तदुपकल्पनात् तस्य च धूम - 20 पावकमेदेष्वेव भावात् न मशकादिभेदेषु । कथं पुनस्तत्परिणामो विशिष्टश्वाविशिष्टश्चेति चेत् ? कथं सामान्यं तादृशं यतो यथोक्तदोषस्तत्रापि न भवेत् ? तथा प्रतीतेरिति समानमन्यत्र । नन्वेचं सामान्यस्यैव समानपरिणाम इति शब्दान्तरमिति चेत् न प्रतिव्यक्तिपर्यवसितस्यैव परिणतिविशेषस्य तेनभिधानात् , सामान्यस्य तद्विपरीतत्वात् । इ 7 भवतु तत्परिणाम एव सामान्यम् तस्य तु व्यक्तिभ्यो भेद एवेति योगाः । अभेद एवेति 25 साङ्ख्याः । तत्राद न भेदोऽभेदरूपभेदो भेदरूपतः । इति । न भेदो न व्यतिरेकः तत्परिणामस्य विशेषेभ्यः । कुत एव तद् ( एतद् ) ? अभेदरूपत्वात् अभेदस्तस्य तैस्तादात्म्यं रूपं यस्य तस्य भावात् अभेदरूपत्वात् । एतदपि कुत इति चेत् ? तथा प्रतीतेरेव । तथा च वक्ष्यति - ' तथासंवित्तिसम्भवात्' इति । संवेद्यते 30 हि तत्परिणामस्य तदभेदरूपत्वं 'सशो देवदत्तः' इति देवदत्तविशेषसामानाधिकरण्येन तस्य संवित्तेः । 1 cai0 sU0 7 2 28 2 दिसता 3 समानपरिणामशब्देन । Page #100 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [2117 न हि सामानाधिकरण्यमन्यदभेदरूपत्वात् । समवायरूपमेव तन्नाभेदरूपत्वमिति चेत् ; न : 'समवायः सम्बन्धः' इत्यादावभेदरूपतयैव भवतोऽपि तत्प्रसिद्धः । नाभेदो नाप्येकान्तेन तस्य तैस्तादात्म्यम् । कुत एतत् ! 'भेदरूपः [ पतः ] तस्य तद्वयतिरेकस्वभावत्वात । एतदपि तथाप्रतीतेरेष । किं पुनर्भेदस्यान या न पृथकातितिरमि ? ना येत : न; "न पश्यामः क्वचित् किश्चित्" 5 [ सिद्धिवि0 pR0 121 ! इत्यादेविरोधात् , तद्विषययोरन्योन्यासंसृष्टयोरेव सिद्धिप्रसाच्च । न हि तत्पतीत्योरन्योन्यविषयासंस्पर्श तत्संसर्गकरुपनमुपपन्नं प्रतीतिनियन्धनत्यात् प्रमेयव्यवस्थायाः । तयोस्तसंस्पर्श वा जात्यन्तरप्रतिपत्तिरेवास्ति नामेदमतिपत्तिः भेदप्रतिपत्तिआ पृथगिति चेत् ; सत्यमिदम् ; प्रमाणतो भेदाभेदप्रतिपत्तेरेव भावात् , भावस्य च ततो भेदाभेदात्मन एव प्रसिद्धः न पृथम्भेदात्मनो नाप्यभेदात्मनश्च, किन्तु तत एव जात्यन्तरप्रतिपत्तेरपोद्धारपरिकल्पनया भेदस्येतरस्य च पृथक् प्रतिपत्ति10 मवस्थाप्य तद्विषयसद्भावः तदपरैकान्तप्रतिषेधे हेतुरुक्तः । तत एवाह सामान्यं च विशेषाश्च मदपोद्धारकल्पनात् ॥ 16 ॥ इति । सामान्यं च चशब्दात् तत्प्रतिपसिश्च । विशेषाश्च चशब्दात्तत्प्रतिपत्तिश्च । तस्माज्जात्यन्तरात् तस्यास्तत्प्रतिपसेश्च अपोद्वारो निष्कर्षणं भेदस्य तत्प्रतिपश्चाभेदस्य तत्पति पत्तेश्च तस्य कल्पनमभिप्रायाधिरोहणम् , तस्मात् 'व्यवस्थाप्यन्ते' इति शेषः । यदि पुनः सदृश15 परिणामः सामान्यं तर्हि भेदेन भवितव्यं तस्य तन्निष्ठत्वेन इतरत्रासम्भवात् । न चार्य सम्भवति; अभेद स्यैव सर्वभावेषु "सदेव सौम्येदम्" [ छान्दो0 6 / 2 / 1 ] इति, "सर्व खल्विदं ब्राम' [छान्दो0 3 / 14 / 1] इति, "ऐतदात्म्यमिदं सर्वम्" [ छान्दो0 687 ] इति चाम्नायात् प्रतिपः । मेदप्रतिपत्तेश्चाविद्योपरचितत्वेन गन्धर्वनगरादिप्रतिपत्तिवत् आन्तत्वादिति कश्चित् । भेद एय भावानां तात्त्विको न कथञ्चिदप्यनुगमः तत्प्रतिपत्तरारोपितविषयत्वेन वितथा 20 (थ) स्वादित्यपरैः । तत्रोत्तरमाह संसर्गों नास्ति विश्लेषाविश्लेषोऽपि न केवलः । संसर्गात्सर्वभावानां तथा संवित्तिसम्भवात् ॥ 17 ॥ इति । संसर्ग ऐक्यापत्तिरात्मापरनामा । केषाम् ? सर्वभावानाम् सर्वेषां चेतनेतरात्मनां भावानां पदार्थामाम् । स किम् ? नास्ति न विद्यते । कुतः 1 विश्लेषात् व्यावृत्तेः विश्रमापर25 नाम्नः संसारादिति गम्यते, विश्लेषस्य विश्लेप्याविनाभावात् , अन्यस्य विश्लेप्यस्य तत्रासम्भवात् । संसर्गे हि भावानामात्मनो विक्रमेणापि तद्भावाद्विभ्रम एव स्यानात्मवाद आत्मना वा तस्य तद्भावादात्मैव म विभ्रमवादः । तदनभ्युपगमे च निर्विषयमेतत् " इन्द्रो मायाभिः पुरुरूप ईयते' [ ऋग. 4 / 733 : इति ! "एकानेकधा चैव दृश्यते जलचन्द्रवत्" [ ब्रह्मवि0 12 ] इति च । विभ्रमादन्यस्य तद्विषयस्याभावात् । तस्मादस्ति विभ्रमो विश्लिष्टश्चात्मन इति वक्तव्यम् । अविश्लेषे 30 तस्य संसारिखापत्तेः नित्यमुक्तत्वप्रतिज्ञाव्याघातो विभ्रमरूपत्वात् संसारस्य । भवतु संसारस्य तस्मादविश्लेषः तथापि न तत्प्रतिज्ञाच्याधातः, आत्मनस्तस्माद्विश्लेषस्यैव . भावादिति चेत् ; न : अविश्लिष्टा 1 ब्रह्माबादी । 2 बौद्धः । 3 भावानात्म--प्रा., ya0, 80 / 4 -धानक-bhA0, 20, 50 / Page #101 -------------------------------------------------------------------------- ________________ 2 / 18] 2 अनुमानप्रस्तावः दविश्लेषस्यैवोपपत्तेस्तस्य द्विष्ठत्वात् । कथमिदानी रुचकादेः सुवर्णादविश्लेषे ऽपि सुवर्णस्य ततो विश्लेषः ? अन्यथा रुचकाधपक्रमे तस्याप्यपक्रमप्राप्तिः, न चैवम् ; असत्यपि तस्मिन् तदवस्थितरुपलम्भादिति चेत् ; रुचकादेरपि कथमक्स्थायिनः सुवर्णादविश्लेषे ऽनवस्थायित्वं विरोधादिति न किश्चिदेतत् । स्यादाकूतम्-वस्तुन्ययं भवति विकल्पः संश्लेषो विश्लेष इति च । न च विभ्रमस्य वस्तुत्वम् , तत्त्वविरोधात् , अतस्तत्र सत्यासत्त्वाभ्यामिव संश्लेपविश्लेषाभ्यामनिर्वचनीयत्वमेव तत्त्वमितिः 5 तदपि दुराकूतमेव; नित्यमुक्तिप्रतिज्ञाव्याघातस्य तदवस्थत्वात् । तथा हि-- निश्चिते सति विश्लेषे नित्यमुक्तत्वसम्भवः । ताद्प्यात्तस्य विश्लेषावाच्यत्वे स कथं भवेत् ॥ 1295 ॥ आत्मविभ्रमयोस्तस्माद्विश्लषं वक्तुमर्हसि । तथा चेवन्यभावानामप्यसौ किन्न कथ्यते ? ॥ 1296 ॥ कुतोऽसाविति चेदात्मभ्रमयोरप्यसौ कुतः । तथासंवित्तिभावाच्चेदन्यत्रापि स दृश्यते ॥ 1297 ॥ तवाह-'तथासंवित्तिसम्भवान्' इति । तथा तेन विश्लेषप्रकारेण सर्वभावानां संविरोः सभ्यगबुद्धेः सम्भवात् विश्लेषो विश्लेषाच्च संसर्गो नास्तीति संग्रहणेन तत्संवित्तरविद्योपरचितत्वं प्रत्याख्यातम् ; तद्रचितरवे सम्यक्त्वानुपपत्तेः । समीचीना च तत्संवित्तिः बाघकाभावात् । 15 'भ्रान्ता तत्संवित्तिः भेदविषयत्वात् मायातोयादिसंवित्तिक्त्' इत्यनुमान बाधकमिति चेत् ; न; तस्य विभ्रमात्मभेदसंविश्या व्यभिचारात् । ततः स्थितम्-'संमो नास्ति' इति । ___तथा विश्लेषोऽपि न केवलः संसर्गरहितः । कुतः ! संसर्गात् समाश्लेषात् सर्वभावानाम् । तदपि कुतः ! तथा संवित्तिसम्भवात् । सथा तेन संसर्गप्रकारेण संविसः गौरयम् गौरयमित्यनुगमयत्या बुद्धः सम्भवात् । संसर्गश्चात्र न मिश्रीमावो मतान्तर- 20 सिद्धिप्रसङ्गात् , अपि तु सदृशपरिणामः तस्यैवोक्तसंवित्तौ प्रत्यवभासनात् , संसर्गशब्देन च तदभिधानोपपत्तेः समः सर्गः संसर्ग इति । नत्र तसंवित्तेनिमत्वं विश्लेषसंवित्तावपि तत्प्रसङ्गात् , बाधकाभावस्योभयत्रापि समानत्वादिति । एतावन्तरश्लोकी, 'समानपरिणाम' इत्यादेराभ्यां व्याख्यानात् । कुतः पुनः समानपरिणाम एवं सामान्यमभिमतं न नैयायिकादिकल्पितमेवेति ? अत्राहतस्याप्तिव्यतिरेकाम्यां मतं सामान्यदृषणम् । इति । 25 मात् अनन्तरोक्त सामान्य मतम् इष्ट जैनस्य । कुतः ? सामान्यस्यान्यकल्पितस्य दूषणं सामान्यदूषणं यत इति । तदपि कुतः । व्याप्तिश्च सामान्यस्य स्कयक्तिवत् व्यक्यन्तरेष्वपि भावः, व्यतिरेकन्ध स्कव्यक्तिष्वेव भावस्ताभ्यां व्यासिंव्यतिरेकाभ्याम् । तथा हि--यदि सामान्यं ब्यापिः खण्डादिवत् कर्कादावपि गोत्वस्य भावाद् बाहाद्यर्थी तत्रापि किन्न प्रवर्तेत ? तत्र तस्यानुपलम्भादिति चेत् ; खण्डादावुपलम्भः कुतः ? तत्र तस्य तत्करणशक्तेरिति चेत् ; ककांदावपि स्यात् । 30 1"चकं मङ्गलद्व्ये ग्रीवाभरणदन्तयोरिति विश्वप्रकाशिका । -ता-दि|2- स-मा.., 1. / 3 इति वचनवि-बा.ब.प. - Page #102 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरण [218 न हि तस्यैव कचिच्छक्तिरशक्तिरन्यक्रेत्युपपन्नम् मेदापसेः । शक्तिः कचिदन्यत्राशक्ति परेति चेत् : न; विधिनिषेधयोरभेदस्यानभिमतस्य प्रसङ्गात् । ततः कचिच्छक्ताकन्यत्रापि शक्तिरेव, अशक्ती न क्वचिदपि शक्तिरित्येकान्तः । तत एवोक्तम् "आत्मनि ज्ञानजनने यच्छक्त शक्तमेव तत् । अंधाशक्त कदाचिदशक्तं सर्वदेष तत् । " [pra0 vA0 2 / 21 ] इति । शक्तमपि सहकार्यभावान्न कर्कादौ तदुपलम्भं जनयतीति चेत् ; खण्डादौ का सहकारी ! स एव खण्डादिरिति चेत् ; कुत एतत् ? तत्र तस्य समयायात् ; कादिरपि स्यातदविशेषात् । शक्तस्य न न तद्रपेक्षणं सहकारिणोऽपि तत्प्रसङ्गात् अनवस्थापत्तेः । गोत्व (त्वं) तत्सहमरिसमुदायस्यैव शक्तिर्न पृथगिति चेत् ; पृथक्तर्हि गोत्वमवस्त्वेव स्यादशक्तत्वात् । तन्न व्याप्तौ तस्य क्वचिदुपलम्भोऽन्यत्रानुप20 लम्भश्योपपन्नः । तथा तस्य कालव्याप्तौ आश्रये असतीव प्रध्वस्तेऽपि तस्मिन्नुपलम्भः स्यात् तज्जननस्वभावत्वात् । आश्रयं तस्य सहकारी, तदभावान्नेति चेत ; न; तदभावेऽपि तस्य तत्स्वभाववाच्युतेः अनित्यत्वप्रसङ्गात् । अत एवोक्तम् "तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यत्वादचिकित्स्यस्य कस्तां क्षपयितुं क्षमः । / " [प्र. vA0 2 / 22 ] इति । शक्तिरपि तस्य सहकार्येव नापर इति चेत् ; न; तस्य सामान्यादिव व्योमकुसुमादपि कार्य प्रसङ्गात् , स्वतः शक्त्यभावेनासत्त्वस्य तद्वत्सामान्ये ऽपि सहकारिशक्तिकृतस्य च सत्त्वस्य सामान्यक्त्तत्राप्यनिवारणात् । तन्न व्यापि सामान्यम् । एतेन मीमांसकोऽपि सर्वगतसामान्यबादी प्रत्युक्तः । स्यान्मतम्-न तत्सामान्यस्य सर्वगतवेऽपि सर्वत्रोपलम्भः सर्वत्र तदभिव्यक्तावशक्तेः । खण्डादौ भवत्युपलम्भस्तस्य तच्छक्तिभावात , 20 तस्य च कार्यादेव तदुपलम्भादवगतेः । कोदावपि किन्न तच्छक्तिरित्यपि न पर्यनुयोगः, 'दाहशक्ति दहनवदाकाशे 'पि किन्न स्यात्' इत्यपि तत्प्रसङ्गात् । न चैकस्योपलभ्येतरात्मकत्वं विरुद्धम् ; उमयास्मकत्वाद्वस्तुन इति । तत्रोच्यते सामान्यरूपा शक्तिश्चेसदभिव्यक्तिकारणम् । तस्याः सर्वत्र सद्भावात्तद्वयक्तिः सर्चतो भवेत् ॥ 1298 ॥ शक्तेरपि च तद्व्यत्तिर्व्यक्ताया एव नान्यतः । तद्वयक्तिरपि खण्डादावेव नान्यत्र चेत्तदा ॥ 1299॥ शक्तौ तद्वयक्तिकारियां प्रसङ्गः पूर्ववद्भवेत् । पुनस्तद्वयक्तिचिन्तायामापतत्यनवस्थितिः ॥ 1300 ॥ विशेषारमापि शक्तिश्चेन समा खण्डमुण्डयोः । मुण्डात्कर्कादिव व्यक्तिर्गोत्वस्येह कथं भवेत् ! ॥ 1301 ॥ 15 2 समवायाविशेषात् । 2 गोत्वस्य । 3 व्योमकुसुमवत् 14 व्योमकुसुमेऽपि । Page #103 -------------------------------------------------------------------------- ________________ 2018] 2 अनुमानप्रस्तावः शक्तिसाम्यं च सामान्यात्कुतश्चित्कल्प्यते यदि । तस्य सर्वत्र सद्भावात्समाः स्युः सर्वशक्तयः ॥ 1302 / / व्यक्त तत्साम्यहेतुस्तद्वयक्तिश्च समशक्तिः । यदि तत्साम्यचिन्तायामन्या स्यादनवस्थितिः ॥ 1303 ॥ स्वत एव समत्वञ्चेच्छक्तीनामयकल्प्यते । भायानामपि तद्वत्स्याद् वृश सामान्यकल्पनम् ॥ 1304 ॥ गौरर्य गौरय चेति कथमन्वयिनी मतिः । सामान्यं यदि नास्त्येच गोत्वलक्षणमन्वितम् ॥ 1305 ॥ इत्यप्यचोद्यमेवेदं समानपरिणामिषु । तथासोतसामर्थ्यात्तन्मतेरनुपद्रवात् ॥ 1306॥ इयं शक्तिरिय शक्तिरित्यप्यन्वयिनी मतिः । शक्तिप्वपि कथन्नाम सामान्यविरहोऽन्यथा ॥ 1307॥ तन मीमांसकस्यापि सर्वगतं सामान्यमुपपन्नम् । ततो निराकृतमेतत् "यद्वा सर्वगतत्वेऽपि व्यक्तिः शक्त्यनुरोधतः । शक्तिः कार्यानुमेया हि व्यक्तिदर्शनहेतुका । / तेन यत्र व दृश्येत व्यक्तिः शक्तं तदेव तु। तेनैव च न सर्वासु व्यक्तिध्वेतत्प्रतीयते ॥ भिन्नत्वेऽपि हि कासानिच्छक्तिः काश्चिदशक्तिकाः । न च पर्यनुयोगोऽस्ति वस्तुशक्तेः कदाचन ॥ अग्निर्दहति नाकाशं कोत्र पर्यनुयुज्यताम् । " [bhI0 zlo0 AkR0 26-29 / इति । सत्येव सामान्ये वक्तुमेवमुचितत्वात् । अपि च, सर्वत्र क्यिमानत्वाद् ब्राह्मणत्वस्य गोत्ववत् । शूदस्याप्यधिकारित्वं किन्न यज्ञादिकर्मसु ॥ 1308 ॥ तद्वयक्तावेब सत्त्वं स्यान्न च शूद्रेऽस्ति सा यदि । कौण्डिन्यादावपि व्यक्ति कृत्या तस्य विद्यते ॥ 1309 / / आकृत्या तदभिव्यक्तौ गोत्वसंशयः कथम् ? यतस्तत्पतिपत्त्यर्थमुपायान्तरमिष्यते ॥ 1310 ॥ तदन्तराञ्च सामान्यरूपात्तत्प्रतिवेदने । zuda'pi तत्परिज्ञानं किन्न सर्वगतात्ततः ॥ 131.1 / / तल्याप्यवित्तेराक या यदि सामान्यरूपतः । उपायान्तरतो वित्तिरनवस्था प्रवर्तते ॥ 1312 ॥ 25 Page #104 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयविवरणे [218 तदन्तरं क्रियारूपं यद्यन्योन्यसमाश्रयः । तदन्तरेण तद्वित्तेस्तद्वित्तेश्च तदन्तरात् ॥ 1313 / / ब्राह्मणत्वपरिज्ञानं सम्प्रदायात्वचिधदि । शूद्रेऽपि किन्न भट्टस्य सम्प्रदायातदिष्यते ॥ 1315!! शुदस्वस्यापि कौण्डिन्ये गतेस्तत्सम्प्रदायतः । तस्यापि नाधिकारः स्यात्तत्कर्मस्वन्यशूद्रवत् ॥ 1315॥ तन्न व्याप्तिः सामान्यस्य । भवन व्यतिरेक एव स्वव्यक्तिष्वेव वर्तनात् न तदभावे नापि तदन्तरेष्विति चेत् ; तर्हि व्यक्तीनां विनाशे चोत्पादे च कस्तस्य विधिः ? न विनाशोत्पादौ; नित्यत्वात् , व्यक्तिरहिते च तेदभावे 18 कथं तद्देशजन्मनि तद्भावः । तस्य तत्र पूर्वमभावात् , व्यक्त्यन्तराच्चातदारमनोऽनागमनात् । तदुक्तम् "सामान्यं समवायश्चाप्येकैकत्र समाप्तितः । अन्तरेणाश्रयं न स्यामाशोत्पादिषु को विधिः?" [ आप्तमी0 zlo0 65 ] इति । तन्न व्यतिरेकेऽपि सामान्यमुषपन्नम् । ततो निषिद्धमेतदपि-- "व्यक्तिष्वेव हि सामान्यं नान्तरा गृयते ytH। na हाकाशवदिच्छन्ति सामान्यं नाम किश्चन ॥ " / mI0 zlo0 AkR0 zlo0 25] इति । यस्य तु मत स्वाश्रयादपि तव्यतिरिक्तमिति ; तन्त्र कथं तस्य ? तेनोपकारादाजपुरुषवदिति चेत् ; न ; उपकारस्याव्यतिरिक्तस्थासम्भघात् , तस्य कौटस्थ्येनानाधेयातिशयत्वात् । व्यतिरिक्तश्च 20 कथं तस्य ? ततोऽप्युपकारादिति चेत् ; न; तस्याप्यव्यतिरिक्तस्यासम्भवात् । व्यतिरेके पूर्ववहोषा दनवस्थानुषसाच्च । नोपकारात्तत्तस्य अपि तु तदाधेयत्वादिति चेत् । तदपि कुतः ? स्वशक्तिश्चेत् : तया तहिं तदात्मकमेवास्तु तथैव प्रतीतेः, आश्रयाव्यतिरेकेण हि सामान्यस्य प्रतीतिः खण्डो गौः कर्को ऽश्व इति । चेन्न ततो विश्वासः स्वरूपेऽपि न स्यादविशेषादिति सामान्यमेव न किञ्चित् सामान्यकल्पनावैफल्योपनिपातात् । तथा हि समानशक्त्या सामान्य बिभ्रते यावदाश्रयाः । समानपत्ययं तावक्किन्न कुर्वन्ति ते तया ॥ 1316 ॥ एवं हि न भवत्यत्र पारम्पर्यप्रकल्पनम् । सामान्यभरणं शक्तेस्तस्मादपि च तन्मतिः ॥ 1317 ॥ इति । तन्नाश्रयशक्तितोऽपि तस्य तदाधेयत्वम् । आश्रयव्यङ्ग्यत्वादिति चेत ; न ; तदभिव्यक्तिअ. कुतस्तच्छक्तेः बैलक्षण्येतरपक्षयोः पूर्ववहोषात । आश्रयादपि नाव्यक्तादेव तद्व्यक्तिः ; अन्धकारे ऽपि तत्प्रसङ्गात् । व्यक्तिरपि न सामान्यरूपेण ; एकत्र व्यङ्मयन्यञ्जकभाबानुपपत्तेः । अन्यदेव तत्सामान्य 1 तदभावेन k-हा। विशेषे । 3-तमपि त्त्र्-p0|4 प्रतीतितः । Page #105 -------------------------------------------------------------------------- ________________ 39 2018] 2 अनुमानप्रस्तावः यद्रुपेण तस्याभिव्यक्तिः तदप्यन्यदेव यस्य ततोऽभिव्यक्तिरिति चेत् ; न ; तत्राप्येचं प्रसङ्गादत्र्यवस्थितेश्च । नापि' विशेषरूपेण ; तस्यैव स्वतो भावविलक्षणस्याभावात् । स्वतोऽसतः सत्तासम्बन्धस्याप्यनुपपत्तेः व्योमकुसुमवत् । तन्न तव्यङ्ग्यत्वादपि तस्य तदाधेयल्यम् । तर वृत्तेरिति चेत् । सापि यदि स्वतन्त्रा ; कथमसौ सामान्यतदाश्ययोः ? स्वतन्त्रा च तयोश्चेति न्याघातात् । वृत्त्यन्तरापेक्षयैव (म एव ) सम्बन्धः स्वतन्त्रत्वान्न भवति न स्थभावत इति चेत् । सोऽपि यद्येकः ; कथमनेक 5 सम्बन्धित्वं ततस्तस्याः ? कारणस्वभावादप्येकस्मादेव निस्वशेषकार्यविशेषोत्पत्तेः प्रधानवादस्याप्रतिक्षेपपाप्तेः । अनेकश्वेत् ; न; तभेदे वृत्तेरपि भेदप्रसङ्गात् । भिन्नैव ततो वृत्तिरपीति चेत् ; कथमसौ वृत्तः 1 तस्यास्तत्र सम्बन्धादिति चेत् ; न ; तत्राप्यनेफस्वभावकल्पनायामव्यवस्थितः । तत्कार्यत्वादित्यप्यनैनापास्तम् । तस्मादसम्बन्ध एव सामान्यसमवाययोरर्थस्य च ताभ्यामभ्युपगन्तव्यः । न च तथाविधं तत्रितयं कुतश्चिदपि प्रमाणानिश्चितवपुरिति सपुष्पकल्पितमेव तदनल्पमतयः प्रतिपद्यन्ते । तदुक्तम्- 10 "सर्वथा न हि सम्बन्धः सामान्यसमवाययोः । ताम्यामों न सम्बद्धः तानि त्रीणि खपुष्पवत् ॥ " ! आप्तमी0 zlo0 65 ] इति । कुतः पुनः समानपरिणामेऽपि न सामान्यदूषणमिति चेत् ? अत्राह-- समानपरिणामे न तदेकस्यानुपायतः ॥ 18 ॥ इति । 15 समानपरिणामो व्याख्यातः तत्र, न सामान्यदूषणम् । कुतः ! तस्य तत्परिणामस्यैकस्य व्यक्तिप्वनुस्यूतस्य अनुपायता अनभ्युपगमात् । नन्वेवं सामान्ये ऽपि व्यक्तिनियते न दूषणं स्यात् , तस्यापि व्यक्त्यन्तराले विच्छेदेनैकत्वाभावादिति चेत् ; न ; सत्वर्षि तस्मिन्नकस्यैव परैस्तस्याभ्युपगमात् । व्याहतमेतत्-'विच्छिन्नं चैकं च' इति, एकत्वस्याविच्छेदरूपत्वात्तस्य चेतरविरोधादिति चेत् ; भवतु परेषामेवायं दोषः । न दोषः ; तन्नि यतस्यापि तस्यैकप्रत्ययादेकत्वस्यैवोपपत्तः । 20 एकत्वे कथमाश्रयमेव इति चेत् ? आश्रयस्य कथं कालभेदः ? सति तस्मिस्तस्यापि नैकल्वमिति चेत् ; न; क्षणक्षयवादापत्तेस्तस्यानिषेधात् । ततो यथा कालभेदेऽपि व्यक्तिरेकैच तथा प्रतिपत्तेः, एबमाश्रयभेदे ऽपि - जातिरिति प्रतियत्तव्यम् । तदुक्तम् "प्रत्येकसमवेतत्वं दृष्टत्वाम्म विरोत्स्यते । तथा सत्यपि नानात्वं नैक भविष्यति । / न हि सम्बन्धिभेदेन स्वरूपैकत्वबाधनम् । विभुत्वावयवाभावौ प्रतिपाद्यौ च शब्दवत् । / यथा च व्यक्तिरेकैत्र दृश्यमाना पुनः पुनः । 1-पि शेष- सा । 2 यः सम्बन्धः संयोगादिरूपः सम्बन्धान्तरसापेक्षः तस्मिन्नव स्वतन्त्रत्वात् सम्बन्धाभाव आपादयितुं शक्यः न तु स्वभावतः मम्बन्धरूपे समवाये इति भावः । 3 स्वभाव i-A0, 2050 / 4 वृत्तः । 5 सांख्याभिमतस्य । 6 कालभेदे । Page #106 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चविवरण [ 2018 कालभेदेऽप्यभिन्नैव जातिभिन्नाश्रया सती ॥ " [ mI0 लो बन0 zlo0 30-32 ] इति चेत् ; उच्यते व्यक्तीनामेवमेकत्वं कस्मान्न परिकल्प्यते । तथा सति न सामान्यमेकव्यक्तौ तदस्थितेः । / 1318 / / मिथो न तासामेकत्वं व्यतिरेकेण वेदनात् । इति चेन्ननु जातावप्यस्त्येव व्यतिरेकधीः ॥ 1319 / / अन्तरालेषु विच्छेदस्तस्याः कथमियान्यथा । नाप्युपायान्तरं यस्मातद्विच्छेदव्ययस्थितौ । / 1320 ॥ 'विच्छेदवदविच्छेदोऽप्येकप्रत्ययतो यदि । विच्छिन्नेतररूपत्वे जातेनिभगिता कथम् ॥1321 ॥ कथं चासौ स्वाश्रयेषु वर्तेत ? एकदेशेनेति चेत् ; न तर्हि तत्र समानपत्ययः तस्य जातेरेब भावात् , एकदेशस्य चाजातित्वात् जातिबहुल्वापत्तेः । सर्वात्मना चेत् ; न; तदैवान्यत्र तत्प्रत्ययाभावा पत्तेः । न झेकत्रैव सर्वात्मना वृत्ता सती तदैवान्यत्र सम्भवति यतस्तत्रापि तत्प्रत्ययः स्यात् । 15 नवरातो तिः सा. 32वट राथर मासूत्रादेः, परिसमाप्त्या च वृत्तिरविभोः यथा प्रतिपिण्डं गुणादेः । न च जातेः सावयक्त्वमविभुत्वं वा यतस्तत्रैवंविधा वृत्तिरवकल्प्येत । तस्मादन्याहगेव तवृत्तिस्तस्या अपि तत्रैव दृष्टत्वात् । तदुक्तम् .. "कारावयवशो वृत्तिः प्रष्टुं आतौ न युज्यते । न हि भेदविनिर्मुक्ते कात्स्न्यभागविकल्पनम् ॥ या चावयवशो वृत्तिः सकमत्रादिषु दृश्यते । भूतकण्ठे गुणादेश्च प्रतिपिण्डं समाप्तितः ॥ तत्रावयवयोगित्वमविभुत्वश्च कारणम् । आकृतेस्तदभावेन न प्रसक्तमदो द्वयम् ॥ न च द्वैविध्यमेवेति वृत्तेरस्ति नियामकम् । विविधापि हि दृष्टत्वात् सम्भवेद् द्विविधा यथा । / " [ mI0 zlo0 बन0 zlo0 33-37 ] इति चेत् ; अत्रोच्यते-तृतीयोऽपि वृत्तिमकारो नापरः स्वरूप तास्तनिष्ठत्वात् , तत्पतीतेः । स्वरूपं च यदि तावदेव यावदेकत्र दृश्यते : कथं व्यापकत्वम् ! न तावदेव, व्यापकत्वादिति चेत् । तस्य तर्हि निश्शेषव्यक्तिप्रतिपत्तावेव सम्भवति प्रतीतिः व्यापकपतिपतेः व्याप्यप्रतिषत्तिनान्तरीयकत्वात् । 30 . तथा च सति सत्वादिसामान्यप्रतिवेदिनः । सर्वे भवेयुः सर्वज्ञास्तत्कथं तन्निषेधनम् ॥ 1322॥ 1 विच्छेदः स्यादवि -ता। 2 प्रत्ययस्य । त्स्याजा-ता। 3 समवायत्वमपि-ता । Page #107 -------------------------------------------------------------------------- ________________ 2119] 2 अनुमानप्रस्तावः व्यायाग्रहेऽपि गृह्यत यदि तु व्यापकं तदा । विझेयाग्रहणेऽपि स्यात्तज्ज्ञानग्रहणं न क्रिम् ? ॥ 1323 ॥ नतो दुर्व्याहृतमेतत् 'सर्वज्ञोऽयमिति ह्येवं तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् । " [mI0 श्लो sU0 2 zlo0 134 ] इति । अथ व्यापकतया तन्न गृह्यते ; तर्हि न गृह्यत एव, तत्स्वभावस्यान्यथा ग्रहणासम्मवात् तद्विभ्रमापत्तेः । तन्न सामान्यं नाम किञ्चिन् । तदभावे कुतस्तत्प्रयोजनं समानप्रत्ययादिकमिति चेत् ? न ; समानपरिणामादेव तद्रावान् । तदाह सहशात्मनि सम्बन्धमहे भूय्स्त्थाविधे। अस्थामज्ञाश्मिआ सिद्ध्येत् माया लोकव्यवस्थितिः ॥ 19 ॥ इति । सदशः समान आत्मा स्वभावो यस्य तस्मिन् धूमादौ सम्बन्धस्य पाक्कायविनामावलक्षणस्य ग्रहः परिज्ञानं भूयोऽनेकयारम् । सकृत् तद्महे तस्मिन् विस्मरणस्य व्यभिचारस्य च सम्भवात् , सत्ति तस्मिन् सिद्ध्येत् निष्पद्यत । किम् ? लोकव्यवस्थितिः लोकस्य व्यवहर्तुर्जनस्य विशिष्ठा प्रवृत्तादिलभूषा अवस्थितिः परिणतिः । क? तथाविधे 15 सदृशात्मनि पाक्कादौ । केन सा सिद्ध्येत् ? प्रत्यभिज्ञादिना ताशमिदमिति ज्ञान प्रत्यभिज्ञा, सादिर्यस्य तोदेस्तेन । प्रत्यभिज्ञासामर्थ्यादत्र दर्शनस्मरणयोरपि प्रतिपत्तिः तदभावे तदनुत्पत्तेः । तदयमर्थः- भूयोवृत्त्या क्वचिन् प्रतिपस्नसम्बन्धस्य पुनस्ताद शवस्तुदर्शने संस्कारप्रयोधानुस्मृतौ तादृशमिदमिति प्रत्यभिज्ञानम् , तनोऽपि इनमत्रैव नान्यत्र' इति ब्यामिवितर्के साध्यपरिज्ञानालोकव्यवस्थितिरिति । तदुक्तम्---- "अक्षज्ञानेरनुस्मृत्य प्रत्यभिज्ञाय चिन्तयन् । आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते । / " [मिद्धियि पृ. 50] इति । यहोवम् 'पुनहगादिना सिद्ध्येत्' इति स्पष्टमेव निर्देष्ट्रव्यं कि प्रत्यभिज्ञाग्रहणेन ? ततो' दर्शनाद्याक्षेपे प्रतिपत्तिगौरवादिति चेत ; सत्यम ; तथापि लोकव्यवस्थित्या सदस्तित्वनिवेदनार्थं तद्ब्रहणं तस्यास्तन्नान्तरीयकत्वात् । प्रत्यभिज्ञानाभाये हि व्याप्तिवितर्कानुत्पत्तेरनुमाना- 25 सम्भवान कुतस्तद् व्यवस्थितिः ? अस्ति चेयं प्रशाकरस्यापि तस्मात्तेनापि साऽभ्युपगन्तव्या । ततो न युक्तमिदम्-"स इति स्मरणमयमिति प्रत्यक्षं न च तयोरेकत्वं प्रतिभासभेदात् । न च ततोऽपरं प्रतिभाति यत्प्रत्यभिज्ञानमुच्यते । " [ ] इति तेढयवस्थितिरपि मा भूदिति चेन ; किमिदानी तस्बम ? सर्ववस्तुमैरात्म्यमद्वैतं बंति चेन् ; नः तस्यापि प्रतिपादनलक्षणया जदयवस्थित्यैव सिद्धनिरूपितमिदं प्रागिति न प्रसन्यते । तद्व्यवस्थित्या प्रत्यभिज्ञोपकल्पने 30 किं "प्रत्यभिज्ञा द्विधा काचिद्" इत्यादिना वक्ष्यमाणेनेति चेत् ? न ; तस्य तद्भवप्रति 1 अत्य्भिभाराब्द्त्ः। 2 लोकवस्थितिरपि । 3 न्यायवि0 दलो0 219 / Page #108 -------------------------------------------------------------------------- ________________ न्यायविनिश्रयविवरणे [ 2020 पादनार्थत्वात् । सदृशात्मत्वे वस्तुनस्तस्य कुतश्चित्प्रत्ययादभिधानतो वा प्रतिपनी तदन्तम्य वैकल्यं स्यात् , अनधिगतस्य सद्विपयस्यामावात । अधिगतविषयत्ये च प्रयोजनाभावादिति चम् ; सत्यमिदम् ; यकस्वभावो भावः स्यात् । न चैवम् , सदृशम्पस्येव विसदशस्थापि यस्य विचित्रस्य तत्र भावात् । न चैवं कुतश्चित् कस्यचिदधिगमेऽपि तदन्तरवैफल्यम् ; 5 अनधिगतस्य तद्विपयाय भावात् कथं पुनः सःशस्येतरदितरस्य वा सही रूपं विरोधात् तापहिमस्पर्शवदिति घेन् ? उपपन्नं सापेतरस्पर्शयोः बिरोधवत्वं तहेक्रस्येनरपरिहारेणैव प्रनिपत, न चैवं सदशेतरयोः, परस्परात्मतयत्र सर्वदा संवेदनान् । संविदितं च न विरोधी वस्तुमात्रेऽपि प्रसङ्गन शून्यतापत्तेः । निरूपितं चैता पूर्वम । अपि च, सदशेतरवदेकानेकरूपयोरपि विरोधाविशेषान् कथमेकत्रानेकोपाधिसम्भवो 10 यतस्तैस्तद्वान व्यपदिश्येत ? अर्थान्तभूतैरेव स taiya'pavizyata इति चेद् ; अत्राह ततोऽनुपकारेऽपि भेवे कथमुपाधयः । इति । उपाधयो विशेषणानि गोत्यशुक्लत्यागीनि सद्भुत उपाधिमतः कथम् न कथकिचन भक्युरित्युपस्कारः । कदा ? भेदे तद्वतस्तेपामर्थान्तरत्वे घटस्येव पटान्य इति भावः । भेदेऽपि सम्बन्धासे' तस्येति चेन् : न; सस्य निषेधात् , अनिषेधे वण्डादेरिवारमादेरापि ते भवेयुः तस्य 1. सर्वत्र भायात् । उपकाराविति चेन् ; न; नित्यानामनुपकारात । उपकारेऽप्यतिग्रसमान् । म चुपकारादेव ते तस्य; महेश्वरस्यापि तत्प्रसङ्गान , सस्य सर्वोपकारकारित्वेन प्रसिद्धः । एतदवाईअनुपकारेऽपि । अपिशदादुपकारेऽपीति । यदि चापकर्ता tahA~stadA स केनचिदुपाधिना प्रतीयमानः खोपकार्यानपाधीनपि सर्वान प्रत्याययति उपकार्याप्रतीतायुपकर्त प्रतिपत्तः । तथा च न तत्र प्रमाणान्तरप्रवृतिः अनधिगतस्य तद्विषयस्याभावात् । प्रमागसम्प्लवस्याभिमतत्वान्न वोष इसि चन् ; एवमपि कथं परप्रतिपादनं तस्यापि तत्राषिप्रनिपत्तेः । न हि प्रतीयमान एखानित्यत्वादी विप्रतिपत्तिः धर्मिणि शब्देऽपि तत्प्रसङ्गेन हेतोराश्रयासिद्धत्वापनेः । एकोपाधिवारेण प्रतीयमानस्तदुपकारशक्त्यैव प्रतीयते न तदन्तरोपकारशक्तिभिरिति चेत् : न; शक्तींना तद्वतोऽनर्थान्तरत्वात् । अर्थान्तरत्वेऽपि कश्यं तस्येति व्यपदिश्यन्ताम ? उपकारादिनि चेत; अमिवृत्तो व्याघात । तदुपकारशक्तिरूपतया सत्प्रतीती ताकतीनां तदुपाधीनाञ्चाबश्यन्तया प्रतिपत्तः, पुनस्तच्छत्तीनां तदर्थान्तरत्वकल्पनायामनवस्थापत्तिः । तन्मोपाश्चितन्यतां भंदे त्य्व्हार्। भक्त्वभेद एवेति चेत् । अत्राह तत्रैकत्वासनाच्याभेदे कथमुपाधयः ॥ 20 ॥ इति । तब्रतस्मिन बिघादगते । कस्मिन् ? अभेदे शब्दानेरुपाधिमतः कृतकत्यादीनामनर्थान्तरत्ये कथं नैव उपाधपः तदा शब्दादेमिण एवावशेषात् । तथा च न स्वभावलिङ्गाजमनुमान साध्यसाधनभेवस्याभावात् । कल्पितस्तदेव इति चेत् ; न: कल्पनस्यैवास्मिन पक्षे निर्विकल्पेतरीपाधिद्वयाधिष्ठानस्यासम्भवान् । कल्पनातस्तत्सम्भवे अनवादोधात् । / एवं ब्रह्मणो जीवानामभेदे ततेः न ते इति कथं तद्विशिष्टतया तत्प्रतिपत्तिर्यत एषमाम्नायते-"अनेन जीवेनात्मना" 1 उपाधयः । 2 उपाधिमान 1 3 तदनन्तरो-bhA0, 50, 5. | 4 नहीं च । 5 जीवादयः । Page #109 -------------------------------------------------------------------------- ________________ 2122] 2 अनुमान प्रस्तावः 43 ;. , [ छान्दो0 632 ] इनि ? सत्यं वस्तुच्या तदभेदन एवं ते भेदस्तु कल्पनात इति चेन् नभेदेवस्य निवेधान्। कुतो वा तत्कल्पना ? न तावद् ब्रह्मण एव तस्य सत्य ज्ञानत्वात । "सत्यं ज्ञानमनन्तं ब्रह्म" [ तैत्तिक 21/1 ] इत्याम्नायात तस्य च मिथ्या प्रतीतेरसम्भवान नायजीवित्व वाप्यस्य तथान कल्पनानस्तद्भाने स एव प्रसङ्गः न तावत्' इति । अस्याप्यन्यतः कल्पनायाम् अनवस्थापत्तिः । नायं दोषः 5 कल्पनायास्तारक-प्रबन्धस्यानादित्वादिति चेन नः तस्यापि श्रह्माभेदेनाभावात । पुनरन्यतस्तत्प्रबन्धात् तत्परिकल्पनायाम अनवस्थापत्तेर प्रतिपत्ते । न हि परापरस्य तत्प्रवन्धस्य प्रतिपत्तिः । कृतो वा तस्य व्यवस्थिति: ? न तावद् ब्रह्मण:; तन्निषेधात् । नापि स्वतः; स्वयं प्रकाशरूपत्वे ब्रह्मयत परमार्थस्वापत्तेः । ब्रह्मसम्पत्तिस्य ताम्रायं यस्येव प्रनिसम्पर्कात न स्वत इति चेन : न; सापि तस्मिन स्वयमतद्रूपस्य तद्रूपत्वानुपपत्तेः । घटस्य तु न मात्राआमपि तु स्वयं 10 तथा परिणामादेव, अन्यथा परमाण्वादेरपि तत्प्रसङ्गात् तस्मम्पर्कस्य तत्राप्यविशेषान । तन्न तद्वत उपाधीनामभेदे तद्भावः । नान्युपाश्रिमत उपाध्यमं तत्र हि तस्याभाव एव स्यान तत्र चोपपदात । एतदेवाह एकत्वप्रसङ्गाच' इति । उपाधीनामुपाधिम देकत्वस्य उपाधिमतोपाध्यभेदे चशब्दात्तद्वन्नानात्वस्य व प्रसङ्गान्नोपाधय इति । कथं पुनर्भेदाभेदाभ्यामुपाधितद्वद्वावनिराकरणं जैनस्य स्वयमपि तदभ्युपगमादिति चेत ? अनाह नोपयो न तवन्तो भिन्नाभिन्ना अपि स्वयम् । इति । अपि स्वयम् आत्मनो जैनस्य नोपयो न विशेषणानि कृतकत्यादीनि सन्ति न तद्वन्त उपाधिमन्तः शब्दादयः । कीदृशाः ? अभिन्नाः परस्परमेकान्तेनाव्यतिरिक्ता साझ यवन । तथा भिन्ना अपि व्यतिरिक्ता अपि योगवत, उपन्यायादिति भावः । तत्रैवोपपस्यन्तरमाहजात्यन्तरे तथाभूते सर्वथा दर्शनादपि ॥ 21 ॥ इति । E ऐकान्तिकाद्धेआदभेदाच्चान्या जातिः जात्यन्तरं भेदाभेदात्मक वस्तु तत्र दर्शनात् उपाध्युपाविमद्भात्रस्योपलम्भान न केवलं पूर्वोक्तन्यायादित्यपिशब्दः । भवति चात्र prayogaHrefra एते न ततत्र विद्यते तथा कृतकत्वादिकं नित्यत्वादयते चैकान्नवि जात्यन्तर एवोपाध्युपाधिमद्भाव इति । न चेदं तत्रैव तद्दर्शनमसिद्धम: कृतशब्द इत्युपाधितद्वतो व्यतिरेकस्य प्रतिपत्तेः । न चात्र कुतश्विद्विरोधाः प्रतिपन्ने तदयोगान । प्रतिपरयये च न किञ्चित् स्यात तस्यस्य वस्तुव्यवस्थानिवन्धनस्याभावान् । भवतु सर्वनैरात्म्य मेवेति चेत न सम्भवाद् विरोधाम् । नापि तादृशान : तस्यापि ताटात मानबस्थानान् । नाप्यन्यादृशाम् तहावे तदसम्भवाद् विरोधान् । कथं पुनरख्यतिरेकाविशेषे शब्दस्योपाधिमेव नोपाधित्वमिति चेत ; न; पौड्गलिकः शब्दः इत्युपाधिमन्त्रवत 'शब्दः पुद्गलः' इत्युपाधित्वस्यापि प्रतीतेः । कोशविप्रतिपत्र किन्न सर्वोपाधिप्रतिपत्तिरिनि 30 चेत् ? न ; एकान्तात्र एव दोषात् . 1 कपनबन्धस्य 1 कृरुपना प्रवन्धस्य । 3. प्रदीपादिका 4 prdiipaadaapshaacaan| 5 उपाधिम्त्ः। 6 उपाधिमदपेक्षत्वात् । यहाद्रिका0, ba0, pa0 / 8 प्रतीतिव्यतिरिक्त 15 20 25 Page #110 -------------------------------------------------------------------------- ________________ न्यायचिनिश्चयाववरणे 2121 तथा हि शरदाच्येत्तदनित्यत्वमेकान्ताव्यतिरेकवत् । तद्ग्रहे ग्रहणात्तस्याप्यनुमानेन किं फलम् ॥ 1324 ॥ निश्चयश्चन्न तस्यापि तन्निश्चित्यैव निश्चयात् । निश्चितानिश्चितत्वेन सभेदोऽप्यन्यथा भवेत् ॥ 1325 / / निश्चिते च समारोपरे विरोधान्नावकल्पते । * यतस्तस्य व्यवच्छेनः फलं स्यादानुमानिक्रम । / 1326 ॥ तथा योगस्य अर्थान्तरत्यमेयात्मा भागेभ्यो चदि भागिनः । तथैवामी प्रतायेत नानुस्यूततया जनैः ॥ 1327 / / अस्ति चायमनुस्यूतप्रत्ययस्तन्तवो हि ते । पदोऽयमिनि लोकम्य प्रवादादप्रमादिनः । / 5328 / / न चायं विभ्रमादेव निश्चिते तदसम्भवात् । सुप्रसिद्धं च योगस्य प्रत्यन्नं निश्चयात्मकम् ॥ 1329 / / न तम्मिश्चितभेदस्यान्यभेदविषया मतिः । निवेदितमिदं वैः स्रग्रमन्यत्रं तदाथा ॥ 1330 / / "प्रत्यक्ष सविकल्प चेत्सामान्यसमवायिनाम् । अनुस्यूतधियो न स्युरेकस्यात्र विनिश्चयात् । " इति । सामान्यगुणकर्मस्वयेत्रं तद्वद्विभेदिषु । / तथैवाबगमातेगु विवादो विदुपां कथम ॥ 1332 ॥ तद्वययनिछत्तये तस्माद्वयर्थ शास्त्रोपकल्पनम् । एकान्तन्न्यतिरेकस्तन्नोपानीनां परस्परम । 1333 ॥ तस्मादुपपन्ना जात्यन्तरे कस्यचित्प्रतिपत्तायपि उपाधेस्तदन्तरस्याप्रतिपत्तिः कथञ्चिदेव तयोरव्यतिरेकात् । जात्यन्तरं विशिनष्ठि-तथा तेनोपाध्युपाधिमद्भावप्रकारेण भूते स्वहेतोरे25 बोत्पन्ने इति । न हि खहेतोरनुपजातमन्यतो भवति । समवायाद्भवत्येवेति चेन् ; न ; तम्य निषिद्धत्वात् । कथं सत्र तदर्शनमिति चेत् ? सर्वथा सर्वेण परमार्थप्रकारेण चेति । न हि कल्पना नाम आत्यन्तरमन्तरेण, तस्या अभिलाप्येतरस्वरूपतया तदात्मत्वात् । अन्यथा तदसम्भवम्य निवेदितत्त्रादित्यलं प्रसङ्गेन । परस्य तु मतम्--न शब्दाहिङ्गाद्वोपाधिमतः प्रतिपत्तिर्यतस्तस्य निरवशेषोपाधिशवलित30 भ्येकम्मादेव शब्दादेरवगमात् तदन्तरम्य तत्र वैफल्यं स्यात , अपि तूपाधीनामेव । तत्र चैकतम सिद्धिविनिश्चये (pri02)| 2 "मीम सकस्य"-ता. टि "अनन्तधर्म धर्मिण्येक धर्माभधारणे । दान्दो पायमात्र स्पान्नात्माप्यारोपकारणम् ॥--मी. क्लो. 114 श्लोक 20 Page #111 -------------------------------------------------------------------------- ________________ 2 ] 2 अनुमानप्रस्ताव: विषयेणान्येषामनवगमात न नदन्नरवेयमिनि । नबाद नदत्यचोदित शक्तेआक्ताः किं तदुपाधयः । चोयन्ते शवलिङ्गाभ्याम [समं स्तस्य लक्षणे] ॥ 22 ॥ इनि । ___ ने उपाधयो विद्यन्तेऽस्येनि तद्वान् ग्यण्डादिग्नम्मिन । कीनशे ? शक्त बाहदोहादिप्रयोजननिर्वननसमधे । किन किश्चिम तदथिनां रात्र प्रत्यादिकम् । यदि स तत्रं समर्थः कथं 5 न प्रवृत्त्यादिकमिति चेन् ? आह-अचोदिते वुद्धिविषयवेनाप्रेरिते । शब्दलिङ्गाभ्यांशब्देन गत्रादिना रिङ्गेन ककुदमन्यादिना ! द हि शक्ती इत्येव कचित कस्यचित प्रवृत्तिरतिप्रश्नङ्गात , अपि तु प्रतिपन्ने । न च शब्दादेस्ततः प्र्तिप्त्तिः। अम्तूपाधिष्वेव प्रवृत्तिः तेषां ततः प्रतिपने, तदाह सदुपाधयश्चीयन्ते शब्द लिङ्गाभ्याम्' इति । तत्रोत्तरम-किं न किञ्चिन्द बाहादिप्रयोजनं तदुप्पणधिभिगिति विभक्तिपरिणामेन स्म्ब्न्ध्ः। कुतः अशक्ताः ते सत्रासमर्था यत इति । 10 उपाश्रयश्चेते तत्र समर्धाः परिकल्पिताः । उपाधिमान परः कस्मान कल्यत्ते निष्प्रयोजन ? ॥ 1635 / / तस्मादशतितम्नेषां चोदितैरपि नैः फलम । न किश्चिद्र यवहत गां व्यर्था तम्बोदना ततः ॥ 1335 / / यदि चोपाधिगती न चोदना कृत इदानीं 'स्वण्डादेओत्रादिः' इत्ति प्रतिपत्तिः ? 15 प्रमाणान्तरादिति चेन ; यत्र तहिं नोभयविपर्य तदम्ति तत्र कथं यथा 'श्रेयःसाधनत्वं गव्यादेः' पनि । न ह्यत्र इत्यादेवि तदुपाधेः श्रेयःसाधनत्वम्यापि प्रमाणान्तरात प्रतिपत्तिः, आगमादेव तभावान् । अत पवानम-"धर्मे चोदनव प्रमाणम्" [ ] इति । न च तत्साधनत्वम्यंत्र द्रव्यादरपि तद्वतः शब्दादेव प्रतिपत्तिः 'उपाधय एव चोहान्ते' इत्यस्य विरोधात । न चोभयविषयमन्यदस्ति यतोऽयमम्मेति सङ्कलनम । आत्मास्तीति चेन ; न : ततोऽप्यप्रमाणानदयोगान , प्रमाणकल्पनाच कल्यात । प्रमाणत्वेऽपि नोभयविपयत्वम : प्रत्यनादित्वे द्रव्यादावेत्र, शान्दवं च तत्साधनत्व एव पर्यवसानान । न चकैकमात्रपर्यवसित इदमभ्येति सालयितुमर्हति, मत्सेबोभयविषयत्वे तद्दर्शनान् यथा देवदत्तस्य कम्बल इति । ततो न युक्तमिदम-- "द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते । mI0 इलो 0 1 / 1 / 2 श्लोक 13 ] इति । 11 सम्न उपाधिमतोऽचोदनायामसङ्कलनं प्रवृत्तिर्वा । तत्रोपाधिभितत्परिज्ञानात् प्रवृत्तिरिति चेन ; शब्दादिनैव किन्न तत्परिझानं यतः पारम्पय परिकल्येत ? नेद्वतामानन्त्यात तत्र शब्दसम्बन्धस्य दुरवबोधत्वादिति चेन ; न; उपाधिसम्बन्धस्यापि तदविशेषात् । न युपाययो' प्यपरिज्ञातसम्बन्धा एब तमवगमयन्ति अतिप्रसङ्गान । कथं वा तत्र शान्तरादिप्रधृनिः ? एकोपाधिद्वारेणकवन तद्वतः सकलोपाधिशबलितम्य प्र्तिप्नेः। तदाह-'समं तैस्तस्य .. लक्षणे । ' इति । समं सदशं दृपणम् । तैरुपाधिभिः तस्य तद्वतः लक्षणे परिज्ञाने इति । __ "वाइदोहादिप्रयोजने'-ता. di0 / 2 शाब्दल A0, 10, pa0 / 3 उपाधिगपरिज्ञानान । 4 उपाधिमता परिज्ञानम् । '5 तद्वता नन एमात्-bhA0, 50 pa0 / 6 तदुपगम-prA0, 20, pa0 / Page #112 -------------------------------------------------------------------------- ________________ [2 / 23 न्यायविनिश्चयवित्ररणे सटुपाथिभिरयुपाधिरूपतयैव तस्य लक्षणाददोष इति चेत्ः न; अन्यरूपतयाऽन्यम्य लक्षणायोगादनवस्थाप्रसङ्गाश्च । कञोपाधेरपि चांदनम् , कथश्च न स्यान् ? सम्बन्धापरिज्ञानात् । न ह्यपरिज्ञातसम्बन्धादेव लिमादेस्तत्परिचोदनम् ; अतिप्रसङ्गात् । तत्परिज्ञानञ्च सिद्ध एय गोल्यादा उपाधी भवति नासिद्धे खरविषाणवन । सिद्ध एवायं खण्डो गौमुण्डो गौः' इत्य5 दाम्पत्ययाति को ; मा पूर्व पीरातत्स्वभावः ? सिद्ध पब तवापि तस्प्रत्ययादिति चेत् ? न; ततोऽपि पूर्व तत्प्रययात्तसिद्धी तत्प्रसङ्गात् , तस्य चाप्रतिपत्तः, विषयान्तरसञ्चारव्यतिक्रमाच असिद्ध एथेति चेद् ; उच्यते तत्प्रत्ययेऽपि तस्यासौं स्वभावश्चेन नश्यति । र्स कथन्नाम सिद्धः स्यात्ताहगन्यपदार्थवत् ॥ 1336 / / स एव प्रत्ययस्तस्य सिदिश्चम् सर्वबस्तुनः । स एव सिन्दिरवं च विफलं प्रत्ययान्तरम । / 1337 / / प्रतीतिम्तस्य सर्वस्य न परिस्फुरतीति चेत् । अंत्यक्तासिद्धरूपस्य प्रकृतिस्यापि तत्समम् । / 1338 / / यदि तम्य परित्यागे सत्ति तत्प्रत्ययो भवेन् । कथं नित्यस्वभावत्वं गोस्वादेपवर्णितम् ॥ 1335 ॥ न चानेकान्तवादेऽस्ति परस्यामिरुचिर्यतः । उत्पत्तिस्थितिसंहारस्वभावोऽयं प्रकल्प्यताम् ॥ 1340 / / किच, अयमनुगमरूपतया कुत्तश्चित्सिभ्यन विशेषाव्यतिरिक्तश्चत् ; विशेषस्यैवानुगमः म्यात अत्र्यनिरेकस्यैवरूपत्वान । न चैवम , खण्डादिव मुण्डादिरित्यप्रतिपसः, परतु10 सायदोपान । नैकान्तेनाव्यतिरका व्यतिरेकस्यापि भावादिति चेन् ; न ; उभयस्त्रमावसया सावयवल्यापनः । न चेदमुचितम-"विभुत्वावयवाभावी प्रतिपाद्यौ च शब्दवत् । " [ mI0 इलो बन0 ilo0 31 ] इत्यस्य विरोधात् । व्यतिरिक्तश्चेत् । न ; "सर्ववस्तुपु बुद्धिश्च व्यावृत्त्यनुगमात्मिका । जायते द्वयात्मकत्वेन विना सापि न युक्तिमत् ॥ " [mI0 zlo0 आकृति । ilo05] मृत्यभ्य व्यापत्तः, अननाव्यतिरेकस्य प्रतिपादनास् । तन्न गोत्वादेः सिद्धिर्य सम्बन्धपरिज्ञानं लिङ्गस्य । भवतु विशेषेष्वेव तस्य तदिति चेन् ; न : तेपामानन्त्येनार्वाग्दशा तत्र' तदसम्भवादित्यभाव एवानुमानस्य । इदमेवाह-... सम्बन्धी यत्र सिद्ध्र्न्य्तोऽप्र्तिप्त्तित्ः। अनुमानमलं [ किं तदेव देशादिभेषवत् ] ॥ 23 ॥ इति । 1 ushthimtH। 2 गोत्रादिः । 3 तथापि A0, 10, pa0 / 5 अनुगतप्रत्ययात् । 5 असिद्धा स्वभावः । 6 कथन्नाम भवेत्सिद्धस्ता-भा, ba0, p.| सिद्धरने-A0, ca0, 50 / 8 अव्यक्ताआ0, 20, pa0 / 9 ग्त्वादिः। -स्या रूपावत A. व. / 1 तप सम्भ-10, 20, 50 / Page #113 -------------------------------------------------------------------------- ________________ 2123 ] 47 2 अनुमान प्रस्तावः सम्बन्धो लिङ्गस्याविनाभावः सिद्ध्येदिति शेषः । कुतः ? यत्र यस्मिन साध्ये गोरवादी समतः सिद्धेः । न च सत्सिद्धिरुक्तान्न्यायादिति भावः । ततश्च अनुमानमलम् अनुमानस्य मलं दूषणमभावलक्षणमित्यर्थः । सम्बन्धप्रतिपत्तिपूर्वकत्वेन तस्य तद्भावेऽनुपपत्तेः । अतश्च तन्मलम् अन्यतः अन्येषु विशेषेषु अप्रतिपत्तितः । सम्बन्धस्येति विभक्तिपरिणामेन सम्बन्ध: / 1 ; I इ आग् विशेषे देश एव तत्परिज्ञानं न साकल्येनेति चेन्; अवाह - सम्बन्ध इत्यादि । यत्र यस्मिन् विशेषरूपे दिने साध्ये व सम्बन्धो ज्ञातस्तयोस्तज्ज्ञानादेव सिद्धिः तस्सिद्धिः तस्याः सम्बन्धसिद्धः सम्बन्धसिद्धित एवोपपत्तेः अनुमानमलं पर्याप्तं निष्प्रयोजनत्वात् । अन्यत्र सप्रयोजनमिति चेत न अन्यतः अन्यस्मादप्रतिपन्नसम्बन्धाहिङ्गाद अप्रतिपत्तितः साध्यस्यापरिज्ञानादतिप्रसङ्गादनुमानमलं कल्पयित्वेति शेषः । नायं दोषः 10 सामान्ये सम्बन्धानात् तस्य च निदर्शनवदन्यत्रापि भौयेन अनुमानोपपत्तेरिति चेत् । न ; दत्तोत्तरत्वात् । अपि च सामान्यं यदि प्रतिव्यक्ति भिन्नम् : कस्तस्य विशेषेभ्यो विशेषो यतस्तन सम्बन्धग्रहणम् ? अथाभिन्नमेव निदर्शनगतस्यैवान्यत्रापि भावात् तर्हि निदर्शनस्थान एवान्यत्र गतस्यापि किन प्रतिपत्ति: ? न हि प्रतिपन्नादभिन्नमप्रतिपन्नमुपपन्नं नाम विरोधात् । अस्येव तस्यापि प्रतिपत्तिरिति चेत्; न; नविकरणानामानेला मदद 25 afgsya प्रतिपत्तिः I मा भूतनितया तस्य सेति चेत न तस्य त्वात् प्रतीतस्य चेतरस्वभावानुपपत्तेः । नासौं तस्य स्वभावः समवायत्वेनार्थान्तरत्यादिति चेन तेन कथं तन्निष्टं नाम ? अनभिमतव्यक्तिनिष्ठताया अप्यनुषङ्गात्तद्विशेषात् । तथापि स्वगतात्कुतश्चिद्विशेपात नियतविशेषनिप्रमेय तदिति चेम; स तर्हि विशेषः प्रतीयमानः तद्विशेवानपि प्रत्याययति, अन्यथा स्वयमप्रतिपत्तेः । न हि तदभिमुखस्य तद्प्रतिपत्त सम्भवति 20 प्रतिपत्तिः । न च तस्यापि तदर्थान्तरत्वं पूर्वप्रसङ्गावनवस्थापत्तेश्च । दृश्यमानव्यक्त्यभिमुखस्यैष तस्य ज्ञानं न तदन्याभिमुग्ग्रस्येति चेत् किमिदानी प्रतिव्यक्ति तस्य भेदः ? तथा चेत्; न; तदनन्यत्वेन सामान्यस्यापि तत्प्रसङ्गात् 'भिन्नाभिन्नं भिन्नमेव इति न्यायान् । tadAha'kiM तदेव देशादिभेदवत्' इति । तदेव एकमेव । किम् ? नैव । सामान्यम । कीटशम ? देशस्तदेशी व्यक्त्यभिमुखस्यभाव आदिर्यस्याश्रयादेः सोऽस्यास्तीति देशादिभेववत् 25 इति । तत्र सामान्यं नाम किचित् यन्न प्रतिबन्धग्रहणं लिङ्गस्य । 3. J 1. " , तत्स्वभाव 5 15 भवतु तत्, तथापि किं तत्प्रतिपस्या ? तदनुमानमिति चेत् तेनापि किम् ? अर्थक्रियार्थिनस्तत्र प्रवृत्तिरिति चेत ; न ; तत्र तस्यासामर्थ्यात् विशेषकल्पना वैयर्थ्यापत्तेः । विशेषेध्येत्र तदनुमानात्प्रवृत्तिरिति चेत ; कथमन्यानुमानादन्यत्र प्रवृत्तिः" अतिप्रसङ्गात् । अनुमितादनुमानादिति चेत्; न; प्रतिबन्धापरिज्ञानं तदनुपपत्तेः । तत्परिज्ञानञ्च न साकल्येन 30 अस्मदादेरशेष विशेषप्रतिपत्तेरभावान्, देशन इति चेत्; न; तत्रापि प्रतिबन्धज्ञानविषयस्य तत 1- रुक्तन्या - bha0, 80, pa0 / 2 सम्बन्धिसि - a0 ma0, pa0 / 3 भावे a-A0, ba0, pa0 / 4] प्रतिपत्तिप्रसङ्गात् 5 समवायेन । 6 तदभिमुखत्वस्यापि । तदन्यत्वेन आर, ba0, pa0 / 8 तथापीति तत्र तत्-A0, ba0, pa0 / 9 " प्रतिबन्धप्रतिपध्या" - tA0 di0 | 10 विशेषे । 11 प्रतिपत्तिः A0, ba0, pa0 / Page #114 -------------------------------------------------------------------------- ________________ 48 न्यायविनिश्चयविवरण [2 / 24 एवं सिद्धेः, अतद्विषयस्य चानुमानादप्रतिपत्तेः तस्यैवानवतारात् । एतदेवाह-'सम्बन्ध इत्यादि । व्याख्यानं पूर्ववत् । एकत्र विशेषे सम्बन्धग्रहणमेत्र सामान्यस्यान्यत्रापि तद्ग्रहणं तदयमदोप इति; स्यादेयं यदि विशेषाणामेकत्यं भवेत् , न चैवम् , देशादिभेदाभावापत्तेः । तदाइ-'किम्' इत्यादि । तदेव सम्बन्धज्ञानवेद्यमेव विशेषरूपम , किम् ? नैव भवति । कीदर्श न भवति ? देश आदिर्यस्य कालादेस्तेन भेदवविति । / सामान्यादपि सामान्यमनुमेये यदीप्यते । कस्तेनानुमितेनार्थों यदेकमुपकल्यते । / 134 1 / / यादोहादिगर्थश्चेन् सामान्यात्प्रथमादयम् । असम्भवी कथनाम सामान्यान्तरतो भवेत् ॥ 1342 ॥ तदन्तराच सामान्यमन्याचेदनमीयते । अनुमानानवस्थेयं चेत खेदाय ते भवेत् ॥ 1343 / / किं वा प्रयोजन सामान्यात् ? तत्र खिलङ्गस्य प्रतिबन्धनिर्णय इति चत : विज्ञपबंध किन्न भवनि ? तपामानन्त्येन दुरपयोधत्वादिति चेन ; सामान्यस्यापि न भधम , इनिविशेष तस्य निर्णय एकान्यत्रापि वनिर्णयो इप्रसमानत्वात्तस्येति चेत ; न : लिङ्गस्या येवं सन्निर्णयप्रसङ्गात् । कुतो वा तस्य पसगलया ? तब सामान्य या होकि त " का तत्प्रतिबन्धस्य निर्णयान् । अयमपि कस्मात् ? तस्य दृष्टर्समानत्वादिति चेन् ; न; चक्रकदोपात् । यदि पुनः स्वत एव तस्य तत्समय तह सामान्यप्रयोजनस्य तत एव भावाद व्यर्थमर्धान्तरतत्कल्पनम् । यदि सामान्यमप्रतिपम्नम , कन्यं तस्य प्रतिपेधः पिशाचादिकन ? प्रतिपन्न चेत् ; तथापि कथम् ? तत्प्रतीत्येव बाधनादिति चेन् ; कथमिदानी प्रत्यनीकव्यवच्छेदेन स्वपक्षस्थापनम् ? 20 शक्यं हि वक्तुम् प्रतीतिः प्रत्यनीकस्य न चेन्नास्ति निषेधनम् । प्रतीतिः प्रत्यतीकस्य यदि नास्ति निषेधनम् ॥ 1354 ॥ अनिषेधे च तस्य स्यात् कथमन्यः पराजयी ? तभाये कथनाम यौगो विजयमबाहेन । / 1345 / / परोक्त्या विदितस्यापि युक्तिसाङ्गत्यवर्जनान् । निषेधस्तस्य चेदेवं सामान्यस्या यसो भवन् ॥ 1346 / / साम्प्रतमुक्तन्यायेन सौगतमपि प्रतिक्षिपन्नाहएतेन भेदिनां भेदसंघृतेः प्र्तिप्त्तित्ः। तत्रैक कल्पयन् वायें: [समाना इति तद्ग्रहात् ] ॥ 24 ॥ इति । सत्र तेषु भेदिपु एकम् अनुगतमाकारम् कल्पयन् सीगतो वार्यो निवारयितव्यः । कुतस्तत्कल्पयन् ? प्रतिपत्तितः प्रतीतेरेकस्याकारस्य । पुतः प्रतिपत्तिप्तः ? भेदसंवृतेः संप्रियते प्रच्छायतेऽनयेति संवृतिविकल्पिका बुद्धिः । भेदस्य परस्परल्यावृत्त संवृतिः भेदसंवृतिस्तत इति । केपो स भेदो यस्य संयतिरिति चेत् ? मेदिनां विजा । अपबिशेषस्य । 2. समत्वादि-zrA0 20 पृ.| 3 भैदेष आ . पृ.| Page #115 -------------------------------------------------------------------------- ________________ 2 अनुमानप्रस्तावः तीयव्यावृत्तिमतां खण्डादीनाम् । 'भदिनाम्' इत्यस्यापेक्षणेऽपि गमकत्वात् 'भेदसंवृत्तः इति वृत्ति': / केन स वार्यत इति चेत् । एतेन मीमांसकादिदूषणेन । तथा हि-संवृतिविकल्पितस्याकारस्य मंदिभ्यो भेदे तस्यैव लिङ्गादेः प्रतिपत्तेः प्रवृत्तिरपि तत्रैव स्यात् न भेदेषु । न चेदमुचितम् ; अशक्तत्वात् । न हि तस्य बाहादी शक्तिः, मेदिकल्पनावैफल्योपनिपातात् । भवतु भेदिष्वेव प्रतिस्तेषां तदाकारेण लक्षणादिति चेत् । न ; लिलादिनैव तरप्रसङ्गात् , तदाकारस्येव 5 तस्यापि तत्र प्रतिबन्धपरिज्ञानोपपत्तेः । तेनापि सामान्यरूपेणैव तल्लक्षणे अनवस्थापत्तेश्च । ततः 'तत्यपादिते' इत्याद्यत्रापि समानम् । तेभ्यस्तस्याभेदे तु तद्वदेव वस्तुसत्त्वान्न संवृत्त्या प्रतिपत्तिः । कथं वा तया तपतिपत्तिः, कथञ्च न भवेत् ? अतदाकारत्वे साकारवादविनिपातेन तदयोगात् । सदाफारवे कथं तस्याः क्षणिकनिरंशत्वं तद्वदेव देशकालाभ्यां देयात् । तथा तदाकारस्यैव दैर्घ्यं न तस्या इति चेत् ; न; अविबग्भावे तदनुपपत्तेः । विप्वग्भूतैब सा ततः केवलमन्यैब 10 संवृतिस्तदविवाभावमाविर्भावयतीति चेत् ; न ; त्यापि तस्याः परिज्ञाने तदयोगात् । तदाकारतया परिज्ञानेऽपि स एव प्रसङ्ग : तस्याः कथं क्षणिकनिरंशत्वमित्यादिः । तस्या अपि ततो विष्कम्भावकल्पनायामनवस्थापत्तिः । तन्न कुतश्चिदप्येकाकारप्रतिपत्तिः । ततो निर्विषयमिदम् "पररूपं स्वरूपेण यया संत्रियते धिया । एकार्थप्रतिभासिन्या भावानाश्रित्य भादिनः ॥"pr0 vA0 3 / 67 इति । 15 'एकार्थप्रतिभासिन्या' इत्यस्यासम्भवात् । यदपीदमन्यत् "तया संधूतनानात्वाः संवृत्या भेदिनः स्वयम् । अभेदिन इवाभान्ति भावरूपेण केनचित् ॥ " [pra0 vA0 3 / 68] इति । तत्र 'भेदिनः' इति न तावत्तबुद्ध्यपेक्षम् ; तया तन्नानात्वस्थावरणात् । न हि तदावृण्कस्येव तद्भेदमुपदर्शयति विरोधात् । बुद्ध्यन्तरापेक्षमिति चेत् ; कुतः सङ्कलनम्-भेदिनः स्वयमभेदिन इव 20 इति ? न नानात्वसंवृतेः; तया भेदिनामप्रवेदनात् । नापि भेदिबुद्धः, तयापि संवृतिविषयस्यापरिज्ञानात उभयविषयाद् बुद्ध्यन्तरादिति चेत्, न; तदसम्भवात् । न हि किञ्चिद्वेदनं कचिद्भेदमुपदर्शयदेव तद्विरर्ययमुपदर्शयितुं समर्थ नीलत्वमुपदर्शयतैव कचित्पीतत्वस्याप्युपदर्शनप्रसङ्गात् । तन्न सामान्याकारः शक्यप्रतिपत्तिक इति न तत्र नापि विशेषे सम्बन्धपरिज्ञानं लिङ्गस्येति प्रलीन एवानुमानव्यवहारः । तत इदमप्यत्र समानम्-'सम्बन्धो यत्र' इत्यादि । ततः सूक्तम् एतेन' इति । इतश्च वार्य इत्याह-'समाना इति तद्ग्रहात्' इति । खण्डादिभिर्मुण्डादयः समानाः सदृशा इति । तेषां भेदिनाम् ग्रहात् प्रतिपत्तेः । तत्रैक कल्पयन् वार्यः' इति । खण्डादय एव मुण्डादय इति प्रतिपत्तौ हि तत्राभेदकल्यनमुपपन्नं न समाना इति मतिपत्तौ, ततस्तेषु समानताया एवं प्रसिद्ध भेदस्य । न च त एव ते इति प्रतिपत्तिर्लोकस्य, एवं व्यवहाराष्टः । ननु च धर्मकीर्तिनाप्येतदभिहितम्-- 1 समासः । 2 न्यायवि0 श्लो. 2 / 22 | 3 न्यायषिको0 2 / 25 30 Page #116 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [225 "प्रतिमासो धियां भिन्नः समाना इति तद्ग्रहात् । " [pra0 वा 03 / 106] इति । तत्कथं स एव तदेवैकं संवृतिनिबन्धनमभिदध्यादिति चेत् ? स एवेदं प्रष्टव्यो य एवं स्व्वाम्बिरुद्म्रुन्न्द्धि। स्यान्मतम्-नासौ संवृतिवेदनेऽप्येकभनेकसाधारणमाह यतः स्वबचनविरोधः । किं तहिं ! खण्डादीनामतद्धेतुफलापोहोन, जीव ते मालो पा गजरकारोवरसाद । तस्यापि तेभ्यो भेदे तदपोहशब्देन सामान्यमेव योगप्रसिद्धमभिहितं भवेत् । अभेदेऽपि मीमांस[क]परिकल्पितम् । तदुक्तम् "अगोनिवृतिः सामान्य वाच्यं यः परिकल्पितम् । गोत्वमेव च तैरुक्तमगोऽपोहगिरा स्फुटम् ॥ " [mI0इलो अपोह0 zlo0 1] 10 इत्यपि न चोधम् ; तेभ्यस्तस्य तत्त्वान्यत्याभ्यामवाच्यत्वात् । अवस्तुरूपा हि खण्डादयस्तसामान्यञ्च, उभयेषामप्यपोहकल्पितत्वात् । न च तेषामन्योन्यं तत्त्वमन्यत्वं वा; यस्तुष्वेव तद्विकल्पोपपत्तेः । "वस्तुन्येष विकल्पः स्यात्" [ ] इत्यादिवचनात् । ततस्तत्र भेदाभेदाभ्यां दोषोपकल्पनं परमतानभिज्ञानं पिशुनयतीति । तदेवाइ अतद्ध तुफलापोहः सामान्यं चेदपोहिनाम् । सन्दर्यते तथा बुद्ध्या [न तथाऽप्रतिपचितः] ॥ 25 ॥ इति । हेतुश्च फलञ्च हेतुफले तद्विवक्षिते खण्डाविवाहादिलक्षणे हेतुफले येषामन्येषां खण्डादीनां ते तद्धतुफला न ta'tuphalA अतद्धतुफलाः कादयस्तेषामपोहः सामान्य गोत्त्वादि नापरम् । केषाम् ? अपोहिनाम् विजातीयविशेषक्तां खण्डादीनाम् । कुत एतत् ? सन्दश्यते सम्यग बाधितत्वेन प्रकाश्यते सामान्यम् । तथा तेन वदपोहप्रकारेण, बुद्धथा विकल्पवित्यो यतः । चेत् 20 शब्दः पराकूतयोतने । तत्रोत्तरमाह-न तथाऽतिपत्तितः इति । न नास्ति परोक्तम् । कस्मात् ? तथा तेन तदपोहरूपप्रकारेण । अप्रतिपत्तितोऽपरिज्ञानात् सामान्यस्य । तथा तत्प्रतिपत्तिर्हि न तत एव सामान्यज्ञानात् ; तथैवानिश्चयात् । न हि सदेव तद्विषयस्यापोहरूपैंता निश्चिनोति; निर्विवादापत्तेः । विचारात्तस्य ताप्यमिति चेत् ; कुतएतत् ! तस्य निश्चयरूप त्वात् ; न तज्ज्ञानस्यापि सविकल्पत्वेन तदविशेषात् । निश्चितस्यापि निश्चयान्तरापेक्षणे अनवस्थान 25 तत्रापि तदन्तरापेक्षणात् । विचारश्च सामान्यज्ञानस्यान्यतो ऽसम्भवादेव अवतरति । न चोसावस्ति सादृश्यविशेषादपि तदुपपत्तेः । सोऽपि नैयायिकादिसामान्यवत् भेदाभेदाभ्यां परिचिन्त्यमानो न सम्भवत्येवेति चेत्; उच्यते अपोहो यदि कैदिर्न समः खण्डमुण्डयोः । असमानात् कथं तस्मात् समानप्रत्ययो भवेत् । / 1347॥ 1-ल्पसंत्रि--मा, ba0,50 1 2 च शब्दः zrA0,20प.1 3-व सन्निश्च-मा..., pa0 / 4-खानिश्चि-A.ba.e. 15 सामान्यस्य । 6 अपोहरूपत्वम् । 7 एतस्य भाव.pa0 / 8-नद्विचा मा.., p.| 9 सामान्यज्ञानस्य अन्यतो सम्भवः । 10 सादृश्यविशेषोऽपि । 11 कादिः maa0,0,0| Page #117 -------------------------------------------------------------------------- ________________ bA25] 2 अनुमानप्रस्तावः समानश्चेत्कथं भद्र, सादृश्य दृषितं त्वया । अपोह एव सादृश्य भाषानामिति चाकुलम् । / 1348 ॥ तस्य वस्तुष्वसभावात् कल्पनारोपितात्मनः । एकलाध्यवसायाच्चेत् तस्य वस्तुषु सम्भवः ॥ 1349॥ नैकत्यस्याप्यसभावाचेप्यारोपितरूपिणः । तस्याप्येकत्वनिर्णीतरन्यतस्तत्र सम्भवे ॥ 1350 / / अनवस्थालतापाशबन्धनान्मुच्यते कथम् । तन्न व्यावृत्तिसामान्यं विचारक्षममीक्षते ॥ 1351 ॥ अविचार्य चेदिष्टं व्यवहाराय तत्परः । मीमांसकादिसामान्य तथैव न किमिष्यते । / 1352 / / अविचारितरम्यत्वाविशेषेऽपि क्वचित् कथम् । पक्षपातः सतां युक्तो न्यायनिर्मलचेतसाम् । / 1353 ॥ मा भूत् कल्पनागतस्तदपोहः सामान्य विचारासहत्वात्, खण्डादिगतस्तु भक्त्येव विपर्ययात् । न हि ते खण्डादयः कर्कादिभिरात्मानं मिश्रयन्ति स्वरूपमच्युतिप्रसङ्गात् । ततः स एव तेषां सामान्यमिति चेत्; न; एवमप्यतिप्रसङ्गात् । तथा हि-यथा खण्डादयः कादिव्यावृश्या गोव्यपदेशविषयास्तथा तृणक्न-, गुल्मतूलोपलादयोऽपि स्युः तेषामपि तदविशेषात् । बसेऽपि तम मिति सदारिद्वार मसात्, तथा च गामानयेति चोदितेन तत्रापि प्रवर्तितव्यम् । तदविशेषेऽपि स्वण्हादय एव गाव: तत्रैव बाहदोहावरेककार्यस्य भावात् , न तृणादयो विपर्ययादिति चेत् तत्रैव कुतस्तदायः ? तदपोहादिति चेत; न तृणावावपि तत्प्रसङ्गात् । शफिसायादिति चेत् । तदेव तर्हि सामान्ये न तदषोहः, सतोऽपि तस्य वनगुल्मादी तादूप्याभावात् । तदाह-'न तथा' इत्यादि । न तदपोहः सामान्य तथा तेन , सामान्यरूपप्रकारेण अप्रतिपचितो वनतृणादौ तस्यापरिज्ञानात् । कथं पुनः शक्तिसोम्यमपि सामान्यम् ! कथं च न स्यात् । तस्य बस्तुष्वेकस्याभावात् शक्तिमदमेदात् सामान्यस्य चैकरूपत्वादिति चेत; कथमिदानीं तत एक कार्यम् ? शक्तिभेदे त दस्यैवोपपत्तेः । मा भूदिति चेत्, कथमिदमुक्तम् - "एकप्रत्यकमर्थिज्ञानाघेकार्थसाधने । " [50 vA0 3 / 72] इति ? तदपि यस्तुतो भिन्नमेव, अभेदस्तु सत्राप्यन्यस्मादेवककार्यादिति चेत् : न; तस्यापि तदभेदे .. मेदेस्यैवोप्प्त्तेः। तस्याप्यन्यस्मात् तत एकत्वकल्पनायामनवस्थादोषात् । न जैनस्यैकरूपस्वादेव सामान्यम् , अपि तु तत्प्रयोजनात्, तच्चानेकत एव सदृशानुपपन्नम् । अत एवं वक्ष्यति-"नानेकत्र न चैकत्र पूचिः सामान्यलक्षणा" न्यायवि0 zlo0 200] इति । अपि च, के नामापोहिनो येषां सदपोहः सामान्यमुपकरूप्येत ! प्रसिद्धा एच खण्डादय इति चेत; न तेषां तत्त्वतोऽसम्भवात, अवयविवादप्रतिषेधात् । संवृत्या सम्भव इति चेत् ; न तर्हि तदपोहः; तेषामवस्तुत्वाद् वस्तुसतामेव क्ववित्तरवान्यस्वयोरु 1 तस्याव-pA0, ब., pa0 / 2-यन्तीति त-बा, 20, pa0 / 3 नगगल्मादिक । 4-सामान्यादि-भा, p.p.| 5-सामान्यमपि मा, ब... 6 शक्तिमदभेदे । 7 sampratyayasaMO, ,प.. 25 Page #118 -------------------------------------------------------------------------- ________________ 5. न्यायविनिश्चयधिधरणे [2 / 26 पपत्तेः "वस्तुन्येष विकल्पः"[ ] इत्यादि वचनात् । वस्त्वेकल्याबसायात्तेऽपि वस्तुसन्त एवेति चेत् ; न तस्य निषिद्धत्वात् । तदेवाह--'न' इत्यादिना । अपोहिनामिति । कुतः ? तथा तेनापोहिनामिति प्रकारेण खण्डादीनाम् 'अप्रतिपत्तितः' इति । भवन्तु स्वलक्षणरूपा एवापोहिन इति चेत् ; कुतस्तत्परिज्ञानम् ? निर्विकल्पाद्दर्शनादिति चेत् ;. न; तस्यापि व्यवहारिष्वभावात् । न हि ते 5 तद्दर्शनं विकल्पयन्तो दृश्यन्ते, निश्चयस्यैव अहिरन्तश्च स्थूलाकारगोचरस्य तैरवकल्पनात् । विकल्पै कत्यावसायातस्य तैरनवकल्पनं नाभावादिति चेत् ; नः पृथगवगतस्य तदवसायामुपपत्तेः । तदवगमः सन्न प्यसत्कल्प एव निर्विकल्पत्वादिति चेत्, न तर्हि ततस्तस्यास्तित्वं व्यवहारविषयः सुप्तस्येव तद्वेदनात् । अनुमानात्तदस्तित्वं तद्विषय इति चेत्: न; प्रत्यक्षतो बहिरन्तश्चासम्भवतोऽनुमानादप्यप्रतिपत्तेः, तस्य तत्पूर्वकत्वात् । तदुक्तम् "नयन् प्रत्यक्षमभ्रान्तं बहिरन्तरसम्भवम् । अनुमानबलाद् व्यक्तमनात्मज्ञस्तथागतः ॥ " (सिद्धिवि0 परि0 1] इति । तन अपोहिनः स्वलक्षणरूपा अपि । तदाह----'न' इत्यादि । न परमतं तथा सेन परोक्तासाधारणप्रकारेण । अप्रतिपत्तितः अपोहिती [ नां ] खण्डादीनामिति । ततो यदुक्तम् __ "सच srvpdaarthaanaamnyonyaamaavsNshryH| तेनाम्यापोडविषयो वस्तुलाभस्य चाश्रयः । / " [pra0 vA0 3179] इति ; तत्पतिविहितम् ; वस्तुन एव परपरिकल्पितस्याभावात् । सति हि तस्मिन् समानाकारविकल्पः पारम्पयंग तस्मादात्मलाभात् तल्लाभस्याश्रयो भवेन्नासति ख्र्विस्सान्न्व्त्। तन अतद्धतुफलापोह: सामान्यम् , सदृशपरिणामस्यैव तत्त्वोपपत्तेः । कुतः पुनस्तत्परिणामो भावानाम् ? विशेषपरिणामः कुतः 1 तत्प्रत्ययात्; परोऽपि तत एवास्तु 20 विशेषाभायात् । ततः समानेतरपरिणामात्मानो भावास्तथैव प्रतिपत्तेरिति न्याय्यम् । प्रत्यक्षतो न. तस्य प्रतिपत्तिः ; ततो बहिरन्तश्चासाधारणस्यैवाकारस्य प्रतिपत्तेः, तत्प्रतिपत्तिस्तु वासनापरिपाकजन्मनो विकल्पादेव, तस्य चावस्तुविषयत्वान्न ततस्तद्वयवस्थापनं न्याय्यमिति चेत् । अत्राह ___पन्न निश्चीयते रूपं जातचित्तस्य दर्शनम् । इति । यत् पराभिमतं रूपं दृश्यस्य दर्शनस्य च, न निश्चीयते न संशयादिव्यवच्छेदेनावधार्यते । 25 जातुचित प्रतिसंहारवेलायामन्यदा वा । ने हि तस्य तद्वेलायां निश्चयः; निश्चयस्यैव लदा विकल्प वेनासम्भवात् । नाप्यन्यदा; अनुमानवैफल्यापत्तेः, निश्चिते समारोपाभावाच्य । तस्य रूपस्य । दर्शनमुपलम्भनम् । 'न' इत्यावृत्त्या सम्बन्धः । न अनिश्चितं दृष्ट नाम, अन्यथा 'सत्तामात्रस्यैव दर्शनं सर्वत्र, मेदप्रतिपत्तिस्तु तदविद्यापरिपाकजन्मनो विकल्पादेव' इति विकल्प्येत । भवतु निश्चितस्यैव तस्य दर्शनमिति चेत् , अत्राह 1 भवतः स्व-भा, प., pa0 / 2 तस्याप्यपहा-भा., pa0, 50 / 3 निर्विकल्पस्य । 4 तैरवकश्रा., 20, 50 / 5-या स्युस्तस्य भा0,.,.| 6 अनुमानस्य । 7 "स्वलचणप्रकारेण"-वा. टि. | 8 अपोहितानां mA0,0, 50 / 9न हि तदभिमतस्य bhA0, 20, 5. Page #119 -------------------------------------------------------------------------- ________________ 2 / 26] 2 अनुमानप्रस्तावः यथानिश्चयनं तस्य दर्शनं तद्रशास्किल ॥ 26 ॥ इति । निश्चयनस्यानतिक्रमात् यथानिश्चयनम् , पञ्चम्यन्तमेतत् । तस्य रूपस्य । दर्शनं किले. मेति यावत् । किलशब्दस्यारुचिवाचिनो निषेधषरस्वात् । कीदृशात्ततस्तद्दर्शनं न रुच्यत इति चेत् ! तखशात् सदृशेतरात्मकवस्तुवशात् । न ह्यन्यवशान्ति यादन्यदर्शनम् , नीलनिश्चयात् पीतादेरपि तत्प्रसङ्गात् । कुतः पुनस्तद्वशत्वं निश्चयस्येति चेत् ? स्वतस्तस्य बहिरम्तश्च जात्यन्तरविषयतयैव प्र्सिद्ध्ः। 5 असाधारणविषयत्वे तु निश्चय एव न भवेद्दर्शनवत् । तत्र चोक्तम्- "अनिश्चितस्य न drshnm। [ ] इति । पुनर्निश्चयान्तरपरिकल्प नायामनवस्थानं पूर्व्प्र्स्न्ग्गान्तिवृत्त्ः। ततस्तद्वश एवार्य तथामसिद्धेः । एतदेव किलशब्देन प्रसिद्धिधाचिना दर्शयति । तद्वशत्वेऽपि निश्चयस्य कर्थ दर्शनस्य तत्त्वम् ? न हि तदनुसायैव निश्चयो विपरीतस्यापि दर्शनात् । मरीचिदर्शनात्तोयनिश्चयवदिति चेत्; भवतु तत्रै यत्र वाधकप्रत्ययः, न चेहासावस्ति । जात्यन्तरविलक्षणविषयस्य कस्यचिदपि तस्यानुफ्लम्भात् । जात्यन्तर- 10 विषयमपि न किञ्चिदुपलभ्यत इति चेत्, न; निश्चयस्यैव दर्शनात, तस्य विकापेतरात्मकतया विकल्पान्तरसदृशेतरात्मकतया च स्वत एबोपलम्मात् । दर्शनं तद्विषयं नोपलभ्यते यदनुसारी निश्चय इति चेत्, न; तस्यापि संस्कारप्राग्भाविनः अवायस्योपदर्शनात् । निश्चयरूषत्वे तस्य किं संस्कारेण तद्पेणेति चेत् ! निश्चयतारतम्यात प्रयोजनविशेषाञ्च । विचारितञ्चैतत् प्रथमप्रस्ताव इति नेह विचार्य्ते। ततः समानपरिणाम एव सामान्य निधिपत्ययत्वान्नापरं विपर्ययात् । तत्परिणामोऽपि यधनेकवृत्ति- 15 रेकः; कथं तस्य ग्रहणम् ? अनेकविशेषदर्शनादिति चेत् ; न; सन्निहितवर्तमानविशेषदर्शनस्य तदन्यत्राप्रवृत्तेः, तद्वतो विश्ववेदित्वापत्तेः, तथा च किं तस्य शब्देनानुमानेन वा ? यतस्तदर्थेन परिणामिनि सम्बन्धपरिकल्पनेन किं क्लिश्येत ? न च तदनुपलम् तद्गतस्य तत्परिणामस्य प्रतिपत्ति :: व्यापकपतिपचाप्यप्रतिपत्ति विना 'नुपपत्तेः । भक्तु दृप्टे तस्य ग्रहणम् , अग्रहणञ्चान्यत्रेति चेत् न; विरुद्ध्ध्र्माध्यासे। भेटे. स्वरूपविरहापत्तेः । सत्यपि तस्मिन् गृहीतेतरात्मना तस्याभेदे विशेषाणामपि 20 परस्परं तत्प्रसङ्गः, तथा चासन्निहितवचर्3हव्यतिरेकान्न सन्निहितस्यापि तस्य दर्शनम् । दर्शने वा तत एवासन्निहितस्यापि सर्वस्य दर्शनमिति प्रतीतिप्रत्यनीकमापद्यत । विशेषेभ्यो भिन्न एव तत्परिणामः, ततो म दर्शनादर्शनाभ्यां तत्र तत्करूपनमुपपन्न मिति चेत्; अस्तु नामैवं तथापि कथं स कश्चित् खण्डादीनामेव न कादीनामपि । तैरेवोपकारादिति चेत्: न; तस्य बहुभिरेकस्यासम्भवात् । अनेकवे तु तत्परिणामस्यापि तदव्यतिरेकादनेकत्वं कार्यत्वञ्चेति कथमसावेको नित्यश्चोपगम्येत ! व्यतिरेके स एव 25 प्रसङ्ग H कथं स तस्येति ? तेनापि तदपरस्य करणादिति चेत्, न; तत्रापि तथा प्रसादनवस्थादोपाच । नोपकारवशात् स तेषाम्, अपि तु तदभिव्यङ्गयत्वात् तत्रावस्थानात्, तैस्तत्वातप्रतिषेधावेति चेन्ः नः अमिन्यङ्ग्यत्वादीनामप्युपकारविशेषत्वेनानुपकारिभिरसम्भवात् । तनैकस्तत्परिणामः सम्भवति यस्य दर्शनं यतो वा सामान्यप्रयोजनमुपकल्प्येत । तदेवाह 1 किलेति bhA0,0, pa0 / 2 निश्चयरूपप्रत्यक्षस्य । 3 अवायस्य । 4 समानपरिणामोऽपि । 5-दिताए-श्रा , 50 / 6 विना कृत्यानुष--श्रा, 10, प. 7 भेदस्व-सा., 0.50 / 8 विरुद्धधर्माध्यासे । 5 कथमसौ यः क-zrA0, 20,0 / Page #120 -------------------------------------------------------------------------- ________________ 54 [2028 न्यार्यावनिश्वयविवरण समानपरिणामश्चेदनेकत्र कथं shiH। इति । समानपरिणामः सादृश्यपर्यायः, एकवचनादेकत्वस्य प्रतिपत्तेः । चेत् यदि । अनेकत्र बहुषु विशेषेषु । कथं न कथञ्चित् दृशिः दृष्टिः उक्तन्यायात् । भवतु प्रतिविशेषं भिन्न एव स इति चेत् ; कथमिदानीमसौ सामान्यम् असाधारणत्या विशेषपदसम्भवाय विशेषाव्यातरेकात । व्यरिक सम्बन्धा5 भावात् तस्येति व्यपदेशानुपपत्तिः । तदाह नवेद विशेषाकारो वा कथं नव्यपदेशभाक ॥ 27 ॥ इति । नचेस् न यदि समानपरिणामोडनेकत्र, कथं न कथञ्चित् , स एव सामान्यमिति व्यपदेशः, तस्य वा विशेषस्य स इति व्यपदेशस्तद्वयपदेशस्त मजतीति तयपदेशभाक् । अत्र निदर्शनम्-विशंषाकारी या विशेषाकार इच । 'वा' शब्दस्येवार्थत्वात् । यथा तदाकारस्या10 साधारणत्वान्न तत्र सामान्यमिति व्यपदेशो नाप्यसौ तदपरस्येति ततो' भिन्नत्वात् तथा समानपरिणामेऽपीति परी मन्यते । प्रतिविधानमत्राह--- __सदृशासदशात्मानः सन्तो नियतवृत्तयः । इति । सहशश्चासदशश्च सध्यासदृशौ समानासमानपरिणामी आस्मानौ येषां खण्डादीनां ते तथोक्ताः । सदृशात्मान इति बहुवचनमनेफवर्तिन एकस्य तत्परिणामस्य निषेधार्थम् , असदृशात्मान 15 इति तु निदर्शनार्थम् । यथैवं तेवसदृशात्मसु नैकोऽनेकवर्तितत्स्वभावः तथाप्रतीत्यभावात् तथा सशात्मस्वपि तस्वभाव इति । ततः समानपरिणामश्चेत्' इत्यादि न दूषणमनभ्युपगमादिति भावः । यद्येवं भेदाविशेषात्कथमसो सामान्यमितरव दिति चेत् ? न; तत एव सामान्यप्रयोजनस्य भावात, अनेकवतिधे ऽपि तत एव तदुपपत्तेः, अन्यथाऽतिप्रसङ्गस्य वक्ष्यमाणत्वात् । आत्मग्रहणं तयोः परस्परम भेदार्थम् । तन्नेदे तदात्मनः खण्डादेरपि तत्प्रसनात् । न चैवममतीतेः । नियतवृत्तयः नियता सङ्क20 रव्यतिकर विकला वृत्तिरात्मलामो येषां ते तथोक्ताः । अनेन "चोदितो दधि" [pra0 vA0 3 / 18] इत्यादि चौद्य प्रत्युक्तम् ; दघिद्रव्यस्य स्वगतैरेव सदृशपर्यायैरात्मलाभान करभगतैः तथैव प्रतीतेः । न च तादृशस्ते बुद्धिपरिकल्पिता एव अपि तु सन्तः परमार्थतो विद्यमानाः कुत एतत् ? दृशिर्यतः, दृशिरित्यम्यानुवर्तनात् । निदर्शनमपि तेषामत्यन्तविसहशतयैवेति चेतन; नीलतज्ज्ञानयोः सहशतयापि तद्भावान्, "सारूप्यमस्य प्रमाणम्" [ न्यायवि0pR025 ] इति वचनात् । न च तत्र कल्पितमेव तत् ; 25 ज्ञानस्य प्रत्यक्षत्वव्यापत्तेः । तन्न प्रत्यक्षादत्यन्तविसदृशभावप्रतिपत्तिः । नापि विकल्पात्; तस्यातद्वि षयत्वात् । नातद्विषयेण तत्प्रतिपत्तिः; अतिप्रसङ्गात् । नायं दोषः, प्रतिबन्धविषयस्यैव ततः सिद्धेरिति चेत्, न; प्रतिबन्धस्य प्रत्यक्षतोऽप्रतिपत्तेः तस्यासाधारणविषयस्वाभावात् । न हि तदविपयात्तन्त्र कस्यचित्प्रतिबन्धपरिज्ञानम् । नापि विकल्पान्तरात्तत्प्रतिपत्तिः; तस्यापि तदविषयत्वात् । प्रतिबन्धेन वद्विषयत्वेऽनवस्था पत्तिः, तत्राप्यन्यतो विकल्पात प्रतिबन्धपरिज्ञानात् । ततो न युक्तम्-"स्वस्वभावव्यवस्थितयो 30 भावाः"[ ] इति ; अत्यन्तविसदृशस्वभावव्यवस्थितेरपरिज्ञानात् । सदृशाकारस्यापि कथं परिज्ञानम् ? 1 तथाभिन्नत्वात्तया aa0,v। 2 'अनेकवती काऽहल्यन्वयः । 3तावोपपत्तेः bhA0, ma0pa0 / 4 "अर्थसारूप्यमस्व प्रमाणम्"-यायधिः । 5 नाविक-आमा , 0 6 "सर्व एव हि भायाः स्वरूपस्थितग नात्मानं परेश मिश्रयन्ति |"-प्र्. बा. स्व. 3 / 421 Page #121 -------------------------------------------------------------------------- ________________ 2228] '2 अनुमानप्रस्ताव कथं च न स्यात् ? शाबलेयात्यक्षेण बाहुलेयादेर्प्र्तिप्त्तेः। न हि तदप्रतिपत्तौ तस्पतियोगितया तदाफारस्य सम्भवति प्रतिपचिरिति चेत्:किमिदानी प्रत्यर्थनियता एव बुद्धयः 1 तथा चेत; तद्बहुत्वमपि न भवेतू, अपलिपत्तेः । मा भूत्,एकव्यक्तिकस्यैव संवेदनस्याभ्युपगमादिति चेत्, न; तस्यापि निष्कलपरमाणुरूपस्यामतिवेदनात् । नानाकारमेकं तदिति चेत्, सिद्धं नः समीहितम् । एकेनानेकस्य व्यासिवत् ग्रहणस्याप्युपपचेः । ततः शाबलेयदर्शनेन बाहुलेयादेरप्युपलम्भादुपपन्न परस्परप्रतियोगितया ततस्तत्सदृशाकारस्य परिज्ञानं 5 विसहशाकारवत् । कथं पुनः स एव सदृशो विसदृशश्चेति चेत् ? न; दृष्टत्वात् , दृष्टे चानुपपत्तिपरिप्रश्नायोगात् । ततः सूक्तम्-'सन्तस्ते दृशियत:' इति । अतश्च ते सन्त इत्याह तत्रैकमन्तरेणापि सफेताच्छन्द्रनारायः ॥ 28 ॥ इति । मात्र इत्यत्रावधारणं द्रष्टव्यम् । तत्रैव तेषु सदृशासदृशात्मस्वेव । शब्दवृत्तयो वचनव्यापारा यतस्ततः ते सन्तः इति । न हि निर्भाग भावे तत्सम्भवः । यदि स्यात् एक इव सा स्यात् न बहवः । 10 बहबश्च दृश्यन्ते शब्द इत्यनित्य इति कृतकः इति च । न हि शब्दत्वादिसशेतरधर्मबहुत्त्वमन्तरेण एकसानेकतत्प्रवृत्तिः पर्यायत्वापत्तेः । तदभावेऽपि व्यावृत्तिमेदात् तत्प्रवृत्तिरिति चेत्, न; 'तभेदस्य वस्तुसत्त्वे निरंशवादव्याघातात् । अवस्तुसतश्च प्रत्यक्षेणानवगमात् । विकल्पेनावगम इति चेत्, न; ततोऽपि वस्तुपराङ्मुखत्वेन यस्तुगतत्वेना 'नवगमात् । अवस्तुगतत्वेनावगमस्यापि वैफल्याद् व्यवहारानुपयोगात् । वस्त्वेकत्वाध्यवसायात्तस्य तदुपयोग इति चेत्, न तस्य निषिद्धत्वात् । तत्र एकत्रानेक- 15 शब्दवृत्तिः असद्धावे सम्भवति । एतदर्थमेव 'शब्दवृत्तयः इति बहुवचनम् । कथं पुनर्वस्तुवशत्वे तत्प्रवृत्तेः "देवदत्तावावेकत्रैव 'आत्मानमात्मना वेत्ति' इति कारकभेदस्यापोद्धारा इति, कलत्रे जलबिन्दी" च बहुत्वस्य वचनमिति चेत् ? अत्रोत्तरम्-एकमन्तरेण एकधर्म विना अनेकधर्मभावनेत्यर्थः । भवति हि तत्र "शक्तिभेदरूपो ऽक्यवनानात्वादिलक्षणश्च धर्मभेद इत्युपपन्नैव तद्वाच्ये" तद्वचनप्रवृत्तिः । न चैवम्, तत्र देवदत्त इति जलमिति फलत्रमिति चैकवचनम्याप्रयोगः, एकस्यापि शक्तिम- 30 "दादिरूपस्य सद्वाच्यस्य भावात् । एतत् अपिशब्देनैकत्वसद्भाव समुच्चिन्यता दर्शयति । यो किन्न कलत्रादिपदवद् दारादिपदेनाप्येकार्थकथन यतस्तत्रैकवचनं न भवेदिति चेत् ? नः प्रायशस्तस्य बहुत्व एव सङ्केतात् । न हि शब्दाः स्वसामदेइव वस्तुवाच्यमावेदयन्ति, यतो दारादिभिरेकषमप्यावेधेत,अपितु सतबलात् । सङ्केतश्च वृद्धानां यत्र यथा तत्र तथैव तन्मार्गप्रवृत्तेरनुसतव्यः, सवधतिक्रमे प्रयोजनाभावात् । तच्चोक्तम्-'सकेमात्' इति । 25 1'प्रत्यक्षेण प्रतीतेऽर्षे यदि पर्यनुयुजरते । स्वभावैरुत्तर वाच्य दृष्टे काऽनुपपन्नता ॥ इति सौगतः स्वयमेवाभिधानाद |-सादि012 सन्तो यच्छन्द-tA013 ग्यायेका कसाध्यस्थान bhvshvp0|4 shbdntiH| 5'वेदक्किनो श्री(शा sU0 11358) इत्यनुवर्तने सति बहादेः (zAsU011336.1) इति सूत्रेण विकल्पेन सीप्रत्ययः तेन बहवः बाहयः इति रूपवयम् |"-सा di0| 6 shbdvRtcyH| 7-दाम्-bhaa0,0,10| 8 च्यातिभेद्स्य्। 9 सदृशेतरधर्मबहत्वामावे |-तिस्त्द्धावे A0, थ, p0| 10 शब्दप्रवृत्तेः । 11 देवदत्तादावनेकत्रैव श्रा, ba0, 50 / 12-न्दी ब-सा । 13 भक्ति-A0, 20, 50 / 14-व्ये वस्तुनि बहुवचनमब-0.0pa0 / 15 'आदिश-देन अवयव्यादिः । ' ता. टि.. Page #122 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविषरणे [ rA29 शब्दप्रवृत्तिसारतात् सदृशासदृशात्मसु । विचित्ररूपा दृष्टेयं न निषेध्या विपश्चिताम् ॥ 1354 ॥ तत इदं प्रत्युक्तम् "न चादृष्टार्थसम्बन्धः शब्दो भवति वाचकः । तथा चेत्स्यादपूर्वोऽपि सर्वः सर्वे प्रकाशयेत् ॥ " [ mI0 ilo0 शब्दनि0 zlo0 242 ] इति । सकतादेव शब्दस्यार्थप्रतिबन्धपरिज्ञानात् । ततोऽपि कथमनित्यस्य तत्परिज्ञानम् , उपलब्धस्य ससकालेऽनवस्थानात ? अवस्थितस्य तत्परिज्ञानसिद्धी नित्यत्वमेव तस्य कालान्तरावस्थितिलक्षण त्वात् । सत्यपि कथञ्चितत्परिज्ञाने न प्रयोजन परिज्ञातप्रतिबन्धस्य व्यवहारे ऽनन्वयात्, तत्काल1. माविनश्च ततोऽन्यत्वात् । न चान्यस्य तत्परिज्ञाने तदन्यस्य वाचकत्वम् ; गोशब्दस्य तत्पतिपत्ती अश्वशब्दस्यापि तत्यापः । 'गोशब्दाद् गवाश्वशब्दयोः भेदे.'पि गोशब्द एव स्वाभाव्याद्वाचक खण्डादीनां तथाप्रतीतेः, नाश्वशब्दो विपर्ययात् । दृष्टं चैतत् तेजसः कस्यचित् रूपसम्बन्धपरिज्ञानेऽपि तदपरस्यापि तेजस एव रूपप्रकाशकत्वं नापैरस्येति चेत्; भवेदेवं यदि तत्र किञ्चिन्निबन्धनम्, सदभावे कोऽसाविति तगिरायचेः । गगनु प्रतीगिरेट का विनम्-चरिणतुणारित सत्यसौ भवन्ती व्यवहार15 मक्कल्पयति स एवामिधित्सितस्य वाचको नापर इति तन्निश्चयोपपत्तेरिति चेत् ; इत्थं भवतुं वा श्रोतुस्तदुपपचिर्न तु वस्तुः, उच्चारणात् पूर्व तन्निकधनाभावात् । अनुत्पन्नतन्निश्चयश्च कथमसौं शब्दं नियतोयविदर्शनार्थमुच्चारयेत् ! अथ सोऽपि जानात्येव 'भयमेवास्य वाचकः' इति; यद्येचं प्रागपि तेनायमवधारित एव तत्क्षणमत्युत्पन्न शरीरे तथापरिज्ञानानुपपत्तेः, एवञ्च नित्य एवायम् । यत्ततम्-'दृष्टं चैतत्, इत्यादि तदपि न युक्तम् । न हि तेजसः सम्बन्धपरिज्ञानात् प्रकाशकत्यम्, अपि तु चक्षुरादीनां 20 सन्निधिमात्रेण सहकारित्वात् । ततो यदुक्तम्-"प्रतिनवस्यापि तस्य तत्वं न शब्दस्य " [ ] तत्र तरपरिज्ञानस्यावश्यापेक्षत्वात् । तस्य चानित्यशब्दवादिनामुक्तन्यायेनासम्भवात् । उक्त चैतत् "सम्बन्धदर्शनञ्चास्य नानित्य्स्योप्प्द्य्ते। सम्बन्धज्ञानसिद्धिश्चेत् ध्रुवं कालान्तरस्थितिः ॥ 1 ॥ अन्पस्मिन् शातसम्बन्धे न चान्यो वाचको भवेत् । गोशब्दे शातसम्बन्धे नाश्वशब्दो हि बाधकः ॥ 2 ॥ अथान्योऽपि स्वभावेन कश्चिदेवावयोधकः । तत्रानिबन्धने न स्यात्कोऽसाविति विनिश्चयः ॥ 3 ॥ 1 सङ्केतिता गोशब्दात् । 2 रसादेः । 3-तु dishrii-aa0,10,50|4 वक्ता |5-taarthprdrshshraa, 2010 Page #123 -------------------------------------------------------------------------- ________________ 21298 2 अनुमानप्रस्तावः यसः प्रत्यय इत्येवं व्यवहारोऽवकल्पते । श्रोतृणां स्यादसावित्थं वक्तृणां नाश्वल्पते ॥ 4 ॥ अज्ञात्वा कमसौ शब्दमादावे विवक्षितम् । जानाति चेदवश्यञ्च पूर्व तेनाधारितः ॥ 5॥ तेजप्रत्यक्षशेषत्वान्नेऽपि प्रकाशकम् । " [ mI0 zlo0 शब्दनि0 zlo0 242.47 ] इति सः अत्राह तत्रैकमभिसन्धाय समानएरिणा मिषु । समयस्तस्प्रकारेषु प्रवसेंतेति साध्यते ॥ 26 ॥ इति । समय ईश ईदृशस्य वाच्यो वाचकश्चेति संवितिः प्रतिपाद्यस्य । साभ्यते निश्पायते गणधर- 10 देवादिभिः । किं कृत्या ! सत्र तेषु पूर्व निरूपितेषु समानपरिणामिषु सदृशविवर्तनशीलेषु धाच्येषु याचकेषु च एक वाच्यं वाचकश्च अभिसन्धाय दर्शनस्मरणाभ्यां प्रत्यवमृश्य । तथा; प्युपलब्धशब्दानुस्मरणेनाभिसन्दधानः तथाविधस्यैव प्रतिपाद्यस्य संचेतयति-'योऽसौ त्वयाऽभिसन्धीयते तादृशादीदृशः प्रत्येतन्यः' इति । ततो न युक्तम् --'सम्बन्ध' इत्यादि, कालान्तरानवस्थितावप्यभिसन्धानविषयस्य सम्बन्धज्ञानसिद्धः । 'अन्यस्मिन्' इत्याद्यपि न सङ्गतम् ; अन्यस्यापि प्रतिपन्नसम्बन्ध- 15 सदशस्यैव वाचक्रत्वान्नापरस्य । 'अप इकायपि क साधोपः; सादृश्यस्य तनिश्चयांनबन्धनस्थ भावात् । प्रत्ययस्य तुं तवं नेष्यत एव, येतो 'यतः प्रत्यय' इत्यादि ब्रूयात् । एवम् 'अज्ञात्वा' इत्यादिकमपि तज्ज्ञानस्य निवेधितस्यात् । न चार्य 'जाननप्येनत्वेन जानाति सदृशतयैव प्रतिपत्तेः । ततो 'जानाति चेत्' इत्याचपि दुर्व्याहृतमेव, नित्यत्वप्रसङ्गाभावात् । साइश्यावाचक इत्ययुक्तम् । तस्यैव दुरवगमत्वेनाभावात् । भावेऽपि कस्य सादृश्यादुत्तरस्य 2. वाचकवमवकल्प्येत ? अनर्थकस्येति चेत्, नः तस्योत्तराविशेषात् । अर्थक्तश्चेत्, कुतस्तस्य तावान् क्षणो यावताऽर्थवत्त्वप्रतिपत्तिः । न हि द्विवादिक्षणानयस्थितस्यार्थवत्त्वं शक्यावसायम्, इत्यप्यचोधम्, सादृश्यपरिज्ञानस्य सुलभत्वात्, अनर्थकसादृश्यस्य चानभ्युपगमात्, द्विस्विरप्रतिपत्तिकत्वेऽर्थवत्त्वप्रतिपत्तेनिरूपितत्वात् । तत इदमपि दुर्भाषितमेव "shshtvaatprtiitishcettddvaarennaapyvaackH| कस्य वैफस्य सादृश्यात् कल्प्यतां वाचकोऽपरः ॥ 1 ॥ अदृष्टसङ्गतित्वेन सर्वेषां तुल्यता यदा । अर्थवान् पूर्वदृष्टश्वेत्तस्य तावान् क्षणः कुतः ॥ 2 ॥ 1-नशरीरेषु A0, 0pa0 2 संकेतो यदि A0,0, pa0 / 3 इतीति त-A0, ब., p.| 4 इत्येतदपि aa0,0,0| 5 ततो aa0,00| 6 तानप्येक-A. व., 0 / 7-यवआ00, p0|8दिः प्रवृत्तिक- A.,0, pa0 / Page #124 -------------------------------------------------------------------------- ________________ 58 10 न्यायविनिश्वविधरणे [2 / 29 द्विस्त्रिआनुपलब्धी हि नार्थवान् स्म्प्र्तीय्ते|" [mI0zlo0शब्दनि0zlo0258-50) "अर्थवान्' इत्यादेः पुनरुक्तत्वाच्च तदर्थस्य सम्बन्धदर्शनञ्चास्य' [ ] इत्यनेनापि प्रतिपादितत्वात् । सादृश्यादर्थवत्त्वमशब्दान्तरवेदिनं प्रति न भवेत्, तेन तत्सादृश्यस्यापरिज्ञानात् । भवतु तदन्तरवेदिनं प्रत्येवेति चेत्, अद्भुतमेतत् स एवार्थवानन्यथा च, इति विरोधात् । अतद्वेदिन प्रत्यर्थवानेवार्य स्वत एव केवलमुपायाभावान्न जानातीति चेत्; उत्तरोऽपि तर्हि स्वत एव वाचक इति किं तत्र सादृश्यावाचकवकल्पनया ? तन्नानन्यश्रुति प्रत्युत्तरस्यार्थवत्त्वमुपपन्नम् । अनर्थवत्त्वे तु पूर्वस्यापि स्यात् तत्राप्यनन्यश्रुतिसद्भावात् , इत्यनर्थकत्वमेव सर्वस्यापि शब्दप्रबन्धस्य प्राप्तम् । / अपि च, शब्दान्तरवेदिनामर्थवत्सदृशत्वेन योऽसावभिमतः स एवातद्वेदिना मुख्यो भवेत्, तत्रैव प्रथमं तैरर्थवत्त्वप्रतिपत्तेः, तथा चार्य पूर्वस्मान्मुख्यादभिन्न एव भवेत् मुख्यत्वात्तद्रुपवदिति न शब्दं नित्यत्वप्रतिक्षेपः ; इत्यपि न चोयम्: अनेकान्तथादिनः कचिदर्थवत्त्वेतरयोरपेक्षाभेदेनाऽविरोधात्, दृश्येतरत्ववत् । नहि चक्षुरन्यतोऽप्यदृश्यमेव, तद्वयवहारविलोयापत्तेः । न च स्वशक्तितः पूर्वस्यार्थवत्त्व यत उत्तरस्यापि तथैव वाचकत्वात् 'सादृश्याद्वाचकः' इति कल्पनं न भवेत्, अपि तु सङ्केतादेव 15 सादृश्यविशेषालम्बनात्, तद्वदुत्तरस्यापि । न चानन्यश्राविणं प्रत्यनर्थकत्वेऽपि वेचनप्रबन्धस्य सर्वथाऽनर्थक त्यम्, प्रतिपन्नसङ्गतिं प्रत्यर्थयत्त्वप्रतिपत्तेः । न च 'मुख्य' इत्येव पूर्वस्मादुचरस्याभेदः, कालविच्छेदेन तयोर्मेदाध्यवसायात् । तन्न तत्र नित्यत्वप्रसक्तिः । तत इदमप्यपालोच्य जल्पितम्-- "अप्रतीतान्यशब्दाना तत्कालेऽसावनर्थकः । / प्रतीतान्यश्रुतीनां स्यादर्थवानिति विस्मयः ॥ 1 ॥ अथास्य विद्यमानोऽपि कैश्चिदर्थो न गृहथते । तस्यमुसरस्येति किं सादृश्येन वाचकः ॥ 2 ॥ अनर्थकत्वमस्य स्यादथानन्यश्रुतीन् प्रति । पूर्वस्मिन्नपि तत्सत्त्वात् सर्वस्यानर्थता भवेत् ॥ 3 ॥ अर्थवत्सशत्वेन यो वा श्रुतवता मतः । मुख्योऽसावश्रुतीनां स्यान्नित्यत्वेन प्र्युज्य्ते॥" [mI0 zlo0 शब्दनि0 zlo0 250-54 ] इति । धमादौ हेतावप्यस्य समानत्वाच्च । नहि तस्यापि सादृश्यादन्यतो गमफत्वम् । स्त इदं तत्र वतव्यम् -- 1-वत्तत्वम- bA0 ba0, p0| 2 तदनन्तरवे- bhA0, 0, pa0 / 3 चक्षुष्मता - 10.50,0 / 4 स्वशक्ति एव । 5-चनप्रतिबन्धस्य प्रति-kA0,0, p0|6 लोऽसाव.. ता। 7'स एलान्यश्रतरनाम्"- mI0 इलो। 8 अर्थवान् स- A0, 20, प.1 "स्याउदेकावेन yujyate"- mI0 ilok| Page #125 -------------------------------------------------------------------------- ________________ 2अनुमानप्रस्तावः न सादृश्येन धूमादिगमकस्तदवेदनात् । कस्य चैकस्य सादृश्यात्मकः कल्प्यतां परः ॥ 1355॥ अदृष्टसङ्गतत्वेन सर्वेषां तुख्यता यदा । भभक पूर्वधमश्चत्तस्य तावान् क्षणः कुतः ॥ 1356॥ द्विस्त्रिर्वानुपलब्धो हि गमको नावगम्यते । अप्रतीतान्यधूमानां न चायं गमकस्तदा ॥ 1357॥ प्रतीतापरधूमानां भवेदित्येष विस्मयः । गमकत्वं सदप्यस्य यदि कैश्चिन्न गृहयते ॥ 1358॥ तक्तुत्यमुत्तरस्येति सादृश्यागमकः कथम् । अथास्यागमकत्वं स्यादनन्यगमकं मति ॥ 1352 / / पूर्वस्मिन्नपि तत्सत्वात् सर्वोऽप्यगमको भवेत् । गमयन् सशस्वेन यो वा तद्वेदिनां मतः ॥ 1360 ॥ मुल्यो ऽसावपरेषां स्यान्नित्यत्वेन प्रयुज्यते । न चादृष्टार्थसम्बन्ध इत्याचपि पुरोदितम् ॥ 1361॥ एवमत्रापि वक्तव्यं समानन्यायवेदिभिः । इति । भवतु नित्यत्यमेव हेतुष्यिति चेत; न; व्यक्तितस्तदभावात् । सामान्यत इति चेत् न ततो विशेषप्रतिपत्तिः तत्प्रतिबन्धस्य दुरवबोधत्वात् । प्रतिपत्ति रपि सामान्यस्यैवेति चेत्, न तर्हि ततो विशेष रदर्थिनां प्रवृत्तिः अपरिशानात । लक्षितलक्षणे चानयस्थानात् । निरूपितञ्चैतत् 'तमत्वचादिते' इत्यादिना । ततो व्यक्तीनामेव सदृशरूपतया हेतुत्वमिति कथन सत्राप्ययं प्रसङ्गो यदनमा. नमव्याकुलं भवेत् । लिङ्गन चेत प्रसङ्गोऽयं न शब्देऽप्यविशेषतः । ततः प्रलाप एवायमनालोचितकल्पनः ॥1362॥ तुल्यकक्ष्यत्वमेवैवं प्रवक्तुं शब्दलिङ्गयोः । अनुमानाधिकारेऽपि कृतं शब्दनिरूपणम् ॥ 13631 यदि न शब्दस्य कालान्तरावस्थितिः किमिति तत्र समयः साध्यते व्यवहारानुपयोगादिति 35 चेत् ? अत्रोत्तरम् 'तत्प्रकारेषु' तस्य साध्यमानसमयस्येव प्रकारः परिणतिविशेषो येषां तेषु शब्दंषु । तैस्तदर्थप्रतिपादनाय तदर्थेषु च तैस्तत्प्रयोजनाय प्रवरीत प्रवृत्ति कुर्वीत लोकः इति एवं स तत्र साध्यते न पुनस्तेनैव तस्यैव पुनरपि प्रतिपत्त्यर्थम् । लिङ्गमेवात्रोदाहरणम् । .. --. ---- .- -- ... . -.. . -- . .. - - . सोऽस्य ग- bhA0, बा, pa0 / 2 इति विशेष प्र- भा. va0pa0 / 3न्यायधिक को....| इति न A0, 0.50 / 4 saadRshyruup-ना। Page #126 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [ 2030 धूमादिकं यथा किञ्चिदभिसन्धाय कुत्रचित् । सम्बन्धस्तत्पकारेषु प्रवर्ततेति साध्यते ॥ 1364 ॥ तथा वचः कचिकिश्चिदभिसन्धाय सूरिभिः । समयस्तत्प्रकारेषु प्रवर्ततेति साध्यते ॥ 1365 उपसंहरनाह सजातीयमतः पाहुर्यनः गन्दा निवेशिताः । इति । अतोऽनन्तरोक्तान्यायात् । आ (प्रा) हुः प्रतिपादयन्ति गवाश्चादयः । किम् ! ज्जातीयं तत्यकारम् । यतो यस्मिन् खण्डार्कादौ निवेशिताः स्थापिताः शब्दा इति । किं पुनरिदं शब्दानां तत्र निवेशनम् ? सम्बन्धकरणमेव । सदावीश्वरेण तत्करणस्य प्रसिद्धरिति 10 चेत; न; नित्यत्वे तदयुक्तेः "तदुक्तम्" [ shaarbhaa01।1|18] इत्यनेन 'भाष्येण प्रतिपादनात् । अनित्यत्वेऽपि विशेषतः सम्बन्धस्य दुष्करत्वात् । न हि शब्दस्यासत्युच्चारणे तदनन्तरनाशे वा तत्करणं निरिणत्यापने प्रोगनिहाय । 13 जूतपासम्बद्ध व नाशादुत्तरस्य चाकृतसम्बन्घत्वादुर्विज्ञानमेवार्थवत्त्वम् । न चैकदैवोच्चारण सम्बन्धकरणं व्यवहारश्च सम्भवति, तक्रियाणां क्रमस्वभावत्वेन युगपत्करणा योगात् । भवन्नपि कर्तृ मुखनिष्क्रान्तः शब्दः कृतसम्बन्धो नैकः श्रोतृणां सिद्धयति, तैर्देशकालादि15 भिन्नैः शब्दान्तरस्यैव श्रवणात्, अन्यथा तस्य नित्यव्यापित्यापत्तेः । तन सम्बन्धस्य करणे निवेशनम् । नापि कथनम् । तस्याप्येवं निराकृतेः । न हि तदपि नष्टे सति वर्तमाने वा सम्भवति उक्ताया एवोपपत्तेः । उक्तञ्चै तत् "सम्बन्धकरणे युक्तिस्तदुनिति कथ्यते । शब्दानित्यत्वपक्षे हि विशेषेण स दुष्करः ॥ 14 ॥ शब्दं तावदनुचार्य सम्बन्धकरणं कुतः । न चोचारितनाटस्य सम्बन्धन प्रयोजनम् । / 2 ॥ तेनासम्बद्धय नष्टत्वात् पूर्वस्तावदनर्थकः । उत्तरोऽकृतसम्बन्धो विज्ञायेत.र्थवान् कथम् ॥ 3 ॥ शब्दोच रणसम्बन्धकरणव्यावहारिकाः । क्रियाः क्रमस्वभावत्वात् कः कुर्याद्युगपरक्वचित् ॥ 3 ॥ देशकालादिभिन्नानां धूप shbdaantrshruteH| पूर्व कृत्रिमसम्बन्धोऽप्येकः शब्दो न सिद्धथति पशा "कस्यचित्पूर्वल्य कृश्रिमसम्बन्धो भविष्यतीति चेत् । तदुक्तं सदृश इति चाषगते न्याम परयो व्यावत शाशब्दामालापत्ययव"- शापाम. 2018 / 2-सम्बन्धिनि श्री. ., ... 10 / 3 -"सम्बन्धत्यस्येतदवारि सम्बन्धनीयम् - at0 त्ति। Page #127 -------------------------------------------------------------------------- ________________ 032] 2 अनुमानप्रस्तावः सम्बन्धकथनेऽप्यस्य स्यादेषैव निराक्रिया । नर्तमानेषु नाख्यानस्य हि सम्भवः ॥6॥ [ mI0 zlo0 शब्द ni0 zlo0 254-59 ] इति चेत न, शब्दस्योच्चारणानन्तरनाशेऽपि सङ्कलनबुद्धयवस्थापितत्वेन तत्र सम्बन्धकरणतत्कथनयोरुपपत्तेरभिहितत्वात् । यत्क्तम् --- 'देशाकालादिभिमानम्' इत्यादि, तदपि न समीचीनम् ; वक्तुमुखनिष्कान्त स्यैव शब्दपर्यायिणः पुद्गलस्कन्धस्यानेकवार का रेण प्रतिश्रोतृ श्रोत्रप्रदेश प्रवेशाद् देवदत्तस्यायं शब्व इति प्रतीतेरस्खलनात् । उच्चारणानन्तर विनाशस्यापि तत्प्रवेशानन्तरभङ्गाभिप्रायेणैवाभिधानात् । कथशैवं ध्वनीनामपि वर्णसम्बन्धो यतस्तदभिव्यक्तये तदुपादानं क्रियेत ? शक्यं हि वक्तुभूसम्बन्धकरणे युक्तिस्तदुक्तमिति कथ्यते । ध्वन्यनित्यत्वपक्षे ऽपि विशेषेण सं दुष्करः ॥ 1366 ॥ ध्वनिं तावदनुत्साद्य सम्बन्ध करणं कुतः । न चोदितनष्टस्त्र सम्बन्धन प्रयोजनम् ॥ 1367 ॥ तेनासम्बद्धय नष्टत्वात् पूर्वस्ताद वर्णवान् । उत्तरो ऽकृतसम्बन्धो वर्णवान् वेद्यते कथम् ॥ 1368 ॥ ध्वन्युत्पादनसम्बन्धकरणव्यावहारिकाः । कियाः क्रमस्वभावत्वात् कः कर्याद्युगपत्वचित् ॥ 1369 ॥ देशकाल, दिभिन्नानां पुंसां ध्वन्यन्तरश्रुतेः । न प्राकृत्रिमसम्बन्धो ध्वनिरेको ऽपि सिध्यति ॥ 1371 ॥ सम्बन्धकथने ऽप्यस्य स्यादेषैव निराक्रिया नष्टाद्वर्तमानेषु नाख्यानस्य हि सम्भवः ॥ 1371 ॥ इति यच्चेदमपरमपरस्य वचनम् -- "अर्थवान् कतरः शब्दः श्रोतुर्वक्त्रा च कथ्यताम् । पूर्वश्रुतं शब्दं नासौ शक्रोति भाषितुम् ॥ न तावदयन्तं स नीति सदृशं वदेत् । नार्थवत्सदृशः शब्दः श्रोतुस्तत्रोपपद्यते ॥ अर्थग्रहणाभावान चासावर्थत्रान् स्वयम् । वक्तुः श्रोतृत्ववेलायामेतदेव प्रसज्यते ॥ 9 - पानाशे bhA0 0 ba0, pa0 / 4 प्रदेशादौ de0 A0, ba0, pa0 / 5 स्वतो वेति विकल्पद्वयं मनसिकृत्याः " - tA0 Ti0 / -लनात्रु A0, ba0, pa0 / परंपरा0 0 0 7 श्रोत्रे A0, ba0, pa0 / 61 3 - धाका A0, 6|श्यादर्थवान् 5 10 15 20 25 Page #128 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयविवरणे [130-31 एवश्च सर्ववक्तृणां न शन्दः कश्रिदर्थवान् । " [ mI0 zlo0 शब्दनि0 260-63 ] इति तदप्यत्र समानम् । तथाहि - वर्णवान् कतरो नादः श्रोतुर्वक्त्रा निवेद्यताम् । यदपूर्वोद्भवं नादं नासौ शक्नोति भाषितुम् ॥ 1372 / / न तावद्वर्णवन्तं स ब्रवीति सदृशं वदेत् । न वर्णवत्समो नादः 'श्रोतुस्तत्रोपपद्यते ॥ 1373 ॥ वर्णवद्महणाभावान्न चासौ वर्णवान् स्वयम् । 'वक्तुः श्रोतृत्ववेलायामेतदेव प्रसज्यते ॥ 1374॥ एवञ्च सर्ववक्तृणां न नादः कोऽपि वर्णवान् । इति कृतं प्रसङ्गेन । साम्प्रतमुक्तार्थस्मरणार्थम् 'सहशासशात्माना इत्यादि व्याचक्षाण आह-: नानेकत्र न बैंकर वृत्तिः सामान्य लक्षणम् ॥ 30 ॥ इति । अनेकन्न अनेकस्मिन् खण्डादौ वृत्तिः वर्तनं समवायो न सामान्यस्य गोखादे15 लेक्षणम् । न च नापि । एकत्र एकस्मिन्निति । अत्र हेतुमाह अतिप्रसङ्गतः [तत्वादन्यत्रापि समानतः] / इति । कार्यद्रव्यसइयोगादेरनेकवृत्तित्वेन कर्मणश्चैकक्तित्वेन सामान्यरूपत्वापत्तेरिति दोषात, भीमांसक प्रत्यनेकवृत्तेरसम्भवाश्च । तदाह-'तक्वात्' इति तर सामान्यस्य व्यक्तिभ्योऽनन्तरत्वं ततः, न तस्यानेकत्र वृत्तिस्ततश्च न तलक्षणम् । तथा हि-- व्यक्तिवत्तदभिन्नस्य 'तस्यानेकत्र वर्त्तनम् । कथं स्यादन्यथा तस्य तदभेदः कथं भवेत् । / 1375॥ सामान्य तद्विशेषेभ्यो भिन्नाभिन्न मतं यदि । कथं सावयवं न स्याद्येनेदमभिलप्यते ॥ 1376॥ "कालावयवशो वृतिः प्रष्टुजातौ न युज्यते । नहि भागविनिर्मुक्ते कात्यावयवकल्पनम् ॥ 1377 ॥ इति । दृश्यादृश्यात्मकन्च स्याद् भिन्नाभिन्नात्म तबदि । तथा सत्यन्तरालेषु नाग्रहात्तन्निषेधनम् ॥ 1378 ॥ व्यक्तिष्वेव च सामान्यं नान्तरा गृह्यते ytH|" iti sarvatra तवृत्तेः प्रागेवोत्तरमीरितम् ॥ 1379 ॥ 1 श्रोतुस्मोप- bhA0, 50, pa0 / 2 -वक्तश्रो- मा., pa0.20 / 3 -पत्रतिव्याप्ते मीभा0, 0,10 / 4 सामान्य्स्य्। 5 mI0 श्लोपन zlo0 33 / 6 mI0 श्लो. माकृतिक zlo0 25 ॥ Page #129 -------------------------------------------------------------------------- ________________ 2131-33 ] 2 अनुमानप्रस्तावः तस्मादेकस्वभावं तपथभिन्न विशेषतः । . तत्रैव न परत्रेति सामान्यं तन्न युज्यते ॥ 1380 / / कथं तर्हि सामान्यम् ? इत्याह -'अन्यत्रापि समानतः इति । अन्यत्र खण्डवत् मुण्डावावपि समानतः सदृशपरिणामात् सामान्यमिति । सर्वतः सर्वस्य व्यावृत्तत्वेन विलक्षणत्वात् वात्परिणाम इति ! .... व्यावृतिं पश्यतः कस्मात् सर्वतोऽनषधारणम् ॥ 31 ॥ इति सर्वतः सजातीयाद्विजातीयाच्च व्यावृत्ति स्वलक्षणानां विच्छेनं पश्यात; कस्मात् अनवधारणम् अनिश्चयनम् । एवं मन्यते--दर्शनविषयत्वे व्यावृत्तेनिश्चयेनं भवितव्यं नीलादिवत् , तथा च व्यर्थमनुमान निश्चिते समारोपाभावादिति । न दृष्टमित्येव निश्चयः, तत्रापि मामप्याद्विभ्रमोपपत्ते: मायागोलकवदिति चेत; अत्राह साश्यादि साधूक्तं [ तत्किं व्यावृचिमात्रकम् । इति । सादृश्यादि अनवधारणं व्यावृत्तस्तर्हि साधूक्तं जैनेन 'अन्यत्रापि समानता इति । सादृश्यमपि व्यावृत्तिरूपमेवेति चेत; आहे- 'तरिक व्यावृतिमात्रकम्' इति । तत सादृश्यम् । किं नैव, व्यावृत्तिरेव तन्मात्रकम् अपि वन्यदेव । एवं मन्यते - यद्यन्यव्यावृत्ति. रेव हेतुफथ्योर्घटक्षणयोः सादृश्यं घटकपालक्षणयोरवि तद्भावान्नान्त्यक्षणेऽषि ब्यावृत्तिनिश्चय इति । 15 "अन्ते क्षयदर्शनादावपि क्षयः" ] इति प्लवेत । ततो यदभावात् सत्यामपि तव्यावृत्तौ अन्त्यक्षणे तन्निश्च यस्तदेव सादृश्यं न तन्मात्रमिति । परमाशकते परिहर्तुम् एकान्ते वेरायाऽदृष्टेरिष्टं [वसरकोशलम् ] ॥ 32 / / इति । एकोऽसहायोऽन्तः स्वभावो यस्य तस्मिन् वस्तुनि तथा तेन जैनोक्तनं प्रकारेण अहः अदर्शनात् सादृश्यस्य इष्टम् अभ्युपगतम् 'व्यावृत्तिमात्रकं तत्' इति । अत्रायमभिसन्धिः-वस्तु 20 तावदेवस्वभावमेव । स्वभावान्तरकल्पनायां तत्स्वभावमच्युतेः । न हाप्रच्युततत्स्वभावं तदन्तरवद् भवति, तथापि तकस्वभावमेव पुनस्तदन्तरकल्पनायामव्यवस्थापत्तेः । एफश्चान्तो लक्षण्यमेव अन्यथा सहरापसेः । अतो नान्यस्य सादृश्यस्य दर्शन मिति व्यावृत्तिमात्रकमेव तत् इति । चेत् इति पराकूते । अनोत्तरमाइ--'वक्तुरकौशलम्' इति । एकान्तं वदतो न कौशलं तत्र प्रमाणाभावात् प्रत्यक्षादेरप्रवेशात् । तथा हि-वैलक्षण्यैकान्ते परत इव स्वतोऽपि तस्यैव भावादभाव एवं भावानामिति न 25 तद्वादिनः कौशलमव्यवस्थितवस्तुवादित्वात् । तदाह-. सर्वेकरवप्रसङ्गो हि [नदृष्टं भ्रान्तिकारणम् ] / इति । - --- - इति अन्यस्मादन्यत इत्यन्यव मा., ba0, 10 / 2 "अकालदेवस्याभिप्रायमाह".. अरे Ti0 / 3-ये में- saa0| 4-णेन त- श्रा, ba0, 501 5 जेनोक्ताका- ma0,0, 10 / 6-गन्तव्यम् भाब0, pa0 / Page #130 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविधरणे [ 26 सवैकत्वम् अभावमात्रवेनाभिन्नत्वं तस्य प्रसङ्गः प्रसञ्जनं हि यतस्ततः प्रागुक्तम् । अथ न स्वतो वैलक्षण्यं न तर्हि तदेकान्त इति तत्कल्पनं विभ्रमात् । एतदेवाह--'तद्दष्टं प्रान्तिकारणम्' इति । तस्य वैलक्षण्यैकान्तस्य दृष्टं दर्शनं कल्पनारूपं भ्रान्ति: दुरागमजनितो किनमस्त कारणं तनिवन्धनम् । यदि वचन ( यदि च न ) सादृश्य वस्तुतः कुतस्तत्प्रतिभासः ! व्यावृत्तिक लादेवेति चेत्, न; तस्य सर्वत्र भायात्, गवादिव्यवहारसाकर्यापत्तेः । ततोऽपि विशिष्टादेवेति चेत्, कस्तद्विशेषोऽन्यत्र वस्तुमूतात्सादृश्यात् । सोऽप्यतात्तिक एव अन्यतस्ततोऽयकल्पनादि ति चेत्, न, तत्राप्यविशेषविशेषयोः पूर्ववतासङ्गादनयस्थोपनिपाताच । ततो वस्तुभूतमन्यदेव व्यावृत्तेः सादृश्यं निश्चिप्रतीतिगोचरत्वात् । तथापि तदवस्तुत्वे वैलक्षण्येऽप्यनाश्वासात् सर्कत्वमेव तात्त्विकं पसज्येत । तदाह 'सर्व' इत्यादि । तत्पसकाद्वैलक्षण्यं बदतो न कौशलं तदव्यवस्थितेरिति भावः । 10 सति वैलक्षण्यप्रतिभासे कथं सर्वेकवमिति चेत् ! सति सादृश्यप्रतिभासे वैलक्षण्यमपि कथम् ! तस्य मान्तिकारणत्वादिति चेत्, न, अन्यत्रापि तुल्यत्वात् । तदाह-'तद्' इत्यादि । तस्य वैलक्षण्यस्य दृष्टं दर्शनं 'कल्पनारूपं भ्रान्तिकारणम्-अविद्यानिवन्धनं विप्रमादेव परमात्मापरिज्ञानरूपात् प्रतिभासः स्रगाद्यपरिज्ञानात् सर्पादिप्रतिभासवत् सर्पादिरूपेण सगादिवश्च मेदरूपेण तदात्मैवाविद्यावता. मवभासत इति च ब्रह्मवादिभिरभिधानात् । तथा च तदीयं यार्तिकम् - "सर्वेकत्वं परं ब्रह्म परमात्मेति यद्विदुः । तन्मोहभाना सर्वेषां न तत्वं परमार्थतः ॥ 1 ॥ तदानकैवेद्यत्वातेनैव प्र्मात्म्ना। तदन्यान्यात्मवन्ति स्युः सादीनि स्रना यथा ॥ 2 ॥ उक्तात्मच्युतदृष्टीनां तदनोधैकहेतुतः । आवमस्थाणुभेदोऽयं नामरूपक्रियात्मकः ॥ 3 ॥ अविद्याकृत एव स्याद न यथारस्तुधीकृतः । " बृहदा vA0101138-41] इति ननु चाविद्यैव सर्वेकवे तदन्यतिरिक्ता न सम्भवति तद्वादविलोपात् । न च तदेवाविद्या; तस्य सत्यज्ञानत्वेनोपगमात् "सत्यं ज्ञानमनन्तं ब्रह्म" तैत्ति0 2 / 1 / 1] इति श्रवणात् । कथन्ततो भेद25 प्रतिभास इति चेत् ? न; तस्या अवस्तुत्वेन भेदेतराभ्यामनिर्वचनीयत्वात् । अवस्तुनः कथं प्रति भासकारणत्वमिति चेत् ! . न; प्रतिभासस्यापि तादृशत्वात् । नहि स्वप्नाच्दै न्तरानुत्पचिः दृष्टत्वात् । अथैवं "नेप्यते न कश्चिदप्यन्यथा प्रतिभासहेतुर्भवेत् नौयानादीनामपि निरंशवादिनामसम्भवात् । मा भूदिति चेत्, एतदेवाह--- 1 सर्वभा- A., ba0, 50 / 2-विकल्पयाः । 3 कल्पनं प्रा- A-, 20, 50 / 4 ये दि- bhA0, va0pa0 / 5 तन्मोहजानां bhA0, b0,50| 6 सक्तत्वं . A, ba0, pa0 / 7-कहेतुत्वानव bhA0,0,018 सजा यथा bhA0, 0.10 / 9 अविद्यायाः। 1. प्नाच्दनु- bhA0, 10.50 / 11 तथैव -A0, 30 / Page #131 -------------------------------------------------------------------------- ________________ 2233-36] 2 अनुमानप्रस्ताव नो विभ्रमहेतुभ्यः प्रतिभासोऽन्यथा भवेत् ॥ 33 ॥ इति । तेषामेवाभावादिति भावः । बहुवचन नौयानादिभेदेन तेषां बहुत्वात् । अत्रोत्तरमाह तदकिञ्चित्करत्व न निश्चिनोति स किं पुनः । इति। स धर्मकीर्तिः पुनरिति शिरःकम्पे किं कस्मात् न निश्चिनोति । किम् ? तदकिश्चित्करत्वं तेषां विभ्रमहेतूनामकिञ्चित्करत्वमन्यथाप्रतिभासं प्रत्यकारणत्वम् , न च निश्चित्तवान् 5 स्वशास्त्र "तेषां तत्कारणत्वस्यैव तेन निश्चयात्', अन्यथा अभ्रान्तपदवैयपित्तेः । संवृत्त्यैव तन्निश्चयो न यस्तुत इति चेत; जीवन्तु ब्रह्मविदस्तेषामप्यविद्यायां तयैव तदुपपत्तेः । भवत्वेवं तथापि किम् ? इत्यत्राह.. तथा हि दर्शनं न स्याद्भिभाकारपसङ्गतः ॥ 34 ॥ इति । तथा तेनाविद्यानिबन्धनभेदप्रतिभासप्रकारेण हीति सौष्ठवे दर्शनं सौगतस्य विलक्षणमेव 10 सर्वमिति मतं न स्यात् न भवेत् । अत्र हेतुः- भिन्नस्तन्मताद्विलक्षण आकारः स्वरूपं यस्य अद्वैतात्मनस्तस्य प्रसङ्गाना प्राप्तेः, भेदस्य प्रान्तत्वे तदन्यप्राप्तेरवश्यम्भावात् । विशेष एव परमार्थसंज्ञः तस्यैव दृष्टेः नाविशेषः परमार्थो विपर्ययादिति चेत्; अत्राह न च दृष्टेविशेषो यः प्रतिभासात् परो भवेत् । इति । नय नैव दृष्ट्रर्दर्शनाद् विशेषः परस्परविलक्षणरूपः सिद्धयतीति shessH। फीडशो न 15 सिद्धयति ? यो विशेषः प्रतिभासात् परमात्मनः "तमेव भान्तमनुभाति सर्वम्" [ कठो0 5 / 15] इति तस्य प्रतिभासरूपत्वश्रवणात् परो विभिन्नो भवेत्, स दृष्टर्न सिद्धमति तस्या एव तत्राभावादिति भावः । भवतु तहिं यथादर्शनं यस्तुव्यवस्थेति चेत् । अत्राह प्रतिभासभिदेकन तदनेकात्मसाधनम् ॥ 35 ॥ इति । तत् तस्मादेविशेषवत् विशेषस्यापि तद्दर्शनबलादव्यवस्थानात् एकत्र एकस्मिन् घटादौ अने. 20 कस्य समानेतरस्थूलेसरादेः आत्मनः स्वभावस्य साधनं सिद्धिः 'भवतु' इत्याकृप्य सम्बन्धः । कया तत्साधनम् ? प्रतिभासस्य दृष्टेर्भिदा विशेषेण एकान्तवैमुख्यरूपेण । अनेकान्तेऽपि दुर्लभव दृष्टिरिति चेत् आह-~ अदृष्टिकल्पनायां स्यादचैतन्यमयोगिनाम् । इति । अनेकान्तस्यादृष्टिरनुपलब्धिस्तत्कल्पनायां स्यात् भवेत् अचैतन्यं चैतन्य- 25 वैकल्यम् अयोगिनां संसारिणाम् । तेषां तदन्यदृष्टरभावात् तदृदृष्टश्चापलापात । भवतु तेषां तदृष्टिः, न तावता तसिद्धिः. योगिभिरन्यथा दर्शनात् "व्याख्यातार; खल्येवं विवे 1 नौयानादीनाम । 2 न्यायवि. pR0 16 / 3 प्रत्यक्षलश्चणे 4 तस्य एवं A0, 0.50 5-दपि वि-A0, 50..1 Page #132 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयविवरणे [2236-37 चयन्ति" [H0 vA0 sva0 1172] इति वचनात् । योगिदृष्टस्यैव परमार्थसत्योपपत्तेरिति चेत् ; ने । अत्र प्रमाणाभावात् । योगिनः परिपश्यन्ति सौगतोक्तं स्वलक्षणम् । किं वा तदन्यदेवेति प्रमाणान्नात्र दृश्यते ॥ 1381 ॥ वाहमात्रात्तेषु तदृदृष्टावतदृष्टिस्ततो न किम् ! तामयस्थां गतानां तु न विद्मः किं भविष्यति । / 1382 / / उपसंहरनाह तस्मादभेद इत्यत्र समभावं प्रचक्षते ॥ 36 ॥ इति । तस्मात् उक्तन्यायाद् अभेदः तिर्यक्सामान्यम् इति एवम् अत्र विचार्यमाणे सम10 भावं सदृशपरिणाम प्रचक्षते तद्रूपत्वेन तत्त्ववेदिनः । कथं पुनस्तं प्रचक्षीरन् तस्य विसदृशपरिणामे सति विरोधेनासम्भवादिति चेत् ? तदाह पाते नाशिक तिल साराला शुरन्यथा ] / इति । समभावमित्यनुवर्तते तं नेक्षते न किन्तु वीक्षत एव्। कस्तन्नेक्षते ? नाविरोधः तपरिणामयोः परस्परापरिहारः कथञ्चिद वस्तुषु तस्य सद्भावात, अन्यथा वस्तुत्वानेरिति भावः । केवलमवि15 रोध एव तनेक्षते न इति अपिशब्दः । तयोः कयश्चित्तादाम्यादविरोधस्तमीक्षते 1 यथा तथैव नानात्वाद्विरोधोऽपि तमीक्षते । / 1383 ॥ तदनभ्युपगमे दोषमाह-'न समानाः स्युरन्यथा' इति । अन्यथा अन्येनाविरोध एव विरोध एवं वा तमीक्षत इति प्रकारेण समानाः सदृशा न स्युर्भावाः । तथा हि-यदि भावेषु विसदृशा एव 20 धर्मा नापरे विरोधात ; कथं तत्र समानपत्ययो विषयाभायात् ? विभ्रमादिति चेत् । न ; तनिषेधात् । तथा यदि सदृशा एव ; तवापि सर्वथा सादृश्येन मेदाभावात् कथं तत्प्रत्ययः । तस्य भेदोपाधित्वेन प्रतीतेः । भवन्ति च समानास्तत्प्रत्ययाः । ततः सूक्तम्-नक्षते न' इत्यादि । 'नानेकर' इत्यादयो व्याख्यानश्लोकाः सदृशपरिणामस्य प्रागुक्तस्यैव तैरभिधानात् । कथं पुनः शब्दानामर्थवत्त्वं तदभावेऽपि प्रवृत्तेः प्रधानादिशब्दानाम् ? तेषामपि तत्त्वे न 25 कश्चिदप्यनृतवादी तीर्थकर इति प्रामाण्यमेव सर्वप्रवादानाम् । न च तदुपपन्नं परस्परविरुद्धार्थत्वात् । ततः प्रधानेश्वरादिशब्दवदन्ये ऽप्यनृतार्था एवेति चेत् ; अत्राह __ अक्षज्ञानेऽपि तत्तुल्यम् [अनुमानवदिष्यते ] ॥ 37 ॥ इति । अक्षाणां चक्षुरादीनां कार्य रूपादिविषयं शानम् अशज्ञानं तबाऽपि न केवलं शब्दे तद् अमृतार्थत्वं तुल्यं सदृशम् , ta~sthA'pi केशमशकादाबनृतार्थत्वाऽवगमात् । अस्तु बहिस्तदं 1-रप- भाग, 20, 50 / 2-वः न के-णे,0, 501 3 सर्वदा सा- bhA0,0, 10 / 4 अक्षशानस्यापि । Page #133 -------------------------------------------------------------------------- ________________ 67 2538] 2 अनुमानप्रस्तावः नृतार्थ नान्तः, अन्यथा तदसत्यत्वस्याप्रतिपत्तेरिति चेत् । तर्हि तस एव बहिरपि तत् किश्चित् सत्यार्थमङ्गीकर्तव्यम् 1 सत्यार्थमेकचन्द्रादिज्ञानमन्तरेण - विचन्द्रादावज्ञानस्यापि . मिथ्यार्थत्वानवगमात् । भवत्येवं तत्प्रामाण्यस्योपगमादिति चेत् ; कमिदम् इतरस्मादविशेषात् ? नाविशेषः तस्यार्थकार्यत्वात् इतरस्य विपर्ययादिति चेत् । सिद्धं नः समीहितम्- शब्दस्यापि तत्कार्यस्यार्थवत्त्वोपपत्तेः । विनास एव दो नामदेइशि म लापरमा लोऽपि भावात् यथा घूमचायम्' 5 इत्यस्य । अत्र हि धूमस्य दर्शनं ततो विवक्षा ततोऽप्ययशब्दः, एवमन्योऽपि । यदि पुनरस्थापि सत्कार्यत्वं नेष्यते फथमतो धूमप्रतिपत्ति: परस्य, यतोऽनुमानम् ? अमतिपन्नासदनुपपत्तरिति फवर्मित एव पैरार्थानुमानव्यवहारः । ततो युक्तं पारम्पर्येणार्थादुत्यसेस्तद्वत्त्वं शब्दानाम् । अतीतानागतयोस्तईइ कथं तेषां प्रतिबन्धः, तयोरेकस्य नष्टत्वेनान्यस्यानुत्पन्नत्वेनावस्तुत्वात् । अवस्तुनि च प्रतिबन्धानुपपत्तेरिति चेत् ; आह-'अनुमानवदिष्यते' इति । अनुमानमत्र लिकं तन्निमित्तत्वात्, 10 तस्येव तद्वत, इष्यते अतीतादौ तेषां प्रतिबन्ध इत्यर्थः । नहि लिङ्गमसीतादावप्रतिबन्धमेव तद्गमकत्यतिप्रसङ्गात् । गमयच्च दृश्यते-कृत्तिकोदयादतीतस्य भरण्युदयस्य अनागतस्य च शक्टोदयस्याविगानेन prtiptH। tato यथा लिकस्य तत्र प्रतिबन्धस्तथा शब्दानामपि, माविकार्यवस्थापि लिन्ग्ग्व्त्त्त्रोप्प्त्तेः। योम्यत्वादेवास्य तत्र प्रतिबन्धो न तत्कार्यस्वादिल्यपि न वाच्यम् । शब्बेष्वपि सदृशत्वात् । सत्यपि प्रतिबन्धे ततस्तत्प्रवृत्तिमिध्यैवास्पष्टत्वादिति चेत् । न, अनुमितावपि तुल्यत्वात् । 15 सापि तथैवेति चेत् । किमिदानी प्रमाणम् । प्रत्यक्षमिति चेत् । न तस्यापि मवृत्तिविषये भाविनि स्नानादावस्पष्टत्वात् । सन्निहिते खप्रवर्तकत्वेन प्रामाण्यानभ्युपगमात् । व्यवहभिप्रायात् प्रत्यक्षानु मानुमानयोः प्रामाण्ये शब्दस्यापि स्यात् ; तदन्तरेण क्षणमपि व्यवहत णामाश्वासोऽनु( सानु ) पपत्तेः । तथा च कस्यचित् सुभाषितम् "ईदमन्धंतमः कस्नं जायेत भुवनत्रयम् । __ यदि शब्दाहयं ज्योतिरासंसाराम दीप्यते ॥ " [ ] इति ! तदेवाह-- ततः सम्भाव्यते शब्दः सत्यार्थप्रत्ययान्वितः । इति । / ततस्तस्मान्न्यायात् सम्भाव्यते अवकल्प्यते shbdH। कीदृशः ? सत्यश्चासावर्थप्रस्थयश्चार्यज्ञानं तेनान्वितः सम्बद्ध हति । अवश्यं चैतदभ्युपगन्तव्यम् 21 "नार्थान् .शब्दाः स्पृशन्त्यमी" [ ] इत्यादेरप्यनर्थकत्वेन तद्वादिनो निमहापत्तेः । अपि दिचन्द्रायशा- मा. ba0, 50 / 2 तत्मामाण्यम् । 3 एकचन्द्रशानस्य । 4 परायोऽनुमान- 10, 20, 50 / 5 अनुमानं तदीय-A0, बा,10|6 नापित-N0,0. प.. अनुमितिर्पि। 7 इदं मन्दं तमा bhaa0,0,50| 8 आयते bhA0,0, p0| 9-वर्थः प्र-था, 2010 / 10"उद्धृतमिदम्-विकल्पयोनयः शब्दा विकल्याः shbdyonyH। तेषामन्योन्यसम्बन्धो नार्थान शब्दाः स्पृचन्त्यमी ॥ -" न्यायकुमु0 pU0 517/ tti07|| Page #134 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयविवरण [238 च यस्याय' निर्यन्भः "विवक्षाजन्मानः शयास्तामेव गमयेयुर्न पहिरर्थम् । ] इति । तत्राह सत्पातार्थताऽभेदो विषक्षाव्यभिचारतः ॥ 38 ॥ इति । सस्यामृतार्थों श्योस्तयो वस्तत्ता तैमाऽभेदो भेदाभावः सत्यार्थ सुगतवचनम् , अनुताई वेदादिवचनमित्यर्य मेदो न भवेत्, सर्वस्य सत्यार्थ तैब स्यादित्यर्थः । कुत एतत् ? विवक्षा वक्तुमिच्छा तस्याम् अव्यभिचारतः अविप्रतिसारतः शब्दस्य । शब्द इत्यागतस्य विभक्तिपरिणामेन सम्बन्धात् । नहि तस्य तद्व्यभिचारे कार्यत्वम् , अतिप्रसङ्गात् । शब्दार्थश्चंद्विवक्षैव त्स्थाम्व्य्भिचार्त्ः। अर्थवानेव सर्वोऽपि शब्दः स्यान्न निरर्थकः ॥ 1384 / / एवञ्च सौगतं वाक्यं प्रमाण नान्यवित्ययम् । विभागो न भवेदेव विवक्षावाच्यवादिनाम् । / 1385 / / नहि विवक्षाया भावाभावाभ्यां शब्दस्य sa~syArthatvamanyatvaM वा येनायं प्रसङ्गः किन्तु विवक्षितस्यार्थस्य, तद्भावश्च सुगतवचन एव तदर्थस्यानित्यादेरुपपत्तिमत्त्वात, नान्यत्र तद्विषयस्य नित्यादेः विपर्ययात्, ततो मक्त्येव तद्विभाग इति चेत् ; न; अर्थस्यासद्विषयत्वात् । न अर्थः शब्दस्य विषयो यतस्तदावाभावाम्यां सत्यानृतविभागस्तत्र फलप्येत । अविषयधर्माभ्यां तु ताभ्यां सत्कल्पने अतिप्रसङ्गात् । 15 तद्विवक्षामा. विषय एवार्थ इति चेत्, तत्रैव तर्हि स विभागोऽस्तु कथं शब्दे ? विवक्षागतस्य शायरोपासिलि रेल नृतीमेगा सत्, विवक्षायामप्यासंस्पर्शिवेन नैस्यैव भावात् । नायं दोषः तदेवोर्विकल्पस्यार्थवत्त्वात, तस्य च तस्यामध्यारोपदिति चेत् : न, तस्याप्ययथार्थत्वात् । प्रतिपत्त्रभिषायाद् यथार्थ एव विकल्पः, प्रतिपतृभिदृश्यविकल्प्ययोरेकीकारेणं व्यवहारादिति चेत्, नः तदेकीकारस्य दर्शनादसम्भवात्, तस्य विकल्पयाविषयस्यात् । विकल्पाच्च तस्यापि 20 दृश्यामोचरत्वात् । उभयवेदिनश्च प्रत्ययस्यानभ्युपगमात् । सत्यमेतत् , केवलम् 'इदमेव दृश्यम्' इति विकल्प एव स्ववासनाप्रकृतेः स्वाक्मरमदृश्यमपि दृश्यतया व्यवस्यन्नुपजायते, सतस्तदभिप्रायभावाभावाभ्यां सत्यानृतार्थत्वयोर्विकल्पे सम्भवात्-तजन्मनि विवक्षायां तत्पसवे शब्देऽपि" तदुभयोपपत्तिरिति चेत् । न ; विकल्पस्य स्वाकारे प्रत्यक्षत्वेन ' अन्यथाध्यवसायासम्भवात्, विविक्त सम्भ्रमस्यैव तत्त्वोपपत्तेः । विकल्पान्तरात्तत्र तदध्यवसाय इति चेत् , न; तेनापि तदाकारस्याग्रहणात्, 25 प्रहणेऽपि अनिश्चयात् । अथ निश्चये ऽप्यतदाकारतया ग्रहणे "स्वमतविरोधात् । तदाकारे तु स्वाकार एवं तदध्यवसायो नान्यत्र । स चायुक्त एव उक्तोत्तरत्वात् । विकल्पान्तरादत्रापि तदध्यवसायेऽनवस्थापत्तेः । कन 1"नान्तरीयकताभाषाच्छब्दाना वस्तुभिः सह । नार्यसिदिस्ततस्ते हि व्स्त्र्भिप्राय्सूच्काः॥"... वे हि वक्तविक्षावृत्तित्वात् तन्नान्तरीयकतया तयैव गमकाः स्युः । "- प्र. वा. स्व. 1 / 216 / सरसं0 पृ. 702 / कमा. मो. पु. 41 2 तयाभदा A0, 20, p0| 3 सत्यार्थमन्यता A, ba0, pa0 / 4 विव्क्स्सितार्थ्स्द्भाव्ः। 5-वचनमय । 6 विवायामेव । 7 अन्तार्थस्वस्यैव । 8 न नापित- A0, 20, pa0 / 9- रणव- आर. घर, pa0 / 15 असम्भवात्' हति स्म्ब्न्ध्ः। 11 शो तद्-ताः । 12 अन्यथा व्यव-- A0, 50, pa0 / 13 भेटे विनमवतः । 14 स्वयमविरो- A0,0, pa0 / - -.. - Page #135 -------------------------------------------------------------------------- ________________ 2 / 38] 2 अनुमानताव: तदभिमायः । सत्यपि तस्मिन् फथन्नाम स्वतोऽनर्थकस्य तदशादर्थवत्त्वम् ! गुडस्यापि निषाभिप्रायाद्विषत्वापसे: / अतिप्रसनाच-तदभिप्रायस्थ नित्यत्वादिविकल्पेप्वपि तद्वादिना भावात् । भावेप्यनित्यादिविकल्पानामेवाविसंवादकत्वेनार्थवत्वं न तेषां विपर्ययादिति श्वेत, गतमिदानी 'तद्वशात्तद्वत्त्वकल्पनम् । अविसंवादोऽपि तेषामेवेति कुतः ? वस्तुनि प्रतिबन्धादिति चेत् , वस्तुदर्शनाद विकल्पस्सतो विवक्षा स्तोऽपि शब्द इति मालिकया शब्दस्यापि तंत्र प्रतिबन्ध इति कथं नियमेनात प्रतिवन्धत्वं तस्योपकल्प्येत ? 5 भवतु प्रतिबन्धः, तथापि तस्य विकल्प्याकारे सामान्य एव सङ्केतात, तस्य बावस्तुत्वान्न वस्तुविषयत्वमिति चेत् । तदेव तस्य कस्मात् ! दर्शनेनरामहणात्, तद्गृहीतस्यैय वस्तुत्वोपपत्तेरिति चेत् । कथमतद्विषयस्य विकल्पेनापि तजन्मना प्रतिपत्तिः ? अन्यथा नीलादेरप्यतद्गोचरस्यैव ततः प्रतिपत्तेर्निराकारमेव दृश्य तदर्शनश्च प्राप्तम् । नीलादेः दर्शनेऽषि प्रतिभासनमुपलभ्यत इति चेत् : ने; एकान्तविसशस्य तदप्रतिवेदनात् । कश्चित् सदृशात्मन इति चेत् । तर्हि विकल्पेनापि तस्यैव ग्रहणात् कथमवस्तुसत्त्वं 55 दृष्टे तदनुपपत्तेनीलादिवत् । वस्तुविषयत्वे विकल्पस्य वैशयमेव स्याद् दर्शनवत्, न चैवम्, दर्शनस्यैव तत्प्रतीतेः, ततो दर्शनाद्भिन्नविषय एव विकल्पः तद्भिन्न प्रतिभासित्वात रूपदर्शनाद्रसाविज्ञानवदिति चेत् , न ; hetoya'bhicArAt-आसन्नपादपदर्शनात् दूरतदर्शनस्याविशदत्वेन भिन्नप्रतिभासत्वेऽपि एकविषयत्वप्रवृतेः । निरूपित चैतत्-- "दूरदूरतरादिस्थैः" इत्यादी । ततस्तयोरिव दर्शनविकल्पयोरप्यावरणमलविश्लेषविशेषादेकविषयत्वेऽपि विशदेतरभावोपपत्तेः उपपन्नमेव 15 वस्तुविषयत्वं विकरूपस्य, एवं शाब्दज्ञानस्यापि । शब्दस्य "सत्यर्थं प्रयुक्तस्य तदभावे ऽपीछया प्रयोगदर्शनात् कथमर्थविषयत्वमिति चेत् ! विवक्षाविषयत्वमपि कथम् ? तदभावेऽपि गोत्रस्खलनादर्श तस्प्रयोगस्यापि प्रतिपत्तेः । तत्र विवक्षाविशेषस्याभावेऽपि तन्मात्रमस्त्येवेति चेत ने : अन्यत्राप्यर्थमात्रस्यानिवारणात । तन्मात्रे न शब्दविशेषस्य प्रयोग इति चेत् , विरक्षामात्रेऽपि न भवेत् । ततो विवक्षाया अपि तदर्थत्वानुपपत्तेः ताल्वादिएरिस्पन्द एव तदर्थः स्यात्, तत्र शब्दस्यान्यभिचारात् । 20 विवक्षायां तु व्यभिचारः ; योगिनः : 'तन्मात्राभावेऽपि तत्प्रवृत्तेः । कथं पुनः शब्दजाने ऽनवभासमानस्य तस्य तदर्थत्वमिति चेत् ! अभिमायस्य कथम् ? श्रवणे वक्तुरयमभिप्राय इत्यवगमादिति चेत ? न; तस्यानुमानत्वेनाशाब्दत्वात्, अनुमानस्य च परिस्पन्देऽप्यविशेषात् । ततो न कश्चिदपि शब्दार्थ इति प्राप्तम् । एवमेतत्, तव्यबहारस्तु विभ्रमादेव स्वप्नवत् । अस्ति हि स्वप्ने तदभावेऽपि तव्यवहारः-- 25 'ममायमाह, मया चैतद्वचनात् प्रतीयते' इति तदर्शनादिति चेत् ; न ; अतो वचनात्प्रकृतार्थप्रतिपत्ती अर्थवत एव शब्वस्योपपत्तेः । अप्रतिपत्तौ किमस्योचारण वैफल्यात् । सदपि विभ्रमादेव न वस्तुत इति चेत् । नः अस्यापि तुल्यचोयत्त्वात् । पुनर्विभ्रमकल्पनायामनवस्थापत्तेः । ततः कस्यचित् किश्चित् 1 अभिप्रायवशादर्थवश्वकल्पनम् । 2 अर्थे । 3 अवस्तुत्वमव । 4 दशनाविषयस्य । 5 विकल्यात् । प्रत्यक्षाप्रद्यमेव । -भासत्तात् A0, 0, pa0 / 8 दूरदर्श- A0, 20, pa0 / 5 न्यावि0 shlo02।13। 10 सत्याथें ताः । 11 सामान्यविवक्षाऽमावेऽसि । 12 तावादिपरिस्पन्दध्य । 13-सावत eva sanda-A0, 10, pa0 / Page #136 -------------------------------------------------------------------------- ________________ 10 न्यायविनियषिवरणे [ 2239-40 निरूपयता शब्दस्य तद्विषयत्वमङ्गीकर्तव्यम् अन्यथा सदनुपपत्तेः । कथं पुनर्विषयवतः तदभावेऽपि प्रयोग इति चेत् । न । तस्य सतोऽन्यत्वात् । गुणनिबन्धनो हि शब्दो विषयवान्न तस्य तदभावे प्रयोगः । यस्य तु प्रयोगः स तस्माद् भिन्न एव दोषोपनीतत्वात् । सोऽपि स एव, स एवायमिति प्रत्य मिज्ञानादिति चेत् । न । तस्य सादृश्यमानभावित्वेन विनमत्थात् केशनखादिप्रत्यभिज्ञानवत् । 5 गुणदोषविवेक एव वक्तरि दुष्करो वीतदोषस्यापि, सदोषचत् सदोषस्य वीतदोषवच्चेष्टासम्मवादि ति चेत् ; न; परीक्षया तस्यापि सुकरस्यात, अन्यथा बेष्टायगावस्याबोरे "नीत [pra0 वार्तिकाल0 2 / 286 ] इत्यादेरवचनप्रसङ्गात् । __तस्मादनर्थकत्वेऽपि शब्दानां दोषजन्मनाम् । अर्थवत्त्वं भवत्येव गुणालातजन्मनाम् ॥ 1386 / / साम्प्रतं तत्रैकमभिसन्धाय' इत्यादि प्रपञ्चेन श्लोकैयचिख्यासुः सङ्केतनिवन्धन प्रत्यभिज्ञानम् एकत्र स इति अयमिति च स्मरणदर्शनरूपयोरुइद्धाकारयोरनुपपत्त्या निराकुर्वन्तं प्रत्याह सहशब्दाथेष्टायप्पविकल्पयतः कथम् । समयः [तत्प्रमाणत्वे क प्रमाणे विभाव्यताम् ] ॥ 39 ॥ इति । सह युगपत् शब्दाच गौरित्यत्र गकारादयो वर्णा अर्माश्च रूपादयः तेषां दृष्टी 15 दर्शने, न केवलमदर्शने इत्यपिशब्दः, अविकल्पयतो विकल्पमनापक्षाणस्य । तात्पर्यमत्र यथा न प्रत्यभिज्ञानमयमाचष्टे विरुद्धधर्माध्यासात् तथा विकल्पमप्यमिलाप्येतराकार मिति तस्य कथं नं कथञ्चित् समयोऽनुगमो गकारादिगोरुपादिसमुदायवेदन यतो गौरित्युचारयेत् खण्डादिरिति वा व्यवहरेत् , अस्ति च समयः, भक्तिव्यं ततो विकरुपेन तथा प्रत्यभिज्ञानेनापीति । एवं भक्मपि विकल्पो न प्रमाण तथा प्रत्यभिज्ञानमपीति चेत् ; न, ततः समयायोगात् । सोऽपि प्रत्यक्षादेवेति चेत् ; 20 न; वक्ष्यमाणत्वात् । प्रमाणत्वे तु प्रत्यभिज्ञानस्यापि सद्वरमामाण्यात् युक्तस्तद्विषये सहेतः । किञ्च , प्रत्यभि ज्ञानस्य भवत्यस्माकं परोक्षे ऽन्तर्भायः, भवतस्तु क विकरुपस्य ? न प्रत्यक्षेत्र विकल्पत्वात् । नानुमाने; अलिङ्गजत्वात् । प्रमाणान्तरत्वे तु न प्रमाणद्वयनियमः । इदमेवाइ-तत्प्रमाणत्वे क प्रमाणे विभाव्यताम्' इति । तस्य विकल्पस्य प्रमाणत्वे क स विभाव्यताम् ? न कचित् प्रत्यक्षा नुमानयोस्तदनुपपत्तेः । प्रमाणान्तरत्वे क्व प्रमाणे द्वे ? न कचित् तृतीयस्यापि भावात् । किं पुनर्विक 25 रुपेन समुदायपरिज्ञानस्य प्रत्यक्षादेव भावादिति चेत् ? अत्राह तदर्थदर्शनाभावात् [ मिथ्यार्थप्रतिभासिषु ] / इति । तस्य समुदायात्मनोऽर्थस्थ दर्शनं तस्याभावात् । नहि क्रममाविष गकाराविष्वेक दर्शनम् । तन्नित्यत्वापत्तेः । नापि नानादेशेषु रूपादिषु , देशव्याप्त्या निरंशवादव्यापत्तः । दर्शनसमुदा 1शब्दस्य । 2 निरर्थशब्दस्य । 3 गुणिनि- mA0, 20, pa0 / 4"न वीतरागस्य सुख पौषिदालिझानादिजम् । वीतषस्य तु कृतः शवसेनाविमर्दजम् ॥ ''- प्र. वार्तिकाल्0| 5-नमेव तत्र bhA0, ba0, pa816-व्यशानं न praa0,0,10|7- येथे द-pA0,0, 50 / 8 एक दर्शनमिति सम्बन्धः । .- -... ... .-- . Page #137 -------------------------------------------------------------------------- ________________ 71 2 // 40-43] 2 अनुमानप्रस्तावः यात् परिज्ञानमित्यपि न युक्तम् । तत्समुदायस्याप्येकदर्शनागोबरवात् । दर्शनान्तरसमुदायस्य च तद्विषयस्यानभ्युपगमात् । ततो विकरुपादेव तत्परिज्ञानम् , तस्य च स्यविषयेणार्थवत्त्वे प्रत्यभिज्ञानस्यापि तदुपपत्तेः । अर्थ एव सकेतो न ज्ञानाकारेषु इत्याह मिथ्यार्थप्रतिभासिषु । ज्ञानाकारेषु सङ्कत इनि केषित्प्रचक्षते ॥ 40 ॥ इति । मिथ्या वितथो पोऽर्थ एकत्वसादृश्यलक्षणस्तत्प्रतिभासिषु ज्ञानाकारेषु ज्ञानं प्रत्यभिज्ञानं तदाकारेषु सङ्कत इति एवं केचित् कुत्सिताः कुत्सितत्यञ्च तदर्थस्य सत्यार्थस्यैव मिथ्यार्थत्वप्रतिपादनात्, प्रचक्षते कथयन्ति शाक्याः, तन्नः, तदाकारेष्वेव' सङ्केतशक्तः, तद्वचनाद्वहिस्प्रवृत्तिप्रसङ्गाच्च एकत्वाध्यवसायस्य प्रतिक्षेपात् । क्व तर्हि सः ? इत्याह वागर्थदृष्टिभागेषु गृहीतग्रहणेष्वपि । सत्याकाराययोघेषु सकेसमपरे विदुः ॥ 41 ॥ इति । या च यः अर्यश्च वाओं अष्टिश्च तत्प्रत्ययः त एव भागा वचन विषयस्य तेषु सकेन शब्दसमयम् अपरे जैना विदुः जानन्ति न ज्ञानाकारमाने दोषवचनात् । कोदृशेषु ? मत्याकारः सत्यनिश्चयः अवयोधो येषां तेषु अपिशब्दस्यात्रापि सम्बन्धात् 'असत्याकारावबोधेषु' इत्यपि द्रष्टव्यम्, ततश्च शब्देषु सत्यानृतार्थत्वविभागोपपत्तिः । केषु तेषां तदवबोधत्वम् ? 15 गृहीतानां दर्शनविषयीकृतानां ग्रहणानि परामर्शरूपाणि तेषु सत्सु । बहुवचन विषयभेदेन तेषां बहुत्वात् अपिशब्दाद अगृहीतग्रहणेष्यपि । स्तो गृहीतग्रहणेषु सत्याकारावबोधत्वम् , इतरत्र तदन्यावबोधत्यमित्युक्तं भवति । भवतुं तर्हि बागादिभेदेष्वेव समय इति चेत्, न तत्र समयविपयस्यान्यतः प्रतिपत्तिः, भेदान्तरे च समयस्याभावेन फलाभावात् । नापि तेष्वेव. सामान्यवत्सु, तत एव । अभिहितश्चैतत्-20 'सम्बन्धो यत्र' इत्यादिना । नापि केवले सामान्ये; तस्यार्थक्रियायामशक्तेः, 'विशेषे वैयर्थ्यात् । लक्षितलक्षणया ततो विशेषाधिगमेऽप्युक्तम्-'तद्रस्ययोदिते' इत्यादिनी । न च भेदादौ शक्यक्रियः सम्बन्धः; तस्यैवैकान्तरूपस्य प्रमाणाविषयत्वात् । निरूपितञ्चैतत् । एतदेवाह नभेदेषु न सामान्ये केवले न च तदति । फलाभावादशक्तेश्च समयः सम्प्रवर्तते । / 42 ॥ इति । सुवोधमेतत् । किन्निबन्धनः पुनः सङ्केतोऽयमपरे विदुरिति चेत् ! अत्राह-- स एवायं समश्चेति प्रत्ययस्तन्निबन्धनः । वित्तथोऽक्तियश्चापि तन्त्रकत्व निबन्धनः । / 43 / / इति । 1-वंश-prA0, 20, 20 / 2-स्या प्र-mA0, ba0, 50 / 3- रास-bA0, ba0, pa0 / 4-तुवा त-- माय, 40, p0| 5न्यायवि0 zlo0 223 / 6 'नापि केवले विशेपे' इत्यन्वयः । 7 शम्देन लचितं सामान्य तेन च लक्ष्यते विशेष इति । 8 न्यायवि0 zlo0 ॥ 22 ॥ Page #138 -------------------------------------------------------------------------- ________________ 5 10 न्यायविनिश्चयविवरणे [ 244-46 प्रतिपादितमेव प्रत्ययमर्श निबन्धनत्वं तस्य गृहीतग्रहणेष्विति तत्किमनेनेति चेत् न तस्यैवानेन विस्तरतः कथनात् । स एव पूर्वगृहीत एव अयं प्रतीयमानो नापरः, समश्च सदृशश्च तेन 'अयम्' इति एवं यः प्रत्ययः प्रत्यवमर्शः तन्निबन्धनस्तद्धेतुकः 'समय:' इति गतेन सम्बन्धः । स च प्रत्ययो विनोऽवितथश्चापि प्रातीतिक्रमेतत् । क पुनस्तस्यायं विभागः प्रतिपत्तव्य इति चेत् ? उक्त तत्र तेषु वागादिषु भिन्नदेशेषु एकत्वनिबन्धन: एकत्वविषयः प्रत्ययो मीमांसकस्य वितथः तदेकत्वाभावस्य निरूपणात्, स्वस्तिकरुचकादी त्ववितथ एव तदेकत्वस्याबस्थापनात् । तथा 'समन्यनिबन्धनः इत्यपि द्रष्टव्यम्, अस्योपलक्षणत्वात् । सोऽपि तत्रोपादानोपादेयरूपेषु साहश्य मात्र विषयो मिथ्या तदेकत्वस्यापि वास्तवत्वात्. शबलशाबलेयादावमिथ्या तत्सादृश्यस्य 72 निर्मात्यात् । " न केवलमेल्समन्वयोरेवेयं प्रक्रिया अपि तु तदन्यत्रापीत्याह- सातप्रतिषेधेऽपि वैलक्षण्यादिशब्दवत् । इति । तथा तेनोक्तप्रकारेण तयोरेकत्वसमत्वयोः स देवदत्तोऽयं जिनदत्तो न भवति, स कर्कोऽनेन खण्डेन समानो न भवति' इति प्रतिषेधेऽपि न केवलं विधौ यः प्रत्ययस्तन्निबन्धनश्च सङ्केतः । तथा स वितथो ऽवितद्यश्चापि तत्रोपादानोपादेयेष्वेकत्वनिषेधी वितथः शरीरचैतन्ययोरवितथः । 195 तथा शलशाबलेयादी सादृश्यनिषेधी वितथः खण्डकर्कादि व्यवितथः सादृश्यविशेषस्य तत्राभावात् तत्रोदाहरणम् - बैलक्षण्यं सादृश्याभावः आदिशब्दादेकत्वाभावः तयोः शब्दस्तत्रैव तद्वदिति । साम्प्रतं सङ्केतितस्य शब्दस्य प्रवृत्तिप्रकारं दर्शयति तत्समानासमानेषु तत्प्रवृत्तिनिवृत्तये ॥44॥ संक्षेपेण चिच्छन्दः सङ्केतमश्नुते ॥ इति । सत् तस्मात् समानासमानेषु सदृशासदृशेषु वस्तुषु तत्प्रवृत्तिनिवृत्तये तेषु प्रवृत्त्यर्थमनित्य इति निवृत्त्यर्थं नानित्य इति संक्षेपेण समासेन कश्चित् शब्दादौ कश्चित् शब्दादिलक्षणः शब्दः सङ्केनं समयम् अश्नुते इति । न केवलमेक एव अपि तु अनेकोऽपि । इत्याहतथाऽनेओऽपि नानात्वप्रतिपादने ॥ 45 ॥ इति । तथा उक्तप्रकारेण शब्दः श्रावणो ऽनित्य इत्यादि कचिद्धर्मिणि सङ्केतमनुते इति 25 सम्बन्धः । किन्निमित्तम् ? तस्य धमिणो धर्माः कृतकत्वादयस्तेषां नानात्वस्य प्रतिपादने तन्निमित्तम् । कथं पुनरेकत्रानेकधर्मसद्भावः 1 इत्यत्राह - एकत्र बहुभेदानां सम्भवान्मेचकादिवत् ॥ 46 ॥ इति । निरूपितमेतद् बहुशः इति न प्रतन्यते । 5 श्लोकांशेन । pa0 / 4 न नित्य आ ब समत्यनिबन्धनः प्रत्यवः । 3 तभित्रन्धनत्वान्न केवलमेतयोरेव bha0 च 0 5 त्वमनेकत्वस्य म A0, ba0, pa0 / 6 इत्याह tA0 / Page #139 -------------------------------------------------------------------------- ________________ 10 rA47-45 2 अनुमानप्रस्तावः कथं पुनः सामान्यस्य व्यक्तिव्यतिरिक्तस्याभावें तद्व्यवहार इति चेत् ? अत्राह समान केनचित्किञ्चिदपरश्च तथाविधम् । / भेदिवद् धर्मिणः कृत्वा समानाकार कल्पना ॥ 4 ॥ इति । भेदिवत् मेदिनमिब कस्वा निश्चित्य । कुतः 1 धर्मिणः शब्दादेः । कम् ? समानं सदृशपरिणाममनित्यादिव्यपदेशविषयं कश्चित् न सर्वम्, सर्वस्य भेदिवत्करणे ऽधर्मिणोऽनवशेषात्, 5 तस्य सद्यतिरेकेणाभावात् अपरं च तमेवान्यतस्तत्परिणामोदनन्तरं च कृत्वा । कीदृशम् ? तथाविधम् अन्यगततत्परिणामप्रकारम्, अनेन तदपरत्वकरणे निमित्तमुक्तम् तथाविधत्वात्तदपरं कृत्वेति कृतिरपि केनचिदपोद्धारन येन । ततः किम् ? समानाकारकल्पना सामान्यव्यवहारः । तदपरत्वकारिण नयं दर्शयति तदन्यत्र समानास्मा स एवेति तथाविधे] / इति । तस्मात् शब्दादेरन्पत्र घटादी यः समानास्मा समानः स्वभावो नित्यत्वादिः स एवं यः शब्दाधिगतः तदात्मैव नापर इति एवं केनचिदपरं कृत्वा तत्कल्पनेति । ततो यदुक्तं कुमारिलेन "तथा भित्रममि वा सादृश्यं व्यक्तितो भवेत् । एवमेकमनेक वा नित्यं वाऽनित्यमेव न्ग्॥ मित्रत्वेकत्वनित्यत्वे बातिरेव प्रसज्यते । " mI0 zlo0शब्दनि0 271-272 ] इतिः तत्पतिविहितम् ; भिन्नत्वादेरपोद्धारनयार्पणथैव भावात् । तदपेक्षया च सादृश्यं 'जातिरेख प्रसज्यते' इत्यस्येष्टत्वेनादोषत्वात् । अकल्पिततद्रूपाया एव तस्या अनभ्युपगमात् । प्रमाणार्पणया नु न तत्र भिन्नत्वादिकम् अभेदानित्यनानारूपतयैव तया तस्य प्रतीतेः । विशेष एवैवं शब्दार्थः स्यान्न 20 सादृश्यं तस्य तद्व्यतिरेकेणाभावात्, ततो व्यक्तिवादात् प्रागुक्तान्न सादृश्यबादस्य विशेषः । तदुक्तम् अभेदानित्यनानात्वे पूर्वोक्तेनैव तुल्यता । " [ bhI0 zlo0 शब्दनि0 272 ] इति चेत्: न सारमेतत् प्रमाणतस्तस्याऽभेदादिरूपत्वेऽपि नयवशात्तदन्यरूपत्वस्यापि भावात् पूर्वोक्तेन तुल्यत्वानुपपत्तेः । 'प्रमाणतोऽप्येकान्ततस्तत्राभेदादेरप्रतिपत्तरित्यलं बहुजपितेन; तं प्रति अपोवृतभेदेषु समानाकारेषु तन्निबन्धनं प्रयोजनमाह--- त्थाविधे। व्यवच्छेदस्वभावेषु विशेषणविशेष्यधोः ॥ 48 ॥ तचन्निमित्सकः शब्दस्तथान्यत्रापि योज्यताम् । इति । तथा तेन प्रकारेण विधा विधानं तदाकारापोद्धा रण यस्मिन् तस्मिन् धर्मिणि शब्दादौ 1 धर्मियो न विशे- mA0, 20, pa0 / 2- मान-mA0, 20, 50 / 3 भेदरष्टया । 4 एवायं शता0 / 5 अभेदनित्यतानाना- pa0 / 6 प्रमाणे ये-A0, 10 / 7 तदान्यत्रा- bhaa0.0,10| 8-ण वा विधानं श्रा, b.p.| Page #140 -------------------------------------------------------------------------- ________________ न्यायचिनिश्चयविवरणे 2 / 49] योज्यताम् सम्बद्धयताम् , विशेषणविशेष्यधीः विशेषणधीरनित्य इति विशेष्यधीः शब्द इति । केषु सत्सु सा तत्र योज्यताम् ? व्यवच्छेदस्वभावेषु व्यवच्छेदो विपरीतव्यावर्तनं स्वभावो येषां तेषु ममानाकारेप्वपोद्धृतेषु, तदभावे निमित्ताभावेन तत्र तद्योजनानुपपत्तेः । अतद्रूपा व्यवच्छेवे च तेषां न ततो विशेषणादिबुद्धिः, तेषामेवाव्यवस्थितेरिति व्यवच्छेदपदम् । स्वभावग्रहणं 5 तु तेषामपोहरूपत्वनिषेधार्थम् , अपोहस्य नीरूपत्वेन स्वभावत्वासम्भवात, अस्वभावस्य च तद्बुद्धि निमित्तत्वानुपपत्तेः । न केवलं तद्धीरेवापि तु शब्दो विशेषणादिश्रुतिः तत्र योज्यताम् । कीदृशः तसन्निमित्तकः स स समानाकार विशेषो निमित्तं यस्य स तत्तन्निमित्तकः । वीप्साद्विरुक्तस्य तच्छब्दस्य निमित्तादेन बहुव्रीहिः । न केवलं धर्मिण्येव तथान्यन घटादावपि योज्यताम् उक्तरूया बुद्धिः shbdshc। अस्तु वस्तुत: सादृश्ये ते नित्यसो नित्यसदृशस्य शब्दस्य योजनम् , सादृश्यञ्च न वस्तुन्यवस्थितं सम्भवति, प्रत्युत्पत्तिविलक्षणे वस्तुनि चिरापक्रान्तसङ्केतविषयापेक्षया पश्चाद्भाविनि सादृश्यस्य निमूलतो बिनाशात् । विशेषणशब्द स्वरव्यञ्जनादिभेदेन तत्रात्यन्तवैसादृश्यस्य प्रतीतेः, यथा शालाशब्दान्मालेल्यादौ अपकृष्यमाणस्य वंश्यत्यत्रात्यन्तिकांचनाशः, तान्यत्रादि सत्संभवमुत्पश्यतां कथं कस्यचित्प्रयोगः सतोऽप्यर्थवत् ? सदृशाच्छब्दात्तत्प्रतीतिः भान्तिरेव धूमसदृशाद्वाप्यादेरिव 15 पावकातीतिः । भवत्वेवमिति चेत्, ना बाप्रकविरहात । तावता तर्हि तत्प्रतीतेरपि भ्रमत्यमिति चेत्, तथा शब्दनित्यत्वमपि सिध्येत्, तज्ज्ञानस्यापि तद्विरहाविशेषात् । तदुक्तम्-- "वस्तुन्युत्पविभिन्ने च दूरादारभ्य कल्पितम् । स्तोकस्तोकविशेषेण सादृश्यं विनकृष्यते ॥ स्वरव्यञ्जनमात्रादिमेदाच्छन्दे विशेषतः । शाला माला पला वेला वेश्येत्यादि विकल्पनात् ॥ सघशात्प्रतिपत्तौ च प्रान्तिज्ञानं प्रयुज्यते । धूमे दृष्टेऽग्निसम्बद्धे वाच्यादिव kRshaanussiiH॥ एवमस्त्विति चेत् अयान्नैतबाधकवर्जनात् । तावता सिद्धमिति चेच्छब्दाभेदोऽपि सिध्यतु ॥ " [mI0 zlo0 शब्दनि0 zlo0 267-70 ] इति चेत्, न; अपकर्षातिशयेऽपि सादृश्यस्य क्वचिदस्यन्तनाशस्थासम्भवात् क्वचिदपरिज्ञातसादृश्यस्यापि तत्पसङ्गात् । इश्यते हि तस्यापि तदतिशयः भस्मादेः एकेन्द्रियजीवे, ततोऽपि द्वीन्द्रिये, ततोऽप्यन्यत्र यावच्छानार्थवेदी पुरुषः । यत्र च तस्यात्यन्तनाशस्तस्य सर्ववैदित्यन धर्मेऽपि प्रामाण्यात् न "धर्मे चोदनैव प्रमाणम्" [ ] इत्यवतिष्ठेत । न च सादृश्या - - - - 1-द्विश्च स-pA0, 20. pa0 / 2 vishessnnvishessyssiyo| 3 भवत्येव-bhA0, 50, 50 / 4 कल्पने mA00, pa0 / 5-दाद दो- zrA0, 10,50 / 6 याबान शा- 0, 20, pa0 / Page #141 -------------------------------------------------------------------------- ________________ 249 ] 2 अनुमान प्रस्तावः 63 स्प्रतिपत्तिन्तिरेव विशेषावधारणे तदभावात् । तदनवारणाच्च प्रतिपत्तुरेव दोषान्न सादृश्यस्य । कथम् अहमिय सर्वे पुरुषाः प्रतिनियतार्थमिन्द्रियैः पश्यन्ति इत्युपमानमश्रान्तम् ? सादृश्यादेव तस्यापि भावात् । ततो विश्रमविलासादेव 'वस्तुनि' इत्याद्यभिजल्पितं न परिशुद्ध ज्ञानसामर्थ्यात् । 'तावता' इत्याद्यपि न सुभाषितम् शाब्दज्ञानवत् शब्देकत्वज्ञाने ऽबाधविवर्जनस्याभावात् तस्य च यथावसरं निरूपणात् । ; 5. "तथा, वाचकत्वं शब्दस्य अर्थत्रता तदन्तरेण सादृश्यात्, अर्थवत्त्वञ्च सम्बन्धात् । स चन क्षणिकत्वे सम्भवति दुरवबोधत्वात् । सम्भवेऽपि सर्गादी सर्वज्ञकृतस्य तद्वतः शब्दस्यास्माभिरनवलोकनात् कथं तत्र तत्सदृशे बुद्धिः ? यदि मतम् - तत्कालीनैः पुरुषैः तत्सदृशप्रतिपत्त्या तन्निबन्धनो व्यवहारः प्रबन्धेन प्रवर्तितः ततोऽनुमीयते मुख्यः कश्चिदर्थसम्बन्धः शब्द आसीत्, ततः सुगमैव तत्सादृश्यपरम्परा परापरशब्देषु प्रसज्यत इति; तन्न; एवमपि तद्विशेषस्यानवगमात् कथं कचिद्विशि- 10 ष्टस्य सादृश्यस्यावगमो यतो विशिष्टार्थप्रतिपत्तये तत्प्रतियल इति चेत् न; लिङ्गेऽप्येवं प्रसङ्गात् । नहि तस्यापि सादृश्यादन्यतो गमकत्वं सामान्यप्रतिक्षेपात् तत्र च सम्बन्धाभावस्य सत्यपि सर्गादिकृते सम्बन्धे तद्वतो ऽन्यत्र तत्सादृश्यापरिज्ञानस्य च शब्दवदुपनिपातात् । तत इदमपि वेदवादिनो बालविलसितमेव 20 "सम्भवेद्यदि सम्बन्धः सर्गादौ कस्यचित्कृतः । तस्मिन्नबुद्ध नैव स्यादस्माकं सशे मतिः ॥ अथ तत्कालः पुंभिस्तस्मिन् शब्देऽवधारिते । प्रवृतेरनुमीयेत तत्सादृश्यपरम्परा ॥ तत्र सम्बन्धमात्रेण पूर्वोक्तन प्रयुज्यते । स्मायं तन्मूलसादृश्यं तदधीनार्थनिश्चये ॥ " [ mI0 zlo0 शब्दनि0 264 - 66 ] इति । न च सर्वज्ञकृत सम्बन्धशब्दसादृश्यादेव अधुनातनस्य वाचकत्वम् उपाध्यायोपदर्शितप्रतिबन्धगोशब्दसादृश्यादपि तदपर गोशब्दस्य गवादौ तदर्थप्रयोगोपपत्तेः । उपाध्यायस्यापि तत्र तत्मयुक्तिः तदपरोपदर्शिततत्सादृश्यादपीति न किञ्चिदाद्य साहश्यपरिज्ञानमयासेन ततो युक्तमुक्तम्- 'शब्दः प्रयुज्यताम्' इति । यदि न पुनः सदृशपरिणाम एव सामान्यं तस्य व्यक्तित्रदनेकत्वात् कथं तत्र सत्तेत्येकतया व्यवहार इति चेत् ? अत्राह- ततः सतत [ साध्यन्ते सन्तो भावाः स्वलक्षणाः ] ॥ 49 ॥ ततस्तस्मादपोद्धारनयात् सत्तेति उपलक्षणमिदं तेन द्रव्यत्वं गुणत्वमित्याद्यपि भवतीति शेषः । नन्विदमुक्तमेव "समानम्' इत्यादिनेति चेत् न तस्यैया नेनोपसंहारात् । ततः किम् ? 30 ! 1 विवर्जितस्या- a0 a0 pa0 2 अथा का tA0 3 भवेद्यदि च स 0 ba0, pa0 / 4 बागादो A0, ba0, pa0 / 5 सामान्यमि-sA0 | 15. Page #142 -------------------------------------------------------------------------- ________________ न्यायविनिश्वयविषरणे [250 इत्याह- साध्यन्ते सन्तो भावाः स्वलक्षणाः इति तत इत्यत्रागतम् । ततस्तस्मात् सामान्यस्यैकस्याभावात् 'अस्ति बहिरर्थः' इत्यादौ भावाः धयदयः सन्तो विद्यमानाः साध्यन्ते नैका सत्ता तदभावात् । अन्यथा पृथिव्यादिधु तत्साधनादेव रूपादावपि तसिद्धेः, द्रव्यतत्साधनात् पृथ गुण साधनप्रयासो दर्थ इति मन्त्र : जिलागि चैर-नित्यं सर्वगतम् [ ] इत्यादिनी । 5 कीदृशास्ते सन्तः ? स्वलक्षणाः स्वा ( स्वम् आ ) त्मीयमपरामिणणं लक्षणं सदृशेतरपरिणामरूपं येषां ते त्थोक्ताः। एकान्ततः सादृश्ये यैलक्षम्ये च सत्त्वप्रतिक्षेपात् । पुनरपि तन्नयात् सिद्ध दर्शयति नानेकवचनाः शब्दाः [ तथा सतिसा यतः ] इति । एकत्रापि जलकणिकादौ वस्तुसतोऽनेकस्यैकस्य च धर्मस्यापोद्धारे यथाक्रममपोवासः 10 जलं कलत्रमिति नानावचना एकवचनाश्च भवन्ति शब्दाः । कुतः पुनरबादयः एकवचना कलवादमब्ध नानावचना न भवन्तीति चेत् ? अत्राह-तथा सङ्केतिता यतः' इति । नानकवानप्रकारेण सङ्केतिता वृद्धैर्यतस्ततो नानैकवचना नान्यथेति मन्यते । ततो न युक्तमेतत् "विवक्षापरतन्त्रत्वाम शब्दाः सन्ति कुत्र प" [ma0 वा 01 / 18 ] इति । अर्थवतोऽपि वृद्धव्यवहारातिकमेण न प्रयोगोपपत्तिः सुतरामनर्थकस्य अन्यथा विवक्षेत्यादेरपि 15 सर्वत्र शब्दाभाव एव विवक्षया प्रयोग इति शक्कायां कथमतः सर्वत्रातस्सद्भावप्रतिपादन यतोऽसाधनाअवचनात्तद्वादिनो न निग्रहावाप्तिः ? ततो युक्तं 'तथा' इत्यादि । 'सई' इत्यादयो व्याख्यानश्लोकाः । ___ यदि समानपत्यवमर्शात्सामान्यं तहिं जलयोरिव जलमरीचिकाचक्रयोरपि तद्भवेत्-'इदं जलमिदमपि जलम्' इति, तत्रापि समानपत्यवमर्शादिति चेत् , न; तच्चके तसत्यवमर्शस्य बाध्यत्वेन मिथ्यात्वात् । न हि मिथ्याप्रत्ययात् तद्विषयसिद्धिः ; द्विचन्द्रादिज्ञानादपि तत्प्राप्तेः । ततो निर्बाधादेव 20 प्रत्यबमर्शात्तसिद्धिः । एतदेवाह प्रत्यभिज्ञा द्विधा [ काचित्सादृश्यविनिवन्धना ] ॥ 50 ॥ इति । 'प्रत्यभिज्ञा प्रत्यवमर्शः । प्रस्तावात् सामान्यविषयैव गृयते नैकत्वविषया, विपर्ययात, तस्याः निरूपितत्याच । सामान्यप्रत्यभिज्ञापि निरूपितेव स एवार्य समश्च' इत्यत्रेति चेत् । सत्यम् । तथापि सम्यमिथ्यार्थप्रतिपादनार्थमिदमुक्तम् । सा द्विधा मिथ्या तथ्या चेति द्विप्रकारा । ततस्तथ्याया एवं 25 सामान्यसिद्धिरिति मन्यते । सामान्यमपि समानाकार एव, स च जलवत्तचक्रस्यापि विद्यत एव तत्कथं तत्प्रत्यवमशों मिथ्येति चेत् ? न: तद्विशेषस्यैव तत्त्वेनोपगमात्, न तन्मात्रस्य । स च जल एव । तत्रैव निश्चिआत्मत्यवमर्शत्वात् न तचके विपर्ययात् । तन्मात्रापेक्षया तु भवत्येव स तत्रापि तथ्य एव चैकचिक्यादेः सत एव तदाकारस्य तेनाघिममात् । कथं पुनः स एव तद्विशेषतन्मात्रापेक्षया मिथ्या तथ्यश्चेति चेत् ? बाधकमावतराभ्यामिति बमः । कथन विरोष 1- जादौ t-maa0,050| 2 न्यायवि0 zlo0 12154 | 3-कर्णिका-mA0,0pa0 / 4-वचनान्य- A0, व, pa0 |5रान्ति-आन्,0p016 प्रत्यभिज्ञा नाम प्र-10 | prtybhishaanaanaampr-10|7"अव्स्रात् , प्रस्तावः स्यादवसर हत्यमरः"-10 त्ति.| 8 म्यायवि0 zlo0 2 / 43 / (सामान्याकार A0, 20, pa0 / 10- ति बा-bhA0, 20, p.| Page #143 -------------------------------------------------------------------------- ________________ 2/51] 2 अनुमानप्रस्तावः इति चेत् ? न दृष्टवान् । तत्रापि तत्कल्पनायां न किचिद्भवेत् । ततो निर्वाधाया एव प्रत्यभिज्ञायाः तत्सिद्धिर्नान्यतः । सा च काचिदेव तदेवाह - 'काचित्सादृश्य विनिबन्धना' इति । काचित् जलविषया न तचका दिगोचरा सादृश्यस्य विशेषेण तन्मात्रातिशायिना रूपेण निबन्धनं व्यवस्थापनं यस्याः सा तथेति । सैव कस्मात्तथा इत्याह 77 पूर्वका नान्या [ दृष्टिमान्यादिदोषतः । ] इति । प्रमाणं प्रत्यक्षादि पूर्वं कारणं यस्याः सा काचिदेव नान्या तच्चक्रविषया यतः, इत्यनेन कारणशुद्धया तस्याः सत्यत्योपदर्शनात् सैव तद्विनिबन्धना नापरेत्युक्तं भवति । कुतः पुनरस्या भवति ? इत्याह--' दृष्टिमान्द्यादिदोषतः इति । दृष्टेर्मरीचिकादर्शनस्य मान्द्यं यथावस्थिततत्परिच्छित्तिं प्रत्यषाम् आदिर्यस्य जमिलापादेः स एव दोषस्तत इति । अनेनापि दोषवत्कारणत्वेनासत्यत्वान्न सा तन्निबन्धनेति निवेदितम् । 1 I स्वान्मतम् - खण्डादौ सामान्यप्रत्यभिज्ञावत् एकत्वप्रत्यभिज्ञाप्यस्ति कथं समान एवाकारः सामान्य नैक इति ? तन्न समानप्रत्यभिज्ञाया एव प्रत्यक्षपूर्वकत्वेन तत्संवादनात् प्रामाण्योपपत्तेर्न परस्याः । tadAha'pratyabhijJA' इत्यादि । यद्यपि समानैकविषयभेदेन द्विधा खण्डादौ प्रत्यभिज्ञा तथापि काचित् सा समानविषया विनिबन्धना दृश्यो दर्शनवेद्यः समानाकारस्तद्विनिबन्धना तोचरा । तत एव प्रमाणपूर्वका च तत्र प्रमाणं नान्या नैकत्वविपया~ तद्विपर्ययात् । नहि सामान्यमेकं शक्यदर्शनम् । 15 तथाहि - यदि तदेकम् व्यक्तिवदन्तराले ऽपि स्यात् । अनुपलम्भान्नेति चेत्, कथमेकम् ? प्रत्यन्तरालं बिच्छे व्यक्तिवन्नानात्वस्यैवोपपत्तेः । विच्छिन्नमप्येकमेव एकप्रत्यवमर्शादिति चेत् अहो महती विवेकशक्तिः कुमारस्य यदसौ मृतमपि जीवन्तमभिधत्ते । कथञ्चैवं लूनपुनर्जातकेशादिरप्येको न भवेत् स एवायं केशादिः' इति प्रत्यचमर्शात् ? लबनप्रत्ययेन बाधनान्नेति चेत्, न; अन्यत्रापि विच्छेदप्रत्ययेन तस्यावश्यग्भावात् । विच्छेदं पश्यतोऽपि एकप्रत्यवमर्शो न निवर्त्तत इति चेत्; सौगतादेः शब्दं नित्यं पश्यतो ऽप्यनिं स्यप्रत्ययस्यानिवर्त्तनाद् वेदादेरनित्यत्वमेव स्यात् । दुरागमाभ्यासोपनीतस्य मनोदोषस्याभावे निवर्तनमन्यत्रापि । ततः V 20 4 10 D "व्यक्तिवेध व सामान्यं नान्तरा गृह्यते यतः । " mI0 zlo0 आकृति zlo0 25 इति वाणस्य स्ववचनविरुद्धमेतत् - " तस्मादेकस्य भिन्नेषु या वृत्तिस्तन्निबन्धनः । 25 सामान्यशब्दः 'सशावदेकाधिकरणेन वा !!" [ mI0 ilo0 आकृति 24 ] इति । न वस्तुतो भिन्नेषु तदेकम् अनेकस्यापि कुतश्विदेकबुद्धिकरणा देवैकत्वस्योपगमात्, 'एकाधिकरणेन वा' इत्यस्यैव पक्षस्य परिग्रहादिति चेत्; न किञ्चिद् व्याहृतम्, स्याद्वादिभिरप्यपोद्धारनयेन तदुपगमात् । निवेदितश्चैतत् - 'समानं केनचित्' इत्यादिना । तन्न व्यक्तिगतं तदेकम् । सर्वगत1 - ज्ञानव- A0, ba0, pa0 / 2- यात्रा विपर्ययाताई सा A0, 40, pa0 13 बाधनस्य । 4- तो त्र प्र-A0, ba0, pa0 / 5 नित्यस्यानि - a0, 50, 506 सतदभावे कथं करन A0, ba0, pa0 / " सतादावे कधी करणेन" mo0 iko0 / 7 न्यापवि ilo0 2247 / Page #144 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयायधरणे [2051 मेकमिति ceta;antarAle किन्न तदुपलब्धिः ? अनभिव्यक्तरिति चेत्, व्यक्तिप्वपि न भवेत् । नहि तदेय क्वचिदभिव्यक्तमनभिव्यक्तचोपपन्नं विरोधिरूपाधिकरणत्वेन भेदापत्रीः । इष्टैव तदापत्तिः कथश्चित्, कथञ्चिदेव तदधिकरणल्यस्यापि भावादिति चेत् नः तस्य सावयवत्बप्रसत्तया "विभुत्वावयवाभावी प्रतिपायौ च शब्दवत् । ' [ mI0 ilo0 बन0 31 ] इति व्यापत्तेः । कुतश्च व्यक्तिषु तस्याभिव्यक्तिः । स्वशक्तित इति चेत्, तदन्तरालेऽपि स्यात् । सति तस्मिन् शक्तरप्यवश्यम्भावादभेदात् । भेदे कथं सा तस्येति व्यपदेशः 1 सम्बन्धादिति चेत् : तथापि कथन्न सा तदन्तराले ? निरवयवेन सम्बन्धे ऽव्यक्तिगत एव तत्र सानान्तरालगते इति विभागानुपपत्तेः । कथश्चैवम् "व्यक्ति [ शक्त्यनुरोधतः" [ mI0 zlo0 आकृति 0 26 ] इत्युक्तम् ? स्वशक्तितस्तदभिव्यक्तौ तदनुपपत्तेः । अस्तु व्यक्तिशक्तित एवं तदभिव्यक्तिरिति चेतः किमभिव्यक्तनापि तेन ? अशक्तत्वेन क्वचिदनुपयोगात् । 10 शक्तमेव तदपि बाहदोहादी, न चैवं विशेषवैपर्थ्य विशेषाणामपि तदात्मनामेव सत्र व्यापारान्न केवलानामिति चेत् ; उच्यते-यदि विशेषशक्तिरेव तस्यापि शक्तिः कथन्न तद्भेदे विशेषवत्तस्यापि नानात्वम् ? तद्भेदेऽप्येकवायाविरोधानिति . दिलोजानामि दे स्पन तथा प्रतिभासनमिति चेत; समानमेतत्सामान्ये ऽपि । न हि तस्याप्यविच्छिन्नस्य प्रतिभासनम् अन्तराले विच्छिन्नविग्रहस्यैव तस्य तदुषलब्धेः । अन्यैव तस्य शक्तिरिति चेत् । तन्नानात्वे कार्यनानात्वस्य तत एव भावाद् व्यर्थ 15 व्यक्तिषु तन्नानात्वकल्पनम् । तदेकत्वे वा न कार्यनानात्वं शक्त्यभेदेन तदनुपपतेः । व्यक्तिशक्तीनां नानात्वात्तन्नानात्वमिति चेत् । आगतं काचपच्यं सामान्यशक्तित एकल्बम् , नानात्वञ्च व्यक्तिशक्तितः इति । तन्न वाहानौ तस्योपयोगः । स्वप्रतिपत्ताविति चेत् । न ; तस्यापि व्यक्तित एव भावात् "व्यक्तिशक्त्यनुरोधतः" [ mI0 zlo0 ] इत्यभिधानात् । ततस्तत्समवायिन एवाभिव्यक्तिर्न व्यापिनः । ज्यापिनस्तु तदभिव्यक्तास्वरूपादेवेति चेत , कथं पुनस्तत्समवायिरूपं व्यापिसा2. मान्यस्य ? यतस्तदभिव्यक्तिस्तस्य स्यात् । तस्यैव समाप्त्या तत्र समवायादिति चेत् कथं व्यापित्वं समाप्तौ तदयोगात् ? अन्यत्रापि तस्यैव प्रतीतेरिति चेत् । न , युगपत्तदसम्भवाद् व्यक्तियत् । क्रमेणेति चेत् ; न : तदविशेषात् व्यक्तीनामपि विमुल्यात् । ततो न युक्तमेतत् "यथा च व्यक्तिरेकैव दृश्यमाना पुनः पुनः । कालभेदेऽप्यभिन्नैवं जातिर्भिन्नाश्रया सती ॥ mI0श्लो बन0 32 ] इति । क्रमव्याप्तावेय व्यक्तरुदाहरणत्वोपपत्तेः । "युगपत् युगपदपि तत्र तत्र तस्य प्रतिपत्तिदृश्यत इति चेत् । न ; दृष्टाया अपि समाप्तिप्रत्ययबाधितस्वेन विनमत्वात् । तस्मादवस्त्वेव मीमांसकस्य सामान्यमशक्कर विज्ञानाच्च । तत एव नैयायिकादेरपि ; तस्यास्त्येव परिज्ञानं गौरयमयमपि गौरिति प्रत्ययादिति चेत् । न , तस्य विशेषगोचरत्वात् । भिन्नेषु कथमभिन्नमत्यय इति चेत् । भवतः कथम् ? अभिन्न सामान्य3. सम्बन्धादिति चेत् ; न , तेनापि तत्र मेदस्यानपाकरणात् साक्र्याप्रोः। अभिन्न प्रत्ययमेव तत्र स 5- प तु भ- आध,10, pa0 / 2 साधना-A0, 20pa0 / 3-वे क-bhA0va0pa0 / 4 तदेव तत्स्वा-मा., ba0, 0 / 5गुपदापि zrA0, 20.12|6-स्त्य्मेव् तत्सा-या, ba0, 50 / Page #145 -------------------------------------------------------------------------- ________________ 2151] 2 अनुमानप्रस्तावः करोतीति चेत् ; स तर्हि विभ्रम एच अत्स्मिण्स्थ्म्न्न्त्यात्। ततः कथं सामान्यसिद्धिः ; तन्मात्रे सम्यक्त्वादिति चेत् । न ; एकत्र सम्यक्त्वविभ्रमयोविरोधात् । अविरोधे वा समानाकारे तस्य सम्यक्त्वं तदेकत्वे तु विभ्रम एव बाघाविशेषात् । तन्न सामान्यस्यैकत्वमाकारः । कुतस्तहि तत्मत्यभिज्ञा ? इत्याह---'दृष्टि' इत्यादि । दृष्टया स्वस्तश्रद्धया मान्धं बुद्धेर्वस्तुविचार प्रत्यपाटयम् आदिशब्दादेकसामान्यसंस्कारादिः स एव दोषः तत इति । / स्वमताभिनिवेशादेः सर्वं सर्वत्र विद्यते । इति बुद्धियथेवेयं पारमः प्रकलप्यते ॥ 13873 मीमांसकादिभिस्तद्वदेकं सामान्यमित्यपि । कल्प्यते बुद्धिरीक्षा दृष्टिमान्यादिदोषतः ॥ 1388 / / कथमेवं समानपरिणामे समर्थिते विशेषपरिणामो यत इदमवतिष्ठेत-'तत्समानासमानेषु' 10 इत्यादीति' चेत् ; न: विशेषप्रत्यभिज्ञया तस्यापि समर्थनात् तदाह-'प्रत्यभिज्ञा द्विधा' इति । कुतो द्विधा ? काचित्सादृश्यविनिवन्धना । काचिदिति वचनादन्या "वैसरश्यनिबन्धना यत इति । सापि प्रमाणपूर्विका प्रमाणतः प्रत्यक्षादेः सामान्यविशेषात्मकवस्तुविषयानुत्पतेः नान्या। या त्वन्या सादृश्यायेकान्तप्रत्यभिज्ञा न सा तत्पूर्विका प्रत्यक्षादिना तद्विषयस्याप्रतिपत्तेः । ततो न ततस्तत्समर्थनमप्रमाणत्वादिति मन्यते । कुतस्तहि सा ? तत्रोत्तरम्-'दृष्टि' इत्यादि 15 व्याख्यानं पूर्ववत् । ततो यदुक्तम् "सर्वज्ञानानि मिथ्या च प्रसज्यन्तेन कल्पने । " [mo0 श्लो आकृति072] इति । तद्यदि सामान्यज्ञानवद्विशेषज्ञानानामपि समानाकारपराङ्मुखत्वात् अभिमतमेव तन्मिथ्यात्वं तदभिमुखतयैव सम्यक्त्वोपपत्तेः, तत्र निधित्यादन्यत्र विपर्ययात् । ततः सिद्ध शब्दानां वस्तुविषयत्वं समानपरिणामे सङ्केतात, तस्य च वस्तुत्वेनावस्थापनात् । गौरव 20 . कश्चिन्न प्रसिद्धस्तदन्यतो विशेषाग्रहणात् कथं तत्सादृश्येन खण्डादी गोशब्दस्य सङ्केतः । तदुक्तम् "विशेषग्रहणामावादेका गौः कश्च करप्यताम् । " mI0श्लो आकृति073] इति । इति चेत्, न तस्य वृद्धव्यवहारविषयस्य प्रसिद्धत्वात् । वृद्धानाञ्च तदपरव्यवहारविषयसादृश्यासदुपपत्तेः । अतद्व्यवहारद्वीपादागतं तु प्रतिपत्तारं प्रति न प्रसिद्धसादृश्यात्सङ्केतः किन्तु सादृश्यविशेषाधिष्ठानेघु खण्डादिषु 'एते गाव इति प्रतिपत्तव्याः' इति । ततो निरबद्यं तेषां तद्विषयत्वं 25 लिम्वत् । लिहावबस्त्वेब प्रतीयत इति चेत; न; अप्रतिबन्धात् । नहि तस्य तस्मादुत्यत्तिः अशक्यत्वात् । नापि तादात्म्य्म्। स्वयमवस्तुत्वापत्तेः, अनेकान्तस्य चानभ्युपगमात् । ततस्ततोऽपि साध्यस्य वस्तुन एवं प्रतिपत्तिः । कथं तहिं बहिरादिवत् प्रधानस्यापि सत्त्वं ततो न साध्यते ? अनन्वयादिति चेत्: न; अन्वयस्य भवन्मतेनालिङ्ग लक्षणत्वादिति । अवाह ग्यायदिएको 244 / 2 बैसाह- प.13 "लिङ्गस्य यया साध्याख्यवस्तुविषयत्यम्" सा. टि. 4-स्य च तन्म-A0, pa0, 50 / 30 Page #146 -------------------------------------------------------------------------- ________________ न्यायचिनिश्चयविवरण |251 अस्ति प्रधानमित्यत्र लक्षणासम्भवस्वतः ॥ 51 ॥ इति । अस्ति विपते प्रभानं सत्यरजस्तमसा रसायाचस्थानम् इति च न साध्यते 'साध्यन्ते' इत्यनुवृत्तस्य नेत्यनेनाप्यनुवृत्तेनैव ( नैक ) परिणामेन सम्बन्धात् । कुतो न साध्यते । अत्र भस्मिन् साध्ये लक्षणस्य 'साध्यं शक्यम्' इत्यादेः असम्भवत्वतः सम्भवतो भावः सम्भवत्वं तदभावात् । न अभिप्रेतमप्रसिद्धमित्येव लक्षणमपि तु शक्यच । न च प्रधानं शक्यम् । तस्यैककारणरूपस्य जगत्कारणानेकत्वाहिणा प्रत्यक्षादिना प्रतिक्षपात् अनुष्णामिवत् । अथवा अत्र अस्मिन् परप्रतिपादिते भेदानां परिमाणादौ तल्लिझे लक्षणासम्मवत्वतो लिङ्गलक्षणस्याभावात् न साध्यत इति । त्रैरूप्यमेव 'तरुलक्षणं तदभावादेव तर्हि तम्न साध्यत इति चेत् ; न ; तस्यालक्षणत्वेन वक्ष्यमाणत्वात् । ततोऽन्यथाऽनुपपन्नत्वस्यैवा10 भावाततस्तन्न साध्यते । तदभावश्च प्रधानानपेक्ष भोगे तभावात् । अस्ति हि विषयानुभवात्मनि भोगे परिमाणादिः, न च तस्य प्रधान कारणम् अचेतनत्यापत्तेः । अचेतन एव वस्तुतो भोगो बुद्धेविषयाकारपरिणागजैग तत्त्वान , तनावद, जुन पुरुषमा बनिनाद्विभ्रमादेवेति चेत् ; न ; एवं पुरुषस्यैवासिद्धेः । नासिद्धिः, संघातपरार्थस्वाल्लिङ्गात् प्रतिपत्तेरिति चेत् ; कः पुनः पुरुषस्य सझातेनार्थः ? भोग इति चेत् ; न; तस्य बुद्धावेच भावात् । विभ्रमात्पुरुष 'पीति चेत् ; न ; विभ्रम15 स्यैव पुरुषासिद्धावसिद्धेः । तसिद्धौ सिद्धिरिति चेत् ; न , चक्रकदोपात् । तत्सिद्धौ तस्य बुद्धिसंसर्गासम्र भोगविभ्रमः तेन च सवातस्य tAdaya'm , ततश्च तत्सिद्धिरिति । किञ्च विभ्रमोऽचेतनश्चेन्न तेन भोगमतिर्नरे । अन्यथा व्यर्थमेव स्यात् क्वचिच्चैतन्यकल्पनम् । / 1389 / / तत्रापि चेतनत्यं चेद्विभ्रमादवकरुप्यते । अनवस्थानदोषस्त्वां जीवन्तन्नावमुञ्चति ॥ 1390 ॥ न च विनममालेयमेकभोगानुबन्धिनी । प्रतीतिपथमामोति प्रीत्यै या तव कलप्यते ॥ 1391 ॥ वस्तुनश्चेतनत्ये तु 'भोगचिद्विभ्रमात्कथम् । विश्रमस्यापि भोगत्वादन्यथानुभवात्मनः ॥ 1392 / / ततो न परिमाणादेः प्रधानास्तित्वसाधनम् । अन्यथानुपपन्नत्ववैकल्याद् व्यभिचारिणः ॥ 1393 ॥ साधनादिप्रयोगस्य न चैवं व्यभिचारिता । यतस्ततो न सिद्धिः स्याद् बहिर्मावादि वस्तुनः ॥1394 / / 1 एतन्न सा-bhA0, 20, pa0 / 2- स्य तने-sA0, 20, 50 / 3 न्यायवि0 कोना। 4 तस्यैव का-mA0, व. 0 / 5 'भेदान परिमाणात्पमन्वयात शक्तितः प्रवृतेश्च । कारणकार्यविभामादविभागादैश्वरूपस्य ॥ -सायका0 15 / 6 लिङ्गलक्षणम् । 7 बुद्धि विपर्ययाका-यर0, 0,1018 भोगे । 9 साल्यका017 | 10 भोगविदि-आर, ba0, pa0 / Page #147 -------------------------------------------------------------------------- ________________ दर 2252 2 अनुमानप्रस्तावः ननु अन्यथानुपपन्नत्यमपि सत्येव पक्षधर्मत्यादौ भवति ततस्तदेव हेतुलक्षणं तदसत्त्वादेव च प्रधानास्तित्वमप्यसाध्यमिति चेत् ; न , तदभावेऽपि क्वचित्तदुपलम्मात् । तदाह तान्यत्रापि वासिद्ध यबिना यदिहन्यते । तन्न तद्गमकं [ तेन साध्यधर्मी च साधनम् ] ॥ 52 ॥ इति । अपिशब्दो मिन्नप्रक्रमोऽसिद्धमित्यस्यानन्तरं द्रष्टव्यः । ततोऽयमर्थः-तत्र तस्मिन् 5 विवक्षिते धर्मिणि असिद्धमपि न केवलं सिद्धम् अन्यत्र वा अन्यस्मिन् दृष्टान्तधर्मिणि इव । वाशब्दस्य इवार्थत्वात् । तकिम् ? तत् साधनं गमकं ततः पक्षधर्मत्वादेरतल्लक्षणत्वमव्यापकत्वादिति मन्यते । क ? तत्र साध्ये। कीदृशं तत् तत्रेति तदिति चोच्यते कुतो वा सदगमकम् ! अत्रोत्तरम्-यद्विना यदन्तरेण यद्विहन्यते यद्विघटते । एतदुक्तं भवति-- यत्स्ययं निवर्तमान लिया निवर्तयति तत्तत्रेति. यश्च यन्निवृत्त्या नियमेन निवर्त्तते तत्तदिति, 10 तन्निवृत्त्या निवृत्तिनियमश्च गमकत्वे निवन्धनमिति । ननु तदेव नास्ति यत्र पक्षधर्मत्वादिरहिते तन्निवृत्त्या निवृत्तिनियमः ततो गमकत्वञ्चेति चेत् : न, तस्य बहिरादिसाधनस्य साधनदृषणप्रयोगादेः सविस्तरं निरूपितत्वात् । तस्यैवानुस्मरणार्थं मन्दानुग्रहबुद्धया पुनरस्य वचनात् । अथवा तत्रेति अत्रावधारणमपीति, एतच्चान्यत्रेत्यत्र द्रष्टव्यम् । अत्राप्यसमर्थः-तत्रैव धर्मिण्येव सिद्धन दृष्टान्तपम्मिणि यबिना यद्विहन्यते तत्र तद्गमकम् । किमिव ? अन्यत्रापि वा इति । अन्यत्र दृष्टान्ते 15 धम्मिणि अपिशब्दात् साध्यधर्मिण्यषि सिद्धमिव वाशब्दस्य पूर्ववदिवार्थत्वात् । यथा पक्षसपक्षयोः सिद्ध सत्त्वकृतकत्त्वादि गमकमविनाभावनियमात् तथा पक्ष एवं सिद्ध श्रावणत्वादिकश्वेत्यर्थः । युक्तं कृतकत्वादेर्गमकत्वम् अन्वयथलादविनाभावपरिज्ञानात् , न श्रावणत्वस्य बिषर्य्ययात् । नहि तस्य कचिदनित्यत्वेनान्येन वा शक्यमन्वयदर्शनं शब्द एव भावात, तत्र च तयोविवादात् । तन्न तद्गमकत्वं संशयं तु कुर्वीत वस्तुसतस्तदुभयपरिहारेणानवस्थानात् । उभयोरन्यतरस्मिन्नप्यप्रति- 20 पसेरिति चेत्, न; सत्त्वस्याप्येवमगमकत्व प्रसङ्गात् । नहि तस्यापि कचित् क्षणिकत्वेनान्वयः । विद्युत्प्रदीपादावपि क्षणभङ्ग प्रति वावकानां विवादात्, अविवादास्पदस्यैव सपक्षत्वोपपसे: / पक्ष एवं विपके बाधका त्ययबलादविनामावप्रत्तिपत्तेस्तस्य गमकत्वमिति चेत्, अनुकूलमाचरसि, श्रावणत्वस्याप्येवं गमकवावाप्त: / / श्रावणत्वं हिंश्रवणज्ञानविषयत्वम्, तच तज्ज्ञानकारणस्यैव "नाकारणं विषयः" [ ] इति वचनात् । न च नित्यस्य कारणत्वम्; कार्यानुपरमप्रसकादिति निरूपितं 25 "कारणस्य" इत्यादौ । ततो निश्चितनित्यल्यावृत्तिकं तत् शब्दे धर्मिण्युपलभ्यमानमनित्यत्वं गमयत्येव न संशाययति सत्त्ववत् । यदि पुनः श्रवणज्ञानकारणत्वात् श्रावणत्यम् तहिं 'फारणत्वात' इत्येव रस्तु सावता साध्यप्रतिपत्तेः व्यर्थं तज्ज्ञानेन तद्विशेषणमिति चेत्, तावतापि कथं तत्प्रतिपत्तिः अन्वयाभावस्याविशेषात् ? क्षणभजनानन्वयेऽप्यनित्यत्वमात्रेणास्त्येव विद्युत्मदीपदी 1 पक्षधर्मस्यायभाषेऽपि । 2 सिटमेव वासियम् A0, ba0, pa0 / 3 तसं तति A0, यक्ष, p0|4 तदागम- आच, ba0, pa0 / 5 सत्वस्याश्यम- A, ba0, pa0 / 6 -यत्वापञ्चेः A0, 10, p0| 7 न्यायवि0 zlo0 106 / 8 तत्तहि A0, ba0, pa0 / Page #148 -------------------------------------------------------------------------- ________________ न्यायविनिश्वयविवरणे [ 2252 तस्यान्त्रय इति चेत् न तत्र विवादाभावात् । मीमांसकस्य तत्रापि विवाद एवं शब्दे चणिकत्ववतस्यापि तेनानभ्युपगमादिति चेत्; न; न " तेनेयं व्यवहारात् स्यादकौटस्थ्येऽपि नित्यता । " [mI0 ilo0 शब्दनि0 289 इति कौटस्थ्याभावमभ्युपजानतो ऽपि तस्याभ्युपगमात् । तन्मात्रादन्यस्य तदभावस्याभावाद्विवादा5 पनमपि कथं तव तत्साध्यम् अनभिप्रेतत्वात् ? अभिप्रेतमेव हि तदापन्नमपि साध्यं नापरमतिप्रसङ्गात् । न भवतस्तदभिप्रेतं क्षणक्षयस्यैव तत्त्वात् । तदप्यभिप्रेतमेव साघितात्ततः क्षणभङ्गसाधनादिति चेत् ; तत्राप्यन्वयाभावस्याविशेषात् । ततोऽप्यपरा नित्यत्वसाधनेन तत्साघन परिकल्पनायामनवस्थापत्तेः । तन कारणत्वस्याप्यन्वयचलाद्रमकत्वम् । व्यतिरेकनिर्णयात्तु तत्त्वं सविशेषणस्यापि न विरुद्धम् । निर्विशेषणस्यैव तत्त्वे किं विशेषणेन तद्वादिनो पर्थवादित्येन निमहाबाप्तेरिति चेत्; अत्यल्पमिदमुच्यते, 10 कृतकत्वादिनापि किमिति वक्तव्यं सत्त्वस्यापि तद्विशेषणरहितस्यैव गमकत्वात् । शिष्यव्युत्पत्तिवैचि या सचमेव शुद्धम्, अविशुद्धच भिन्नविशेषणं कृतकादि, अभिन्नविशेषणश्चोत्पत्तिमत्त्वादि गमकमुपदिश्यत इति चेत्, अहो महानयमनुग्रहः शिष्येषु भवतो यतो निग्रहनियन्धनेषु तेषां गमकत्वन्युत्पत्तिराकल्प्यते । वैयर्थेऽपि कृतकत्वादीनां सन्निबन्धत्वे प्रतिज्ञादीनामपि स्यादविशेषात् । को वा विशेषः कृतकत्वादीनां यतस्त एव सत्त्वविशेषाः शिष्यव्युत्पक्षये ऽवकल्पन्ते न कारणत्वविशेषः श्रावणत्वमिति 15 प्रतिपत्तिः । यदुक्तम् - अन्यत्रापि सिद्धमिव धर्मिण्येव सिद्धमपि गमकमिति तन्न युक्तम् ; वैषम्यात् । अन्यत्रापि सिद्धस्य तदेशव्याप्तिनिर्णयादितरस्य विपर्ययादिति चेत् न तदेशव्याप्तेस्तत्रैव निर्णये वैफल्यात् तत्र साध्यस्य प्रमाणान्तरादेवावगमात् । तन्निर्णयावैवावगमे परस्पराश्रयात् साध्यसिद्ध्या तन्निर्णयः तस्माच्च तत्सिद्धिरिति । तत्राप्यन्यत्र तन्निर्णये ऽनवस्थापत्तेः साकल्येन तन्निर्णये तु पक्षेऽप्य यमवश्यम्भावी तदभावे सामस्त्येन तदनुपपत्तेः । ततोऽन्तर्व्याप्तेरवश्यम्भावादन्यत्र सिद्धस्यापि तथैव 20 च गमकत्वोपपत्तेरुपपन्नं सद्रदितरस्यापि गमकत्वोपवर्णनम् । अन्तरषि व्याप्तिनिर्णये तत एव साध्यस्याव्यवधारणाद् व्यर्थमनुमानमिति चेत् इदमपि " द्वश्वरूपग्रहणे सति सम्बन्धवेदनम् " [pra0वार्तिकाल 1|1] इति ब्रुवाणस्यैव दूषणं न स्याद्वादिनाम् ; तैः साध्यापरिज्ञानेऽपि तत्सम्बन्धस्य स्वरूपत्वेन तन्मात्रग्रहणेऽपि तन्निर्णयोपगमान् । तदुक्तम्- I GL लिङ्गात्मग्राहकं मानमूहो मतिनिबन्धनः । " 25 इति । प्रथमदर्शिनो ऽषि किन्न तन्निर्णय इति चेत् ? सामम्यभावात् क्षणक्षयादिनिर्णयवदिति ब्रूमः । ततो युक्तम् - अन्यथानुपपत्तिबलाच्छन्दानित्यत्वे श्रवणत्वस्य गमकत्वं तथा रूपाद्यनित्यत्वे चाक्षुषस्वादेरपि प्रतिपत्तव्यं तदविशेषात् । तद्वलेन गमकत्वमन्यस्यापि दर्शयति - तेन साध्यवम च साधनम् ' इति । तेन यद्विना यद्विघातेन साध्यासो अनित्यत्वविशिष्टतया साध्यमानत्वात् न च शब्दादिः साध्यधर्मी साधनं गमकं शब्दानित्यत्वस्य । न केवलं स एवापि तु साध्यधर्मोऽपीति 1 "यत सत् तत्सर्वमनित्यं यथा घटादिरिति शुद्धस्य स्वभावदेताः प्रयोगः । स्वभावभूतधर्मभेदेन स्वमंत्रस्य प्रयोगः । यत् कृतकं तदनित्यमिलुपाविभेदेन । " न्यायवि0 065-66 / 2-नामतन्निता0 / 3 ततो नव्या A0, ba0, pa0 / 82 Page #149 -------------------------------------------------------------------------- ________________ 2 अनुमानप्रस्ताचा चशब्दः । कीदृशं तदुभयमपीति चेत् ? उत्तरम्-'तत्र' इत्यादि । तत्र सिद्धा साध्यधर्मा तदन्यत्र सिद्धः साध्यधर्म इति सिद्धमिरयम्य लिपरिणामेन सम्बन्धः । कथं पुनः साध्यधर्मिणस्तदाधारत्वमाधेयस्वच सत्यंब भेद तटुपपत्तोरात चत ? भः सामान्यावशेषरूपतया भेदस्यापि भावात् । 'अपि वा' इति निपातसमुदायेन पक्षप्रमस्वादावनादरं सूचयति । तरसूचनश्च सतोऽपि तस्यासाधनाङ्गत्वात् । तदयमत्र प्रयोगः-अनित्यः शब्दः शब्दत्वादिति । / यदि धर्मा साध्यः, कथं साधनम् ? अप्रसिद्धम्य साध्यत्वात् प्रसिद्धस्य च साघनत्वात्, तयोश्चैकत्र विरोधादिति चेत्: न; समुदायान्तःपातिन एव तम्य तदपतया साध्यस्वेनासिद्धत्वात् । केवलस्य, केबलस्य च साधनत्वं सिद्धत्वात्, अन्यथा धमित्वमपि न भवेत् प्रसिद्धस्यैव तत्वोपपत्तेः । ततः समुदायतदेकदेशरूपेणासिद्धेतरविभागविषयेण ज्ञाप्यज्ञापकभाधोपपत्तेर्न घर्मिणः स्वसाधने हेतुभायिनो ऽप्यमिद्धत्वमिति दुर्भाषितमेतत् - "प्राप्यवापकयोमैदाधर्मिणो हेतुभाविनः । / असिद्ध पिकत्वस्य धर्म्यसिद्धः स्वसाधने । / " pra0 yA0 4 / 180] इति । यदि धर्मी हेतुः, 'अनित्यः शब्दः' इत्येवास्तु न शब्दत्वादिति वैयर्थ्यात् । न धैयर्थं हेअन्तराकाक्षामिवर्तनार्थत्वात्, भवति हि 'अनित्यः शब्दः' इत्युक्ते 'कुतः' इति तदाकाङ्क्षा प्रतिपतुः अतस्तन्निवृत्यर्थं धर्मितया निर्दिष्टस्यापि हेतुत्वेन निर्देशे न पौनरुक्त्यदोषः फलवत्वादिति चेत्ः 15 न; अमितया निर्दिष्टस्यैव साध्यप्रत्यायनसामध्ये तदन्तराकाङ्क्षानुत्पत्तेरमर्थकत्वात, अन्यथा हेतुभावेन निर्देशेऽपि तदुत्पत्तः पुनरपि तद्भाचन निर्देशः तन्नि वृत्तये कर्तव्यः, पुनरप्येवमिति न क्वचिद्रवस्थितिः म्यात् । अथ तथा निर्दिष्टस्य न तत्सामध्यम् ; हेतुतया निर्दिष्टस्यापि न स्यात्, तन्निर्देशेनाप्यसमर्थस्य सामर्थ्यानापादनात् । तदुक्तम् । "यदि शब्दस्य सामर्थ्य हेत्वन्तरमनर्थकम् । अथासामध्यमस्यास्ति पुनरुक्तेन तेन किम् ॥ " [pra0 बार्तिफाल0 4 / 179] इति । सत्यमस्त्येव धर्मितया निर्दिष्टस्यापि हेतुत्वं तत्तु धर्मपरतया पञ्चम्या च निर्देशाभावे न प्रतीयत इति चन्; नः धमिपरे प्रथमानिर्देशेऽपि तत्पत्तिपत्तेः वृक्षोऽयं शिंशषा यत इति, अनित्योऽयं कृतको यत इति च । ततः पुनर्वचने यविवक्षितं तदत्र नास्तीत्यसिद्धो हेतुरिति चेत्, न सम्यगेतत् एवं हि 'विषाणवानयं पिण्डो नाश्वो विषाणवत्त्वात्' इत्यपि न हेतुर्भवेत् प्रतिज्ञार्थंक- 4 देशत्वेनासिद्धल्यात् । पिण्डस्यैव तदेकदेशत्वं न तद्विशेषणम्य विपाणबत्त्यस्येति चेत्, न, तत्राषि तस्यावश्यम्भावात्, कथमन्यथा तद्विशिष्टस्य पिण्डस्यापि तदेकदेशत्वम् ! बा मा भूत्तस्य तत्त्वम् , तथापि विशेषणल्या निर्देशादेव हेतुभावस्यापि प्रतिपत्तेः,विषाणवत्त्वादिति किं पुनर्वचनेन हेत्वन्तराकाङ्शायाः प्रकृतयदत्राप्यनवक्लप्तेः तन्निवर्तकस्यापि पुननिर्देशफलस्याभावात् । ततोऽत्राप्येवं वक्तव्यम् मित्वोपपत्तेः । 2 धर्मितया । 3 "prtijnyaarthNkdeshaamiddhH|" -saadi|4-she phaa0,vpk| Page #150 -------------------------------------------------------------------------- ________________ न्यायधिनिश्वयधिषरणे [252 शक्तिर्विषाणिनश्चेत स्याऽत्वन्तरमनर्थकम् । शक्तिर्यदि न तस्यास्ति पुनरुक्तेन तेन किम् । / 1395 ॥ इति । ततोऽत्रापि पुनर्वचने विवक्षिताभावादसिद्ध एवार्य हेतुः । नेह विशेषणस्यैव तत्पिण्डगतविशेषात्मनः पुनर्वचनम् ; अपि तु तदन्यस्यैव तदतहतस्य विषाणयत्वसामान्यस्य, तस्यैव च हेतुत्वं 5 लतो ऽयमदोष इति चेत्, कथं तहीदमककारवचनमविरुद्धम्-"यदि नाम पक्षविशेषणं विषाणित्वं पिण्डान्तरन्यवच्छेदाय तथापि तस्य हेतुत्वं न विरुद्धयते । [10 वार्तिकाल0 1 / 187] इति । अनेन तविशेषणस्यैव हेतुत्वप्रतिपादनात् । सन्नायमत्र परिहारः । स्यान्मतम्-यस्य विशेषणनिर्देशादेव तत्र हेतुभावप्रतिपत्ति: प्रज्ञातिशयसम्पत्तस्तं प्रति मा भूत्तस्य पुनर्वचनं वैययात्, यस्य तु नास्ति कोमलप्रज्ञस्य तं प्रति फलवदेव तद्वचनं ततस्तस्य 15 सद्भावप्रतिपत्तेः । न च पुनरुक्तत्वम्, अनमतवचनात', अवातवचनत्वातस्यावकाशादिति, तदेत दुषकारायैवास्माकं शब्दस्याप्येवं निर्दोषतया हेतुत्वेनावस्थितेः । ततो यथा साध्यविशेषणत्वेऽपि तेन साध्यप्रतिमन्धस्याप्रतिपादनाद्धतुरेच विषाणवस्वं न प्रतिज्ञार्थंकदेशासिद्धम् ; धर्मितद्विशेषणभावेन प्रतिज्ञार्थादर्थान्तरत्वाद, तथा शब्दत्वमपि, धर्मित्वेऽपि तेन तत्साध्यप्रतिबन्धस्याप्यप्रतिक्षेपात् समुदा यकेबलात्मना तदर्थान्तरस्यापि भावात् । भवत्यसिद्धिरेव विषाणवत्वस्यापि, तत्कथं तदवष्टम्भेन शब्दत्वे 15 तत्परिहार इति चेत् ! किं पुनरिदं धर्मकोर्तबुभुक्षाव्याकुलितस्य वचनम् - "पक्षाङ्गत्वेऽप्यपाधस्वाभासिद्धिर्मिमधर्मिणि । यथाऽभवो न विषाणिवादेष पिण्डो विषाणवान् ॥ " [pr0yaa04|187] इति । यत्पुनरत्र पक्षान्तरम्- न साध्यसमये विशेषणमस्ति साध्यमुपलक्ष्य तस्य प्रागेव निवृत्तेः निवृत्तस्य च तदेकदेशित्वायोगान्नासिद्धत्वमिति । तदुक्तम्___ "साध्यकालं गतो वा न निवृत्तेरुपलक्ष्यते ( तत् ) / " pra0 vA0 4 / 188 ] इति, तदपि न शब्दावेऽप्येवं तदोषानवक्लप्तेः । शक्यं हि वक्तुं शब्दत्वमपि साधनमेव न साध्यम् अनित्यः शब्दस्वादिति अनित्यत्वस्यैव साध्यत्वात् ततो न तदपि तदेकदेशत्वेनासिद्धमिति केदानीमनित्यत्वं साध्य निराधारस्य धर्मस्यासम्भवादिति चेत् ! अमिमान् धूमवत्त्यादित्यत्र कामिमत्वम् ? सामर्थ्याम एक, तदन्यत्र तत्साधने हेतोरसामर्थ्यादिति चेत; तत एवानित्यत्वमपि शब्द एवास्तु । 25 कथमिवानी न तस्य तदेकदेशत्वमिति चेत् ? न; हेतुब (का) लात्पूर्वं तदभावात् । पश्चात्तु भवतोऽपि . हेतोरदूषणात् । नहि तबलोपनीतमेव तदृषणाय भवत्यतिप्रसङ्गात्, स्पर्य चामावापत्तेः । तथा हि नहिं दोषवतो हेतोस्तसिद्धिरवकल्पते । तसिद्धौ वा कथं नाम हेतुर्दोषो भवेदयम् । / 1396 ॥ 5-चनस्याव- taa0|2 पुनरुक्तत्वस्य 1 3 धमिल्वेन त- आग, ba0, p0|4-स्व्ः शब्दः शमा0, ba0, p0|5 चेत्तम्निमान् A0, 40, p0|6-dosso ma- A0, ba0, pa0 / Page #151 -------------------------------------------------------------------------- ________________ 2152] 2 अनुमानप्रस्तावः हेतोश्च दोषमन्विच्छन्नन्विच्छत्यपि तबलात् । साध्यसिद्धिमिति खेषा महती बोधदीधितिः । / 1397 / / ततो तुरिव शब्दत्वं सिद्धत्वावन्यथानुपपत्तेश्च, तथा रूपाद्यनित्यत्वे रूपत्वादिकमप्यविशेषात् । धर्मिण इव किन्न साध्यधर्मस्यापि हेतुत्वमिति चेत् ! न, तस्य समुदायगतस्येव केवलस्याप्यसिद्धत्वात् । तदन्यगतः सिद्ध एवेति चेत; इष्टमेवैतद् 'अनित्यः शब्दः तदन्यस्य सर्वस्यानिल्यत्वात्' इति । चशब्देन 5 तत्समुच्चयस्यामिधानात् । कथमत्रान्यथानुपपन्नत्वं शब्दनित्यत्वेन' तदन्यानित्यत्वस्य हि भिन्नाधिकरणत्वेन विरोधाभावात्, 'शिओधोपायत्वाच्च तत्प्रतिपत्तेरिति चेत् ? न; शब्दस्य नित्यत्वे तत्वेनैव तदन्यस्यापि वस्तुनो व्याप्तेरेकाधिकरणतया विरोधीपत्तेः । न च पस्तुनः कस्यांचेन्नित्यत्वम् अन्यस्यानित्यत्वं व्याप्क्मित्युप्प्न्न्म्। सत्त्वावेरपि व्यभिचारेणागमफत्वप्रसङ्गात् । तस्मादनित्यत्त्वमेव साकल्येन तस्य व्यापकम्, तच्च कचिद्भवदन्यत्रापि तद्विपर्ययं प्रतिक्षिपति तद्व्याप्तं शब्दत्वादिकमपि । इत्युपपन्नमभि- 10 हितम्-'तत्र' इत्यादि । यद्यनन्वयमपि श्रावणत्वादिकं गमकं फिन्न प्राप्यादिमत्वमपीति चेत् ! क तस्य तत्त्वम् ? आत्मनि नित्यादिरूपे प्राणादेस्तत्वार्यत्वेन तत्राविनाभावादिति चेत्, न, नित्यत्वेन हेतुत्वस्य निषेधात् । अनिषेधे ऽपि किन्न शरीरवदन्यत्रापि प्राणादिः, आत्मनस्तत्रापि भावात् ? ते तोर्विशेषस्य शरीर एव भावात् यहिश्च विपर्ययादिति चेत्, न तस्य तस्वमावत्वे बहिरपि प्रसङ्गात् व्यापिनस्तदपरस्वभावानुत्पत्तेः, अन्यथा तावानेवात्मा भवेत् आत्मप्रयोजनस्य स्त्रैव भावान्न बहिर्भावी तद्भागो विपर्य- 25 यात् । अथाय तत्स्वभावो न भवति, आत्ममनःसंयोगादित्वेन तसो भिन्नत्वादिति चेत् ततोऽपि कुतस्तत्रैव प्राणादिः । तदवच्छिन्न एवात्मप्रदेशे तस्य भावादिति चेत, न; आत्मनो निष्प्रदेशत्वात् । कल्पितस्तु प्रदेशो न तत्सहायोऽपि तद्धतुः, अवस्तुत्वाइन्ध्यासुतादिवत् । कथं वा तत्रैव भवता 'दृष्टेन विप्रकृष्टात् पश्चादा ( पश्चाद्या ) कृष्टियतस्तदनुमानम् ? कथं वा तस्यात्मकार्यस्य तत्रैव भावो न बहिरपि ? तद्धेतोरपि विशेषस्य तत्रैव भावादिति चेत्, तस्य पूर्ववंदनन्तरत्वे 1 ततोऽपि कुतस्तन्मनः- 20 *संयोगादिस्तत्रैव ! तस्यापि तदवच्छिन्न एव तत्र प्रदेशे भावादिति चेत्, न, 'आत्मनो निष्प्रवेशत्वात्' इत्यादेरावृत्तेरनवस्थापत्तेश्च । नायं दोषः, सहकारिणां हेतु फलभावेन क्रममाधिनामनवस्थितेरेवर रूपत्वादिति चेत्; एथमपि सहकारिणामिति कुतो न स्वतन्त्राणामिति ! तत्सहायादात्मन एव प्राणादेर्भावान्न तेभ्य'"एवेति चेत्, कथं पुनस्तेषामेव निवृत्त्या घटादेनिवर्तमानः तेभ्य एव स न भवेत् ? आत्मापि सतो निवृत्त एवेति चेत्, न, विभुत्वात् । सहकारिसहितो निवृत्तश्चेत्, न, तसाहित्यस्य 25 1 विपक्षभूतेन सह । 2 विपनविरोधकारणकत्वात् । 3 नित्यल्वेनैव । ततेनैव A0, a0, pa0 / 4 प्राणादिसद्भावकारणस्य विशेषस्य । 5 प्राणादिहेतीविशेषस्य आत्म्स्त्माव्स्थे। 6 प्राणादिहेतुर्विशेष: बधिर्भाविभागखभावः । 7 यात्ममनःसंयोगादेः । 8 भात्म्म्न्ःस्ण्योगादेः। 9 त- tA011. दारीरदेशे एव । 11 दूर देशात् । विप्रकृष्टत्वात् aa0,b0p0|12 आत्ममन स्ण्योगादेः। 13 -स्वेपि ततः कु A0,ba0, 10 / 14 सन्तानापेक्षया अमन्तत्वस्यैव । 15 सहकारिभ्य एष स्व्त्न्त्रेभ्य्ः। 16 आत्ममनःसंयोगादीनामेव । 17 प्राणादिः । Page #152 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे तत्स्वभावत्वे तदनुपपत्तेः । अतत्स्वभावत्वे तु सहकारिण एब तदिति सिद्धा तन्निवृत्तित एव ततस्तव्यावृत्तिः । अतो नात्मनि प्राणादिमत्त्वस्य गमकत्वमन्यथानुपपत्तिवैकल्यात् । अस्तु तर्हि 'बुद्ध्यात्मन्येव तस्य गमकत्वमविनाभावादिति चेत्, कुतोऽयिनाभावः ! तस्य स्वशरीरे तत्पूर्वकत्वेन प्रतिपत्तेरिति चेत्; कीदृशम्तदात्मा? निश्चयविकल इति चेत् कथं तद5 स्तित्वव्यवहारः ? निर्विकल्पादेव स्ववेदनादिति चेत् ; न; क्षणभङ्गादावपि तंत एव तद्भावेनानुमान वैफल्यात् । अपहारसमथं च तद्वदने विपशुतारोपणस्यानुपपत्तः । तन्न तस्यान्वयमुखेनाविनाभावः । __ नापि व्यतिरेकवलेन अनिश्चितास्तित्वस्य कुतश्चिन्निवृत्तेर परिज्ञानात् । भक्तु नीलमिदं पीतमिदमित्युपजायमानो निश्चय एव स इति च्त्। स एव कुतः ? निहतुकत्वे नित्यसत्त्वादिप्रसङ्गात् । पूर्वस्मान्निश्चयादेवेति चेतः कुतः इदमयमन्तव्यम् ? तयोरेवान्य-रस्मादिति चेत्, न, तेन परस्परस्या1. विषयिकरणात । नाप्यन्यतः, तेनापि तदन्यतरकालेनेतरस्य तत्कालासम्भविनोऽपरिज्ञानात्, उभयकाल च्यापिनश्च क्षणभङ्गमङ्गभयेनानभ्युपगमात् । 'तदुभयपृष्ठभाविनो विकलपात्' ityapi mottrm। तुल्यचोद्यत्वात् 'कुतस्तस्य तपृष्ठभावित्वमवगम्यते' इति ! विकल्पान्तरकल्पनायामनवस्थानदौःस्थ्यभयापत्तेश्च । न चोभयापरिज्ञाने तद्धतुफलभावप्रतिपत्तिः; "द्विष्ठसम्बन्ध' [प्र. वातिकाल0 1 / 1 / इत्यादेविरोधात् । तन नैरास्यवादिना निश्चयोऽपि तदात्मा यतः प्राणादयो भवेयुः । / ___ सत्यपि तस्मिन् कुतः सुषुप्तादौ तदुत्पत्तिः । तदापि निब्धयं तद्दशाविलोपात् । जाग्रतो निश्चयादिति चेत्, भवतु नामानन्तरः, परस्तु क्रमभावी कुतः ? प्राणादेरेव पूर्वपूर्वस्मादिति चेत: कथमिदानी ततः paracaitanyavittiya'bhicArAt ? न व्यभिचार : चैतन्यप्रभवात् प्राणादेस्तत्प्रभवस्य वलक्षण्यात अमिप्रभवादिव घूमात् तत्प्रभवस्य धमस्येति चेत्, न; तदनवधारणात् । कथमन्यथा सव्याजेयं सुषुप्तिरख्याजा वेति संशयः? न हि द्रुतमहलादिविशेषविकलतयोपलभ्यमानाद्भुमाद्धमध्वज सशयानाः परिदृश्यन्त प्रतिपत्तारः । किच, तदा निश्चयवैकल्ये कुतः ' 'प्रबोधः ! सोऽपि जामत एव निश्चयादिति चेत् कथं क्रममाविप्राणादिः प्रयोधश्चाक्रमादेव तन्निश्चयात् ? "नाक्रमाव क्रमिणो भावा" :pra0 bA0 1545) इत्यस्य व्यापत्तेः । कुतो वा मृतशरीरेऽपि तत एव न प्रबोधः ? सहकारिणो ऽदृष्टस्याभावादिति चत्: एतदपि कुतः ? तत्र प्ररोधस्यानाविर्भावादिति चेत्, न: विषमूच्छितादौ पक्ष मेकमनाविर्भावेऽपि तस्य पुनस्तत्रैव प्रयत्नबलादाविर्भावप्रतिपत्तेः अत्रापि तदाशका निवर्तनात् 'न निश्चितस्तदनाविर्भाव 25 इति कथमदृष्टाभावः ? कथञ्च दाहादिसाहसमाचरितव्यं पातफित्वप्रसङ्गात् । ततो न मृतशरीरवत् * सुषुप्तादायपि जाग्रज्ञानात्तदुत्पत्तिरिति सन्निहित एव कश्चिद्धेतुर्वक्तव्यः । स चास्मैव उपयोगपरिणामी 20 5 "सौगताझीकृते नित्तसन्ततिरूपे । "- tA0 tti0|2 निर्विकल्पकादेव । 3 "दष्टेऽपि क्षणभकादौ विपरीतसमारोपसम्भवाद्यवच्छदार्थस्यानुमानस्य साफल्यम् । तदुक्तम्-सस्माद्य स्य मावस्य दृष्ट एकाखिला गुणः । भ्रान्तनिश्चीयते नेति साधनं सम्प्रवर्तते । इति । ityaashaayaamaah|" -वादि। 4निर्विकल्पवेदने । 5"...संवित्तिआ नकरूपप्रवेदनात् । " -प्र: बार्तिकाल्0|6 प्रान्नादिः। 7 प्राणादे । 8 प्राणादिप्रभवस्य । 9 धूमप्रभवस्य । 10 सुत्रसादौ । 15 प्रबन्धः आफ, ब, pa0 / 12 तत्र बी- A0, घ. 50 53 -शंकायिनि वर्तनात् A0, 20, pa0 / Page #153 -------------------------------------------------------------------------- ________________ 2053 ] 2 अनुमानप्रस्ताव नापर इति, तत्रैव तस्य गमकत्वमन्यथानुपपत्चिसम्भवात् । तस्यापि निर्णयात्मन' एव सन्निधाने कथं सुषुप्तिरिति चेत् ! न; तदा तस्यादृष्टवशानिर्णयविकलस्यैव भावात्, प्रबुद्धस्यैव निर्णयरूपतया प्रतिपत्तेः । कथमेकस्य निर्णयश्चेत्तरश्च स्वरूपमिति चेत् ! तथैवाघिगमाद्विकल्पज्ञानवत् । एतदेवाह . अप्रत्यक्षा सुषुप्तादौ वुद्धः प्रत्यक्षलक्षणः । जीवतीति यतः सोऽयं जोष आस्मोपयोगवान ॥ 53 ॥ इति । 5 पिय निरू या . अप्रत्यक्षो जीव' इति सम्बन्धः । क ? सुषुप्तः स्वप्नदर्शी निद्रावान् आदिर्यस्य मूच्छितादेस्तस्मिन्निति । सदा तर्हि सोऽप्रत्यक्ष एव कपिलादेरप्यात्मा परोक्ष एवेति केषाञ्चिदभ्युपगमाविति चेत, ने, युद्धो निद्रामचन्धाद व्युत्थितः । प्रत्यक्षलक्षणः प्रत्यक्षं निर्णयात्मकं स्वसंवेदनम् . "थ्यवसायात्मकं ज्ञानं प्रत्यक्षम्" [ ] इति वचनात , तल्लक्षणं स्वरूपं यस्य तेन बा लक्ष्यत इति तल्लक्षण 10 इति । अनेन तत्परोक्षत्ववादस्य प्रत्यक्षबाधनमुपदर्शितम् । भवतु बुद्धो जीवः प्रत्यक्षतोऽवगमात्, सुषुतादिस्तु कथमिति चेत् ? उत्तरम्-जीवतीति यतः इति ! यतो लोकस्य सुषुप्तादिरपि जीवतीति प्रत्ययः ततः सोऽप्यस्त्येव अन्यथा तत्मत्ययायोगात् । कुतोऽयं प्रत्ययः ! मृत मृतपत्थयोपि कुतो यतो दाहादिस्तत्र कल्येत ? स्पर्शादिविशेषाल्लिङ्गाविति चेत्, न 'जीवनपत्ययस्यापि तत एव भावान् । जीवनप्रतिबन्धस्यापि तद्विशेषस्य निरुच्छ्वासमूर्च्छितेऽषि 15 लोकरध्यवसायात् । सोऽपि जाग्रत एव जीवनान्न तादात्विकादिति चेतः तदहर्जातम्य व्याहारादिरथि प्राच्यभवजीवनादेवेति कर्थ ततस्तच्चैतन्यापनिपत्तियतोऽयं परिपोषणादिनाऽनुगृश्यते । ततो यथा तदानीन्तनादेव जीवनाचद्व्याहारादिः, अन्यथा सन्तानान्तरव्यवहारविरहापत्तेः, तथा सुषुप्तादेः स्यादिविशेषोऽपीत्यलमानहवैशसेन । कथं पुनरेवमपि सुषुप्तादिना प्रबुद्धस्यैकत्वं यतः 'अप्रत्यक्षः' इत्याधुच्यत इति चेत् ? अत्रोत्तरम् - 'सोऽयम्' इति । अत्रापि इति यत इति सम्बन्धनीयम् । तदयमर्थः- 20 सः सुषुप्तादिः अयं प्रतीयमान इति एवं प्रत्यभिज्ञानं यतस्ततः स एव अप्रत्यक्षः पूर्वं पुनः प्रबुद्धश्च प्रत्यक्ष इति । ननु स इत्यतीतस्य निर्देशः, तस्य च कुतः प्रतिपत्तिः ? स्मरणादिति चेतः तस्याप्यनुभूतबस्तुगोचरत्वे न तद्विषयत्वम् अतीतेऽनुभवाभावात् । नहि वस्तु किञ्चिदतीनत्वेनानुभवं परिस्फुरति । अतद्गोचरखे तु न स्मरणम्, अनुभवपृष्ठभाविन एव प्रत्ययस्य तत्त्वोपगमात् । तदुक्तम् "अनुभूतार्थविषया स्मृतिश्चेत नष्टता कथम् ? नानुभूतार्थविषया यदि सा स्मृत्तिआ कथम् । / " [0 वातिकाल 43197] इति । अनुभूतमेवानुभवादपक्रान्तमतीतमिति चेत्, न; युगपत् विरोधेन तदसम्भवात् । पर्यायण तत्सम्भवं तु तदपक्रान्तादन्यदेवानुभूतमिति कथं तदेवातीतमिति व्यपदेशः : ततः केवलं वासनाबलादेव स्मरणमिति ततोऽवसीयमानमवस्त्येवातीतं प्रधानादिवत् । तदप्युक्तम्--- 1 मा सनपातेपि - A0, व.., pa0 / 2 मा 1- 0, , pa0 / 3 जनन सह प्रतिपापः सम्बन्धी यस्य सजीवन सिवन्यस्य । " - गाद्व्। जीवनप्रबन्धस्या A0, ब, pa0 / 4 मरणत्वंयगात् । 5 -प्रतिकान्तमिति आकघ0, 10 | Page #154 -------------------------------------------------------------------------- ________________ न्यायचिनिश्रयवियरणे [2053 "यदातीतं न तद्ग्राह्य यदा ग्राखं न तत्तथा । / स्मर्यमाणेन रूपेण तदतीतं न वस्तु तत् ॥ [ 10 वार्तिकाल. 1197] इति । तत्कथमवस्तुनैकत्वं वस्तुनः प्रत्यक्षविषयस्येति चेत् ! न; सचेतनादिरूपेणानुमवविषयस्यैव तेनं ग्रहणात्; तस्य च वस्तुत्वात् । कथमिदानीमतद्विषयस्यातीतत्वस्य तेन ग्रहणमिति चेत् ? भवतु तावता तस्यास्मरणत्वम् अपूर्वार्थत्वात् । तदेव कथं स्मरणमस्मरणञ्चेति चेत् ! "तदेव स्वरूपे प्रमाणमितरत्राप्रमाणमितिवत्" [ ] इति नमः । तत: प्रमाणमेव स्मरणं कथञ्चिदपूर्वार्थत्यादविर्सवादाच । अस्ति हि तत्राविसंवादः, ततोऽपि प्रवृत्तस्य विषयप्राप्तेः । कथमतीतम्य प्राप्तिः ? कथं वर्तमानस्य ? प्राप्तिकाले तस्याप्यभावात् । प्राप्त इत्यभिभायादिति चेत्, न; इतरत्रापि तुल्यत्वात् । सांवृतमेवैवं स्मरणस्य प्रामाण्यमिति चेत्, प्रत्यक्षस्थापि स्यात् । तदपि सादृशमेव वस्तुत इति चेत्, नेदानीमतीतस्यैवावस्तुत्वं वर्तमानस्यापि तत्त्वात् । तत्कुतस्तत्रैव तन्निर्बन्धः । ततस्सदेवातीतमषि वर्तमानदिति कथं न तदेकत्वं प्रत्यक्षविषयस्य ? तस्मादनालोचितवचनमेवेदम्-- "स्मर्यमाणेन रूपेण तदतीतं न वस्तु तत्" [pra0 वार्तिकाल ] इति । असत्यपि वस्तुत्वं कथन तदेकत्वं तद्वतद्गतस्य तस्याप्यवस्तुत्वात् घर्मिरूपानुसारित्वाद्धर्मस्य । नैकान्तेनावस्तुवं वस्तुभूत वर्तमानपव्यगतत्वेन वस्तुत्वस्यापि भावादिति चेत्, न तर्हि तदेकमेकत्वं भवत्, अपि त्वतीतगतमन्यवस्तुरूपम् अन्यच्च वर्तमानगत वस्तुभूतमिति भिन्नस्यैवोपपत्तेः । तन्नातीतेतरयोरेकरवं तस्यैवैकस्यासम्भवात् । तदुक्तम् "यदि धर्मयशेन स्यातस्यासत्यतया स्थितिः । एकमेव तदातीतं बर्तमानतया मृषा । / " [pra0 वार्तिकाल 0 4 / 197 ] इति । इति चेत; उच्यते अवस्तुत्वादतीतस्य तदैक्यं चेन्न वस्तुनः । तद्धतुत्वं कथं तस्य वर्तमानस्य करप्यताम् । / 1398 ॥ अवस्तुनोऽपि हेतुत्वे हेतुत्वं वस्तुलक्षणम् । अर्थक्रियासमर्थं यत्तत्सदित्युच्यते कथम् ॥ 1399 / / अतीतं चेन्न तद्धेतुस्तदर्जातचेतनात् । अतद्पादतकार्यात्माभवानुमिति: कथम् ॥ 1400 / / कुतो वा वस्तुनो जन्म मध्याच्चेद्वस्तु त्त्कुत्ः। प्रत्यक्षगोचरत्वस्याभावात्तत्राप्यतीतयत् ॥ 1401 / / पश्चात्तद्गोचरत्वाच्चेद्वस्तु तत्पतिवाञ्छितम् । तन्न तत्रापि यद्वक्तुमेवं शक्यं मनीषिणाम् ॥ 1402 ॥ 1 वस्तुतः आग, ब,pa0 / 2 स्मरणेन । 3 अस्ल्बिह A0, b0.50| 4"प्रत्यक्षविषयस्य" -taa0त्तिल्। 5विता "यदि धर्मवशेनास्याः सत्यासत्यतया स्थितिः । वर्तमानतया सत्याऽवर्तमानतया मृषा ॥"6-pr0 3 / pra0 वार्तिकालय Page #155 -------------------------------------------------------------------------- ________________ 2253] 2 अनुमानप्रस्ताषः यदा भव्य न तद्वाह्यं यदा ग्राम न तत्तथा । अनुमागम्यरूपेण भव्यं तन्त्र च वस्तु तत् । / 1403 ॥ इति । समकालातु तज्जन्म न त्वयैवोपगम्यते । तस्मादहेतुकं वस्तु ततश्च ध्रुवमापतेत् । / 1404 / / नित्यत्यमेवं तद्ध्वंसप्रयत्नादप्यवस्थितम् । प्रज्ञाकरपदं व्यर्थं त्वयि शाक्य प्रकल्पयेत् । / 1405 ॥ न वस्तुतः किंचित् कस्यचित् कार्य कारणं नित्यमनित्यमन्यद्वा, सकलविकल्यापकान्तस्याद्वैतस्यैव भावात् । तदभ्युपगमस्तु संवृत्यैवेति चेत्, नविय लोकबुद्धिरेख, __ "केवलं लोकवुद्धथैव बामचिन्ता प्रतन्यते । " [ pra0 baa02|219 ] इति वचनात, तथा च कवमतीतादेरवस्तुत्वम् वस्तुतयैव तत्र लोकयुद्धंभावात् । भवत्वेवं तथापि कथं प्रत्यभि- 18 ज्ञानात्तदेकत्वम् ? कथं च न स्यात् ? असल्यपि तस्मिंस्तस्य भावात् लूनपुनरुत्पन्ननखकेशादाविति चेत्, अक्षज्ञानादपि कथं कचित्पीतादिः ? तदभावेऽपि शुक्लशङ्खदौ तस्य भावात् । निर्वाधादेव ततस्तद्भावो न सर्वस्मात्, बाधितञ्च प्रकृतं पुनाविना शुक्लप्रतिभासेनेति चेत्; न; प्रत्यभिज्ञानेऽपि समानत्वात् । लालपुनारकलेशी fi 5 मा ! मध्ये लूनतादर्शनमिति चेत् । ननु लूनता नाम विच्छेदः . स च पूर्वस्योत्तरेणासञ्चटनम् । तच्च लूनवदन्यत्रापि समानं तत्कथं कचिदपि 15 तस्य निर्वाधित्वम् ? तदुक्तम् "लूनता नाम विच्छेदः परासकटन स च । ततः पूर्वपरित्यागाद्वित्तिआ साटिते कुत्ः॥ असटितरष्टिश्च समा दार्टान्तिकेतरे । " [ R0 वातिकमल0 4 / 197 / इति चेत्, न: असङ्घटितत्वस्य दार्टान्तिके कश्चिदेवावगमान्न सर्वथा । न च तेन क- 20 ञ्चिदेकत्यप्रत्यभिज्ञानस्य बाधनम् : अविरोधात् । अथ कथञ्चिदिति ने क्षम्यते त्स्यान्ध्प्द्त्वात्। न हि प्रत्यभिज्ञानमपि तदाकारयोरपि स इत्ययमिति चासङ्घटितयोरेवावभासनादेकत्वस्यानुपपत्तेः; तद्पत्याच प्रत्यभिज्ञानस्य । न हि स इति प्रत्यभिज्ञानं स्मरणत्वात् । नाप्ययमिति प्रत्यक्षत्वात् । तदपि मा भूदिति चेत् । कथं तहविमुक्तम्-"एकार्थक्रियाकारितयकत्वं प्रत्यभिज्ञानविषयो न तत्त्वतः । " [प्र. वार्तिकाल0 1197 ] इति ? सत्येव तस्मिंस्तद्विषयचिन्तनस्योपपत्तेः । तदपि कल्पनादेव 25 न तत्वत इति चेत् ; ननु तदपि प्रत्यभिज्ञानमेय योऽयं स इति स एवायमित्ययमाकार इस्युपजमनात्, तच्च कथञ्चिद्वादविद्वेष नास्ति । तत्कथम सतवासतः परिकल्पनम् ! तदपि परिकल्पनादेवेति चेत् : न; अनवस्थाप्रसमात् । ततो दूर गत्वापि तत्त्वत एव सङ्घटिताकारं तदङ्गीकर्तव्यम् । ..- -. --.---.- ... 1-पपद्यते A0, b0p0|2 पीतादेत- आय,ba0pa0 / 3-दतः स A0, ba0, pa0 / 4 'कथभिदित्यन्धपदमेतत्"-हेतुवि0pU0845 रमित्यु- A0, ba0, 5 / 6 -सल्येवासआग, 10, p0| Page #156 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयविवरणे [2254 तथा च तदेवातीतादेरपि सङ्घटनोपपत्तरुपपन्नम्-'प्रत्यभिज्ञानात्कथञ्चिदसङ्घटनेऽपि तदेकत्वपरिज्ञानम् । ' ततः कथञ्चित्पदस्यान्धत्वाभिधानमन्धतमसानुबन्धादेव न परीक्षाबलादिति निश्चिन्वन्ति विपश्चितः । ततः , सूक्तम्-'स एवायम् । ' इति । यतस्ततः सुषुप्तादिरेव प्रबुद्ध इति॥ भक्तु तादृशो जीवो न त्वारमा तस्य नित्यशुद्धत्वेन सुषुप्तादिभावानुपपत्तेरिति चेत्, उत्तरम-- 5 'आत्मा' इति । अत्र सोऽयमिति योजयितव्यम् । तदयमर्थः-स प्रकृतो जीवोऽयं प्रत्यवमर्शेन व्यक् स्थाप्यमान आत्मा नापरः । कुत एतत् ? उपयोगवान् यतः उपयोगो ज्ञानदर्शनरूपो व्यापारो विद्यते अस्येत्युपयोगवान् । नित्ययोगे तादात्म्यलक्षणे म्तुः। एतदुक्तं भवति--आत्मनोऽप्युपयोगवत्त्वमेव लक्षणम् "सत्यं ज्ञानमनन्त अ . 11 इति वचनात् । तस्य च जीव एव दर्शनात् स एवात्मेति तत्र दर्शनमर्षि परमात्माविवेकादेव न स्वतस्तत्त्वात् , "तमेव भान्तमनु . भाति सर्वम्" कठो0 5/18] इत्याम्नायादिति चेत् न, तत्र दृष्टस्यान्यत्र कल्पनायामनवस्थापत्तेः, तदन्यत्रापि तदनिरावरणात् । आम्नायबाधनान्नेति चेत्, प्रत्यक्षबाधनादाम्नायोक्ते ऽपि न भवेत् । ततो जीव एवात्मा "अनेन जीवनात्मना" | छान्दो0 6 / 3 / 2 ] इति जीवामेदेन तस्याम्नायाश्च । आत्माभेदेन जीवस्यैवायमाम्नायो न तदभेदेनात्मन इति चेत्, तस्यैवाम्नाये को दोषः ? जीवादन्यो नारमा स्यात्, अस्ति चासौ मुक्तरूपः, न च तस्य जीवत्वं प्राणधारणस्याभावात्, सत्येव तस्मिन् 15 जीक्त्वोपपत्तेरिति चेत् न, तस्यापि भूतपूर्वगत्या तत्त्वात, जीस्तिपूर्वो जीव इति व्युत्पत्तः, विग्रह गतावपि जीविष्यतीति जीव इति व्युत्पादनात । कथं पुनरुपयोगबत्त्वे तस्य सुषुप्यादिः सत्यज्ञानस्वभावस्य तदसम्मवादिति चेन् ! न; कर्मवशात्तस्यापि तदुपपत्तेः । तत्राह-- कर्मणामपि कर्नाऽयं तत्फलस्यापि वेदकः । इति । कर्मणां ज्ञानावरणादीनामयं जीवः कर्ता न केवलमुपयोगवानेवेत्यपिशब्दः । ततश्च तेपा 20 यत्फलं तत्परिपाकोपनीतं सुंषुप्त्यादिलक्षणं तस्य वेदकस्तदुपतयापि वृत्तेरनुभबिता । न केवलं कनाचिदवेदक इत्यपिशब्दः । परमपि तत्फलं दर्शयति - संसरत् [परिणामात्तमुच्यते का ततः नः ! / / 54 ॥ इति । तत्कर्तृत्वादेव परापरशरीरादिपरित्यागोपादानक्रमेण देनतिर्यगादिगतिघु परिभ्रमेदयं जीव इति । तत्कर्तृत्वे निवन्धनमाह-'परिणामात्तः' इति । परिणामो मिथ्यादर्शनादिविफारः तेनात्तः 2. परिगृहीतः, ततस्तेषां कर्ता स एव उपयोगबत: कुत इति चेत् ? कर्मभ्य एव । न चैवं परस्पराश्रयः 'कर्मभ्यस्तदर्शनादिस्ततोऽषि कर्माणि' इति, अनादित्वात्तत्प्रबन्धस्य । तस्य च सयुक्तिकत्वेन तृतीये निरूपणात् । न तर्हि कर्मभ्यस्तरकरणस्वभावस्य मुक्तिः तत्स्वभावपरिहाण्या जीवस्यैव परिहाणिम्सकादिति चेत्; आह--'मुच्यते वा ततः पुना' इति । मुच्यते अपवृज्यते ततः कर्मभ्यो जीव: स च न सर्वः किन्तु भव्य एवेति दर्शनार्थं वेति विकल्पवचनम् । मुच्यमानोऽपि न सर्वदा 1-धनादिति A0, ba0, p0|2 मुक्तस्यापि । 3 जीवत्वात् । 4 भूतनशरीरवारणार्य गतिः विग्रहगतिः । 5 सुषुप्तादि- ताक, b0| Page #157 -------------------------------------------------------------------------- ________________ 2अनुमानप्रस्ताव 2155] किन्तु पुनः तदुषायानुष्ठानस्य पश्चात्, पूर्व तु संसार एच, तदभावे मुक्तरनुपपत्तेः तदपेझात्यात् । मुक्तिः संसारतस्तस्मिन्न चासत्यवकल्पते । पाशयन्धाद्विनिर्मुक्तस्तस्मिन् सत्येव दर्शनात् । / 1406 ॥ अविद्याकल्पितास्त्येव संसृतिः प्रागपीति चेत् । तदा तस्माद्विनिर्मुक्ति जीवस्य कथमुच्यताम् । / 1407 ॥ न हि संसारनिर्मुक्तो तमोदीपप्रमे इव । निध्याय कचिजीवे युज्येते गृहगर्भवत् ॥ 1408 / / सत्त्वेऽपि प्रागवस्तुत्वात्संसृतेर्मुक्तिरेव चेत् । अवस्तुनः कुतो वित्तिर्यदि वस्तुदृशिः पुमान् ॥ 1409 ॥ कल्पनापि कथं तस्य न चेद्वित्तिः कुतश्चन । वित्तिरेव यतो प्रान्ता कल्पनेति प्रकरुप्यते । / 1410 ॥ न च प्रमोऽस्ति जीवस्य यतः स्यात्तत्र कल्पनम् । भ्रमे वा तत्र निर्मुक्तिरनादिः कल्प्यतां कथम् ॥ 1411 / / भ्रमोऽपि विभ्रमादेव माच्यात्माच्योऽपि तादृशात् । अनाविस्तत्पबन्धोऽयमिति चासन्मतं मतम् ॥ 1412 / / चेतनादलातास्य व्यपाल रिगे सर ! चेतनस्य च शुद्धस्य तद्वित्तावप्रवर्तनात् ॥ 1413 ॥ तस्मात्संसारमिच्छद्भिरशुद्धिस्तस्य तात्त्विकी । बक्तव्या प्रागनादिस्सन्निर्वाणं नोपपद्यते । / 1414 / / वस्तुसत्त्वे संसारस्य न निवर्तनं जीवस्वरूपवदिति चेत् ; अवस्तुसत्त्वेऽपि न भवेत् 20 तस्यैवोक्तन्यायेनासम्भवात् । ततो निवर्तनं न कचिदिति प्राप्तम् । ततो वस्तुसत एव निवर्तनम् । अनर्थान्तरम्य कथमिति चेत्, न; सस्यापि तद्धतुनिवर्तनेन निवृत्तिदर्शनात् कलधौतद्वत्वाविवत् । ततः सूक्तम्-'पुनर्मुच्यते' इति । पुनरपि कुतो भुच्यते ? अत्राप्युतरम् - 'परिणामासः इति । सम्यग्दर्शनादिपरिणामपरिगृहीतो यत इति । सति तत्परिपाके सद्विरोधिमिथ्यादर्शनादिनिवृत्तेस्तन्निधनपरिक्षयादषवृज्यते इति यावत् । नन्यारमा कर्म तत्फलं संसारो मुक्तिरिति च सत्येव भेदे, न चायमस्ति तदवस्थापनोपायाभावात् । ततोऽद्वैतबोध एव परमार्थः, तस्य स्वत एवाधिगमात 'स्वरूपस्य स्वतो गति" [t0 vA0 1 / 6 ] इति वचनादिति चेत् । अत्राह आत्मादिव्यतिरेकेण कोऽपरोऽध्यक्षतां बजे1 / इति । अपर इत्यद्वैतबोध उच्यते तस्थाविद्यमानत्यपरत्वात् । स कः फिरूपोऽध्यक्षता स्वसं- 30 Page #158 -------------------------------------------------------------------------- ________________ 10 15 92 न्यायविनिश्वयविवरणे [ 2255 वेदनविषयतां ब्रजेत् श्रप्नुयात् ? न कश्चित् । सकलविकल्पातीतस्य 'तद्जनात् केन तत्राप इति ! अत्रोत्तरम् - आस्मादि। आदिशब्देन कर्मादि, तस्मादिये व्यतिरेको व्यावृत्तिरध्यक्षतायास्तेनेति । इवार्थगर्भोऽत्र पञ्चमीतत्पुरुषः । तदयमर्थः . 20 भेदरूपायथात्मारभ्यक्षं विनिते । तथोक्तरूपादद्वैतात्तदसम्प्रतिपत्तितः ॥ 1415 / / सर्वनैरात्म्यमायातं तस्मादद्वैतवादिनाम् । त प्रमाणशून्यत्वात्प्रागेव प्रतिवारितम् । / 1416 / / भवतु नीलघवादिभिराकारैवित्रस्यैव तस्य तद्वजनमिति चेत्, सिद्धस्तर्हि जीवो युगपदव क्रमेणापि बोद्यात्मनधित्रस्यानिषेधात् तस्यैव परमार्थतो जीवत्वात् । तदाह नानायं क्रमशो वृत्तेः [ न वेदत्राभिधास्यते ] ॥ 55 ॥ इति । अयं प्रतीयमानो बोधमा नाना कथश्चिदकमहादिपर्यायैः शबलः । कुतः वृत्तेः प्रवृत्तेः । कीदृशैः क्रमशः क्रमसाफल्येन भवद्भिरिति । नास्येव तादृशो बोधः प्रत्यक्षतस्तस्याग्रहणात् तत्र सन्निहितस्यैव सच्चेतना देरयभासनात् न कालव्यापिनः तस्य मरणावधेर्भहणप्रसङ्गात् । तदुक्तम् - 7 "यदि कालकलाव्यापि वस्तुग्रहणमक्षतः । सर्व कालकालम्बे ग्रहः स्यान्मरणावधेः ॥ " [ pra0 वार्तिकाल0 41197 ] इति चेत्; अत्राह-न येत् अत्राभिधास्यते । न चेत् न यदि क्रमशवलो बोधः, अत्र एतस्मिन् अक्रमशबले बोधात्मनि अभिधा तदस्तित्ववादः अस्यते निराक्रियते तत्राषि देशव्यापिनि प्रत्यक्षस्यावृतेः । यदि देशकाव्यापि वस्तुग्रहणमक्षतः । सर्वदेशकालम्बे महः स्यात्सागराऽवधेः ॥ 1417 ॥ इति दोषात् । योम्यतया नियमस्येतरत्रापि सुकरत्वात् । प्रत्यक्षायोग्यस्य च तद्गतस्यानुमानात्प्रतिपतेरद्वैतभागवत् । न तत्रापि 'नानुमानम् - चित्रप्रतिभासाप्येकैव बुद्धिरशक्यविवेचनत्वात् ' इति तस्य दर्शनात् । तेनापि विप्रतिपत्तिरेव निवार्यते न तद्भागस्य ग्रहणम् प्रत्यक्षत एव सर्वात्मना तस्य ग्रहणादिति चेत् । न विप्रतिपत्तिविवेकस्याग्रहणात, महणेऽनुमानस्य वैफल्यात् । ततोऽनुमानादेव तस्य प्रतिपतिः तद्वदनाद्यनन्तत्वस्थापि । ततो युक्तं प्राणादिमत्त्वात् परिणामिन एवात्मनः साधनं न कूटस्थस्य नापि विज्ञानसन्तानस्य तत्र तस्य विरुद्धत्वात् । 25 परिणामिन्यवि विरुतु एवायं शरीरोपक्लप्तादेव चैतन्या दुत्पत्तेरिति चाकः । तदेवाह -- 1 तत्परिक्षा A0, ba0, pa0 / 2 तस्मादेव pa0 / 3 सत्रार्थी A0, ba0, pa0 / 4 " चित्रप्रतिभासापि बुद्धिरेकैव पवित्रणित्वास शक्यविवेचनं चित्रमनेकमशक्यविवेचनाश्च बुद्धलादयः " pra0 बार्तिकाल0 pU0 395 / 5 वैफल्यासः A0, ba0, pa0 / 6 नापि शानआ0, ba0, pa0 / Page #159 -------------------------------------------------------------------------- ________________ 2 / 5657) 2 अनुमानप्रस्तावः भूतानामेव केषाभित् परिणामविशेषतः । कायश्चित्कारणं सोऽपि कथ संसारमुक्तिभाक् । / 56 ॥ इति । कायः शरीरं भूतानां पृथिव्यादीनाम् एवकारान्न परमायादीनां कार्यन्वेन सम्बन्धी, तेषामपि न सर्वेषाम् ; सर्वेषां कायमयत्वप्रसमात्, अपि तु केषाञ्चित् । भूतत्वाविशेषे कथमिदमिति ? अत्रोत्तरम्-परिणामविशेषतः । तेषामेव समुदायलक्षणोऽवस्थाविशेषस्तस्मात्तत इति केषाञ्चिदेय 5 तद्विशेषभावात्तेषामेव स इत्यभिप्रायः । भवति चात्र सूत्रम्-"तत्समुदाये शरीरेन्द्रियविषयसंज्ञाः" [ ] इति' / भवतु नामै तथापि कः प्रकृतोपयोगः ? तत्रोत्तरम्-चित्कारणं चितश्चेतनस्य दर्शनस्मरणादेः कारणं काय इति सम्बन्धः "तेभ्यश्चैतन्यम्" [ ] इति वचनात् । प्रयोगश्चात्र-यस्मिन् सत्येव यद् भवति तत्तस्य कार्य यथा किग्वादेर्मदशक्तिः,सत्येव च काये भवति चेतन इति । तदुक्तम् - "मदशक्तिवद्विज्ञानम्" ] इति । भवतु तहेतुः काय एवात्मा 'चैतन्य- 10 विशिष्टः पुरुषः" [ ] इत्यभिधानात्, स एव च संसरति मुच्यते चेति चेत्, उत्तरम्सोऽपि कायोऽपि न केवलं परः कथं नैव संसारमुक्तिभार ! तस्य जन्मनः पूर्व मरणाच्चोर्ध्वमभावेन उदनुपरस्तेरिति भावः । तत्रोप्तरमाह शक्तिभेदे तथा सिद्धिः [ संज्ञा केन निवार्यते ] इति । तथा तेन फायश्चित्कारणमिति प्रकारेण सिद्धिः निर्णीतिः भवतीति शेषः । कदा ? शक्तेः 15 सामर्थ्यस्य भेदे तदन्यासम्भविनि विशेषे सति । तात्पर्यमत्र-कायात्मनः पृथिव्यादेश्चैतन्यं प्रत्यभिव्यञ्जफवेन कारणत्वमिति मते तद्धवस्तस्य वक्तव्योऽन्यथा तबयोगात् भूतान्तरवत् । किं तेन कायस्वादेव तदुपपत्तेरिति चेत् ? न, मृतेऽपि देहे तत्प्रसङ्गात् । विशेषादिति चेत् स तर्हि लद्भेद एव नापर इति सिद्धः स एव तझेदाधिष्ठानं जीवः, तदपरस्तु भावः पुद्गलादिस्तत्र दर्शनस्मरणप्रत्यभिज्ञानादेरात्मधर्म स्याभावात् तदधिष्ठाने च विपर्ययात् । ततः संज्ञयैव तस्य भूतत्वं नार्थतः । न च सा तत्र निवार्यते 20 अनेकसंज्ञासमावेशस्यैकत्राविरोधात् । तदाह-संज्ञा केन निर्वायते' इति । यदि तस्य तच्छरीर. तयैव जीवत्वमविनष्टैष दृष्टिनास्तिकानामिष्टत्यात् । अपरशरीरत्वेनापीति चेत्, कथमत्यक्ततच्छरीरस्थ तत्सम्भवेत् युगपदेकत्र तदनुपलग्भान् । त्यक्ततच्छरीरस्येति चेत् नः तस्यापि भस्मभावनात्रैवोपलभ्यमानस्य तद्वत्त्वाप्रतिपत्तेरिति चेत्, मा भून्नाम स्थूलस्य तद्वत्त्वं सूक्ष्मस्य तु न कथं तस्य शरीरान्तरपत्त्वमनुभवतोऽप्यप्रतिपत्तेरविरोधात् । नाविरोधादेव तदस्तित्वमतिप्रसङ्गात्, अपि तु प्रमाणादेव, 255 सच्चेह नास्तीति चेत् ; न; तस्यापि भावात् । तथाहि-विवादापन्नः पृथिव्यादिः तदन्तरवान् चैतन्याभिप्रमशक्तिमेदवत्त्वात् बालदेहपृथिव्यादिवत् । प्रसिद्ध हि बालदेहपृथिव्यादे तथाविषस्य तदन्तरवत्त्वं तत्रैव युवादिदेहभावस्य प्रतिपत्तेः । कथं पुनस्तद्देहस्य बालदेहाद भेद इति चेत् ! 1 "पृथिव्यापस्तेजोवायुरिति तत्वानि तत्समुदाये शरीरेन्द्रियविषयसंशा इत्यादि" तरखोप0 pR01|न्या ku0 टिपृ0341 / 2 'तेभ्यश्चैतन्यामिति 1 तत्र केचिद् वृतिकाराच्याचक्षते-उत्पद्यते तेभ्यश्चैतन्यम् । अन्ये--अभिष्यम्यते इति|" तत्व संपं.pR0520 140 कु. टिपू0342 / 3 तत्वान्तरत्वेन भेद्ः। Page #160 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरण [2 / 57-58 प्रतिमासमेदादेव पुरुषान्तरदेहवत् । सत्यपि तस्मिन्नात्यन्ताय तत्र भेद. इति चेत् । न; अस्माभिरप्यत्यन्तभेदेन तदन्तरवत्त्वस्यासाधनात् । एवमपि कथं मरणतिरोहितचिन् पस्य पुनराविर्भूततद्रूपतया तदन्तरवत्त्वं स्थूलरूपस्यापि तस्य तत्प्रसङ्गादिति चेत् ! कथं भवतोऽपि जन्मनः पूर्वमनभिव्यक्तचिपस्य तथा प्रकृतदेहयत्त्वं भूतमात्रस्यापि तत्प्रसङ्गेन सर्वस्य प्राणिमयत्वापत्तेः । नायं दोषस्तत्रैव 5 सन्निबन्धस्य शक्तिविशेषस्य भावान्न तन्मात्रे इति समानमन्यत्रापि समाधानम् । तदेवाह यथाभूताविशेषेऽपि प्रज्ञादिगुणसंस्थितिः । नथा bhUnAvizeSa'pi भवद्भूतादिसंस्थितिः । / 57 ॥ इति । यथा येन शक्तिभेदभावाभावप्रकारेण शरीरभाविनोऽन्यस्य च पृथिव्यादे तत्वं भावप्रधानत्यान्नि देशस्य. उपलक्षणबई तेनानभिव्यक्तचेतनत्यमपि तस्याविशेषस्तस्मिन्नपि न केवलं तद्भावे, 50 प्रज्ञादिगुणसंस्थितिः इति अत्यन्तविस्मृतस्य पूर्वसंस्कारादभ्यूहनं प्रत्येकगृहीतानामन्योऽन्ययोजनेन वानुस्मरणं प्रज्ञा सादिर्यस्य मेथाशरीरभावादः, मेधा गृहीताविस्मरणं पृथगृहीतानां तथानुस्मरणं बा, म एव गुणस्तस्य संस्थितिः सम्यक् शरीरभाविन्येव पृथिव्यादौ नान्यत्र स्थितिरतिव्याप्तिपरिहारेणाघम्थानम् । न हि तत्रैवं शक्य वक्तुम्-शरीरभाव्यपि पृथिव्यादिर्न तत्संस्थितिमान् भूतत्वादनुन्मीलितचे ननवाद्वा तदितरपृथिव्यादिवदिति, तत्त्वाविशेषेऽपि शक्तिभावेतराभ्यां तत्संस्थितिमत्त्वस्योपपत्तेः । तथा 15 तेन प्रकारेण भूताविशेषेऽपि भूतत्वतदुषलक्षिततिरोहितन्येतनत्याभेदेऽपि स्थूलस्य इतरस्य च पृथि व्यादे. भवद्भूतादिसस्थितिः भवन् भाविशरीरप्रज्ञादिस्तस्य वर्तमानसमीपत्वेन तस्मत्ययविषयत्वात्, मनश्च वर्तमानस्तत्रापि तच्छन्दस्य रहे: अन्यथा भूतपूर्वशब्दवैयदि भूतपदादेव तदर्थपतिश्तेः । तदयमर्थः-भूतः साम्प्रतिकः पृथिव्यादिः आदिः कारणमभिव्यञ्जकत्वेन यस्य स भूताविः भवन्नेव भूतादिस्तस्य संस्थितिः सूक्ष्म हेतुफत्तयैव न स्थूलभस्मादिनिमित्ततयावस्थानम् । ततो न सत्रापीदं वक्तव्यम्-विवक्षि20 तोऽपि न पृथिव्यादिस्तदेतुः भूत्त्वात्तिरोभूत्चेत्न्वाद्। स्थूलभस्मादिवदिति, तस्यापि सामर्थ्यभावेतरा भ्यामेव परिहारात् । भवतु भाविरूपतया तस्यैवं जीवत्वं न भूतरूपतयेति चेत्, ने; तस्याप्यनुमानावगमात्-साम्प्रतिकः शरीरादिरतीतकायपृथिव्यादिहेतुकः शरीसदित्वात् वृद्धशरीरादिवन । तदाह-भवदित्यादि । व्याख्यानमत्र भवन् वर्तमानः स एव भूतादिरतीतकायपृथिव्यादिनिबन्ध कन्चात्तस्य संस्थिति: पूर्ववत् । तदेवं कायकारणरवेऽपि चैतन्यस्यामतिक्षेप एव जीवस्य, तस्य 25 कालत्रयभावित्वेनावस्थापनात्, न तावता तस्य तत्त्वमन्नाद्यनन्तत्वेन तदुपगमात, तस्य च नानुमान नम्या नन्तरपूर्वादावेय पर्यवसानात्. ततोऽपि नः (न) परस्य तस्यानुमितिरिति चेत्, नः एवमनवस्थाप्रसाद विषयान्तरे चासचारापत्तेः यावज्जीवं तत्रैवाभिनिवेशादिति चेत्। नन्वयं भवत एवं पर्यनुयोगः पृथिव्यादेरनाधनन्तस्य प्रत्यक्षतोऽनबगमाद, तस्य सन्निहितार्थगोचरतयैव मतीतेः, अनुमानस्य - ----- -- 1 स्थूलेतरस्य च A0, 50, 50|2-न्न्त्र्ण् पूर्वादेव प- A0, a0, 5013 -"भादिषदेन अनन्तरोत्तरस्थ ग्रहणम्"- tA0 Ti0 / Page #161 -------------------------------------------------------------------------- ________________ 2059-60] 2 अनुमानप्रस्ताचा चानिष्टेरिष्टस्याप्युक्तदोषानतिवृत्त । सदनेन सौगतस्याप्यनाधनन्तत्वपरिज्ञानाभावः प्रतिपत्तव्यः । स्यावादिनस्तु नायं दोषः कतिपयतदनुमानपर्यवसाने सबलादेव क्षयोपशमविशेषसापेक्षादित्थमनादिरनन्तश्शयं प्रबन्ध इति तर्काभिधानस्य प्रमाणस्योत्पत्तेः । ततो युक्तं कायकारणत्वेऽपि चैतन्यस्यानाद्यनन्तत्यावस्थितेः संसारमुक्ती तस्येति । कीदृशश्चायं चेतनो यस्य शरीरेणाभिव्यक्तिः । तदात्मेति चेत् ; नः तस्य तद्भिवलक्षणत्वात् । ज्ञानदर्शनलक्षणो हि चेतनो न शरीरं तस्य रूपादिलक्षणत्वात् । न हि 5 तद्धिम्नलक्षणस्य तत्रान्तर्भावः पृथिव्यादी जलादेरपि तत्मसात् । तन्निश्चये ऽनिश्चयाच्च । अस्ति हि निश्चितेऽपि शरीरे तद्विकले संशयः किमयं मूर्खः किं वा पण्डित इति, अन्यथा तत्परीक्षावैयापत्तेः । व्यभिचारी हेतुः शब्दाविधर्मिनिश्चये ऽपि अनिश्चितस्याऽनित्यत्वादेस्तदन्तर्भावादिति चेत्, न; तत्र कथञ्चिभेदस्यापि भावात् । चेतनेऽप्येवमिति चेत् : नः जैनोक्तौ "परस्परविरुद्धयोरेकनासम्भवात्" [ इति सूत्रेण स्वयं तदा- 10 दस्य निराकरणात् । तन्न तदात्मनस्तेनाभिव्यक्तिः । तद्गुणस्येति चेत् । नः तदाश्रयत्वात्तद्गुणल्ये घटादौ प्रसङ्गात , तस्य भूम्याश्रयत्वात् । -सर्वदा तवभावान्नेति चेत् । अवाविनि प्रसङ्गः; तस्य शश्वदवयवाश्रयत्वात् । क्रियायत्त्यानिन] द्रव्यत्यान्नति चेत् , ना उत्पन्नमान्ने क्रियायत्त्वादेरसम्भवात् । तत्कार्यस्यात्, न हि कार्य कारणयोः समकाल: प्रादुभावः सव्यापसव्यबालविलासिनीकुचचूचुकवत् परस्परमनुषकारात् । पवादाविना च तेर्न पूर्व द्रव्यत्वम् ; पूर्वभाविना द्रव्याश्रयत्वादिना पश्चादपि 15 गुणत्वस्यैव प्रसङ्गात् । कथश्चैवं गन्धादरपिं गुणत्यम् ? गुणवत्त्वेन द्रव्यत्वस्यैवोपपत्ते. / अस्ति हिं तत्र तत्त्वम् . द्वौ गन्धौ पडसा इति सङ्ख्याभेदप्रतिपत्तः । वक्ष्यति चैतत्-"गणानाम् इत्यादिना । तन्न सद्गुणस्यापि तेनाभिव्यक्तिः । नापि तत्कार्यस्य; वक्ष्यमाणोत्तरस्वात् । कथमेवं गुणनिषेधे गुणबद्रव्यम्" इत्युपपन्नं भवतो ऽपीति चेत् ? न, परकीयस्य तलक्षणस्यैवातिव्याप्त्यादिना प्रतिषेधान्न गुणस्य । कथं तहि तदपपत्तिरिति चेत् ? आइ नस्मादनेकरूपस्य कथश्चिदुग्रहणे पुनः ॥ 56 ॥ नरमंदमारोप्य गुण इत्यपि युज्यते । इति । तस्मादुक्तन्यायादनेकरूपस्य युगपज्ञानदर्शनादिनानास्वभावस्य क्रमेण स्वापप्रबोधसुखदुःखादिभेदात्मनश्चेतनस्य कथश्चित केनचित् न सर्वात्मना प्रकारेण ग्रहण प्रत्यक्षादिना परिच्छेदः । न हि तेन तस्य सर्वात्मना परिज्ञानं स्वापादौ प्रबोधादेस्तत्र चम्पापादेतिबेदनात् । न चैवं तस्यापि 5. न प्रतिपत्तिः, तस्याः प्रत्यभिज्ञावलेन व्यवस्थापितस्यात् । ततः कथञ्चिदेव ग्रहणम् , तस्मिन् सति, पुनः पश्चात् तद्रूपं गृहीतागृहीतरूपं भेदं नानात्वम् आगेष्य नयबुद्धयाभिसन्धाय गुण इत्यपि शब्दाद् गुणीत्यपि कल्पनं युज्यते उपपद्यते । सति भेदे चेतनात स्वापादीनां ते तस्य गुणास्तदाश्रय --------. . . ...1शरीरभिन्ने चैतन्ये इत्यर्थः । 2 चेतनेष्वेवमि-A0, ba0, pa0 / 3 अषयविकार्यत्वादणस्य अती न गुणत्वमवविनः । 4 गुणेन । 5 यदि स्यात् इति स्म्म्धा। 6 न्यायवित इलो 230 / 7न्यायविक zlo0117 / Page #162 -------------------------------------------------------------------------- ________________ 15 5.6 न्यायविनिश्वयविवरणे [ 2260-62 त्वात् स च गुणी तदधिकरणत्वादिति प्रतीतिबलादुपपन्नी गुणतद्वद्भाव इत्यर्थः । गुणतद्वतोरेकान्तत एव भेदो न कश्चित् तद्वादस्य विरोधादिदोषादिति चेत् : अत्राह } इ अत्रायमभिप्राय यथा गुणी गुणात् स च गुणिनो भिद्यते तथा यदि न स्वभावादपि नानेकान्तवादात्रिर्मुक्तिः अन्यतो मेन्दश्य स्वतश्चामेदस्य भावे तस्यावश्यम्भावात् । तथा गुणगुणिरूपतयैव वरं तदभ्युपगमः प्रतीत्तिभावादिति । भिद्यते चेत् उत्तरम्-यदि चेत् स्वभावात् स्वात्मनोऽयं मात्रतोऽन्यो वा भिन्नो व्यतिरिक्तः भावः कथं नैव भवेत् खरशृङ्गादिवत् । भिन्नस्यापि पुनः स्वभावान्तरेणावस्थितिरिति चेत् । न ततोऽपि तद्भेदस्यावश्यम्भावात्, अन्यथा अनेकान्तवादादनिर्मुक्तः । पुनस्तद50 न्तरेण तत्रवस्थाने चानवस्थानात् । तदेवोक्तम्- 'अनवस्थानत' इति । भिन्नस्यापि स्वभावात् सत्तासम्ब स्पेन सत्त्वम्, इत्यप्ययुक्तम् , अनवस्थानत एवं स्वभावनिष्क्रान्ते सम्बन्धस्यैव निर्विषयत्वेनानवस्थितेः व्योमकुसुमादिवत् । तन्न कचिदैकान्तिको भेदः प्रमाणबाधनात् । भवत्वभेद एवैकान्तिक इति चेत्, उत्तरम्- 'सकल' इत्यादि । सकलस्य स्वरूपादेरिच पररूपादेरपि ग्रहणं तादात्म्येन भावस्य भवेत् का ? अमेदे, कचिदपि भेदस्याभावे । 25 यदि स्वभावाद्भावोऽयं भित्री भावः कथं भवेत् 1 ॥ 60 ॥ अनवस्थानतोऽमेदे सकलग्रहणं भवेत् । इति । तदेवं सति चार्वाकः कथं भूतचतुष्टयम् । कणादः षट्पदार्थान् वा कथं नामावल्पयेत् ॥ 1418 ॥ प्रागेव ब्रह्मवादोऽपि प्रतिषिद्धः सविस्तरम् । भेदाभेदात्मकं वस्तु तच्चानेकात्मक वस्तु गुणगुण्यादिरूपतः 1 तोते ॥ 1419 ॥ संशयानुपल्ली (पाली) भवतीत्याह शास्त्रकृत ॥ 1420 ॥ तदनेकात्मकं तत्वं [ न हि ज्ञानात्मना कश्चित् ] ॥ 61 ॥ इति । स्पष्टमेतत् । अत्रायं भावः स्याद्वाद यलमा विभूतचातुर्विध्यमभ्युपगम्य तद्वादिनं प्रति गौरेयायं केवलमस्य विषाणे न स्तः इत्युपलवमवकल्पयन् भूतंवादी महाभूतेनैवाविष्टो न विशिष्टया प्रज्ञयाधिष्ठित इति । भक्तु स एव वादः, तत्रैव चेतनो देहस्य गुण इति चेत्; अत्राह- न हि ज्ञानात्मना कचित् ॥ शरीरग्रहणं येन तद्गुणः 'परिकल्प्यते । इति । न हि नैव ज्ञानात्मना शुक्कायात्मना पटग्रहणवत् कचिदन्तर्वेहियां शरीरग्रहणमस्ति 1 गुणवद्द्भाव A0, ba0, pa02 / कान्त एम A0, ba0, pa0 / 3 - मवत् A0, ba0, pa0 / 4- मेव तत् ता । 5 वादी A0, ba0, pa0 / 6 परिकल्पते A0, ba0, pa0 / Page #163 -------------------------------------------------------------------------- ________________ 16264] 2 अनुमानप्रस्तापः येन तथा तद्ग्रहणेन तद्गुणः परिकल्प्यते ज्ञानात्मेति विभक्तिपरिणामेन सम्बन्धः । गुणप्रन्ययोः कश्चिदप्यमेदे द्रव्यवद् गुणस्यापि गुणवत्त्वप्रसः तदर्मानुपाते सत्येव सदमेदोपपत्तेरिति चेत्, न; अमेदार्पणया तथेष्टत्वात् । न चैवम् "द्रच्याश्रया निर्गुणा गुणा" [त. sU0 5 / 40 ] इति सूत्रविरोषः; तस्य मेनाभिसन्धिनिबन्धनत्यात् । वैशेषिकादेस्तु " अगुणवान् गुणः " इति' बुवाणस्य न गन्धादेर्गुणत्वं गुणवत्त्वात् । तदेवाह गुणानां गुणसम्बन्धी गन्धादेः सरूपया ग्रहात् ॥ 62 ॥ इति । / सङ्ख्यायाश्च गुणत्यं गुणसूत्रे तत्त्वेन पाठादिति भावः । सर्थ सङ्ख्यायत्तस्य ग्रहः, सा नए न दि " मारले तावडरपान, वस्तुसत्त्व एव तस्था गुण खोपपतेरिति चेत् अत्राह तादात्म्यं केन वायेंत [नोपचारप्रकरुपनम् ] / इति । स गुण आत्मा स्वभावो यस्य तस्य भावः तादात्म्यं गुणात्मत्वं सपाया इति षष्ठी- 10 परिणामेन सम्बन्धः । केन न केनचित् वार्येत प्रतिक्षिप्येत । ननूक्तं भाक्तत्वेन तनिवारणमिति चेत; अत्राह नोपचारप्रकल्पनम् । ___ अनान्यत्रापि तुल्यस्वात् [ आधारस्यैकरूपतः ] ॥ 63 ॥ इति । अत्र अस्यां गन्धादिसङ्ख्यायाम् उपचारस्य असदाकाराधारोपस्य कल्पनं समर्थनम् । कुस 15 एतत् ? अन्यत्रापि पृथिव्यादावपि तुल्यत्वात्तत्कल्पनस्य । तथा च न कचित् सन्याया गुणश्यमिति मन्यते । नार्य दोषः, तत्र वस्तुत एव तस्या भावात् निधिप्रतिपत्तिविषयत्वादिति चेत्, अत्राह-अन्यत्रापि गन्धादिसळ्यायामपि तुल्थत्वातद्विषयत्वस्य बाधकस्य कदाचिदप्यप्रतिपत्तेः । वस्तुतो निर्गुण एव गन्धादिरदव्यत्वात् कर्मादिवत् इत्यनुमानं बाधकमिति चेत् न, कर्मादावपि 'पत्र कर्माणि द्विविघं सामान्यम् , एकः समवायो बहयो विशेषाः' इति सङ्ख्यया गुणवत्त्वस्यैव पतीते, साध्य- 20 वैकल्पाद्धेतोश्चासिद्धत्वात्, गुणवत्त्वे तस्यापि द्रव्यत्वात् । तदेवाद्रव्यत्वेनेति चेत्, न; 'अगुणवत्त्वाद् द्रव्यत्वम्, ततश्च तत्' इति परस्पराश्रयस्य स्पष्टत्वात् । ततः सूक्तम् 'अन्यत्रापि' इत्यादि। क चेयं प्रसिद्धा सङ्ख्या यस्या गन्धादावुपचारः । तदाघार इति चेत्, न; पृथिव्यादेरेकल्यारेकसव्याया एव तत्र तदापतेः । तदाहआधारस्यैकरूपतः ॥ 25 सबैकत्वं प्रसज्येत [ संग्ख्यामानं यदीष्यते । / इति । आधारस्य पृथिव्यादेः एकरूपत एकत्वेन निरूपणात् तत्र गन्धानी एकत्वं प्रसज्येत तथा च 'दो गन्धौ' इत्यादि व्यपदेशाभाय इति मन्यते । भवस्वनाधारसङ्ख्यायास्तत्रोपचार इति चेत्; न; प्रत्यासस्तन्निबन्धनस्याभावात् । सङ्ख्यासामान्यस्याधारेतरगतस्योपचारस्तत्र तहाथाविति 1 परिकल्पते aa0,b0p0|2 वैशे0 sU0 111116 / 3 वैशे0 sU0 1 / 1 / 3 / 4 संख्यात्लेन । 5 "प्रौपचारिकत्वेन" -taa0tti0|6-पाव्त्यो- A0, b0p0|7 संक्पया आम, अब p0|8 -यस्य A0,0pa0 / 9 एवं संख्यया गु- आग, b0,50| Page #164 -------------------------------------------------------------------------- ________________ 68 न्यायविनिश्चयविवरण [2 / 64-66 चेतः तदेव तर्हि स्यात् कथं विशेषः ! सामान्येन तस्यापाविति चेत्; न; आधारेतरगतयोरेकत्यनानास्पयोर्युगपदाक्षेपेण गन्धादौ तव्यपदेशस्यापि युगपत्प्राप्तः, ततो यदि तत्कल्पनं सामान्यमेव न विशेषस्तदेवाह-'सङ्ख्यामात्रं यदीध्यते' इति । यदि चेत्, इष्यते तत्करुपनं सङ्ख्यैव विशेष रहिता सन्मात्रं स्यात् । न च तेन कल्पितेनापि प्रयोजन स्यात्, 'द्विव्यपदेशस्य तस्मादनुपपत्तेः । upa5 चरितत्वे च गन्धानो सङ्ख्यायास्तद्वदेव पृथक्त्वस्यापि स्यात्, सङ्घस्यावत्तस्थापि गुणत्वेन वस्तुत. स्तत्रासम्भवात् । ततः किमिति चेत् ? आह ___ नानास्मषिभ्रमादेयं न पृथग्गुणिनो गुणाः ॥ 64 ॥ इति । नानात्मा नानास्थभावः पृथक्वमिति यावत्, तस्य विभ्रमः कल्पितत्वं तस्मात् । एवं गन्धादिसङ्ख्यावत् । न पृथम् न मिना गुणिनः पृथिव्यादेगुणाः रूपादयः स्युः । उपलक्षणमिदम्, 20 तेन कर्मसामान्यात्योऽपि लततो न पृथगिति प्रतिपत्तव्यम्. यस्ततः पथक्त्वाभावे तदनुपपत्तेः । 'तदभावेऽप्याकारभेदाते ततः पृथगिति चेत्, एतदेवाह प्रसक्ता रूपभेदाच्चेत [भेदो नानात्वमुच्यते ] | इति । / रूपमेदात् स्वाकारमेदाते ततः पृथक् प्रसक्ताः प्रवृत्ताः चेत् यदि । तत्रोत्तरमाह - 'भेदो नानात्वमुच्यते' इति । भेद इत्यपि नानात्वं पृथक्त्वमेव न स्वरूपवैलक्षण्यम् 15 उच्यते, अन्यथा पृथिव्यादिष्वपि पृथक्त्वकल्पनावैफल्यपसङ्गात् । ततो गुणादीनां तद्वतो भेदमि च्छता पृथक्त्वं तत्र तात्त्विकोवाङ्गीकर्तव्यम् इत्यव्यापकमेव "अगुणवान्" इति गुणलक्षणम् । तदनेन "गुणवत्" इति 'द्रव्यलक्षणस्यातिव्यापकत्वमुक्तं भवति गन्धादेरपि गुणवत्त्वेन तत्त्वायत्ते:, समवायस्य चैकत्वेन तस्यापि तद्वत्त्वात् । नास्त्येव "तत्रैकत्यं केवलं भावसादृश्यात्तत्र तद्व्यवहारः । तदुक्तम् - "तत्वं भाषेन व्याख्यातम्" [ वैशे0 7 / 2 / 28 ] इति । तदेवाह-. एकता भाषसाम्याच्चेत् [ उपचारस्तथा भवेत् ] ॥ 6 ॥ इति । भावः सत्त्वं तेन साम्यं साधयं सत्सदितिक्त समवायः समवाय इत्यविशिष्टज्ञानविषयत्वं तस्मात्, एकता एकवं समवायस्येति शेषः । 'चेत्' इति पराक्तयोतने । तत्रोत्तरमाह-'उपचारस्तथा भवेन्ः इति । तथा तेन तत्साम्यप्रकारेणोपचार एकरवस्य भवेत् सादृश्यगुणोपनीतत्वात् माणवके "सिंहलवत् । तथा च तत्र नानात्वमेव स्यात् । वस्तुत एकत्वाभावे तस्यावश्यम्भावात् । यदि च, 25 तत्र गुणवत्त्वभयान वास्तक्मेकत्वं पृथक्त्वमपि न भवेत्, तदपि कुतश्चित् कार्यविशेषादेरुषचरितमेव स्थात् । सदेवाइ भेदेऽपि [ वस्तुरूपत्वात् न घेदन्यत्र तत्समम् ] | इति । भेदः समवायस्य तदन्यत्वाम्नानात्वं तस्मिन्नपि न केवलं तदेकत्य एव, उपचारः तथा 1 तदा व्यपदे- A0, 20, pa0 / 2 पृथक्स्वाभावेऽपि । 3 बैंशे0 सू. 101 / 16.4 "क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणम" बशे0 sU0 131415 / 5 समवाये । 6 सिंहबत्त्वषत् आग, ब, pa0 / Page #165 -------------------------------------------------------------------------- ________________ 2266-67 2 अनुमानप्रस्तावः 99 भवेत' इति सम्बन्धः । तथा च तस्य वस्तुतो भावादप्यमेदात् न युक्तमेतत्-'एकता भावसाम्यात्' इति, साम्यस्य भेदे सत्येवोपपत्तः । इतरः प्राह-'वस्तुरूपत्वान्न चेत्' इति । वस्तुनः समयायम्य रूपलाद स्वभावत्वास नांगर ने यदि सबोपचार हति; तत्राह-'अन्यत्र तत्समम्' इति । अन्यत्र तदेकरवे सत् वस्तुरूपत्वं समं सदृशम् तस्यापि निरवधपत्ययवेधतथा स्वयमभ्यनुज्ञानात, तथा च सिद्धमेकत्वादिना सस्य गुणवत्त्वम् । अर्थान्तरत्य एव स गुणो न वस्तुरूपत्वे इति चेत्, आह- 5 'अन्यत्रा इत्यादि । अन्यत्र पृथिम्पादौ तत् वस्तुरूपत्वमेकत्वादेः समं तत्रापि तदपरस्य प्रमाणतो निगमादिति न कचिदेकत्वादिर्गुणः' स्यात् । अथवा, 'न पृथग्गुणिनो गुणाः' इत्युक्तं तदेवाम्युपगमात् वदतः समवादिनो मतम् 'एकता' इत्यादिना आशक्य 'उपचारः' इत्यादिनोस्चरमाह । न हि भावसादृश्यात् सन्मात्राविशेषावकता सर्वभावानामुषचार एव तथा भवेत् सन्मात्रस्यापि सर्व अक्तियेकस्माभावात् 'उपचारत एव तदेकत्वस्यावस्थापितत्वादिति मन्यते । हेत्वन्तरमाह-'भेदेऽपि 10 इस्पादि । न हि मेवस्यापि वस्तुरूपत्वे वस्तुतस्तदेकत्वमुपपन्नम्, भेदो न वस्तुरूपः तत्त्वात् मरीचिकातोयवदिति चेत्, सदेवाह-'न चेत् इति । न यदि मेदे वस्तुरूपत्वमिति । तत्रोत्तरम् - अन्यत्र अमेवे तत् वस्तुरूपत्वं नेति समम्-सोऽपि न तद्रूपस्तस्यात् छनपुनरुत्पन्नकेशाधभेदवदिति अनुमितिमावात् । भवतु बाधितस्य तस्यातद्रूपत्वं नापरस्य । न हि बाधवतो धर्मस्तदन्यत्र योजनमर्हस्पतिप्रसमादिति चेत्। न, भेदेऽपि समानत्वात् । अत एवोक्तम्-'अन्यत्र सत् स्म्म्। 15 इति । तम गुणगुण्यादीनामवक्त्वम् । / भवतु पृथक्त्वमेव प्रतिभासादिभेवादिति चेत ; अत्राह एतेन भिन्नविज्ञानग्रहणादिकथा गता ॥ 66 ॥ इति । भिषविज्ञानग्रहणं भिन्न प्रतिभासावलम्बनम् आदिशब्दाद् भिन्नाभिधानकारणादि तस्य कथा गता न सम्भवति इत्यवगता । केन ? एतेन अनन्तरन्यायेन । विज्ञानादावपि भेदस्य 20 सत्येव पृथक्त्वे सम्भवात् , तस्य च निराकृतस्वात् । तत्रापि भिन्नविज्ञानग्रहणादिना भेदकल्पनाथामनवस्थापत्तेः । तम्न गुणो नाम कश्चिनिश्चितो यतश्चेतनोऽपि गुणः स्यात् । मा भूधर्मस्तु तर्हि तस्य स्यात् तदवष्टम्मेनावस्थानाचित्रवत् कुब्यस्य, ततो यथा कुड्यापाये न चित्रं तत्र तिष्ठति नाप्यन्यत्र गच्छति नश्यत्येव परं तथा शरीरापाये चेतनोऽपीति मन्वानस्य मवमुपदशर्यन्नाह - जीवच्छरीरधर्मोऽस्तु चैतन्यं व्यपदेशतः । यथाऽचैतन्यमन्यस्यपरः प्रतिपमवान् ॥ 67 / / इति । जीवतः प्राणान् धारयत: शरीरस्य धमोऽस्तु चैतन्यं व्ययदेशतः 'सचैतन्यमिदं 1 तरिति ततः प्रा- A8, 20, 501 2 अनन्न-A0, 20, 50 / 3 -दिमिगआ0. 050|4नि सवैषाभ्युपगमाच्च ततः A0, ब, p0| 5 अमेदोऽपि । 6 बाधावती आग, ya0, pa0 / 7 तर्हि स्यात् A0, ba0, pa010"शरीरस्य" -तात्तिक्। Page #166 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे । / 68.70 जीवच्छरीरम्' इत्यभिधानतो यथा येन व्यपदेशप्रसरेण अर्चतन्यं चित्रादि अन्यत्र कुम्यादी धर्म इति एवम् अपर चार्वाकः प्रतिपयवान् । तत्रोत्तरमाह अप्रत्यक्षेऽपि देहेऽस्मिन् स्वतन्त्रमवभासनात् । प्रत्यक्ष तद्गुणो शान नेति सन्तः प्रचक्षते ॥ 6 ॥ इति । बहलतमःपटलपरिपिडितलोचनदशायाम् अप्रत्यक्षेऽपि विस्पष्टप्रतिभासाविषयेऽपि न केवलं विपुलविलसदालोकपरिकलितप्रवेशदक्षायां प्रत्यक्षे ऽपीत्यपिशब्दः । कस्मिन् ! देहे शरीरे अस्मिन् आत्मीये प्रतीयमाने प्रत्यक्षं स्पष्टावभासं ज्ञानम् । कुत एतत् । स्वतन्त्रं यथा भवति तथा अक्भासनाव । तत् किम् । तद्गुणः तस्य देह [ स्य ] गुणस्तदाश्रयं नेति सन्तः प्रचक्षते कथयन्ति । नहि तस्मिन्नपत्यझेऽपि प्रत्यक्षस्य तद्गुणत्वं रूपादेराकाशगुष्यत्वप्रसङ्गाद । सब्दस्य 18 कर्थ ताशस्याफाशगुणत्वमिति चेत् ! न, तस्व निषेषात् । स्पर्शस्प बायुगुणत्वं कथमिति चेत् ? न, स्पर्शविशेषस्यैव वायुशत् , तस्य च प्रत्यक्षत्वात् । तस्य तदर्थान्तरत्वे गुणगुणिभावाभावात्य निवेदनात । तन्न देहगुणत्वं ज्ञानस्य । ततः किम् ! इत्याह तदष्टहानिरन्येषामदृष्टपरिकल्पना । इति । तत् तस्मात् तस्य गुणत्वाभावात् अन्येषां लोकायतिकानां दृष्टानिः प्रत्यक्षवेधस्य 15 स्वतन्त्रज्ञानस्य प्रतिगत्, अदृष्टपरिकल्पना परतन्त्रस्य तस्यादृष्टस्यैवोपगमात् । तदेवाह स्वातन्त्र्यदृष्टभूतानामष्टगुणभावतः ॥ 66 ॥ इति । दृश्यते हि स्वातन्त्र्यं ज्ञानस्य । नहि . "देहभूताभूतसम्बन्धितया गुणभावः । ततो दृष्टहा निरदृष्टकल्पना चान्येषामिति । भवतु तस्य तदात्मत्वं . तद्गुणत्वं तद्धर्मत्वं वा, तथापि न संसारमोक्षयोरभाव इत्याह तस्सारतरभूतानि कायापायेऽपि कानिचित् । इति । तदित्यत्र भपिशब्दो द्रष्टव्यः । तदयमर्थः-~-तदपि तस्य तद्गुणत्वादिप्रकारेणापि 'जीवः संसारमुक्तिभाग्' इति दुरादाकृष्य सम्बन्धनोयम् । कथमेतत् ? देहपाते सह तेन तस्यापि प्रल्यादिति चेत् ! तन्न; यतः कायापायेऽपि न केवलं तद्भावे कानिचित् न सर्वाणि शरीरान्तरपरिणामभाजि मवन्ति पूर्वोक्तन्यायात् । कीदृशानि कानिचित्तानीति चेत् । सारतरभृतानि सैश्यतन्यस्य प्रागभिव्यक्तत्वात् तेभ्योऽपि साराणि पुनरप्यभिव्यञ्जकत्वात् भूतानि सूक्ष्मरूपाणि पृथिव्यादीनि, ततो निषिद्धमेतत्-"यावज्जीवेत सुखं जीवेत्" [ ] इत्यादि । ततस्तस्य तदासकत्वादिकल्पनं प्रयासमात्रमेव चार्वाकस्य संसारमोक्षयोस्तदर्थस्यानुष्ठानस्य च तथापि निषेषाभावादिति मन्यते । तस्मादित्यादयश्च व्याख्यानश्लोकाः यथेत्यादिना व्यवस्थापितस्यैवात्मनः तइआख्यानात् । 1-तदे-आख, ba0, p0|2 -क्रि-A0, ba0, pa0 / 3-याति A0,0, 10 / 4 देहभूतसम्ब-A0, ba0, 10 / 5 शानस्य । 6 यावनीवं सुखं A, ब, e01 "यावनीषेत् सुखं जीवेन्नास्ति मृत्योरगोचरः । भस्मीभूतस्य देहस्य पुनरागमनं कुतः । / - taa0त्ति। Page #167 -------------------------------------------------------------------------- ________________ 2 अनुमानप्रस्तावः मतान्तरमुपदर्शयति दूषयितुम् कार्यकारणयोर्बुद्धिकाययोस्तनिवृत्तिनः ॥ 70॥ कार्याभावगर्गस्ति संसार इति कश्चन । इति । कारणं हि कायो बुद्धर्बुद्धिस्तु तस्य कार्य तद्भाव एव भावात् , घमादेरपि तत एवामिकार्यत्वात् । न च तत्कार्यमन्यतोऽपि यतस्तदभावेऽपि स्यात् । स्यादेव शालकवत् । शालूकं हि 5 शालकादिव गोमयादपि दृश्यते इति चेत् , न; तस्य तजन्मनः तदन्यतो वैलक्षण्यात् । बुद्धिरपि विलक्षणा तदन्यतः स्यादिति चेत् । न, तस्या एवाप्रतिपत्ते: / शालूकवत् सम्भाव्यत इति चेत् । घमोऽपि पर्वलात: किन्न तथा सम्भाव्येत ? दृष्टसदृशतयैवं तस्य प्रतीतेरिति चेत् । न, बुद्धावपि समानत्वात् ! तादृश्येव तदन्यतोऽपि किन्न भवतीति धमोऽपि किन्न स्यात् ! तत्रैव तद्रावभावस्य नियमात , अन्यत्राभावात्. भावे सोऽपि पावक एव स्यात् तन्नियमाधिष्ठितस्यैव :, तत्त्वात् । तदुकम् -- "अग्निस्वभावः शक्रस्य मूर्या यद्य मिरेव सः । अथाननिस्वभावोऽसौ धूमस्तत्र कथं भवेत् । / " [ pra0 vA0 3 / 35 ] इति । अन्यतोऽपि तस्य भावे निर्हेतुकत्वमेव स्यात् तन्नियमादन्यस्य सहेतुकत्वनिबन्धनस्याभावात, तस्य चातयात्वेनावस्थापनात् । तदप्युक्तम् "धूमः कार्य हुतभुजः कार्यधर्मानुश्रुचितः । सम्भवस्तदभावेऽपि हेतुमचा विलक्षयेत् ॥ " [प्र. vA0 3/33 ] इति चेत् ; न; बुद्धावपि तुल्यत्वात् । तथा हि कायस्वभावो यधन्यः काय एव तथा हि सः । अथाकायस्वभावोऽसौ बुद्धिस्तत्र कथं भवेत् ॥ 1421 ॥ बुद्धिः कार्य हि कायस्य कायधर्मानुवृत्तितः । सा 'सती तदभावेऽपि हेतुमत्तां क्लिपयेत् ॥ 1422 ॥ सतः कायस्यैव कार्य बुद्धिः । तथा च कार्यकारणयोर्बुद्धिकाययोः मध्ये तस्य कारगस्य निवृत्तिओ विनिपातात् नास्ति संसारः कायान्तरसञ्चारः । कुतो नास्ति ? बुद्धरवस्थानात् तस्या एव तदुपयमादिति चेत्, न; कार्यस्य बुद्धेः अभावगतेः अभावप्राप्तेरभावनिर्णयाद्वा । न 25 हि कारणनिवृत्तौ कार्यस्यावस्थानमतकार्यत्वापत्तेः । इति एवं कश्चन चार्वाकविशेषोऽविद्धकर्णः । तबोतरमाह तस्यापि देहानुत्पत्तिप्रसङ्गः [अन्योन्यसंश्रयात् ] ॥ 71 ॥ इति । तस्याप्यविद्धकर्णस्यापि न केवलं पुरन्दरादेः दहानुत्पत्तिः देहादनुत्पत्तिः पर्युदासेन तदन्यस्मादुत्पत्द्धिस्तस्याः प्रसङ्गः प्राप्तिः । तथा हि ---यथा निवृत्तेऽपि पावके धमो घुमादेवोत्प- 30 अग्नेः सकाशादन्यत उत्पत्तिप्रकारेणु"- तादि । 2 -संवैतस्य ता । 3 अग्नेस्वआम, pa0 / Page #168 -------------------------------------------------------------------------- ________________ न्यायविनिश्चर्यानधरण [2072 यते तथा कायपरिपाते बुद्धिरपि बुद्धरुपयेत किमवष्टम्भा तदुत्पत्तिः ? अनवष्टम्मे भुक्तत्वेन संसारविरहापत्तेरिति चेत्, आकाशावष्टम्भेन धूमस्येव भूतविशेषावष्टम्भेनेति ब्रूमः । तथा च sUtram"vigrahagatau कर्मयोगः" [ ta0 sa0 2 / 25 ] इति । तदवष्टम्मविनाशे तद्विनाश इति चेत्; न: पुनरपि तदन्तरावष्टम्भेन तस्योत्पत्तः । धूमवत् किन्न तस्य निर्मला निवृत्तिरिति चेत् न, धमेऽपि 5 तदसिद्धेः, अकिश्चित्करत्वेन तत्सन्तानावस्तुत्यापसः निरूपितत्वात् । अनिवृत्तः किनोपलभ्यत इति चेत् ! न: सूक्ष्मरूपसमापतेः । सैव कथं स्थूलस्य विरोधादिति चेत् । न; तथाऽपरिणामात् अग्निमतोऽनग्निमत्त्ववत् । ततः स्थितं बुद्धदेहानुरपतिप्रसङ्ग इति । एतदेव स्पष्टपलाह-'अन्योऽन्यसंश्रयात्' इति । अन्यो मरणादूर्ध्वभावी संसारो बुद्धिविवर्तरूपः सोऽन्यसंश्रयादन्यः प्राच्य 'एतत्संसारः तत्संश्रयात् कारणत्वेन तदाश्रयणात् । अथवा न भवत्युत्पत्तिर्यस्मात् असावनुत्पतिः देहधा1. सावनुत्पत्तिः देहानुत्पत्ति: तत्प्रसङ्गोबुद्धदेहोऽनुत्पादक इति यावत् । तथा हिं- न देहो बुद्ध रुत्पादको देहत्वात् मृतदेहवत् । तद्विशेष एव तस्या उत्पादकस्तत्रैव तद्भावभावनियमान्न तन्मात्रम् अग्निविशेषवमस्य । न च तस्य तद्व्यभिचारस्तदयमप्रसङ्ग इति चेत्; कः पुनरसौ तस्य विशेषः ? प्राणापानपरिग्रह इति चेत्, सोऽपि कुतः ? तत एवेति चेत्, न, मृतेऽपि प्रसङ्गात् । प्रयत्नादिति चेत्, न तस्य बोधप्रदेशपरिस्पन्दादपरस्यापलिपत्तेः । भवतु स एवेति चेत्न ; तत्परिग्रहे देहात्त 15 फलोत्पत्तिस्तसश्च तत्परिग्रह इति परस्पराश्रयात् । तदेशह-'अन्योऽन्यसंश्रयात्' इति । यदि या देहस्यैवानुत्पत्तिस्तत्प्रसङ्गः कारणाभावात् । पृथिव्यादिः कारणमिति चेत्, न; सर्वस्य देहरूपत्वापत्तेः । परिणामविशेषवानेव स तद्धेतुर्न सर्व इति चेत्, न, तद्विशेषस्यापि तत एत्र भावेऽतिप्रसङ्गस्यानिवृत्तः । तत्रापि तदपरतद्विशेषकरूपनायामनवस्थानात् । अथ स्वभाव एवायं तस्य पदविशिष्टोऽपि कश्चिदेव तद्धेतुर्न सर्व इति चेत्, कार्यस्यैवाय स्वभावो यवहेतुकमपि तत् कचित् कदाचिदेव भवतीप्ति 2. किन्न कल्प्यते है तथा तदप्रतिपत्तेरिति चेत्, न; अविशिष्टमपि फिनिदेव कारणमित्यस्याप्यप्रतिपत्तेः । कथं वा पृथिव्यादिहेतुकत्वे तस्य बुद्धी तद्भावनियमः, अन्यथा बुद्धेरप्यन्यहेतुफत्व एव काये तनियमः स्यात् । न चासौ तत्र नास्ति, बुद्ध्यपगमे गर्भगतस्यापि कायस्य गलनात् । अस्तु बुद्धेरेव तदुत्पाद इति चेत्, न; अन्योऽन्यसंश्रयात्-बुद्धिमावे ततः कायः कायाच्च तद्भाव इति । न सह भाथिया एच बुद्धेः कायस्तस्य प्रापभाविन्या एव भावात्, सापि कायनत्येव तत्त्वात्तदुत्तरबुद्धिवदिति 25 चेत: तहिं तत्कायस्यापि तथाविधप्राच्यबुद्धितो भावः, तत्राप्येवमिति सिद्धोऽनादिः संसारः, अनन्तश्चः पूर्वभवान्त्यबुद्धेरइ हिकाधकायस्य ऐहिकान्त्यबुद्धेरप्युत्तरभवायकायस्य, तदन्त्यबुद्धरपि तदुत्तरभवाथकायस्य प्रादुर्भावात् । एतदेवाह उसरोवरदेशस्य पूर्वपूर्वधियो भवः । इति । सुवोधमेतत् । उपसंहरबाह अत एव विरुद्धत्वादलं [ प्रायस्तया भवात् ] ॥ 72 / / इति । 1 एव तत्सं- आग,ब, प, 2 देहविशेष एव । 3 पृथिव्यादिः । 4 बुध्यपगमे A0, ba0. pa0 / 5. बुदिरेव आग, ya0, pa0 / METHEREFERRINATH Page #169 -------------------------------------------------------------------------- ________________ 2 / 73-74] 2 अनुभामप्रस्ताव अलं पर्याप्त बुद्धः कायफार्यत्वसापनेन । कुतः ! विरुद्धत्वातत्साधनस्य । तदपि कुतः ? अत एव संसारानाअनन्तत्यविधेरेव । संसाराभावविध्यर्थान् कायकायस्वसाधनात् । संसार एव सिद्धोऽयं तदलं तेन साम्मतम् ॥ 1423 / / मक्तु संसारस्थानादिलं कार्यस्य कारणान्यभिचारनियमात्. नानन्तर्य कारणस्य कार्यवत्त्वनि- 5 यमागावात् प्रदीपादेश्वरमभाविनस्सद्विकलस्याप्युपलब्धेरिति चेत्, अत्राह-'प्रायस्तथा भवानः इति । तथा पूर्ववत् पश्चादप्युत्तरोत्तरदेहस्य पूर्वपूर्वधियो भवः । कुतः । भवात जननात् । अयमों यहिकमरणचितं न देहान्तरमनुसन्दधीत कारणस्य कार्यवत्त्वनियमाभायातू सदा पूर्वभवान्स्यचित्तमपि नैहिकभवायकायमन्वियात् तस्यापि तत्कारणत्वात्, तथा तत्पूर्वभवान्त्यबुद्धावपि वक्तव्यमिति भव एव न भवेत् । अस्ति च भवः ततः पूर्ववत् पश्चादपि तदनुसन्धान तस्या वक्तव्यं ततो दुर्भाषितमेतत्-- 1 "नावश्यं कारणानि कार्यवन्ति भवन्ति" [pra0 vA0 स्ववृ0 1 / 6 ] इति' / स्वयं च "चिशान्तरानुसन्धाने को विरोधोऽन्त्यचैतसा" [pra0 bA0 1147 ] इति मरणचित्तस्य चित्तान्तरानुसन्धान बुक्नेव नावश्यमित्यादिकमप्यभिधत्त इति सत्यं मगुरप्रज्ञो धर्मकीर्तिः । यद्येवं न कस्यचिन्निर्मुक्तिः, 'बुद्धिमात्रस्य देहानुसन्धाननियमादिति चेत् ; न, प्रायस्तदम्युपगमात् । नहि सर्वस्य बुद्धितत्त्वस्य तन्नियमः; क्लेशकर्मानुविद्धस्यैव तत्प्रतिपत्तेः । 15 *तदनुब्याधयैकल्ये तु बुद्धिर्बुद्धिमेवानुसन्धत्ते ने देहमिति कर्थ निर्मुक्त्यभावः ! फिञ्च', कायः कारणमात्रम् , तद्विशेषो वा बुद्धेः तन्मात्रमिति चेत् ; न तर्हि सन्निवर्तमानमपि कार्यस्य बुद्धः सत्त्वं निवर्तयति; निवृत्तेऽपि सहकारिणि कार्यस्यावस्थितिप्रतिपत्तेः, यथा मृतेऽपि स्थपती प्रासादगोपुरादेः । इदमेवाह-- सन्न कारणमित्येव कार्यसत्तानिवर्तकम् । स्वनिवृत्तौ तथा तक्षो गोपुराहालकादिषु ॥ 73 ॥ इति । "प्रतीक्तव्यारूपानमेतत् । भवतु परिणामित्वेन कारणविशेष एवं स स्या इति चेत् । अत्राह-- युगपदिन्नरूपेण बहिरन्तश्च भासनात् । न. तयोः परिणामोऽस्ति यथा गेहप्रदीपयोः ॥ 73 ॥ इति । 25 तयोर्बुद्धिआययोः परिणामो विवर्तमायो बुद्धेः विवर्तिभावश्च कायस्य, स नास्ति । कुतः । / युगपत् एककालं भिषरूपेण अमूर्तिज्ञानादिमत्त्वेन बुद्धः आदिमत्त्वेन कायस्य भासनान् । नहि 1 नाकारणानि तद्वन्ति वैकल्यप्रतिबन्धसम्भवात्" --pra0 वा स्यथः । "नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायात्"- प्रबानिकाल: 2 / 2 / 2 भुनिमात्र- ब, 10 / 3 तदनविद्धतावैकल्ये |"-taa0tti0|4 "कार्यकारणयोयु द्धिकाययो रित्याशुनं पूर्व चाक्रिया तत्र विकल्पवयपूर्वक दृपयामाह"- tA0 टि. / 5 "तनिवृत्तितः कार्याभाषगतेनास्ति संसार इति चार्वाकण प्रागुत्त.मयुनमित्यर्थः । - ता त्तिक्। Page #170 -------------------------------------------------------------------------- ________________ न्याययिनिश्चर्यायचरण [105-76 परिणामे' तथा भासनमुपपन्न मृच्छिवकयोः परस्पराभेदेनैव प्रतिभासाबलोकनात् । 'पिण्डशिवकयोः कमेण रूपभेदेन प्रतिभासेऽपि परिणामसद्भावात् व्यभिचार इति चेत्, न; युगपद्ग्रहणेन तद्व्यवच्छे. बात बहिः शरीरमन्तबुद्धिरिति देशभेदेन प्रतिभासनाच्च न तयोः परिणामः । यथेत्यादिकमुभयत्रापि दृष्टान्त: / स्पष्टश्चायम् । अतश्च न तयोः परिणाम इत्याह--- प्रमितेऽप्यप्रमेयत्वाहिकतेरधिकारिणि । "निर्हासातिशयाभावानि ह्रासातिशये धियः ॥ 75॥ पलायत्ययलोयम्स्यावास विपर्यधास् , कार्य [तस्मान ते तस्य परिणामाः सृग्वादयः ] ॥76 ॥ इति । प्रमितेऽपि परेण प्रत्यक्ष तिपन्नेऽपि काये अप्रमेयत्वात् अपरिच्छेद्यत्वात् धियो बुद्धेः 5. नासौ तस्य विवर्तः । न हि विवर्तिनः प्रतिपत्ती विवर्तस्याप्रतिपत्तिः स्वर्णप्रतिपसौ रुचकादेरवश्य तया प्रतिषः । अधिकारिणि विकारविकले काये विकतेविकरणाच्च । न छुपादानविकारमन्तरेण तदुपादेयस्य विकारः, सत्येव कुतश्चित्तन्तुविकारे पदविकारस्योपलम्भात् । न चैवमत्र, शास्त्रश्रवणादिना बुद्धिविकारस्य अविकृत एव शरीरे दर्शनात् । विकृतेऽपि तस्मिन् दृश्यत एव तद्विकारो मृष्टेतराहाराभ्यां देहस्यानुग्रहोपसङ्घातयोः बुद्धावपि प्रीतिपरितापयोरुपलम्भादिति चेत्, न; सौमनस्यदौर्मनस्याभ्यामेव तद्भायात्, तदभावे सतोरपि तयोस्तदप्रतिपत्तेः । विपर्ययदर्शनाच, दृश्यते हि तदनुगृहीतदेहस्यापि इष्टानवाप्तौ परितापः, तद्विपरीतस्य चाभ्यस्तशास्त्रहृदयनिर्णयादपरिमिता प्रीतिः । कथं तहिं चक्षुरादिविकारे तद्विकारः 1 दृश्यते हि काचकामलादिना विकृते चक्षुरादौ बुद्धरपि मन्दप्रतिभासविभ्रमादिरूपो विकार इति चेत्, न तस्यापि चित्तविकारादेव शक्ति वैगुण्यलक्षणादुत्पत्तेः, प्रगुणशक्तिकत्वे चित्तस्य सत्यपि तद्विकारे सत्यस्वप्नवदयितथस्पष्टावभाससंवित्तरप्रतिषेत्रात् । किमिदानी विकृतेन चक्षुरादिनेति चेत् ! न, तस्य तत्र कारणमात्रत्वात् अविकृतवत् । न हि तस्य सन्मात्रत्वं प्रतिषिद्धयते, शरीरबदुपादानत्वस्यैव प्रतिक्षेपात् । अनुपादानवे कथं तन्निवृत्या बुद्धिनिवृत्तिरिति चेत् ? न, तया गवाक्षनिवृत्तिवत् बुद्ध रूपाद्याभिमुख्यस्यैव विवर्तनान स्वरूपस्य, अन्यत्र वृत्तिदर्शनात् । अन्यैव सा बुद्धिरिति चेत् : कथमेवं प्रतिविषयं बुद्धिभेदे कर्कटीभक्षणातौ 'रूपादिकं युगप इहमेवानुभवामि' 'य एव रूपमुपलप्सि स एवाधुना स्पर्शादिकमुपलभे' इति च प्रतिसन्धानं सन्ता25 नान्तरवद्भेदे तनुत्पत्तेः । तदपि विकल्पादेव कुतश्चिन्नेन्द्रियबुद्धीनामन्योऽन्यतादात्म्यात्, प्रतिभासभेदेन तदनुपपत्तेरिति चेत्, न, विकल्प के ऽपि तदविशेषात् परस्परविकल्पलक्षणरूपादिपरामर्शभेदाधिष्ठानत्वात् । तथापि तदेकरवे तबुद्धीनामपि स्यादविशेषात् । ततो युक्तं विकृतेरविकारिणीति । तथा निर्वासातिशये शरीरस्य व्याध्यादिरसायनादिना क्षयपरिपोषणप्रकर्षे धियस्तदतिशयाभावाच्च नासौ तस्य परिणामः । न हि शरीरस्य निर्हासो बुद्धिमन्वेत्ति पुष्टिर्या, कृशतरशरीराणामपि सातिश परिगामेन 10, 10|2khnnddshiv-m0p013 तुलना-तत्स्वर्सका 1934 / तत्वसंप pR052714 तुलना-प्र.bA0 2 / 73 अकलङ्का-टिपृ.163 | 5 चक्षुरादेः । 6 कृतश-ba0ra0 / Page #171 -------------------------------------------------------------------------- ________________ 7] 2 अनुमानप्रस्ताव यप्रज्ञानां महाकायानामपि मतङ्गजादीनामल्पप्रज्ञानामवलोकनात् । बलीयसि च करिक्शहादीनां काये । तस्या अबलीयस्त्वात् विपरीते चाबलीयसि स्त्रीबालादीनां विपर्ययात् बलीयस्त्वातू स्थितिसारत्वात् न तस्यास्तद्विवर्तत्वम् । उपसंहरनाह-तस्मान्न ते तस्य परिणामाः सुखादयः इति । म्बपदव्याख्यातमेतत् । यत्रापि परिणामतद्वद्भावो घटकपालादौ सत्रापि प्रमितेऽपीत्यादि विद्यते ततो व्यभिचार इति चेत; आह एतदन घटादीनां न तु जातुचिदीयते । इति । / एतत् प्रमितेऽपीत्यादि अत्र लोके घटादीनां परिणामतदावेन प्रसिद्धानां न तु नैव जातुचित् कदाचित् ईक्ष्यते दृश्यते । ततो न व्यभिचार इसि भावः । अथ गुणदूषणमन्त्राप्यतिदिशन्नाह सुष्यश्च गुणपक्षेण [ तत्तथा परिणामतः ] ॥ 77 ॥ इति । 10 सदृशश्चायं गुणपक्षेण परिणामपक्षस्ततो यथा तत्रोक्तं न हि शानात्मना' इत्यादि तथा अत्रापि बक्तव्यम्-'न हि ज्ञानात्मना कचित् शरीरग्रहणं येन तद्विवर्तः प्रकरुप्यताम् । ' इति । निगमयति-तत्तथाऽपरिणामतः' इति । तत् तस्मात् अपरिणामतो धियः फायक्यितत्वाभावात् सा तथा तेन 'संसरेत्' इत्यादिना प्रकारेण भवति । किश्च, परलोफिनमात्मानमनिच्छतश्चार्वाकस्य कुत इदं संसारवैचित्र्यम्-कस्यचिद्विकृतमिन्द्रियं दुर्भगसंस्थानं संहनन दुःखमधुरं जीवनम् अन्यस्या- 15 विकलं चक्षुरादि मनोनयनाभिरामं शरीरसंस्थानमभिनन्दनीयश्च जीवनम् अपरस्म तदुझ्यप्रकारशबलमिति ! न चेदं दृष्टावेव कारणात्, सर्वत्र व्यभिचारात् इष्टाहारविहारसेवाकृष्यादौ समानेऽपि कचिदिन्द्रियविकारादेरन्यन्त्र तद्विपर्ययस्य च प्रतिपत्तेः । स्वभावत एव 'सत्त्वज्ञेयत्वादेर्जल्बुक्षुदवदिति चेत्, कस्यासी स्वभावः ? तद्वैचित्र्यस्येति चेत्, न; अनुत्पन्नस्य तदभावात् । उत्पन्नस्येति चेत्: नौत्पत्ती स्वभावस्तलश्चोत्यत्तिरिति परस्पराश्यात् । तत्कारणस्य पृथिव्यादेरिति चेत्, न, 20 ततोऽप्येकस्वभावादेकप्रकारस्यैव निकायस्योत्पत्तिप्रसङ्गात् । न चैवम् , वरिश्र(SA,सावणाशुद्धादप्यम्भसः परियासिताकस्यचिदारक्तशिरसोऽपरस्य पीतमस्तकस्यान्यस्यात्पवपुषोऽपरस्य विपुल. विग्रहस्य जीवनिवहस्य प्रादुर्भावप्रतिपत्तेः । न झेकस्वभावात् पद्मादिमीजाद्विचित्रस्तत्प्रसवो दृष्टः । नापि तत्र स्वभावभेदः, प्रत्यक्षतोऽप्रतिपत्तेः । तद्वैचिच्यादेवानुमीयत इति चेत्: न; तस्यापि सम्भूर्य इति कार्यमुपयोगे तदाकारवर्णसाकर्यस्याबुद्धिगोचरस्य प्रसङ्गात् । कस्यचित्कचिद्व्यापारे निया- 25 मकं वक्तव्यं तदन्तरेण तदसम्भवात् । तहत एवान्यस्तद्रेदो नियामक इति चेत्, न; तत्राप्यन्यतस्तनेदान्नियमकल्पनायामनवस्थानदोषात् । नायं दोषः; पूर्वपूर्वस्मादुत्तरोत्तरस्य नियमादनादित्वात् तत्प्रबन्धस्येति चेत्, आगतं तर्हि तद्विषयस्य जीवस्याप्यनादित्वं विषयिणस्तस्य तदभावे ऽनुपपत्तेरिति सिद्धो नः सिद्धान्तः- जीवस्य परलोकिनो ऽप्रतिक्षेपात्, तस्य च कर्मण एव तद्वैचित्र्यात, तदनुबन्धिनः ? सत्वज्ञ यत्वादेः' इति पदं सम्पातादायातमिति भाति । 2 परिभवणाशु-A0, ba0, pa0 / वापतितात shuddhaablaat। 3 तुलना- "तथाहि रक्त शिरसः पीतकायादयः परे । जलादिप्राणिनी दृष्टा: स प्राकारः कुतो भवेत् । / -pra0 बार्तिकाल 1 ॥ 374 मिलित्वा कार्य प्रत्यपयोगे । Page #172 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयविपरगे [178-79 पृथिव्यादिस्वभाव मेवप्रबन्धस्यैव कर्मत्वेनास्माभिरभिधानात् । एतदेवाह - अधादीनां विकारोऽयमात्मकर्मफलं भवेत् । अन्यथा नियमायोगात [ प्रतीतेरपलापतः ] ॥ 7 ॥ इति । अक्षाणामिन्द्रियाणाम् आदिशब्दः पाणिपादादीनां विकारो मन्दाविलकुणिखआदिः अयं 5 प्रतीयमानः । उपलक्षितमिदं तेन लामालाभसुखदुःसाविरपि आत्मनो यत् कर्म तस्य फलं कार्य भवेत् । अन्यथा तत्फलत्वाभावप्रकारेण नियमस्य कस्यचिदेव कश्चित् तद्विकारादिः न सर्वस्येत्यवधारणस्य अयोगात् सर्वस्यापि सत्प्राप्तेः । / अत्रैव हेनन्सरमाह- 'प्रतीतेपलापतः' इति । प्रतीतिः कर्मविषया आनुमानिकी बुद्धिः तस्या अपलापतोऽपद्धवाश्च स नत्फलमिति सम्पन्धः । तथाहि' तदहर्जातस्य तद्विकारादिः जीव10 शरीरव्यतिरिक्तजीवसम्बन्ध( द्ध द्रव्यान्तरपूर्वकः तत्त्वात् विषमाहाराथुपयोगजनिततद्विकारवत् । न मन्त्रादिनिमित्तेन तेन व्यभिचारः, तस्यापि द्रव्यान्तरसम्बन्धे सत्येवोपपत्तेः, अन्यथा न कचित्तव्यभिचारः स्यात् । न चैव मन्त्रादेर्वैयर्थ्यम् , तस्य तम्सहकारित्वात् कृष्यादिवत् । यश्च तद् द्रव्यान्तरं तकर्म शुभमभवेति । कथमियमानुमानिकी तत्प्रतीतिः स्वाभाविकतद्विकारयादिमिन पलप्येत ? न पसंदपलापे क्षणमपि जीवनम्, पृषिव्यादरम्यव्यवस्थितिप्रसङ्गात् । ननु यदि तस्य पृथिव्यादिईसुस्वं तदोक्तनीत्या कर्मफलत्वम् । तदेव तु मा भूदिति चेत् ; फिनिमित्तं तर्हि तत् स्यात् , कार्यस्यानितिमा : कर्णमनि रोपि चेत् ; कथं देशादिनियमः ! स्वभावादेव मयूरचित्रादिवदिति चेन् ; न, तस्यापि मपरादिहेतोरेव भावात् , तदन्वरव्यतिरेकनियमात् , तल्लक्षणत्वादन्यत्रापि हेतुफसमावस्य । कर्य पुनभित्रकारादिनिमित्तं तत् अन्यत इति चेत् ? न, बैलक्षण्यात् । विलक्षणं हि चित्रकारानिनिमित्तात सतो मयूरचित्रावि, तत् कथं तस्य तदन्यतो भावः । स्वाभाविकत्वे वा चैतन्यस्यापि नितिमेतत्-"तेम्पश्चैतन्यम्" [ ] इति । तस्मात् स्वभावकल्पनायां सामर्थ्यस्य युकिल्पस्माभावात् कर्मफल्मेव तद्वैचिन्यम् । स्वेवाह कल्पनायामसामर्यात् इति । तदेवं तदहतिस्य फरलोकित्वे कर्मसिया सिद्धे यत् सिद्धं, तदाह सतस्तबिकते ऋते। पारम्पर्येण साक्षाच्च नास्ति विज्ञानाधिक्रिया ॥ 76| इति । ततस्तस्मादिज्ञानस्स रूपादिविषयस्य विक्रिया मन्दाविरूत्वादिः, उपलक्षणमिदं तेन प्रीतिपरितापाविश्व नास्ति न भवति । कुतः ! तद्विकृतेः तस्यात्मनो विकृतेक्मिरात दौर्मनस्यादिलक्षणात् ऋते बिनः । तस्यां तु भवति । तस्याः कर्मफलत्वात् कथं तद्विकियातो भाव इति चेत् ? उत्तरम्-पारम्पर्येण इति । तात्पर्यमत्र-कर्मापि तद्विक्तेरेव विज्ञानविक्रियादिनिधनत्वात् उपयुक्त - -- --- तथापि aa0,v0p0|2- स्वकष्या- A0, ba0, 50 / 3 अनुमानाप्लापे। 4 तयोक-pa0 तथोक्त-ब,A5 धर्मसि- ता। Page #173 -------------------------------------------------------------------------- ________________ 20] .2 अनुमानप्रस्तावः गविरादिवत् । प्रसिद्ध हि मदिरादेस्तदभिलाषादिपुरुषविकारोपनिषन्धनवमिति न वैकल्यं साध्यस्य । नापि साधनस्य; सतो विज्ञानविकारोदिपतिपत्तेः । ततः पारम्पर्येण तद्विकृतेरेव सा इति, ती सिद्धा तवहतिस्य तस्य पौर्वमविकी विकृतिः इह तदप्रतिनिधि । न देव करणार नदि मानाच अव्यवधानाच्च । तस्या ऋते न त्द्विकिया। शोकविषादादेः साक्षादपि तस्याः पतिपतेः सदापि कर्मभावात् । सतः सा हिनति चेत् ! क एक्माह-नेति , शोकावेरपि कमैसहकारिण एवं भावात् । 5 तल शरीरपरतन्त्रोऽपि जीवः तदुपरमेऽप्यवस्थानात् सदहतिवत् । कुतो वा तस्य तत्परतन्त्रत्वम् ! तेदेसुवादिति चेत् ; न; सतः केवलादुत्पत्ती मृतेऽपि प्रसाशात् । इन्द्रियसहायादिति चेत् । इन्द्रिपाणामपि समवायेन तस्सहायतम् , प्रत्येकं वा ? प्रश्चमविकल्पं निराकुर्वन्नाह कारणं नासपातस्तत्प्रत्येकं विना भवात् । विकल्पानां [विरोषाच तशति विरोषतः ] [10 ॥ इति । 10 अक्षाणां चक्षुरादीनां सङ्घातः समुदायः शरीरसहकारित्वेन न कारणम् । केषाम् ! विकल्यानां मनोविज्ञानानाम् । तेषामेवान्वितकमाणां जीक्त्वाज्जीवस्येति ग्म्य्ते। कुतो न कारणम् ? तत्प्रत्येकं तम् असं प्रत्येकम् एकं विना अन्तरेण भवात् उत्पोर्विकल्पानाम् । नहि सनातकार्य सबभावे युतम् । 2 च समातिनामन्यतमापाये समातः, तस्य तत्साकस्यरूपत्वात् । भवन्ति च प्रत्येकं सदभावेऽपि विकरुयाः, अन्यथा अन्धादीनां मरणापत्तेः । भक्तु 15 प्रत्येकमेव तत् तेषां तत्सहायतया कारणमिति चेत् । तदपि न नियतविषयतया, तदमतिपतः । न हि नियतविषया विकल्पा: प्रतीयन्ते, रूपादिपश्चकपरामर्शात्मत्यैव तेषां प्रतिपत्तेः । तारशामेव तथा' 'तत् धरणमिति चेत् ; अत्राह-'विशेषाच्या इति । अत्र 'तत्प्रत्येकम्' इति 'न कारणम्' इति भानुवर्तते । ततोऽसमर्थः-तदिन्द्रियं प्रत्येकं तेषां न कारणम् । कुतः ! विशेषात् । शेषस्यामावो विशेषम् , अर्थाभावे ऽव्ययीभावः, तस्मात् , शेषेन्द्रियाभावप्रमादिति यावत् । तथाहि - एकस्मादेव चेदक्षात रूपादिविषया इमे । विकरूपा व्यर्थमेव स्यात् तदन्याक्षप्रकल्पनम् ॥ 1424 ॥ न चैवं कश्चिदन्धादिजीयो भवितुमर्हति । चशब्देनैतठेवाह शास्त्रकारः परोत्तरम् ॥ 1425 ॥ स्यान्मतम्-अक्षान्तरं तेषां तत्त द्विषयाभिमुआयार्थम्तो व्यर्थमितिः समः तस्यापि न तदनन्तरत्वेन प्रलादेवाक्षादुषपत्तेः, अन्यथा विवक्षिताभिमुख्यमणि तो न भवेत् । भक्तु मनोमात्रमेव सत इति चेत् ; न, विषयाभिमुख्यविकलस्य तस्याप्रतिपत्तः । तत्र कायकार्यत्वं तेषामिति न युक्तमेतत्-"मदशक्तिवदिशानम्" [ ] इति । मदशक्ती गुडादिकार्यस्ववद्धिशाने शरीरकार्यत्वस्याभावात् । कथं पुनः कायेन सह अतत्परतन्त्र 1 वावपि प्र-A0,10, p0|2 पूर्वमाविक- आक, ba0, pa0 / 3 भूतेन A0, ब, 10 / 4 एष तम ताबा 5जीवस्य । 6जीवहेतुरमात् शरीरस्य । इन्द्रियाभावेऽपि । इन्द्रियम् । 5 विकल्पानाम् । 10 इन्द्रियम् । 11 तावदक्ष- आग, gh,p। 12 ताद्-p0॥ Page #174 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [2185 स्यावस्थानमिति चेत् ? न; उक्तोत्तरत्वात्-'आत्मकर्मफलं भवेत्' इति । न च पारसन्यादेव सहावस्थानम् पृथिव्यादिषु चक्षुरादीनां तदभावेऽपि तद्भावात् । उपसंहरति-'तद्वति विरोध्त्ः। इति । तत् तस्मात् तद्वति अक्षतति शरीरे निमित्ते विरोधतो विकल्पोत्पत्तेविरोधात् 'तद्विकृतेः इति सम्बन्धनीयम् । अथवा विकल्पानां विशेषाद् अभियोगोपनीतादतिशयात् । चेति भावनायाम् । 5 तेषामक्षसघात: तदक्षं प्रत्येकं घा न कारणम् । सोऽपि तद्विशेषादेवेति चेत् । आह-तराद्धति' इति । 'विना भवात्' इत्येतदत्र द्रष्टव्यम् 'विशेषात्' इति च । तदयमर्थः-तच्चाक्षं तद्वच्च शरीर तत्र विशेषात् विना भवात् तेषाम् , विशेषस्येति विभक्तिविकारेण सम्बन्धः । न हि तद्विशेषोत्पत्ती अक्षे शरीरे वा विशेषनियमो प्रच्युतप्राच्याकारेऽपि तस्निस्तदुपलम्मात् । भवस्वेवं तथापि तस्य तदेव कारणमिति चेत् ; न; विरोधतः । विरुद्ध हीदम्-अविशिष्टेऽपि कारणे कार्य विशिष्यत 10. इति, विशिष्टादेव तन्वादेः पटादिप्रतिपत्तेः । ततः सजातीयादेवाभियोगसंस्कृतात्तस्योत्पाद इति युक्त मेतत्-'तद्विकृतेः' इत्यादि । अत्रेय हेत्वन्तरमाह जातिरमराणां संवादादपि [ संस्कारसंस्थितः । इति । जातेः पूर्वभवस्य स्मारो जातिस्मराः तेषां संवादः अविप्रतिसारः तस्मादपि, न केवलं 155 पुरमा क्षेत्र समिट देरि । दि जातिस्मरत्वे कारणमाह-'संस्कारसंस्थितेः' इति । संस्कार स्य पौर्वभविकानुभवनिरन्धनस्य स्मरणहेतोः धारणाशानस्येहाथि जन्मनि सम्यगवैपरीत्येन स्थितेः । जातिस्मरा एव नोपलभ्यन्ते तत्कथं तेषां संवाद इति चेत् । नः प्राग्भावीयस्य बन्धुभृत्यावेनिक्षेपाश्च कैश्चिदपि दर्शनात् , तदहर्जातस्य च- जातिस्मरत्वाभावे स्सनादौ प्रवृत्तेरनुपपत्तेः । तदापि तदभाबकल्पनायां दूषणमाह___ अन्यथा कल्पयन् लोकमतिकामति केवलम् ॥ 1 ॥ इति । अन्यथा अन्यथात्वं भावप्रधानत्वानिर्देशस्य, तच्च जातिस्मराणामजातिस्मरत्वमेव तत्कल्पपन् प्रतीत्यपलापेन संपादयन् चार्वाको लोक जीवनिकाय भूतचतुष्टयं वा अतिक्रामति अपहु ते केवलं नापरं करोति । नहिं तदपलापः कचिदेव शक्यनियमो यतो जातिस्मरपन्न लोकेऽपि स्यात्, ततः तस्याप्यतिक्रमात् लोकायतत्वमस्य नश्यति, लोकबुद्धयनुगम एवं तत्त्वोपपत्रेरिति मन्यते । ततो 25 लोकवचातिस्मराणामपि प्रतीतिभावेनानतिक्रमात् सिद्धस्तत्संवादः । प्रतीतिय तेषामनुमानात, तथाहि-तदहर्जातस्य स्तनादी प्रवृत्तिः तदभिलाषात्, सापि स्तनादेरभिलषितार्थनियमितत्ववितात्, स च तेनायं समान इति प्रत्यभिज्ञानात्, तदपि स्मरणात्, तदप्यनुभवात, प्रवृत्त्यादित्वात् "अवसान प्रवृत्यादिवत् । न चेहजन्मनि तदहजतिन स्सनाविरपरस्तथाभूतो दृष्टोऽस्ति यतोऽनुस्मरणादिक्रमेण तस्सदृशे प्रवृत्तिः । ततः पौर्वभविकस्यैव तस्य तेन स्मरणमिति कथन्न जातिस्मराणां संवादः ! 30 एतदेवाह 1त्त्प्र्कृते-aa0,20,10|2 सथापि A0,0pa013संवादयच्चा-pa014 एवास- A0,va0pa0) 5 मध्यावस्थाकालीनप्रवृतिवन । "मध्यमवावलमञ्च मध्योऽत्री द्वौ परौ द्वयोः । इत्यमरः । " ताटि । Page #175 -------------------------------------------------------------------------- ________________ 2282-84] 2 अनुमानप्रस्तावः नाऽस्मृतेरभिलाषोऽस्ति न विना सापि दर्शनात् । तद्धि जन्मान्तरान्न [ अयं जातमात्रेऽपि लक्ष्यते] ॥2 ॥ इति । अस्मृतेः स्मरणाभावात उपलक्षणमिदं तेनाप्रत्यभिज्ञानानूहाचेति द्रष्टव्यम् । ततो नाभिलाषोऽस्ति स्मृत्यादेरेवास्तीत्यर्थः । सापि स्मृतिनं विना दर्शनात् दर्शनादेवास्ति । तद्धि तदपि दर्शन जन्मान्तरात् न विना जन्मान्तरादेव पूर्वभवभाविनर चक्षुरादेर्भवति । ततोऽभिलाषादर्दर्शन- 5 पर्यन्तस्य तकदिरनुमितिरविनाभावनियमनिश्चयान अवलग्नदशावदिति सिद्धो जातिस्मराणां संवाद इति मन्यते । तदर्जातस्यामिलाप एव नास्ति तत्कुतस्तदनुमितिरिति चेत् ? अनाह-'अयं जातमात्रे पि लभ्यते' इति । जात एव जातमात्रः तस्मिन्नपि न केयलं चिरजीविते अयमभिलाषी लक्ष्यते प्रवृत्तेलिशात्प्रतीयते,तस्याः तत्पूर्वकत्वेनात्मनि प्रतिपत्तः ततोऽस्ति तदनुमानमिति भावः । सत्यं लक्ष्यते, स तु न पौर्वभविकादनुभवाद्' अपि तु गर्भभाविन एव । तदाह गर्भ रसविशेषाणां ग्रहणादिति कश्चन । इति । 'कश्चन' इत्येतद्वक्ष्यमाणात् 'प्रवर्तितः' इत्यतः परं द्रष्टव्यम्, तत्रैव च व्याख्येयम् । इतरव्याख्यायते-गर्भस्तदाघारत्वात् गर्भाशयस्तस्मिन् रसविशेषाणां माधुर्यादीनां ग्रहणान् अनुभवान्न पूर्वमने ऽजातमात्रेऽयं कनिष्क्ष्यो ' इति सम्बन्धः । श्रापि नदम हणमभिलाषादेव स च प्राग्भवीयादनुभवादिति सिद्धयत्येव सं इति चेत् ; अत्राह तदादावभिलाषेण विना जातु यहच्छया ॥83॥ इति । तद् रसविशेषाणां ग्रहणम् आदौ गर्भगतस्य प्रथमसमये अभिलाषेण काझ्या विना 'जातु' इत्यवधारणेति निपातत्वात् । कथं तर्हि तद्ग्रहणम् । यदृच्छया काकतालीयेन मात्रा भुक्तानां तेषां प्रतिस्रोतः स्वत एवं प्रवेशादिति यावत् । ततः परं कथममिलाप इति चेत् ! आह सत्संस्कारान्वयेक्षत्वाद्यो भूयः प्रवर्तितः । इति । तस्य तद्ग्रहणस्य संस्कारस्तस्कृता धारणा स चान्वयोऽनुगमः स च संस्कारस्यैव अन्यस्थाश्रुतेः, तस्मिन् सति ईक्षत्वमवेक्षितृत्व तत्संस्कारान्वयेक्षत्वं तस्मात् भूयो भूयः पुनः पुनः प्रवर्तितोऽभिलापः प्रवृत्तिमानिति यावत् । प्रवर्तशब्दात् प्रवृत्तिवाचिन: "तारकादिभ्य इतः" [ शाकटा0. 3 / 3 / 1 / 4 / इति प्रवर्तित इति रूपात । एतदुक्तं भवति-गभंगतस्य प्रथमं यदृच्छया तद्ग्रहणं पुनस्तत्संस्कारात् भूयो भूयस्तत्राभिलाषो गर्भनिष्कान्तस्य तु तदन्वये सति विषयदर्शित्वादनुस्मरणा. 25 दिक्रमेणेतीत्येवं कश्चन चार्वाकः । तत्रोत्तरमाह कोशपानं विधेयं [ न सम भूयस्तथा दृशः ] ॥ 8 ॥ इति । कोशस्तन्निललितं जलं तस्य पानं विधेयं विधातव्यम् , अभ्यार्थस्य प्रत्यक्षतोऽप्रतिपत्तेः । 1-नुमानाद-A0, 10, pa0 / 2 गर्भेऽपि । 3 अभिलाषः । 4 प्राग्भवः । 5 जात्वषधाराइति नि-A0, बप016 प्रवर्तते आक, ba0, pa0 / इति मैतप्रवर्तित zrA0, ब, p0|8-ते नस्य आर, ब, pa0 / Page #176 -------------------------------------------------------------------------- ________________ 2450 न्ययविनिश्वयविवरणे [ 85-86 न हि गर्भगतः प्रत्यक्षादेवं प्रत्येति यदृच्छया मे रसादिग्रहणम्' इति कोशवानस्यैवात्रापि शरणत्वात् मात्रा देरेवमव्यवहारात् । न च प्रत्यक्षाभावे ऽनुमानम् तस्य तत्पूर्वकत्वात् । भवतोऽपि समानमिद्र गर्भगतस्यापि पौर्वभविकादेवानुभवादेः स्मरणादिरित्यत्रापि प्रमाणाभावादिति चेत्; आह- 'न समं भूयस्तथादृशः' इति । न समं न सदृशं कोशयानं विधेयमिति । कुतः ? भूयः माचुर्येण तथा तेन 'दर्शनात् संस्कारस्ततः स्मृतिः' इत्यादिना प्रकारेण दृशो दर्शनादवग्नवेलायाम् । taduktam"akSajJAnairanusmRtya प्रत्यभिज्ञाय चिन्तयन् । आभिमुख्येन तद्भेदान् विनिश्रित्य प्रवर्तते ॥ " [सिद्धिवि0 परि01] इति । ततः प्रागपि तथैवासी प्रतिपत्तव्यः, अन्यथा, हेतुफलभावस्य' कचिदपि निर्णयनियमाभावात् कथं जलादावपि पानार्थिनां प्रवृत्तिः कथं वा शुभाशुभकर्माभावनिर्णयेन निशरेकं चैविधाभिला10 षिणां नास्तिकशास्त्रोपादानं यत इदं सूक्तं भवेत् - 5 "हमरगुरुगी जागा साये किल वृत्रनाशनाय । " [ ] इति । ततः स्थितं भूयोदर्शनवला हर्भगतस्यापि स्मरणादिरनुभवादेरेवेति । ततो न युक्तं शौकदृष्टान्तेन तस्यानुभवादेरन्यतोऽपि भाव इति, चैतन्यस्यापि कायाविवान्यतोऽपि भावप्रसङ्गात् । शालूकस्य च शालूकेतर अन्मनो वैलक्षण्यात् स्मरणादेश्व सदभावात् । 15 पुनरपि गर्म इत्यादि निराकुर्वन्नाह - रूपादिदर्शनाभावात् तत्सम्बन्धस्मृतिः कथम् । इति रूपं स्तनादिगतमादिर्यस्य तत्कार्यस्य क्षीरादेस्तस्य दर्शनं तदभावो गर्भे तस्मात् । तयो रूपतत्कार्ययोः सम्बन्धो ऽविनाभावस्तस्य स्मृतिः स्मरणं गर्भनिष्कान्तस्य कथम् ? न कथञ्चित् । न हि दृष्टेऽस्तिनादौ प्रागदृष्टस्य तस्य स्मरणम्, नालिकेरद्रीपाद । गतस्य धूमे पावकसम्बन्धवत् । सापि 20 माभूदिति चेत्; न; प्रवृत्तिदर्शनात् गर्भेऽपि रूपादिदर्शनमस्तीति चेत् न तत्र स्तनादेर भागात्. नयनादिव्यापाराभायाश्व । तदेबाद , नावश्यं चक्षुरादोनां सर्वत्रोन्मीलनादयः ॥ 85 ॥ इति । चक्षुरादीनामादिपाद जिह्वादीनाम् उन्मीलनादय आदिशब्दात् उच्चर्वणादयश्च नावश्यं न नियमेन । सर्वत्र सर्यस्मिन् जराय्वादिपरिविहिते प्राणिनि तत्कथं गर्भे रूपादिदर्शनं यतः 25 वञ्चात्तत्सम्बन्धस्मरणम् अस्ति च बालकस्य स्वनादिदर्शनात् तत्र रसविशेषार्थितया प्रवृत्तिः, अतोऽगम्यते जन्मान्तरे तस्य तदर्शनमिति । पुनरपि तद्विकृतेरित्यादि समर्थयितुमाह---- यश रागादयां दृष्टाः सङ्कल्पाद्यबिनाभुवः । इति । रागः शरीरेन्द्रियादावभिरतिरादियेषां द्वेषादीनां ते रागादयो दृष्टाः प्रवृत्ति विशेषतोऽबगताः 'जातमात्रे ऽपि इति सम्बन्धः । कीदृशाः सङ्करूपो ममेदमहमिदमिति चाभिनिवेश आदिर्यस्य 1 - लस्य tA0 / 2 निराकारैकं A0, ba0, pa0 / निःशङ्कम् । 3 कन्दः । Page #177 -------------------------------------------------------------------------- ________________ 111 2 / 86] 2 अनुमानप्रस्तायः रागाद्यभ्यासादेः, तेन विना न भवन्तीति सङ्कल्पाद्यविनाचवः । ततो न युक्तमेतत्'-"कफप्रकृते' रामः तन्मूलश्चानुनयादयः । पिचप्रकृतेषः तदाश्रयावास्यादयः,वातप्रकृतेर्मोहः तनिमिसाश्च चापल्यादयः । " [ ] इति ; तेषां सहपादिनिबन्धनत्यैवावलानवेलायां प्रतिपः । व्यभिचाराच कफप्रकृतावपि द्वेषादीनामुपलम्भात् । अय तत्प्रकृतेरन्यापि प्रकृतिरस्ति तासां साइर्यादिति, सन्न; द्वेषादिवत् सर्वस्यापि प्रकृत्यन्तरकार्यस्य तत्प्रकृतौं प्रसङ्गमात् । न चैवम्, कस्यचिदेव 5 दर्शनात् । दृष्टस्यैव तदन्तरं कारणं मान्यस्येति चेत् । तर्हि सत्त्वान्तरेऽपि कुतस्तद्भवेत् ! तत एवेति चेत्, प्रकृतेऽपि स्यात् अविशेषात् । अन्यत इति चेत् ; सिद्धो व्यभिचार:-पितादेदृष्टस्यापि तस्यान्यतो भावात् । तन्न तत्साकर्यात् तत्प्रकृती द्वेषादिः । अथ सोऽपि प्रकृतेरेव कार्यम् ; व्यर्थं तर्हि प्रकृत्यन्तरकल्प कार्याभावात् । तदन्तरस्यापि तसेच सर्व कार्यमिति चेत् ; एवमपि तमिहासातिशयसाम्ये तत्प्रकृतेः सर्वस्यापि समान एव रागादिः प्राप्नुयात् । न हि कारणस्याविशेषे विशेषः कार्यस्य, 10 तस्यातद्वतुकल्वापत्तेः । न चैवम्, सत्यपि तरसाम्ये कचिद्रागादेरुरकर्षस्यान्यत्रापकर्षस्य 5 तारतम्येन प्रतीतेः । नाय दोषः, तत्साम्ये ऽपि स्वहेतुबलनिवद्वात् परिणतिविशेषाचदुपपत्तरिति चेत्, न तस्यापि श्यस्य तदव्यभिचारात् । न प्रसौ रागादौ कचिदेव नियतो द्वेषादेरपि सत एवोपलम्भात् । ततो द्वेषादिवद्विलक्षणपरिणामजन्यस्यापि तत एवोपपत्तेः कथं तस्मान्नैव तस्माप्तिर्भवेत् । 'अथ अदृश्य एव तद्विशेषो रागादिवैषम्यहेतुः; स तर्हि सत्पादावेव कार्यविशेषादुनेठम्यः तस्यैव तद्धतुतया दृष्टेन फमादौ 15 विपर्ययात्, अन्यथा पर्वतादी धूमहेतुरपि विशेषः कचिदन्यत्रैवावकरुप्येत इति न पावक इति न कचिनियतो हेतुफलभावः । तन्न तद्विशेषकरूपनमुपपन्नम् । तदभावे प न कफादे रागादिविशेषस्तदविशेषात् । अविशिष्टादपि कारणात् कार्य वैषम्य दृश्यत एव यथा पृषिव्या रूपसंस्थानादिभेदः शरीरस्येति चेत्, ना तत्रापि तथैव चोद्यात् -कर्थ तवविशेषे तदेव इति ! सब कस्मान्न भवतीति चेत् । न, महाविशेषसहायात ततस्तदुपगमात् । अत एवोक्तम् "अक्षादीनां विकारोऽयमात्मकर्मफलं भवेत् । " इति । धर्मकीर्तिनाप्युक्तम् "व्यभिचारान्न वातादिधर्मः प्रकृतिसकरात् । अदोषश्चेशदन्येऽपि धर्मः किं तस्य नेत्यते । न सर्वधर्मः सर्वेषां समरागप्रसङ्गतः । .--- -.. .-.-..1"चाकवर' -ता. त्तिक्। तुलना-"वातप्रकृतेर्मोहः, पित्तप्रकृतेदेषः, कफप्रकते राग इति"-प्रय बार्तिकाल sh14| केचिदाह:-श्लेष्मंगाः सकाशाद्वाग: पिसाद देषो बाताम्मोह ti"tatvasaM050pU054 / 2फफा प्रकृतिः स्वभावो यस्य ग्र्भादिम्र्न्न्प्र्य्न्त्स्यात्म्न्ः-सात्ति0|3 "रागादीनामू"- tA0टि|4-तुवन्याप-A0, ba0, p0|5 कथन साम्येष त-bhA0,10, p0|6 अन्यथा दृश्यत एव a0, 10, pa0 |-वे न kaa0,v0p0| 8-व्यादिरू-bhA0, ba0, 10 / हथिव्यादेः । 10 न्यायवि0 shlo0246| 11 नेक्षने bhA0, 50, pa0 / Page #178 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [2186-87 रूपादिवददोषश्चेत् तु लागि चोगा । आधिपत्यं विशिष्टानां पदि तत्र न कर्मणाम् । " [ R0 वा 011.50-52 ] इत्यले निर्वन्धेन । तत: सहरूपादेरेख रागादयस्ते च तस्कृतप्रवृत्तिविशेषादवघृतसन्निधानाः तहेतु सङ्कल्पा. दिकमवगमयन्ति प्राम्भवीयमेव इहभवे तस्य तदभावादित्युपपन्न मेतत्-सद्विकृतेरित्यादि । यदि पुनर्भवा5 सरानुभूतस्य स्मरण किन्न सर्वस्य ? किं वा सामान्यवन्न विशेषस्यापीति चेत् ? भवत्येव यदि तादृश संस्कारः, केषाचित् स्वजात्यभिजनादिविशेषे ऽपि तत्प्रतिपत्तेः । सामान्यमाने तु संस्कारे तस्यैव स्मरण न विशेषादेः । तत्रापि सदभाधे न कस्यचित् । कथं तहि सामान्यस्मरणाद्विशेषे प्रवृत्तिरिति चेत् ? न: तस्य तस्मादयतिरेकात् दृष्टत्वाच । तदेवाह-- सदाहारादिसामान्यस्मृतिप्तद्विप्रमोषयोः ॥ 86 ॥ भाषोऽभावन वृत्तीनां भेदिविह य दृश्यते । इति तब तत्पागनुभूतमाहारादि, आदिशब्दात् स्तनादि च, तदेवेह सामान्य तस्य स्मृतिश्च संस्कारात्, तस्याः स्मृतेविप्रमोषधानुत्पादस्तदभावात् तदाहारादिसामान्यस्मृतितद्विप्रमोषी तयोः सतोर्यथाक्रम चीनां विषयोपसर्पणादीनां भावः स्मृतौ अभावश्च सद्धि प्रमोषे स च न केवल बारवेलायामपि विह च मध्यदशायामपि, तच्चोभयं भेदेषु विशेषेषु न फेवलं सामान्यमाने । 15. कथमेतत् । तेषामस्मरणादिति चेत्, न; दृश्यते क्तः । न हि दृष्टे पर्यनुयोगोऽतिप्रसङ्गात् । दृश्यते हि बन्धुरय भवति न जाने पितृमगिणो मातृवर्गिणो वेति बन्धुत्वमामान्यस्मरणादपि लोकस्य सविशेषे प्रवृत्तिः, सद्रव् बालकस्यापि आहारादिविशेष इति न कश्चिदुधालामः । नन्वत्र तत्स्मृतौ सत्र सद्भाव एव वसव्यस्तत्रैव चोधात्, न तद्विप्रमोधे तदभावो ऽविपर्ययादिति चेत्, नः; प्रवृत्तीनां तदन्वय व्यतिरेकानुविधानप्रतिपादनेन कार्यत्वज्ञापनार्थत्वात तद्वचनम्य । एवमपि भूयस्तथाऽदृशः' इत्यत्रेत 20 वक्तव्य स्मरणप्रस्तावात् न रागायभिधानात् परत इति चेत्, न; स्मरण यापि रागादिव्यवधानेनैव तत्कारणत्वमिति निवेदनार्थत्वात्, तथा वचनस्य । न हि स्मरणमात्रात् कचिद् व्यवहारो रागाद्यभावे । तत एवोक्तम् 'स्मरणादभिलावे व्यवहारः' इति । उपसंहरबाह तस्मात् संसारविश्यं नियमाम विहन्यते ॥ 87 ॥ इति । / तस्मादात्मनोऽनादिनिधनस्याप्रतिक्षेपान कर्मणश्च संसारहेतोरवकल्पनात संसारस्य" वैचियं सफलक्किलेन्द्रिययोर्विकल्सकलेन्द्रियत्वं तिर्यगादेर्मनुष्यादित्वं मनुष्यादेरितर्यगादित्वमित्यादिरूपवैश्वसध्यं न विहन्यते न विघातं गच्छति । कुतः ? नियमात् प्रमाणतस्तद्विघातस्य निषेधात् । व्याहतमेव पिपीलिकाजीवरय तच्छरीरपरित्यागेन हस्तिशरीरसञ्चरणम् अल्पोयसस्तस्य तद्व्यापितासम्भवात् तद्व्यापिनश्च जीवस्यं भवद्भिरभ्युपगमादिति' चेत; अत्राह . . - -----... . 1 किन्न सा- A0,50, 102 भवतु A0, 10,5013 चोद्याभावात । 4-या तादृश आफ,va0, 10 / 5 -सारद-या, बक, p0|6-स्य् च शरीरवद्भिः A0, ष, pa0 / वीवो उपभोगमश्री अमुत्ति कत्ता स्देह्प्रिमान्नी। -tA0 त्तिक्। ---- . Page #179 -------------------------------------------------------------------------- ________________ 2 / 88] 2 अनुमानप्रस्ताषः 113 न च कश्चिविरोधोऽस्ति देहान्तरपरिग्रहे । इति । पूर्वस्मादेहादन्यो देहस्तदन्तरं तस्य परिग्रहे न च नैव कश्चिदनिर्दिष्टनामा विरोधोऽस्ति विद्यते । तथाहि-न तत्र प्रमाणबाधो विरोधः, प्रमाणेन तस्यावस्थापनात् । नाप्यल्पेन महतो व्याप्त्या:नुपपत्तिः, महतो महत्त्वेनैव व्यापनात् । तदेवाल्पस्य सतः कुत इति चेत् ? प्रदेशविसर्पणादिति ब्रमः । न चेदं वाङ्मात्रम्, इहापि दर्शनात् । दृश्यते हीदम् इहापि बालजीवस्य युवादिदेहव्यापित्वं 5 तद्विसर्पणात्, तद्वत् पिपीलिकाजीवस्यापि हस्त्यादिशरीरव्यापित्यम् , एवं महतस्तस्याल्पशरीरमात्रावस्थानं तदुपसंहारादिति प्रतिपत्तव्यम् , उपसंहरणविसर्पणधर्मस्वाजीवस्य । न चैव तदुपसंहारविसर्पणयोरक्रमः; तत्सचिवस्य कर्मणः सूक्ष्मबादरस्थभावस्य क्रमात् कमस्यैवोपपत्तेः प्रदीपवत् । दृश्यते हि प्रदीपे तत्कमात् तयोरपि क्रमः । तदुक्तम्-"प्रदेशसंहारविसम्यां प्रदीपवत् । " [ sa0sU0 5 / 16 ] इति । तदेवम् 'इह च दृश्यते' इत्यनेन तपरिग्रहमुपपाद्य तदन्तरेणाप्युपपादयन्नाह- 10 तदभावे हि तावप्रतिषेधो न युक्तिमान् । / 88 ॥ इति । तस्य देहान्तरपरिग्रहस्यामाने हि यम्मा हादस्य तगरि माया अतिको न युक्तिमान् । अतस्तत्र न कश्चिद्विरोध इति । तथाहि-तस्य प्रतिषेद्धा न तावदचेतनः', चेतनो ऽपि न क्षणक्षयी; तस्यापि लोकान्तरवदप्रतिपत्तेः । अक्षणिक एव गर्भमरणाधिरिति चेत्, न; बालादिशरीरत्यागेन कुमारादिशरीरान्तरपरिमहाभावे तस्यासम्भवात् । भवत्वयम् इदम्भविनो दृष्टत्वात् न भवान्त- 15 रिणः, तस्यैवासिद्धरिति चेत्। इदम्भविनोऽपि कुतः सिद्धिः ? प्रत्यक्षादेव स्वसंवेदनलक्षणादिति चेत्; न तेनापि मरणावधेरपतिपत्तेः, अन्यथा जीवितव्यप्रमाणे न कस्यचिदपि सन्देहः स्यात-कियान् मम जीवितव्यकालः' इति । नापि तत्कालभाविषु सेवाकृष्यादितद्व्यापारेषु, इति व्यर्थं तत्परिज्ञानाय ज्योतिर्विदाधुपासनम् । तन्न बालकस्य प्रत्यक्षतो भाविदशापतिपत्तिः यतः तात्कालिकापरापरशरीरोपादान तदृष्टि लयाभीष्ट येत । नापि वृद्धस्य ततः प्राध्यदशापरिज्ञानम् ; तात्कालिकीनों तच्चेष्टानामवधारणापत्तेः । 20 माभूतु ततस्तन्यपूर्ण प्रत्यभिज्ञानात्तु भवत्येव 'स एवाई वृद्धो थो बालादिरभूवम्' इति तस्योत्पत्तेरिति चेत् ; न; तस्यापि प्रत्यक्षत्वे पूर्वबहोपात्, प्रमाणान्तरत्वस्य चानभ्युपगमात् इति । अपि चैव सिद्धो भवान्तरी, तस्यापि तत एवाधिगमस्याभिहितत्वात् । तथापि तस्याभावे नेदम्भव्यपि कश्चि चेतन इति कुतस्तत्परिग्रह". प्रतिषेधः तस्य प्रतिषेधुरभावे ऽनुपपत्तेः । tataH"pratiSedhAdapi सिद्धः प्रतिद्धरिव तस्यापि ttprigrhH। tatsiddhau कथं प्रतिषेधो यतस्तत्साधनं विरोधादिति चेत् ? न; तदभिनिवेशस्थ तत्त्वेनाभिधानात् तय 25 च तत्राविरोधात् । ततः स्थितम्-'तदभावे हि इत्यादि । जातीत्यादयश्च व्याख्यानश्लोकाः, 'कारणं --. . . .- - -- - - -- - - 1 नायकल्पेन A0, ब, pa0 2 तन्नोवत्य आय, ba0, pa0 / 3 सहकारिक्रमात् संहारविसर्पयोरपि । 4-नो नापि क्षण- tA0 | 5-बधेरि-A0,50, 50 / 63हभवभाविनः । 7 sanveda ityndhyH| 8-मष्टानामनवधार-pA0, 10, pa09भवान्तरेत-आय, ba0, p0|10 ज्ञ्मान्त्र्प्रिग्र्ह्। 11 प्रतिपदापि सि-A0, ba0, pa0 / 12-दुरेषत-श्रा, ba0, pa0 / Page #180 -------------------------------------------------------------------------- ________________ न्यायविनिमयविवरण [2289 नाक्षसङ्कातः" इत्यातरर्थस्य तैयाख्यानात् । तस्माद्बुद्धिरिय पुरुषस्यैव स्वभावो न पृथिव्याः । चाकिस्तत्स्वभावत्वे दूषणमाह नु जुधमा हिग्य्त्वाइनुक्रिया। [ न भवेस्परिणामिस्वाद्विनाशानुपलक्षणात् ] ॥85 ॥ इति । बुद्धरवाहादिज्ञानस्य, पुरुष आत्मा तन्त्रं प्रधानं यस्यास्तस्या भावः पुरुषतन्त्रत्वम् । "गुणस्त्वते" [ शाफ्टा0 2 / 2 / 55 ] इति पुग्भावः, यस्य वा इत्यन्यपदार्थसामान्येन व्युत्पाप पुनर्भावप्रत्ययान्तस्य बुद्धरित्यनेन सम्बन्धः, तस्मिन् पुरुषतन्त्रत्वे बोद्धा पुरुष इति तद्विशेषणत्वे सति तदनुक्रिया तेषां बुद्धिकार्याणाम् अनु क्रमेण क्रिया करणं न भवेत् एकदैव स्यात् । कुतः ! नित्यत्वात् । बुद्धरिति सम्बन्धः । एवं मन्यते बुद्धरात्मस्वभावत्वमभ्युपगन्तव्यम् तत्तन्त्रत्वात्', 20 भेदे तदनुपपत्तेः । समवाया देऽपि तदुपपत्तिरिति चेत; न; सत्यपि तस्मिन् 'तत्र बुद्धिः' इत्येव स्यात् तस्य इदम्प्रत्ययहेतुत्वात्, न तु 'स बोदा' इत्यविष्वाभावस्थावगमः । सोऽपि तत एव नाविष्वाभावादिति चेत्, बुद्धिस्वरूपेऽमि तर्हि तत एव तदवगम इति नैका बुद्धिर्भवेदित्यनुपक्यमिदम्-"युगपज्ज्ञानानुरपसिर्मनसो लिङ्गम्" [ न्याय्सू01।1।16 ] इति युगपदेव तदुत्पत्रे सम्भवात ? बाधकामावान्न त्राय प्रसङ्ग इति चेत् न; इतरत्रापि तुष्यत्वात् । न हि पुरुषबुद्धणेर15 प्यविष्वाभावे वाधकमुत्पश्यामः । पुरुषस्य बुद्धिरिति मेवप्रत्ययो बाधक इति चेत्, न; तस्य प्रत्यक्ष. रूपस्याभावात्, कल्पनासवस्य चावस्तुविषयत्वात, बुद्धापार इत्यपि तद्भावात् । तम मेरे तस्यास्वन्त्रत्वमित्यभेद एवाभ्युपगन्तव्यः । तत्र च पुरुषवत् बुद्धैरपि नित्यत्वात् न तत्कार्याणां कामः तत्करणस्वभावायास्तस्या अक्रमात् । ततो मिन्न एव परापरस्तकरण स्वभाव इति चेत, कथमसौ तस्याः । तत्र समवायाचेत; न, तनिषेधात् । तत्कार्यत्वाच्चेत्, न तस्य अक्रमायास्ततो'. 20 नुत्पत्तेः । तस्याप्यपरतस्तस्वभावात् उत्पत्तिकरूपनायामनवस्थादोषात् । तत एष कार्योत्यैतौ अन्य पस्थाच बुद्धिः प्राप्नुयात् । ततो बुद्धेरैव तदुत्पत्तिरिति परापरतस्कार्याणां युगपदेव पादुविण भवितव्यं तथा च कथं तस्याः संसारः ! परापरदेहेन्द्रियादिसञ्चारे सत्येव तदुपपरेरिति । युगपत्र कार्योत्पत्तौ अवस्तुत्वं च तस्याः पश्चादामोति निर्व्यापारत्वात् व्योमकुसुमादिवत् । तदेवाह-सदनु तदनुत्पत्त्यनन्तर क्रिया व्यापारो न बुद्धरिति । एतच समानश्रुतिकवादेकोचारणगम्यमन्यदेव वाक्यम् । 2.55 तथा च यतः सर्वकार्याणां युगपदुत्पादः ततस्तदनन्तरं क्रिया नेसि पूर्वोत्तरयोस्तदर्थयोर्हेतुहेतुमद्रायः प्रतिपन्नो भवति । पयं चार्वाकोक्तमिति चेत् इत्याशय समाधानमाह-'परिणामित्वात इति । अत्र नेत्यनुवृत्तम् । तदयमर्थः-यदुक्तं नित्यत्वादिति, तन; कुतः ! परिणामित्वात् पूर्वाकारपरित्यागासहवृत्तोत्तराकार 1-दभेदे च्त्द्नु-aa.b0p0| स्म्वायादेव्। 3 बुद्धिस्वरूपस्य बुदधेरविष्वग्भाभावगमार्थम् इदम्यत्ययमलकसमवायदिन्वेष्या स्यनेक बुद्ः। 4 बुद्धिस्वरमे । 5-नुपपत: A0, 20, p0| 6- परतत्व- A0, 20, 50 / 7 -ती व्यवस्था च भाग, वन, pa0 / 8 तदुपपसेरिति bhA0,60, pa0 / Page #181 -------------------------------------------------------------------------- ________________ 289] 2 अनुमानप्रस्तावः गमनवत्त्वाद् बुद्धरिति । न हि बुद्धरन्यस्य वा तदभावे वस्तुत्वम् । अर्थक्रियया हि वस्तुस्यम् । न च नित्ये तकिया; युगपत्तद्धावे पश्चादवस्तुत्वस्योक्तत्वात् । अक्रमाच्च ततः क्रमतस्तदयोगात् । युज्यत एव ततोऽपि तत्क्रमः सहकारिक्रमादिति पेरा; पुनर्स बनावन् सती कौल । अतो मस्तदन्यस्मादपि अतिप्रसङ्गात् । तत्क्रमस्थाषि निस्यसहितस्यैव तत्र व्यापारादिति चेत् ; तर्हि तदैक्रमादक्रमः साहकारिक्रमाञ्च क्रम इत्यागतं तक्रियायां काचपच्यम् । सहकारिक्रमानुकूल्येनैव नित्यस्य तत्र व्यापारी 5 न स्वकीयक्रमानुकूल्येन ततोऽयमदोष इति चेत् ; नेदानी, तस्य सकारणत्वं स्वभावानुमूल्येन प्रवृत्तावेव तदुपपत्तेः, अन्यथातिप्रसङ्गात् । किञ्च, तस्य तदानुकूल्यं यदि त्त्क्मात्। प्रागपि कुतो न कार्यम् ! तस्कमस्याऽभावादिति चेत् ; व्याहतमेतत्-स च नास्ति तदानुकूल्यं च तस्यास्तीति, आनुकूल्यस्य आनुकूलयितव्ये सत्येवोपपत्तेः । तत्क्रमकाल एव तदपीति चेत् ; कथं नित्यस्य नित्यत्वम् ? तत्स्वभावकादाचित्कावे तदनुपपत्तेः । स्वभावोऽपि तत्तस्य न मवति भिन्नत्वादिति चेत् , कथं 10 तेन नित्यमेव तत्कममनुफूलयति 2 सहकारी तदक्रमम् । नित्य एव तस्य सम्बन्धादिति चेत् ; न; अनुत्पन्नस्य तदयोगात् । उत्पत्तिश्च यदि नित्यादेव; कथं तस्यापि क्रमः ? सहकारिक्रमादिति चेत् । न तत्रापि अपरानुकूल्यकल्पनायाम् अनवस्थापतः । अन्यतस्तु उत्पत्ती न हि तन्नित्यस्य । समवायस्थापि तदुत्पन्नस्यैव तत्रोपपसेः । तन्न तदानुकूल्येन तस्य प्रवृत्तिरिति न निवृत्तिः काचपच्यात् ! एतेन सामग्री कारणमिति प्रत्युक्तम् । तस्या अपि नित्यतत्सहकारिकारणव्यतिरेकेणा- 25 भावात् । भावे वा तत एवं तदुपत्तेः कथं नित्यस्य सत्सचिवस्य या वस्तुत्वम् ! तस्या अपि तसहिताया एव तत्र व्यापारादिति चेत् : अनिवृत्तकाचपच्यैव पुनरपि तदुत्पत्तिर्मवेत् । अपि च, सामग्र्या अपि न नित्यत्वम्, तस्याः स्वतः परापेक्षतया च हेतुत्वे पूर्ववत् प्रसङ्गात् । सामप्रीतत्सचिवेष्वपि सामग्र्यन्तरपरिकल्पनायाम् अव्यवस्थितेश्च । अनित्यैव सा, नित्याच सहायवत् उत्पद्यते इति चेत् ; न ततः सामग्र्यन्तरव्यवहितात् ; 'अनवम्थाप्रसङ्गात् । तदव्यवहिताश्चेत् ; व्यथैव सामग्री ततस्तद्व- 20 दर्थ क्रियाया एवोत्पत्तेः । तन्न नित्यत्वे तत्क्रमः । परिणामित्वे तु भवति परापरस्य तत्स्वभावस्य तद्धेतोस्तत्र भावात, सहकारिप्रतीक्षायाश्च तत्कृतोपकारस्वीकारित्वेनाविरोधात् । स्यित्वे तु न तथा सत्प्रतीक्षणं तद्व्याघातात् । इत्युपपन्न मुक्तम् 'परिणामित्वाव' इति । नित्यत्ववत् परिणामित्वमपि न सम्भवति भावेषु, तस्य संशयादिदोषप्रसङ्गनिगलितसकलाङ्गत्वात् , तत एकान्तभडुरस्वमेव तत्रागीकर्तव्यमिति चेत् ; अबाह- 25 'विनाशानुपलक्षणात्' इति । बिनाशो बुद्धे निरन्वयो विच्छेदः तस्योपलक्षणं निर्णयः तदमावाद परिणामित्वम्, "ततश्च नित्यत्वमित्यनुगमः । न खलु तदस्ति प्रमाणं यतस्तस्योपलक्षणम् । 1हि तन्न च prA0, ba0, pa0 / 2 नित्यात् । ततस्तदयो-A0, ba0, 50 / 3 सहकारिक्रमाद्भवन् । 4- स्मादसिध- आब, pa0 / 5 सहकारिक्रमस्यापि । 6 नित्यवस्तुनोऽक्रमात् । 7नित्यस्य । 8 नित्य्त्वानुप्प्तेः। 9 तद्गत्तस्तस्य A0, 0,10|10nityshitaayaaH / 11 ततश्व न्नि-ता। Page #182 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयत्रिधरणे [289 प्रत्यक्षमस्तीति चेत् ; कथं समारोपः ! उपलक्षिते तदयोगात् नीलादिवत् । मा भूदिति चेत् ; कथं संसारः तस्य सत्त्वदृष्टिनियन्धत्वात्, तद्दृष्टश्च आरोपरूपत्वात् । सोऽपि माभूदिति चेत् ; व्यर्थस्तर्हि मुमुक्षणां प्रयासः तस्य तन्निवर्तनार्थत्वात्, "मिथ्याभ्यारोपहानार्थं यत्नोऽसत्यपि मोक्तरि" [प्र. vA0 1 / 194 ] इति वचनात् । प्रयासोऽपि मास्त्येव, वस्तुतः सकलप्रयासविकल5 स्याद्वैतसंवेदनस्यैव भावादिति चेत् ; न; तस्य क्षणिकावे क्षणान्तरापेक्षणस्यावश्यम्भावात् अद्वैत रूपत्वानुपपत्तेः, अक्षणिकत्वस्य चानभ्युपगमात् । न क्षणान्तरन्यावृत्या तस्य क्षणिकत्वं यतस्तदपेक्षणम् अपि तु स्वत एवेति चेत् ; न; निस्यत्वमपि स्वत एव न तदन्तरानुवृत्त्येनिप्रसङ्गात् । स्वतः स्वयमेव भवति न नित्यत्वमिति चेत् : क्षेणिकायमपि न भवेत् । न भवत्येव, क्षणिकाक्षणिकादिसकलविकल्पजालबालविलासाबलेपनानु कलितरूपत्वात्तस्येति चेत् । तिष्ठतु तर्हि भवान् , क्षणभङ्गवादिनाऽस्माकमिवानी विवादप्रवृत्तेः । तस्य च प्रत्यक्षतस्तदुपलक्षणे प्रकान्तदोषानप्रक्रमात् । मा भूत ततस्तयोपलक्षणं ग्रहणं तु भवत्येव निर्णयविफलमिति चेत् ; न; तस्यापि सत्त्वग्रहणवदनुपलक्षितस्याभावात् । उपलक्ष्यत एव तद्विचारादिति चेत् । विचारात् तद्विनाशस्य यदि नास्ति मवेदनम् । प्रत्यक्षात हस्तेन कथं नामावगम्यताम् । ॥ 1426 / / विषये हि गृहीते तद्विषयिग्रहणं भवेत् । सम्बन्धग्रहणं यद्वत् सति सम्बन्धवहहे । / 1427 / / अहणे तेन तस्यापि कथनास्त्युपलक्षणम् । निर्णयारमा विचारो यद्भवतोऽपि प्रसिद्धिमान् ॥ 1428 ॥ तथा सति समारोपः कथं तत्रोपजायताम् । नास्त्येव चेन्न दृष्टत्वाद्विचारमपि कुर्वतः । / 1429 ॥ अन्यथा स्वकल्बादी कथं तस्य प्रवर्तनम् । आत्मात्मीयमहादेव यतस्तस्परिदृश्यते ॥ 1430 ॥ आहायस्तस्य नास्त्येव समारोपो विचारिणः । ततस्तु सहजादेव संसारे तस्य चेष्टितम् ॥ 1431 ॥ "निर्णयारोपमनसोर्बाध्यबाधकभावतः । अभ्यासोपचितादेव तस्य नाशस्ततो यदि । / 1432 / / अनभ्यासे कथं तस्य निर्णयात्मत्वमुच्यताम् । सद्विनाशस्वभावोऽयं निर्णयो लोकसम्मतः । / 1433 / / 1क्षणान्तरानुवृत्या । दणिकमपि A0, 10, pa0 |-न्य्क्ल्पित्-आद्, ba0, 50 / 4 प्रत्यक्षतः । 5 द्रष्टव्यम्-प्रचा0 348 / Page #183 -------------------------------------------------------------------------- ________________ नाएक] 2 अनुमानप्रस्तावा प्रानिर्णयोऽपि मा भूचेत् , हन्त तेन कथं भवान् । विनाशं तत्र चाध्यक्षं निश्चिन्वीत प्रवृत्तिमत् । / 1434 ॥ निश्चाययेद बा तं सभ्यान वादोऽयं न निगह्यताम् । स्न प्रत्यक्षतस्तस्य ग्रहणमुपपन्नम् उपलक्षणबत् । अनुमानोतु तदुपलक्षणं दुरुपपादम् । प्रत्यक्षाभावे तत एव लिङ्गलिशिसम्बन्धस्याऽप्रतिपत्तेः । अन्यानुमानतः प्रतिपत्तौ अनवस्थानस्यो- 5 पकल्पनात् । कश्चासौ विनाशो यस्य कुतश्चिदुपलक्षणम् ! क्षणावस्थानमिति चेत् , न; तस्यानवघृतस्य नित्ये ऽप्यविरोधात् । क्षण एवं स्थानमित्यवधृतमेव तदिति चेत् ; तर्हि सामर्थ्यात् क्षणान्तरे तस्यास्थान बिनाश इति प्राप्तम् । एवमिति चेत् ; तदपि यदि तुच्छम् ; उपपन्नमुक्तम्-'विनाशानुपलक्षणात इति, तुच्छे तत्र प्रत्यक्षादेः प्रतिबन्धाभावेनाप्रवृत्तेः । वस्तुनश्च तस्मात् अनन्यस्वे कथं क्षण एवं स्थान तदन्तरेऽपि तद्भावात् । अन्यस्वं चेत् ; कुत एतत् । तस्य क्षण एव स्थानादिति चेत् । न तत्रापि 10 क्षणान्तरभाविनो ऽस्थानस्य अर्थादापत्तेः पूर्वप्रसझानतिकमात्, अनवस्थोपनिपाताच्च । एतेन अतुच्छं तदित्यपि प्रत्युक्तम् , तुल्यदोषत्वात् । अथ न किञ्चित्तस्य क्षणान्तरे भवति, "न तस्य किञ्चिङ्यति न भवत्येव केवलम्" [pra0 bA0 3 / 277 ] इति वचनादिति चेत् ; क्रिमिदानीमवधारणेन ? व्यवच्छेदस्य तत्फलस्याभावात् । अस्त्येवायम् , ने तु क्षणान्तरे, प्रागेव भावादिति चेत् , नेदानीमसौ कस्यचिदपि स्यात् । तथा हि- न तावत्तदन्तरस्थिते; तदानीमभावात् । 15 न ह्यन्यकालः स तस्या इत्युपपन्नम् , अन्यथा घटगतेनैवाभावेन तदन्यदेशस्य सर्वस्याप्यभाव इति भावनेर राम्यप्रसङ्गात् ! नापि प्राच्यक्षणस्थितेः; स्वयं तदुपगमादिति व्यर्थ मेवावधारणम् । अतः पश्चादेवासौ वक्तव्यो 'न भवत्येव केवलम्' इत्यस्यापि त्थैवोप्प्त्तेः। न हि तत् तत्क्षणापेक्षमेव तन्त्रीरूपत्वप्रसङ्गादिति नोपक्रान्तप्रसङ्गादि (द) तिकमः परस्य । भवतोऽपि का पुनरसौ विनाश इति चेत् ! न कश्चित्, निश्चितनिःश्रेयसमार्गस्य "तदनुपपत्तेः । भवत एव तु मिथ्यादृष्टेः प्रतिक्षणविनाशः 2 समुपस्थायिवस्तुविनाशः पर्यनुयुज्यत इति चेत् , सोऽपि न कश्चिदन्यत्रान्यथाभावात् । निरूपयिष्यते चैतत नातिदूरतः । इति सूक्तम्-'परिणामित्वाद बिनाशानुपलक्षणात्' इति । तदपि कथम् ! विरोधादिति चेत् ; न: प्रतीतेः । न हि प्रतीतमन्यथाभवत्यतिप्रसङ्गात् । व्यवहारस्य च प्रवृत्तिप्राप्त्यादेः तत्रैव सम्भवात् । अत्यन्तविनाशेऽषि सन्तानापेक्षया तत्सम्भवं मन्यमानस्य मतमाशङ्कते परस्पाप्पविरोधश्चेत् फ्ल्हेतुभ्य्पाह्ता। . प्रवृर्व्यवहाराणाम् [ अविनाशेऽपि सम्भवात् ] ॥ 90 ॥ इति । 1-मानास्-ता|2 -सेर्नुम्'-ता|3- तमेतदि-यान, ya0, p0|4 अन्यदन्यत्वे prA0, वर, p0| 5 अनन्यस्वं thA0, चा, एका 6ननु - आग, ba0, 50|7-दितिक्म्ः परस्य A0, ba0, p0| 8 पुनरस्यावि- मा, ca0, p0| -श्चिते नि- A0, b0,0| 10मिथ्याह्व्म्नुप्प्तेः। Page #184 -------------------------------------------------------------------------- ________________ 118 न्यायविनिश्चयविवरणे . [ 2291 अपि इति परामर्शाभिमुरल्ये । परस्य सौगतस्य सम्बन्धिनां व्यवहाराणां पानभोजनादीनामविरोधी विरोधाभावः । कुतः ? फलन हेतुश्च फलहेतू, हेतुशब्दस्य प्यन्त्यत्वे ऽपि न पूर्वनिपातः, स्वकरुपे "लक्षणहेत्वो" [ पाणिनि0 3 / 2 / 126 ] इति प्रयोगदर्शनात् । तयो ज्पोहः, तदहेतुफलज्यावृत्तिपरिकल्पितः सन्तानस्तत्करुइपते सदव्यपदेशात्ततः तमाश्रित्यः प्रवृत्तेः पानादिहेतुषु लोकस्य प्रवर्तनात् । यावत्ततः तावत्वात्त्विकादिव हेतुफलतादात्म्यात् किन्न प्रवृत्तिरिति येत् । अत्रापि इदमेव फुत्तानुवृत्तिकमुत्तरम्-'फलहेतु' इस्यादि । अयमर्थः-phalahetvoya'pohaH परस्परात्मन्यमानस्तसः प्रवृतः भन्यथा तदयोगात् । तथा हि-यदि हेतौ च फलम् : न प्रवृत्तिः, द्वतस्यापि दर्शनात, प्रवृत्तेश्च तदर्थत्वात्, दृष्टेऽपि प्रवृसौ अनबस्थानात् । फलेऽपि यदि हेतुः, कथं प्रवृत्ति: ? फलवत्तस्याप्यनुपलम्भात्, तदुपलब्धावेव तदुपपत्तेः, आकाशचर्वणस्य प्राकृतेष्वप्य10 प्रतिवेदनात् । ततः प्रवृत्तहेतुफलयोरन्योऽन्यात्मन्यभाव एव । तथापि कथमन्यदर्शनादन्यार्थितया प्रवृत्तिरिति चेत् ! न, सन्तानादिति दसोत्तरस्यात् । ततोऽपि कथं भेवाविशेषादिति चेत् ? न; दृष्टत्वात् । दृष्टा हि लोकस्याभवकल्पनाया प्रवृत्तिरिति । 'चेत्' इत्याशक्य pariharannAha'avinAze'pi सम्भवाव' इति । अत्र सिंहावलोकितेन वक्ष्यमाणस्य नमः सम्बन्धः । ततो यत् 'परस्य' इत्यादि, तन्नः कुतः । एकान्तविनाशात् अन्यत्वात् कश्चिद्विनाशो आवनाशः 15 सस्मिन्नपि न केवलं तदपोहे सम्भवात प्रवृतेः तदपोहे सत्भ्युपगमः परस्य चित्तभरणायैव न वस्तुतः तस्यैवाभावात् । अविनाशस्य च निरूपितत्वात् निरूपयिष्यमाणत्वाच । इदमेव श्लोकः ब्याचिख्यासुः 'फलहेतुल्यपोहतः' इत्यस्य द्वितीयमर्थ वर्शयन्नाह - पथाऽजनकजन्पेषु न सन्ति klshaadyH। तपा जनकजन्येषु ततस्तवं निरन्वयम् ॥ 91 ॥ इति । यथा येन श्यानुपलब्धिप्रकारेण न सन्ति न विद्यन्ते कलशादयः । क ! अजनकजन्येषु अतदेतुफलेषु कुलिशकरणादिषु तथा तेन प्रकारेण जनकजन्येषु तद्धेतुफलेषु पिण्डकपालादिषु न सन्ति कलशादयः इति सम्बन्धः । प्रयोगध-यत्रोपलब्धिलक्षणप्राप्तं नोपलभ्यते सत्र नास्ति यथा मतदेतुफलेषु कलशादयः, उपलब्धिलक्षणप्राप्ताश्च ते नोपलभ्यन्ते तद्धेतुफलेवपीति । तसस्तस्मात् निरन्वयम् अन्वयानिष्कान्तं तवं स्वरूपम् ; कलशादीनामिति विभक्तिव्यत्ययेन 25 सम्बन्धः । सत्येवं पसिद्ध तवाह तत्र नाशादिशब्दाच समिताः समनन्तरे । इति । तत्र तेषु जनकजन्येषु नाश आदिपेषां प्रागभावादीनां तेषां, शम्दाः समिताः सङ्गताः मवन्तीति शेषः । न केवलं प्रवृत्त्यादिरेवेति चशब्दः । सत्येव हि तवभावे भागभावोपादानादिशब्दा 1-क्ल्प्ल्-ता|2 कृतानिवृत्ति-zrA0 ba0, pa0 / 3- तस्म दप्यनु-A0, ba0, pa0 / 4"विवर्यः पामरी नीचः प्रकृतश्व पृथ्ग्ज्ञ्ः|".. ता.टि. प्रकृते-AA, ब, pa0 / 5करिणादितापमशरोरेन्द्रियादिषु । 6सतस्तत्व नि- ता। Page #185 -------------------------------------------------------------------------- ________________ 2 / 92-93] 2 अनुमानप्रस्तावः 119 जनकेषु, जन्येषु च नाशोपादेयातिपदेशा: लोलसोन सिनाः संगो नार भेति गाय भावः । कस्मिन् सति ! समनन्तरे समानि सदृशानि अनन्तराणि अव्यवहितानि जनकजन्यानि यस्मिन् सन्ताने तस्मिनिति । पररूपत्वमत्र शकन्धवत् प्रतिपत्तव्यम् उपसर्गस्य सदशार्थत्वम् । अनेन 'फलहेतुव्यपोहतः' इत्यस्य प्रथमोऽर्थो दर्शितः । तदेवं परमतमुपदर्य अल्पवक्तव्यत्वात् तत्रेत्यादि निराकुर्वन् विनाशं पृच्छति___ अन्यस्यान्यो विनाशः कि [किम स्यादचस्तात्मकः ] ॥ 92॥ इति । अन्यस्य कलशादेः अन्यः कपालादिविनाशः । उपलक्षणमिदं तेन प्रागभावोऽप्यन्यो मृत्षिण्डादि । किम् इति प्रश्नयित्वा दूंपणमाह-'किन्न स्यादचलात्मकः' इति । किं न स्यात् ! स्यादेव, अचलात्मकः अचलस्वभावः फलशादिः । नहि तवन्यप्रादुर्भाव तैस्य बिनाशः; त्रैलोक्यस्यापि तत्प्रसङ्गात् सदविशेषात् । नापि तदन्यभावः तत्प्रागभावः; जगतोऽपि तदेकनागभावस्थपत्तेः । तथा च 10 तदुपमर्दनादेव तस्योत्पत्तेः तदेकसन्तानत्वमिति नावकाशः तन्नानात्वकल्पनस्य । ततः प्रागभावादि. वैकल्ये सति विद्यमानत्वाद् अवश्यंभाविनी तस्य कूटस्थता । इत्युपपन्नमेतत्- 'किन्न स्यादचलास्मकः' इति । पर इदं परिहरन्नाह तबियेफेन भावाच्चेत् [कथन्नानिप्रसज्यते ] / इति । तस्य कलशादेविवेकेन पूर्वापरविच्छेदेन भावो भावनमवधारणम् , यन्तादचप्रत्ययः 15 तस्मात् 'न स्यादचलात्मकः' इति सम्बन्धः । न हि विविक्ततया भाव्यमानस्याचलात्मकत्वं पूर्वापराविवेफे सत्येव तदुपपत्तेः । अत्र 'चेत्' इत्याशङ्क्योत्तरमाह __ कथं नातिप्रसज्यते । सदापि [ सर्वभावानां परस्परविवेकतः ] ॥ 93 / / इति । सदापि सर्वकालमपि पूर्वापरकालवत् मध्यकाले ऽपि कथं तद्विवेके नातिप्रसज्यते अति- .. प्रसज्यत एव । एवं मन्यते-न तावत्तस्य तद्विवेकः पूर्वापरक्षणलक्षणः, तस्य प्रतिक्षिप्तत्वात् । अतः स एव तस्य प्रागभावः प्रध्वंसश्चेति, स्वतोऽपि तस्य विवेकान्न भणमवादः शून्यवादातिशेते इति । परमप्यतिप्रसाई दर्शयति-सर्वभावानाम् अत्रापि सदापीति सम्बध्यते मध्येकरणात् । तदयमर्थःआप्तिआप्तिः पूर्वापरानुगमः आपः स विद्यतेऽस्येति आपि तदन्वयिरूपं सत् विद्यमानं न कल्पित कथं नातिप्रसज्यते ? केषाम् । सर्वभावानां चेतनेतरात्मनामर्थानाम् । अत्र hetumAha'parasparavivekataH इति । परस्परमन्योऽन्य जैनसौगताभ्यां विवेकतो यिनिश्चयात् 'सदापिनः इति विभक्तिविक्रियया सम्बन्धः । अस्ति जैनवत् सौगतस्यापि तद्विनिश्चयः, अन्यथा क्षणविवेके निर्विवादात् अनुमानकस्यनावैफल्यापत्तेः । सतोऽपि तस्य लनपुनरुत्पन्नकेशादिवद् प्रान्स्वान्न 1"शकन्भ्वादिषु पररूपं वाच्यम्"- kaatyaavaash64| 2 'सम् इत्युपसर्गत्य । 3 अत्य mA0,10, 5014 वैविध्यत्या- आरु, ya0, 50 / 5 त एवं श्रा, ब, प्र्। 6 श्रन्वयस्य । Page #186 -------------------------------------------------------------------------- ________________ 5. 10 120 न्यायविनिश्चयविवरणे [ 2064-65 तद्विषयस्य सत्वमिति चेत्: विवेकस्यापि न स्यात्, तन्निश्वयस्याप्यसत्येव तस्मिन् द्विचन्द्रादी दर्शनात् । बाध्यमानत्वात्तत्रैव तस्य भ्रान्तत्वं नान्यत्रेति चेत्, न अनुगमे ऽपि तुल्यत्वात् तन्निश्चयस्यापि तत्केशाद्यनुगम एव बाधोपलम्भात् न पूर्वापरानुगम इति । तन्न तत्र विवेकभावनादचकात्मकत्वपरिहारः शून्यवाद - प्रसङ्गाद्विपर्ययसिद्धेश्च । 20 साम्प्रतं विवेकमभ्युपगम्य 'जनकजन्येषु' इत्येतन्निराकुर्वन्नाह न चानन्तरमित्व भावस्तद्व्यपदेश भाक् । इति । न च नैव अनन्तरम् अव्यवधानम् इत्येव हेतोः भावः पिण्डकालादिः तदुद्भ्यपदेशं कलशाद्यपेक्षया जनकजन्यव्यपदेशं भजत इति तद्वाक्, सर्वस्यापि तत्पूर्वापरकोटिगतस्य जगत्क्षणस्य तद्वाक्त्वापत्तेः आनन्तर्याविशेषादिति भावः । परो विशेषं दर्शयति तत्प्रतीत्यसमुत्पादात् [ भावश्येत् स कृतो मतः ] ॥ 94 ॥ इति । तत् पिण्डादिकं प्रतीत्य समनन्तरप्रत्ययं कृत्वा कलशादेः, तच्च प्रतीत्य कपालादेः समुत्पादाद्भावः तद्व्यपदेशभाक् न च सर्वं प्रतीत्य तस्योत्वादो यतस्तद्वाक्त्वस्यातिप्रसङ्ग इति मन्यते । तमेवेति 'चेत्' इत्याशङ्क्य प्रश्नयन्नाह - 'स कुतो मतः' इति । स प्रतीत्यसमुत्पादः कुतः कस्मान्नि15 मितात् नियतविषयो मत इति । परस्तदाह सादृश्यात् [ प्रत्यभिज्ञानं न सभागनिबन्धनम् ] | इति । सादृश्यं पिण्डकपालादीनां सारूप्य तस्मान् स मत इति । तत्रोत्तरमाह - 'प्रत्यभिज्ञानं न सभागनिबन्धनम्' इति । न हि सादृश्यं प्रत्यभिज्ञानादन्यतः शक्यमवगन्तुं प्रत्यक्षस्या साधारण विषयत्वेन तत्रैप्रवृत्तेः अनुमानस्य च तत्पूर्वकत्वात् न च तत्परस्य सम्भवति । कुतः ? सभागनिबन्धनं सहभागयोः तदिदमिति चांशयोनिबन्धनेन एकस्वरूपेण वर्तमानं निबन्धनं यत इति । तथापि कथं तन्न परस्येति चेत् ? न; अनेकान्तविद्वेषात् स्वयं च तद्भागभेदवत् तस्यापि भेदकल्पनेया निराकरणात । चित्रज्ञान वा दिन सम्भवत्येव तदिति चेत्, अत्राह विशेषकल्पनायां स्यात् परस्याध्यभिचारिता । / 95 / / इति । विशेषस्याकारस्य प्रत्यभिज्ञाने कल्पनायां परस्य अक्रमानेकान्तादन्यस्य क्रमानेकान्तस्य स्यात् भवेत् अव्यभिचारिता सर्वभावेष्यविचलितत्वं युगपदिय क्रमेणाप्यनेकान्तस्य प्रतिषेद्धमशक्यत्यात् । कथमशक्यत्वं यावता नित्यानित्ययोरेकत्वे तदुपपत्तिः, नित्यानित्ययोरिति चोपलभ्यानुपलभ्ययोरित्यर्थः, तयोश्चैकत्वमसम्बद्धम् । तदुक्तम् - 1 - तिर्ता pa0 / 2 भ्रान्तत्वान्नान्य-A0, ba0, pa0 / 3 दूभावकस्यापि तदति 0, ba0, pa0 / 4 तत्रतीतेः pa0 / 5-नायनि-A0, ba0, pa0 / Page #187 -------------------------------------------------------------------------- ________________ 2अनुमानप्रस्तावः 121 "यदि नित्यमनित्यं चैकमेव तदा प्रतिपन्नमप्रतिपनं चैकमिति प्रसक्तं तथा च असम्बद्धं प्रतीयमानमेकत्वेनान्यथा न शक्यं प्रतिषतुं नाप्रतीतमेव प्रतीतम् । " [pra0 बार्ति काल0 1 / 205] इति चेत्; तदसङ्गतम्) यस्मात् नै ग्रुपलभ्यत्वं नित्यत्वम्, अनित्यत्वं वा तद्विपर्ययः; स्वलक्षणस्यापि नित्यत्वापत्तेः,अनित्यत्वे वाऽनुपलभ्यत्वानुषमात्, अपि त्वनुगमान्नित्यत्वं व्यावृत्तश्यानित्यत्यम् अनुगमन्यावृत्ती च सुवर्णरुचकाद्यपेक्षया नैकत्रापि विरुद्धे । न च रुचकादेव्यावृत्तिमतः प्रतीतस्येतरस्य 5 च परस्परमेकत्वं जैनस्य सम्मतम् ; प्रत्यभिज्ञानाकारयोरिव भेदस्यैव भावात् । ततः 'प्रतिपन्नमप्रतिपन्नं चैकम्' इति परमतानभिज्ञानादेव प्रतिपादितम् । रुचकादेः परस्परमिव सुवर्णादपि भेदे नैक नित्यानित्यम् , अभेदे परस्परमप्यभेद एव अभिन्नादभिन्नस्य गत्यन्तराभावात्, तथा च नित्यमेव तत् मानित्यमपीति चेत्, न; प्रत्यभिज्ञानस्यापि एवमव्यवस्थितिपसमात्-तदाकारस्यापि स इत्यादेः परस्परमिव ततोऽपि भेदे नेक चित्रं सन्तानान्तरवत् , अभेदेऽपि स एव दोषस्तदन्यतमाकारवदिति अनवधारित- 10 स्यैव मेनेतरभावस्याभ्युपगमाददोष इति परिक्षा- क्रमचिःकाम मावे परिपुति । सत्याभद यदि तथा प्रतिपत्तिः, न चैवम् । तदुक्तम् - "केनचित्तस्य रूपेण नोपलब्धिः परान्यथा । अवित्तिर्येन रूपेण तदस्येति कथं मतम् ? / / पूर्व तेनास्य वित्तिश्चेत् पूर्वमेव तथा भवेत् । इदानीं नैव, तद्रूपमस्येति कथमेकता ? ॥ एक पूर्वपराभ्यां चेद्रपाभ्यामवियोगतः । वियोग दृश्यमानेऽपि वियोगो न कथं mtH॥ क्रमेणास्यावियोगश्चेद्वियोगोऽपि तथा भवेत् । अत एवोभयात्मत्वमवियोगवियोगतः ॥ यथैवास्याक्रमं सच्चं दृष्टिरस्य तथा भवेत् । अक्रमस्य च सत्त्वस्य न योगः क्रममाविकः ॥ " [pra0वातिकाल 0 1 / 205] इति चेत् ; नेदानी प्रत्यभिज्ञानमपि । तत्राप्यस्य तुल्यत्वात् । तथा हिस इत्येवं प्रतीतस्य ज्ञानस्यैवायमित्यपि । अप्रतीतः कथं नाम त्वयाकारः प्रकल्प्यताम् । / 1435 / / तस्याप्यन्यत्र वित्तिश्चदन्यत्रैव भवेदसौ । स इत्यत्र तु नास्तीति कथं तस्य तदेकता ॥ 1436 ॥ तेदतद्देशकाभ्यां तदेकं चेदवियोगतः । वियोगे दृश्यमानेऽपि वियोगो न कथं मतः । ॥ 1437 ॥ 1-था baash-saa0|2मानुप्ल्भ्य्त्व्ण् नित्यमनित्यं वा A0, ba0, pa0 / 3-ज्ञाकारश्रा, ba0, 50 / 4 पूर्वत्वेनाप्यविति-A0, बस, pa0| "पूर्ववेनास्य वितिः बार्तिकाल्। 5 तदतद्दे शकालाभ्यां वैकं आस, ca0, pa0 / Page #188 -------------------------------------------------------------------------- ________________ 122 न्यायविनिश्चयविवरण [196-97 देशक्रमादयीयोगे वियोगस्तत्क्रमान किम् । अत एबोभयात्मत्वमवियोगबियोगतः ॥ 1438 ॥ यथा तदक्रम सत्वं दृष्टिरस्य तथा भवेत् । अक्रमस्य च सत्त्वस्यावियोगस्तत्क्रमात् कथम् । / 1439 ॥ इति । ततो यथा प्रत्यभिज्ञानमितरेतरदेशपरिहारप्रतिपन्नस्तदाकारैरेकं तथा सुवर्णादिकम् अन्योऽन्यकालपरिहारगतैरिति प्रतिपत्तव्यम् । कुतः पुनः रुचकादीनां पूर्वापरीभावस्य प्रतीतिः ! पूर्वापरप्रत्ययाभ्यामिति चेत्, तद्भेदस्य कुतः ? स्वसंवेदनादिति चेत्, कथं ततो द्वित्वमतिपत्तिः अन्यगतस्यान्यत्राप्रवृत्तेः ? एकस्य च पूर्व परीभूतस्याभावात् । एकमेव तत्तथाविधमिति चेत् न, एकत्ये साक्षात्कारपणा पार्यानुपरो । तदुक्तम्--- "यदि पूर्वापरीभावः कन तस्य प्रतीयताम् । प्राकपरप्रत्ययाभ्यां चेत्तयोमेंदगतिः कुतः ॥ स्वसंवेदनभावाचेन्न स्याद् द्वित्वगतिस्ततः । न चाप्यविद्यमानस्य परपूर्वस्य तद्गतिः ॥ एक संवेदनं तचेत् परपूर्वतयेप्यते । एकत्वे परपूवत्वं साक्षात्कृततया कथम् 1 ॥ " [प्र. वार्ति la0 11205] इति चेत्, न; प्रत्यभिज्ञानेऽप्येवं प्रसङ्गात् । तथा हि सोऽयमित्यनयोर्देशभेदो गम्यः कुतस्त्यया । ताभ्यामेवेति चेट्टित्वं तयोविज्ञायतां कुतः ॥ 1440 ॥ स्वसंवेदनभावाचेन्न स्याद्विस्यगतिस्ततः । नचाप्यविद्यमानस्य भिन्न देशस्य सद्गतिः ॥ 1441 ॥ एक संवेदनं तच्चेद्भिन्नतशतयेप्यते । एमत्वे भिन्न देशत्वं साक्षात्कृततया कथम् ? / / 1442 / / इति । ततो यथा प्रत्यभिज्ञानं स्वीकारे कचिदाभिमुख्यमजहदेव नदन्तरं प्रत्येति युगपत् , तथा कमेणापि रुचकादिपर्यायपरिग्रहाभिमुख्यमपरित्यजदेव तदन्वयज्ञानमपरापरानपि स्वस्तिकादिपर्यायान् .5 पारे छनतीति सुभाषितमेतत् विशेषकरूपनायां स्यात् परस्याव्यभिचारिना । इति । माभूत्मत्यभिज्ञानम् , युगपदपि चिऔकस्यानभ्युपगमादिति चेत्, अत्राह -- तस्मात् सभागसम्मानकल्पनापि न युज्यते ॥ 96 ॥ न चेत् [ स परिधर्मेन हेतुरेव फलात्मना ] / इति । 1-दवियोगे आग, ब, प.1 "पशि उपसर्गस्य चेति सूप्रेण धिकारस्य देश्य च भवति, अतिचारः अतीचार इत्यादिवत् । -वाटि0 / Page #189 -------------------------------------------------------------------------- ________________ 2017] 2 अनुमानप्रस्ताषः 123 प्रयभिज्ञानमित्यनुवर्तते । न चेत् न यदि प्रयभिज्ञानम् , तस्मात् प्रत्यभिज्ञानात् सभागानां सदृशापरापरक्षणानां सन्तानस्य कल्पनापि अपि शब्दाद् व्यवहारश्च न युज्यते । एवं मन्यते सति हि प्रयभिज्ञाने तदवगतसादृश्यायत्तात्तरमतीत्यसमुत्पादात् हेतुफलभावनियमः, ततश्च तत्सन्तानकल्पना न चासतीति ! संवृत्यैव तत्कल्पना न प्रत्यभिज्ञानादिति चेत् न, संवृतेरपि तद्रूपत्वात् । सा हि स एवाह जलं पिचामि यः पूर्व तदद्राक्षम्' इति मतिरेव । कथन्न प्रत्यभिज्ञा- 5 क्षणानां पौर्वापर्य्यकल्पनं संवृतिरिति चेत् ? न; तत्रापि अस्मादिदं पूर्वमतश्चेदं परमिति प्रतिपसेः प्रत्यवमर्शत्वात् किं पउवांपर्यस्य कल्पनेन ? तत्वत एवं भावात्, अन्यथैकक्षणमेव जगत्माप्तम् । तथा चेत्, न कारणं काय वा कस्यचिदिति कथं वस्तुत्वं यतो व्योमकुसुमादिकमतिशयीत ? कर्थ वा सुगतक्षणानां पौर्वापर्य यत इदं शोभेत "तिष्ठन्त्येव पराधीना येषां तु महती कृपा । " [pra0 वा 1 / 201 ] इति । 10 कल्पितमेव तत्रापि तदिति चेत् ; न; स्वयं तस्याकल्पत्वात् । तस्माद्वासनोपलवाधिष्ठितो लोक एवं तदपि कल्पयति । अत एवोक्तम् "न च पश्यति सन्तानं नापि कश्चित्प्रवर्तते । न तिष्ठति प्रमाभावात् केवलं भवतो भ्र्म्ः॥" [50 वार्तिकाल 0 1 / 196] / इति । इति चेत् । तात्त्विकमेव' तत्र अन्यद्रव्यात् तत्कस्मान्न भवाते । तत्र प्रमाणस्य 'याद 15 पूर्वापरीभावः' इत्यादिना प्रतिक्षेपादिति चेत् ; ननु सोऽपि प्रश्नस्तदुत्तरभावप्रवृत्तापरापरशानरूप एव कथं कचित् तद्भाव प्रतिक्षिपेत् ? स्वयं तत्त्वतस्तद्रूपातदयोगात् । तस्यापि ताप्यमारोपादेव, बस्तु - तस्तत्रापि तस्य यदि इत्यादिनैव प्रतिक्षेषादिति चेत् , न; अनवस्थोपनिपातात् । ततो दूरं गत्वापि तात्विकमेव तत्र पौर्वापर्यमिति सिद्धस्तदात्मा परमार्थत एव सन्तानः । तस्य च न प्रत्यभिज्ञानादन्यतः प्र्तिप्त्तिः। तथा च सिद्धं तद्वदेव क्रमतोऽपि वस्तुषु वैचित्र्यम् । तदेवाह-'स परिवर्तेत 20 हेतुरेव फलात्मना' इति । स कलशाऽवमहादिरेव हेतुरेव कारणमेव परिवर्चेत परिणमे फलात्मना कपालेहादिफलरूपेण, न हेतोरन्य एव फलात्मेत्येवकारः । एतेन 'अविनाशेऽपि इति व्याल्यातम् । कथं पुनहेतोः फलात्मना परिवर्तनं प्रत्यक्षबाधनात् , तेन निरन्ययस्यैव विनाशस्य प्रतिपत्तेरिति चेत् ? अत्राह तस्मादायविनाशोऽयं फलीभाषः [तदग्रहः ] ॥ 97 ॥इति । 25 तस्मात् पूर्वोक्तास्तुच्छविनाशाभावात् । उक्त. हि पूर्वम्-'न तुच्छो विनाशस्तस्य स्वप्रतिपत्तावप्यसामर्थ्यादसम्बन्धाच्च । न हि वस्तुना संयोगः सम्बन्धः; अद्रव्यत्वात् । नापि समवाय ; सदधिकरणतया तस्याप्रतिपत्तेः । न च विशेषणभावः; 'तस्मतिपत्तौ तदनुरक्तस्य वस्तुनोऽपि नोलानु 1-तारमती- ताल । 2 प्रत्यवमर्शात् pa0 / 3 तस्व एवं ता । 4-व तवान्यत्र वा तप्तस्मा 10, b0,50|5 ततस्तस्यापि तत्र य- A0, ba0, p0| 6 काशः कपालरूपेय श्रवग्रहच ईहारूपेण । 7 न्यायवि0 zlo0 2।9।8-नास्य् संयो-A0,0, p0| Page #190 -------------------------------------------------------------------------- ________________ 124 न्यायविनिश्चयविवरणे [2072 रक्तोत्पलवत् प्रतीतिप्रसङ्गात्' इति । नित्यश्चासौ भवेदकार्यत्वात् आकाशादिवत् 1 कार्यमेवासी मुद्गरादेरुत्पतेरिति चेत; कुतस्तत्मागभावस्य विनाशः 1 तदभावे तदुत्पत्तेरयोगात् । सत एव मुद्गरादेरिति चेत्, न; पुनस्तत्मागभावविनाशस्यापि तत एव भावे युगपदनेकविनाशपतीतिप्रसङ्गात् । न चैकहेतुका युगपदनेककार्योत्पत्तिः; सामग्रीभेदादेव तदुपदर्शनात् । घटादिरेव सस्य प्रागभावस्ततस्तद्विनाश एव तस्यापि नाश इति चेत् ; नन्वेचं बिनाशोऽपि भावरूप एव स्याद् अभावत्वात् प्रागभाववत् । ततः कलशादिरेवार्य न तुच्छः । तस्मात् भावस्य घटादेविनाशोऽयम् उभयसम्मतः फलीभावः अफलस्य सतः फस्तया भवनम् । कुतः पुनः विग्रहणं न 'फलभावः' इत्ये. वोच्येत, फलस्यैव हेतुविविक्तस्य तद्विनाशत्वादिति चेत् । न; दत्तोत्तरत्वात् - 'अन्यस्यान्यो चिनाशः किम्' इत्यादिना । फलभावप्राप्तिरेव विनाश इति ज्ञापनार्थमुपपन्न तहणम् । अथवा 10 तम्मादिति समागसन्तानकल्पनादिति पनिपत्तव्यम् । न हि सन्कल्पनं हेतोः फलभावपरिवर्तना मन्तरेण सम्भवति । सम्भवत्येव हेतुफल विविक्तस्य भावादिति चेत् : न; युगतेतर ज्ञानयोरपि त प्रसङ्गात् । अनुपादानोपादेयत्वानेति चेत्; तदेव कुतः ! सादृश्याभावादिति चेत् ; न, सुगतज्ञानेनेतरस्याप्रवेदनोपनिपातात् । सादृश्यविशेषाभावादिति चेत् ; करहिं तद्विशेषोऽन्यत्र कश्चिदभेदा दिति युक्तं तत्कल्पनादपि तस्य तदात्मना परिवर्तनोपादानम् , प्रत्यक्षप्रतिपत्तेरपि तत्र समर्थनात् । 15 ततः किम् । इत्याह ngrhH। सद्ग्रहः [ प्रतिषेधोऽस्य केवलं तनिवन्धनः] 1 इति । तस्य भावस्याग्रहोऽप्रतिपत्तिः तद्ग्रहः फलोभावस्य प्रहो न निवृत्तिमात्रम् । नाप्यन्याह इति यावत् । एवमपि भवतु तत्र फलीभावव्यवहारः, विनाशव्यवहारस्तु कथम् ? तद्धावस्याविनाश20 रूपत्वात् । अत्राह-'प्रतिषेधोऽस्य केवलं तम्निबन्धनः' इति । प्रतिषेधः तद्व्यवहारः अस्य भावस्य केवलं नान्यनिमित्तोऽपि तु तमिवन्धनः फलीभावग्रहनिमित्तकः तत एव लोकैम्तव्यवहारस्य प्रवर्तनादिति भावः । साम्प्रतं हेतुफलयोः पराभिप्रेतमन्यत्कव्यवस्थापनं दर्शयति अन्यथास्वं यदीष्येत हेनोरपि फलात्मनः । / 98 / / अन्य एवेनि किन्नेष्टमिति केचित्प्रचक्षते । अन्यथात्वम् अन्यमकारत्वं यदि चेत् इष्येत हेतोः विवक्षितफलजनकस्य अतज्जनकादिति सामर्थ्याद गम्यते । फिमिति तदिष्यते इति चेत् ! अन्यथा हेतुत्यासम्भवात् । न हि शालि 1 ततश्च त-A0, ब, pa0 / 2 फलीभाव इत्यत्र विप्रत्ययग्रहणम् 1 स एव ग्रह-5013 न्यायवि0 श्लोक 90 / 4 तदाकरवाभावादिति shessH। 5 दो नाग्रह इति आग, ya0, 50 / 6 एतदपि भ- zrA0, बक, pa0 / Page #191 -------------------------------------------------------------------------- ________________ 125 2 अनुमानप्रस्तावः बीजस्यातदबीजावन्यथात्वमन्तरेणं तर तो तदेह बाहेर य्स्क्ता। राम । न सितो हेतुभाब इत्यभिमतसिद्धये यत् किञ्चिदुषादातव्यं भवेत् । इष्यत एव तर्हि तस्य ततोऽन्यथात्वं प्रतिभासमयोजनव्यपदेशादिभेदादिति चेत् ; अत्रोत्तरम्-'अपि फलात्मनः" इति । फलमेव फलात्मा सुबुद्ध्यात्मवत् , ततोऽपि न केवलमततोरेव हेतोरन्ययात्वमिप्येत' इति सम्बन्धः, प्रतिभासादिभेदस्य तत्रापि मावात् । ततः किमिति चेत् ! उत्तरम् -अन्य एव फलात्मनो भिन्न एव हेतुरिति प्रश्रमा- 5 परिणामेन सम्बन्धः । इति एवं किन्नेष्टम् इष्टमेव भवति जैनस्यापि प्रमाणोपपत्तेः । तथाहि-यद् यस्मादन्यथाभूत तत्ततोऽन्यदेव यथा शालिबीजमतद्वीत्रात, अन्यथाभूतं च तत्फलादपि तत् । तथापि सस्य तस्मादनन्यत्वं चेत्': अतवीजादपि स्यादिति तदपि तस्यैव विवर्तः स्यात् । एवं च शालिबीजविवर्त्तत्वं देशकालादिभेदिनः । जगतः सम्प्रसज्येत स्याद्वादमुपजीवताम् ॥ 1443 ॥ तन्मा भूदिति मन्वानरतबीजादिव स्फुटम् । तत्फलादपि तबीजम्यान्यत्वमुपगम्यताम् ॥ 1444 / / सन हेतुफलैकत्वं कथमप्युपपत्तिमत् । इत्येवं केचिदज्ञानमलदिग्धाः प्रचक्षते ॥ 1445 / / तत्रोत्तरमाह अन्यथास्वं न चेसस्य भवेद् ध्रौव्यम् [ अलक्षणात ] / इति । तस्य मावस्य धौन्य फौटस्थ्यम् । कदा न चेत न यदि अन्यथात्वं फलरूपतया परिवर्तनम् , तस्येत्यत्रापि सम्बन्धनीयम् । कुतः ? इत्यत्राह अल्क्स्स्न्नात्। अभाषस्यापि [ अभावोऽपि किन्नत्यन्ये प्रचक्षते ] ॥ 99 ॥ इति । 20 अलक्षणात् अप्रतीते. अमावस्य तद्विनाशस्य न केवलमन्यथात्वस्येत्यपिशब्दः । कथं पुनस्तम्यालक्षण कार्यम्य प्रत्यक्षत एवं प्रतिपत्तेः, तद्रूपत्वाच्च विनाशस्येति चेत् ! फस्यासौ विनाशः ! कारणस्येति चेत्, न; तस्य कार्येण समकालवे विनाशतद्वतोर्योगपद्यमसङ्गात् । तत्पूर्वकालत्वे तु कुतस्तम्य ग्रहणम् ! अग्रहणे तस्येत्ययोगात् । प्रत्यक्षत इति चेत; न; तेनापि तत्कालेन वर्तमानतयैव प्रतिपत्तेः । कार्यकालादिति चेत् ; न; तस्य पूर्वत्राप्रवृत्तेः । प्रवृत्ती वा तदपि तद्विषयत्वात् कथं वर्तमान कार्यवत् ? स्वकालापेक्षयव वर्तमानत्वं न कार्यकालापेक्षयेति चेत् ? कथं तहि प्रत्यक्षतस्तजन्मनः स्मरणाच पूर्वमावस्याग्रहणमुक्तं यत इदं शोभेत "संवेदनं न पूर्व तत्पूर्वत्वग्रहणे क्षमम् । न परं तेन पूर्वत्वं स्मरणान्नैव साध्यते ॥ " [ pra0 वार्तिकाल0 1 / 205] इति । 1 -पातद- ता॥2 अन्यथा त्वं यदि न सत् तदा यवबीचत् यवाहकुरहेनु-वं स्यादिति भाव्ः। 3- भास्नादि-taa0|4 चैतदबीजा-A0, वा, pa0 |5-व्च् वि-आब, pa0 / 6 इत्याह p0| Page #192 -------------------------------------------------------------------------- ________________ न्यायाविनिश्चयविवरणे [ 2 / 100 कथं वा द्रव्यरूपस्याप्रतिपत्तिः ? पूर्वापरयोरिव प्रत्यक्षत एवं लदेनुगमस्यापि प्रतीतेः द्रव्यस्य तद्रूपत्वात् । तदेवाह - 'अभावोऽपि किन्न इति । a: आत्मा मतिश्रुतादिपर्यायानुरूपः तस्य भावः अपिशब्दात् पृथिव्याद्यन्वयरूप पुद्गलादिभावो ऽपि किं कस्मान्न : स्थादेव, प्रत्यक्ष विषयस्याभावायोगात् । तथा चान्यथात्वमेव विनाशः कारणस्य, नैकान्ततस्तद्विविक्तं कार्यमिति मन्यते । यदि वा, यदुक्तम्- - "कार्यवञ्जगदपि सर्वस्याकारणस्य परिवर्चः स्यादन्यथात्वाविशेषात् । " ] इति; तन्नाह - 'अभावोऽपि किन्न इति । अभावोऽपि न केवल परिवर्तः तस्य कार्यवत् किन्न स्यात् स्यादेव अन्यत्वाविशेषात् । तथा चजगतः समकालस्य नाशे सति परस्परम् । 5 [ तनश्च भावनैरास्यमनिषेध्यं कार्यकालव देवास्य स्यादभावः तदापि कः । 1446 / / प्रसज्यते । कार्यस्यैव विनाशत्वं तथैव यदि बुद्धितः । वरवं च तस्यैव स्यादित्यपि च वक्ष्यते । / 1447 ॥ प्रकृतस्योपसंहारमाह--' इत्यन्ये प्रचक्षते' इति । इति एवम् अन्ये जैनाः प्रचक्षते माणपत्र प्रतिपादयति । साम्प्रतं व्यवहारस्यातिप्रसङ्गमपरत्र तदभावपसङ्गमिव परिहरन्नाह - स्वस्वभावस्थितां भावो भावान्तरसमुद्भवे 20 नष्टी वा नान्यथाभूतः [ नतो नातिप्रसज्यते ] ॥ 100 ॥ इति । / भावो दध्यादिः अन्यथा स्वपकारादन्यप्रकारेण न भूतो न जातः । एतच्च न तत्कार्य-तकादिप्रादुर्भावेऽपि तु भावान्तरस्य तदन्यस्योष्ट्रादेः समुद्ध वे प्रादुर्भावे सति तस्मिन् तद्रूपेण न परिवृत इति यावत् । स्वः असाधारण उष्ट्राद्यसम्भवी स्वभावस्तेन स्थितो यत इति । भावान्तरसमुद्भवे इत्यत्रापि योज्यम् । तदयमर्थः यस्मादुष्ट्रादिप्रादुर्भावे ऽपि स्वभावस्थित एवायं प्रतीयते तस्मान्न तद्रूपापत्त्या अन्यथा भूत इति । प्रतीतिश्चात्र स्वभावस्थितत्वस्य हेतुत्याभिधानादेव लभ्यते, अन्यथा तदनुपपत्तेः । अत्रैव 'नष्टो वा' इति दृष्टान्तः । 'न' इत्यत्रापि सम्बध्यते मध्ये करणात् । वाशब्दश्चेवार्थः । तदयमर्थः यथा भावान्तरसमुद्भवे भावो न नष्टः तदापि स्वस्वभावस्थितस्यैव तस्य प्रतीतेः, नाशे तदनुपपत्तेः तथा तत एव न तद्रूपवत्त्याऽन्यथाभूत इति । ततो यथा तत्रार्थं प्रसङ्गःअन्यस्य हि विनाशित्वे सर्वदा दध्यसम्भवात् । 25 चोदितो दधि खादेति कथं तत्रापि वर्तताम् ॥ 1448 ॥ को वा प्रवर्ततां तत्र प्रवृतिरपि का भवेत् । न किचित्ते न तत्त्वं स्यादन्यनाशमवादिनाम् ॥ 1449 ॥ इति । 10 126 15 -- 1 सदुपयम - 0, ba0, pa0 / 22 श्रा- A0, ba0, pa0 / 3 श्रुतः षधिप- आय, ba0, pa0 / 4 तथापि zra0 ऋ pa0 / 5 जनाः प्र- A0, ba0, pa0 / 6 एव तच्च A0, ba0, pa0 / 7पि स्वभाआ0, ba0, pa0 / Page #193 -------------------------------------------------------------------------- ________________ 527 2101] 2 अनुमानप्रस्तावः 527 कार्यान्यस्यान्यत्वाविशेषेऽपि तद्विनाशिस्वाभावात्, तथा 'यमपि न प्रसङमाः "सर्वस्योभयरूपत्वे tdvishessniraakRteH| बोदितो दधि खादेति किमुष्ट्र नाभिधावति । / " [pra0 vA0 3 / 142 इति विशेषनिराकृतेरभावात् । दध्यादेहिं तकापेक्षयैबोभयरूपत्वप्रतिपत्ते!ष्ट्राद्यपेक्षया । tadevAha'tato नातिप्रसज्यते' इति । ततस्तस्मात्मतीतिसिद्धात् विशेषात् नातिप्रसज्यते दधि- 5 यदुष्टादौ, दधिकामस्य प्रवृत्तिन भवतीत्यर्थः । तदेवं मपञ्चतः साध्यमुपदिश्य साधनस्वरूपं दर्शयन्नाहमाधनं प्रकृताभावेऽनुपम [ ततोऽपर ] / / 101 ॥ इति । साध्यते ऽनेनेति साधनं लिङगम् । तत् प्रकृतं शक्यत्वादिलक्षणे तस्याभावे अनुपपन्नम् असम्भवि । 'निश्चितम्' इत्यपि द्रष्टव्यं वृत्तौ अन्यत्र च तद्वचनात् । कथमेवमन्यत्रानुपपन्नत्वमेव 10 हेतुक्षणं निश्चयस्यापि तदन्यस्य भावात् ! न, तस्य साधारणत्वात् । साधारणः खलु निश्चयः तस्य हेतुबदन्यत्रापि भावात् । असाधारणेन च लक्षणेन भवितव्यम् , तच्चान्यथानुपपन्नत्वमेव हेतावेव तस्य नियमात् । तदपि साधारणमेव अहेतावपि. प्रत्यक्षादौ म्वार्थापेक्षया भावात् , भवति हि प्रत्यक्षादि स्वापिक्षया 'न्यथानुपपन्नम् , न च हेतुः । कस्मात् ? साध्याभावात् । न हि तद्विषयम्य साध्यत्वं प्रसिद्धत्वात् । अप्रसिद्धत्वे प्रत्यक्षादेरपि न धमिद्धिः विषयमसिद्ध्यैव तस्यापि मसिद्धेः' / ततो यदि तस्य 15 प्रसिद्धिः प्रसिद्धिरेव विषयस्यापीति न तस्य हेतुत्वम् । कथमिदानीम् 'अस्ति आत्मोपलब्धः 'नास्ति घटोऽनुपलब्धेः' इति च प्रत्यक्षस्यैव हेतुत्वमतिपत्तिरिति चेत् ! न; विषयापेक्षया तदभावात् । विषयो हि तस्यात्मास्तित्वं घटामावश्च , न तत्रैव हेतुत्वं प्रसिद्धत्वात्, अपि तु तद्व्यवहारे, तत्र च न प्रत्यक्षत्वमुपलम्भादेरविषयत्वात् । कथं पुनस्तत्रापि हेतुत्वम् असति तदनुपपत्तेः । सतो हि लिङग ज्ञापकं भवति नासतः खरशृङ्गवत् । सत्त्वेऽपि न किञ्चिलिङ्गेन, विनापि तेन तत्प्रसिद्धः, निश्चयाभिधानात्मा हि 20 व्यबहारः, तस्य प्रत्यक्षत एव स्वसंवेदनादेवगमात्, किं तेन ! कृतस्य करणायोगात् । असनेव तेनायमुत्पाद्यते विषयोपदर्शनेनेति चत् ; नः साध्यं पति तस्य कारणत्वाभावात् । भवतु तहि व्यवहारयोग्यत्वे तस्य लिङ्गत्वमिति चेत् । कस्य तद्योग्यत्वम् ? तद्विषयस्यैवेति चेत् ; सिद्ध तर्हि तस्य तत्रैव कश्चिद्धेतुत्वमिति कथमतिव्यापकन्वं लक्षणस्य ? नन्वेवमनवस्थितिः प्रत्यक्षबदनुमानस्यापि तदुत्थापितस्य पुनस्तदुस्थापितम्य लिगत्वप्राप्तेः ! यत्राधिप्रतिपत्तिस्तम्य व्यवस्थैव साध्यामादिति 25 चंत; तन्त्र तहिं सिद्धमन्यथानुपपन्नत्यमहेतुत्वेऽपि इति कथन्नातिव्याप्तिरिति चेत् ! न; तन्मात्रस्यालक्षणत्वात् । प्रकृतापेक्षं टिं तत्तहलक्षणम् , तञ्च नाविमतिपत्तौ सम्भवति, प्रकृतस्य विमतियत्तिविषयत्वात् । यवतु सम्भवति तल्लिङ्गमेव प्रत्यक्षादिकमपि । कथं पुनः सति तस्मिन् विपतिपतिर्थतः प्रकृतसम्भय प्रतीतिर्न bh-50|2 सध्यार्थासंभवाभावनियमनिश्चय कलक्षणो hetu: |-prmaannsN0 pR0 102 / 3 हेतुना । 5 प्रतीतस्य कारकामा- 50 प्रतीतस्य कारकत्वामा- A0, b0| Page #194 -------------------------------------------------------------------------- ________________ 5 128 न्यायविनिश्चयविवरणे 2101] इति चेत् ? न; दत्तोत्तरस्यात्'-'भ्रान्तेः पुरुपधर्मत्वात्' इति । ततो युक्तम्- 'अस्त्यात्मा उपलब्धेः इत्यादि । न चैवं क्षणक्षये तथावभासनस्यापि हेतुत्वं साध्यवत् तस्यापि असिद्धेः । आत्मोपलब्धिरपि असिद्धैयानात्मवादिनं प्रति इति चेत्; न; सोऽहमिति बुद्धेस्तेनाप्यभ्युपगमात्, अन्यथा आत्मारोपातत्प्रति भावादनुपायसिद्धा मुक्तिरिति व्यर्थ एव तदर्थः प्रयासः स्यात् । तद्बुद्धिरेव चात्मोपलब्धिः, भासिनः संवेदनान्ययस्यैवात्मत्वात् । न चैवं क्षणक्षयावभासनमा बोधिमार्गावतारात् कस्यचिदपि विपश्चितो निश्चयकुटीर कोटर पढौ कितमस्ति यस्य लिङ्गत्वमात्मोपलब्धिवत् प्रतिपद्येमहि । ततो युक्तम्- 'प्रकृत' इत्यादि । अत्र प्रकृतस्यैव, अभाव एवं अनुपपन्नमेवेति चावधारयितव्यं सावधारणत्वात् चाक्यानाम् । तत्र प्रथमेनावधारणेन विरुद्धस्य व्युदासः, नासौं मनुतस्यैवाभावेऽनुपपन्नः, अपि तु तद्विपरीतस्यैव । 10 द्वितोयेनासिद्धयै । नायमपि प्रकृताभाव एवानुपपन्नः, तद्भावेपि तथात्वात् । न तर्हि धूम - प्रयत्नानन्तरीयकत्वादिरपि हेतुः साध्यस्य मुर्मुरदहन-वनकुसुमानित्यत्वादेर्भावे ऽपि तस्याभावादिति चेत्; न; तस्यासाध्यत्वात् । साध्यं हि शक्यत्वादिविशेषणं पर्वताग्न्यादिकमेव तत्रैवाभिप्रेतत्वादभावात् न 'मुर्मुराम्यादौ विपर्ययात्, अतस्तत्र साध्याभावादेव तस्याभावः । कथं तहिं महानसाम्न्यादावपि तस्य भावः सत्याभिप्रेतत्वाद्यभावेनासाध्यत्वात् । भावे वा कथन्न व्यभिचारः तत्सदृशस्यैव तत्र 15 भावादिति चेत्; न; सर्वत्र एवमेत्र व्यभिचारात् अन्यथा तदप्रतिपतेः । न हि 'प्रयत्नानन्तरीयको ध्वनिः अनित्यत्वात्' इत्यत्रापि ध्वनिगतस्यैव अनित्यत्वस्य विद्युदादौ माबाद् व्यभिचारः अपि तु तत्सदृशस्यैव, सामान्यस्यैकस्य प्रतिक्षेपादिति चेत्; न; अन्तर्व्याप्तिनिर्णयाभावादेव तदुपपत्तेः, न साध्याभावे तनुख्यभावात् । कुत एतदिति चेत् सति तन्निर्णये "तथापि गमकत्यप्रतीतेः । प्रतीयते हि धूमादिविशेषस्य तन्निर्णये पावकादिविशेषं प्रति गमकत्वम्, ततुल्यस्य चान्यत्राम्यादिमात्रे भावः । तद्विशेष20 वैकल्ये कथं तस्य ततुल्यत्वमिति चेत् धूमादित्यमात्रेण न तद्विशेषेणापि, अन्यथैकत्वमेव स्यात् सर्वाकारसाम्यादन्यस्य "तस्याभावात् । कथमेवं प्रयत्नानन्तरीयकत्वमपि शब्दस्यानित्यत्य विशेषात् नावगम्यत इति चेत् क एवमाह - 'नावगम्यते ' इति तद्विशेषावसाये तदप्रतिशेषात् तदभाव एव व्यभिचारावकल्पनात् किमनित्यत्वात् प्रयत्नानन्तरीयकः शब्दो घटवत्, आहोस्वित् अन्यथा वनकुसुमादिवदिति । तन्न साध्याभाये तत्सदृशस्याभावेऽपि व्यभिचारः तस्याभावात् । ततो युक्तं 25 प्रकृताभाव एवेति । ? 52 1 न्यायवि0 zlo0 104 / 2 तदर्थ dyA0, व, pa0 / 3 तबुद्धेरेव A0, ba0, pa0 / 4 वा कुटी कुटीरः । कुशे सुण्ड में इति सुभेआ हवायें विधानात् । tA0 Ti0 / 5 विरुद्धा । 6 "म्युदासः" - tA0 di0 / 7 अनुपलात् । 108यादिदि ba0, pa0 / " महानसाम्य दौ धूमादिभ वे" - tA0 da0 / 10 व्यभिचारोपपत्तेः । 11 " साध्याभावे तत्तुल्यभावप्रकारेया" - tA0 Ti0 / 12 एकत्वस्य । Page #195 -------------------------------------------------------------------------- ________________ 2/182] 2 अनुमानप्रस्तावः 129 एवमनुपपन्नमेवेत्यपि, तेनानैकान्तिकस्य व्यवच्छेदात् । न हि तस्य तदभावे ऽनुपपत्ति रेव उपपत्तेरपि भावात् प्रयत्नानन्तरीयकत्वेऽनित्यजत् । साम्प्रतं तानवधारणव्यवच्छिन्नान् हेत्वाभासानुपदर्शयति--- ततोऽपरे । विरुद्धासिद्धसन्दिग्धा अकिश्चित्करविस्तराः । इति 1 5 अत्रापरे इत्येतद्विरुद्धेत्यादेः परतोऽपि द्रष्टव्यम् । तदयमर्थः - विरुद्वासिद्धसन्दिग्धा अपरे हेत्वाभासा एव न केवलं त एवापि तु अकिश्चित्करविस्तराध । अत्रैवोपपत्तिः- ततः तस्मादुक्तलक्षणात् साधनादपरे तल्लक्षणविकलतमा विभिन्ना यत इति । तत्र विरुद्धस्य तदाभास्वं साध्यस्याभाव एव भावात् । असिद्धस्य सत्यपि तस्मिन् अभावात्, सतोऽध्यनिभ्ययात् । सन्नषि अनिश्वितोऽसिद्ध एव सिद्ध कार्याकरणात अतस्तदाभासः । निश्वयाभावो ऽपि मभ्युत्पत्त्यादिना, 10 वादिमतिवादिनोरन्यतरस्योभयस्य वा तत्राव्युत्पन्नस्याज्ञातासिद्धः संशयानस्य सन्दिग्धासिद्धः विपर्यस्तस्य विपरीतासिद्ध इत्यनेकघर से भियते । सन्दिग्धो व्यभिचारी फिमित्यमन्यथो वेति ततः साध्यसंशयात्तस्य तदाभासत्वं तत्रैवै नियमाभावात् । अकिश्चित्करः पुनः सिद्धोपस्थायी यमा शब्दानित्यत्वे कृतकत्वेन निश्चिते तत्रैवापरः प्रयत्नानन्तरीकन्यत्वाविः । कुतस्तस्याकिश्चित्करत्वम् ! ततस्तन्निर्णयस्यानुत्पत्तेरिति चेत्; सापि कुतः ? कृतकत्वादेव तस्य भावादिति चेत्; न; तत्कार्यस्या- 14 यतो ऽनुत्पत्तेः । तादृशस्योत्पत्तिरिति चेत् अस्तु न तावला शतस्य स्वव्यापारादुपरतिः, पावकान्तस्वमान्तरकृतेः । शक्तिरेव न तस्येति चेत् तदपि यदि हेतुलक्षणवैकल्यात, तदा विरुद्धादाचेवान्तर्भावः, प्रतिपादिताव धारणविपर्ययादेव तद्वैकस्यसम्भवात् तद्विपर्ययस्य च विरुद्धादावेव नियमात् । विषयाभावान्न ततस्तन्निर्णय इति चेत्; न; लक्षण परिपुष्टौ तदनुपपत्तेः । कथं वा सदभावः शब्दानित्यत्वस्य भावात् । प्रागेव निर्णीतमिति चेतुः नः तत्राप्यनुपहतस्वरूपत्वेन तदन्तरस्यापि 20 प्रवेशात् प्रकाशिते प्रकाशान्तवत् । न चैनं छिदेरपि छिमे प्रवेशः छेद्याभावात् । किं तत्प्रवेशेन व्यवहारस्य पौरस्त्यादेव भावादिति चेत् न समर्थात् ततोऽपि तस्यावश्यम्भावात् । व्यवहारिणस्त दभिलाषस्यामायामेति चेत् नेदानीमाद्यस्यापि लिगरवं ततोऽपि तन्निर्णये शटिस्पन्यत्रगतचित्तस्य तव्यवहारासम्भवात् । भवतु तदा तस्याप्यकिञ्चित्करस्वमिति चेत न, "सिद्धेऽकिञ्चित्करों हेतुः " [ प्रमाणसं 0 ilo0 44 ] इति तलक्षणात् आधस्य चासिद्ध एव भावात् । निर्णयमात्रेण तु तस्य हेतुत्वं 25 द्वितीयस्यापि स्यात् । तस्मात्तदभावादेव तस्याकिश्चित्करत्वम्, तथ साधनलक्षणविकस्मादेव । ततो विरुद्धादय एवाकिञ्चित्करविस्तरा इति केचित् । अन्ये पुनः 'तत्रैवोप्रवृत्तहेत्वन्तरे त एव सम्यखेतव इति नातीष विरुद्धादित्वमनुभवन्ति, अतोऽन्य एव ते तेभ्यः तदाभासाः' इति प्रतिपन्नाः । यदि साधनं प्रकृते सत्येव न तदा सपक्षेऽपि स्यात् तत्र प्रकृताभावात् ततश्च न तस्य तदविनाभावपरिज्ञानं सपक्ष एव तत्सम्भवात् न पक्षे तत्र अद्यापि प्रकृतस्मानिश्वयादिति चेत्; अत्राह " 1 30 1 " साध्यसद्भावप्रकारेण । " - tA0Ti0 / 2 " साध्याभावप्रकारेण " - tA0 di0 / 3 " साध्य एव" - sA0 Ti0 / 4 प्रायस्य 5 प्रवृत्तेर्हेस्य- 0 ba0, pa0 / 17 Page #196 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [2 / 100-3 तथार्थेऽमस्यसम्भूष्णुधर्मो न बहिरातः ॥ 12 ॥ सर्वथैकान्तविश्लेषे साध्यसाधनसंस्थितेः । इति ॥ बहिर्भावाभावी साध्यसाधनयोः बहिः तादवस्थ्यात् तेदव्यपदेशोपपत्तेः तस्य अझनम् अः यस्ता माग गर्ग' इति शेर । कः कीदृशो न भवति । धर्मः पराश्रयः प्रमेयत्वादिः अर्थेऽर्थक्रियासमर्थे असति अविद्यमाने असम्भृष्णुः साधुसम्भवविकलः । कुत एतत् ? सथा तेन बहिरातस्तस्य तथात्यप्रकारेण साध्यसाधनयोस्तद्धावस्य भावप्रधानत्वात् निर्देशस्य, समन्तादतिव्याप्त्या स्थितेः । तथा हि-विवादापनः पुरुषः किश्चिज्जो रागादिमान वा पुरुषत्ववक्तृत्वादेः रध्यापुरुषवदित्यस्यापि गमकत्वप्रसङ्गः सत्येव रथ्यापुरुषे किश्चिज्जत्वादी तस्यो पलम्मात् असति च पाषाणादौ अनुषलग्भात् अविनाभावप्रतिपत्तरुपनिपातात् । न यहिद10 र्शनमात्रात् तस्याविनाभावोऽपि तु तादाम्येन तदुत्पत्त्या या प्रतिबन्धात्, न चामिहास्ति प्रमाणाभावात् । न हि क्रिश्चिज्ज्ञत्वादेः स्वभावः कार्य वा पुरुषत्वादिकमिति प्रमाणमस्ति, सर्वज्ञत्वादी तद्विपक्षे ऽपि तस्याविरोधादिति चेत् ; किमिदानी शिशपात्वधमादावपि प्रमाण यतः प्रतिबन्ध सिद्धया गमकत्वम् । तदेव भूयःप्रवृत्तं बहिः प्रत्यक्ष-सव्यावृचिद्वितयमिति चेत्, न, प्रकृतेऽपि सस्य भावात् । विपक्षे तद्बाधकमवृत्तिरिति चेत् । तस्या अथि तद्रूपत्वे न किञ्चित् परिहृतम् । 15 मतदृपत्वे कुतस्तदुत्पत्तिः ! तत एवेति चेत्, अनिवृत्तः प्र्साः। तदन्यत इति चेत, न तर्हि कचिदपि बहिरुलम्मतव्यावृत्त्योरुपयोग इत्यसङ्गतमेतत्-"बाधस्य कार्यहेतोः स्वभावविशेषस्य च कचिदाधारे प्राक्प्रवृतगृहीतविस्मृतप्रतिबन्धसायकप्रमाणम्भृतये अन्यत्र प्र्वृत्तिर्पेक्स्स्खीया|" [ इति । ततो दर्शनतन्निवृत्तिलक्षणमेव विपक्षे तत्सत्ताबापनद्वारेण धमशिश्चपाखादायपि तादात्म्यादिपतिबन्धसाधक प्रमाणमित्यङ्गीकर्तव्यम् । तच्च प्रकृतेऽप्यस्तीति 20 कथनासिव्याप्तिः ! 'सर्वथा' इत्याद्यत्रैवाव्याप्तिप्रदर्शनपरमुपपत्त्यन्तरम् सर्वथा सर्वप्रकारेण नित्यमेष अनित्यमेव स्थूलमेव सूक्ष्ममेव परस्परभिन्न तद्वितयमेवेत्यादयः एकान्ताः सर्वथकान्ताः तेषां विश्लेषो यस्मिन्नसौ सर्वथैकान्तविश्लेषोऽनेकान्तः तस्मिन् साध्ये साध्यसाधनसंस्थितेस्त दावस्य सम्यगवस्थानात 'अर्थे सति' इत्यादिना सम्बन्धः । तथाहि-सर्वमनेकात्मकं प्रमेयत्वादित्यत्र 25 न पहिरुपलम्भ-सद्व्यवच्छेदी सपक्षविपक्षयोरेव, सर्वस्य पक्षीकरणेन असम्भवात् । न चेहाविना भावो नास्ति, विपक्षे माधकसामर्थ्यात् तदवगतेः । बाधकमप्यूहज्ञान बहिर्दर्शनादर्शनाभ्यामेव अन्यत्र तथाभिधानात् तत्कथमिह तदभावे तत्सम्मव इति चेत् ! न; नियमाभावात् । न बर्य ताञ्चद्वीप-zrA0, ba0, 501 2 तस्यां गमनं गोऽवगमः A0, kha0, pa0 / 3 सम्मतादिति म्याप्यासिद्ध 50, समन्तादिति व्याप्पया A0, 10,4त-pa0 / 5 प्रत्यक्षतद्व्याक्तिद्वितयख्यत्वे । 6 तथास्यकार्य-zrA0, ब्न्,p0|7 "सम्भवप्रस्ययत्तः प्रत्यक्षानुलम्भतः । " -प्रमाण सं kA0221 "ग्रन्थान्तरे अकलदेवैस्तथाभिधानात, तदनुमारिभिर्माणिक्यनन्दिभिरक्त पथा उपलम्भानुपलभनिमित्तं व्यासिहान्म्ः|" -साटि0 / Page #197 -------------------------------------------------------------------------- ________________ 2 / 103 ] 2 अनुमानप्रस्तावः 131 नियमस्ताभ्यामेव तदिति, तदभावेऽपि क्षयोपशमविशेषोपनिषातात् कुतश्चिदतिशयात् तदुत्पत्तेः, ताभ्यां तदावेऽपि तदतिशयस्य अवश्यापेक्षणीयत्वात् अन्यथा तद्विषयमात्र पर्यवसायित्वेन सस्यानर्थकत्वप्रसङ्गात् । क तर्हि तस्य ताभ्यामुत्पत्तिरिति चेत् ? धूमादावेव, सपक्षविपेक्षयोस्तत्र सम्भवात् । कथं तत्रापि सपक्षत्वं महानसादेः साध्यस्य तत्राभावात् ! सत्येव तस्मिन् तदुपपत्तरिति चेत्, न तद्भावात् सपक्षत्वम् , अपि तु पर्वतादिवदम्न्यादिमावात्, पर्वतादेरपि तत एव पक्षत्वात् । एवमप्यग्न्यायविना- 5 भावस्यैव ततः प्रतिपत्तिर्न साध्याविनाभावस्य, प्रमाणीकृतं च तत्र तहज्ञानं शास्त्रकारेण, तस्मात् प्रत्यक्षानुपलम्मजन्मा तत्रोहः प्रमाणयितव्य इति चेत्, न; अग्न्यायविनाभावग्रहणे साध्याविनाभावस्यापि अहणात्, अन्यादेरेव शक्यत्नादिविशिष्टस्य साध्यत्वात् । यध याहन चाम्न्यादिर्न तेन विना धमाविरिति तद्व्यापारात् । ततः सम्भवापेक्षं तस्य तज्जन्यत्वमुक्तं न नियमत इति क्य प्रतिपन्नाः । अथवा, देवस्य शासनमतीवगभीरमेतत्तापर्यतः क इव बोलुमतीव दक्षः । विद्वान्न चेत् स गुणचन्द्रमुनिन विद्यानन्दोऽनवधचरणः सदनन्तवीर्यः ॥ 1450 ॥ कधमत्र विपक्षे बाधनमिति चेत् ! उच्यते-विपक्षो नित्यायेकान्तः, नत्र नित्यस्य प्रमेयत्वं यदि तज्जन्मना प्रमित्या नित्यं तत्प्रसङ्गः प्रमितेरनुपरमात् । अन्यजन्मना चेत् तत्रापि प्रमितिसन्निधौ यदि न प्रापस्य परित्यागः कथं प्रमेयत्वं प्राम्वदेव ? परित्यागे वा कथं नित्यत्वम् अतादव- 15 स्थ्यात् । प्रांमतिभागभावस्यैव तदा परित्यागो न नित्यरूपस्य, न चैवमप्रमेयत्वं प्रमितिमावदिति चेत्, न; सर्वस्यापि ततस्तत्त्वप्रसङ्गात् । अप्रतिभासनान्नेति चेत्, सिद्धस्यापि किं प्रतिभासनम् ? तदन्तर्भाव एवेति चेत्, अनिवृत्तः प्रसङ्गः । विषयभावापत्तिरिति चेत्; कथं मामूपस्यापरित्यागः ? इति न किञ्चिदेतत् । भवतु अनित्यमेव तत्त्वमिति चेत् तदपि अयोग्यमप्रमेयमेय 'न्योमकुसुमवत् । योभ्यश्चेत् ; 20 कुतो न सर्वस्यापि प्रमेयम् : नियतं प्रत्येव योग्यत्वादिति चेत् स यदि संसारी न सर्वज्ञस्य प्रमेयम् । सर्वजश्वेत् । न संसारिणः । उभयोरपीति चेतः संसारिणः सर्वज्ञत्वं सर्वज्ञयोग्यवस्तुप्रमितौ तेन सर्वज्ञस्य तश्च ममिण्यता तद्विषयस्यापि सर्वस्य प्रमितेः, अन्यथा तस्य तयोग्यस्य च वस्तुनः प्रतिपत्तुमशक्यत्वात् । नासी वस्तुनस्तयोग्यत्वं प्रत्येतीति चेत्; किं पुनः स्वयोग्यत्वादन्यदेव तत् ! तथा चेता वस्त्वपि तहिं तदेवाद्विन्नमेवेति कथं सर्वज्ञवेधे तदुपदेशादपि संसारिणः प्रतिपत्ति: 25 जास्फ्धस्येव रूपे चक्षुष्मदुपदेशात् ! तयोरपि कयश्चिदेय भेद इति चेत्, सिद्धं तर्हि प्रतीतम. 1ऊह्स्य्। 2 "शपममिप्रेतमप्रसिद्ध मिति विशेषविशिष्टस्याग्नः" -saa0tti0|3व्य्म्पृ0...tti0...| 4 "सर्वमनेकान्तात्मकं prmeysvaadirptr"taadi0| 5 "अनवरतम् । निल्यानबरतापसमित्यमरः । taa0tti0|6 'प्रमेयत्व' -ता-tti0| 7-ति स चेत् A0, ba0, / तदन्त वादेवेति इति सचेत् pa018 गगनकु-श्रा, 40, p0| 9 "अमस्य" -तार di0110 "जनम्" तास त्तिक्। Page #198 -------------------------------------------------------------------------- ________________ 132 न्यायविनिश्चयविधरणे [1103 प्रतीतश्चैकं परस्यापीति यदुक्तमनेकान्तवादिनं प्रति-"अप्रतीतं प्रतीतं चेत्तदेतदतिसाहसम्" [10 वार्तिकाल0 112.05 ? इत्यादि, तन्मज्ञाकरस्य स्वगृह प्रति प्रत्यावृत्तम् । ततो यथाभिमत निरंशमेव तत्त्वम् , तत्र च सर्वात्मना दृशौ तस्य सर्वविद्वेषता दृशेः । सिद्धः सर्वोऽपि सर्वज्ञो वृथा ते बुद्धकल्पनम् ॥ 1151 ॥ ज्ञानवान् भृम्यते कश्चिदित्यादि प्रवदन्नतः । धर्मकीर्तिः स्ववाचोऽपि तात्पर्य तन बुद्धयते ॥ 1452 / / तद्वेषत्वमदृश्यं चेददृश्यं सर्वथैव तत् । स्त्रण्डशो न हि दृश्यत्वं निरंशस्योपपत्तिमत् ॥ 1453 / / तन्नकान्तादनित्यस्य प्रमेयत्वं प्रतीतिमत् । नापि स्थूलस्य वस्तुत्वं यन्न तस्य स्वयं मतम् ॥ 1454 ॥ निष्कलाणुस्वभावं यत्तत्त्वं बौद्धोकल्पितम् । काकदन्तोपमं तत्तत्ममेयत्वञ्च तादृशम् ॥ 1455 ॥ एकान्तभिन्नयोनापि स्थूलसूक्ष्मस्वभावयोः । प्रमाणप्रतिवेद्यत्वं तदमेवभवेदनात् ॥ 1456॥ ते तन्तवः पटो यत्न तेभ्योऽन्य इति यज्जनः । प्रत्येति वक्ति सर्वोऽपि विवादपरिवर्जितम् ॥ 1457 ॥ पैटस्तन्तुष्विहेत्यादि शब्दा एव परं तथा । न प्रत्ययो यतस्तेनाभेदप्रत्ययबाधनम् ॥ 1458 ॥ शब्ददृष्टिकृतेनापि तेन तस्य विमानने । सर्वेकत्यधिया बाधा सर्वभेदधियो भवेत् ॥ 1459॥ ततो द्रव्यादिभावानां सात्त्विकानामभावतः । अवैशेषिकमेवेदं जगत् सर्चमुपस्थितम् ॥ 1460॥ तन्न सर्वथैफान्तस्य प्रमेयत्वमिति । विपक्षे याधकसामदेइव ततस्तंद्विश्लेषस्य साधनात् , 25 उपपन्नमेतत्-'सर्नकान्तविश्लेष' इत्यादि । मनु प्रमेयस्वं यतः प्रमाणात् तस्य तदेकान्तविषयत्वे नातस्तद्विश्लेषस्य साधनम् , तत्पक्षस्य प्रमाणतः प्रतिक्षेपात् । तद्विश्लेषविषयत्वे तु व्यर्थमनुमानं तत एव तसिद्धः, अन्यथा तत्प्रमितेऽपि तवपरकल्पनयाऽनवस्यापत्तेः । तदपि प्रमाणमनुमानमेवेति चेत्, न; परस्पराश्रयापत्तेःअनुमानात्पमेयत्वमतश्चानुमानमिति -- इति चेत्, न; प्रमाणमात्रादेव अश्यिक्षितविषयभेदात् तदुप pra0वा 322 वेतदृश्यं आग, घ, p0|3प्र्.पा. 2015 / 4 स्वाष्टषष्टिकृतेनापि A0, b0p0|5"स्र्व्थैकान्त् विश्लेषत्य"-ताक tti0| 6 अनुमानप्रमितेऽसि । Page #199 -------------------------------------------------------------------------- ________________ 2 / 164 / 2 अनुमानप्रस्ताव: 133 गमात् वादीतरयोस्तत्राविप्रतिपतेः ' अन्यक्षेत्रसिखेरसम्भवादिति ! निरूपितं चैतत् - 'सन्ति प्रमाणानि इष्टसाधनाद' इति । तन्न व्यर्थमनुमानमनवस्थितिर्वा अनुमानादेव विप्रतिपन्नं प्रति तद्विश्लेषस्य साधनात् तत्र चापरस्यानपेक्षणात् । कथमेवं प्रत्यक्षदषि तत्साधनमुक्तम् "न पश्यामः कचित् किञ्चित्" [ सिद्धिवि0 परि0 2] इत्यादिना न हीदमविप्रतिपन्नविषयम्, तत्र विवादाभावात् । विप्रतिपन्नविषयत्वे तु सति प्रत्यक्षे किमनुमानेनेति चेत् न प्रतिपादन- 5 प्रकारस्य वैचित्र्यात् कदाचित प्रत्यक्षादेव प्रमाणात कदाचिदनुमानत इति । किं पुनस्तत् प्रमाण यतः सर्वस्य ममेयत्वमिति चेत व्यप्तिज्ञानमेव, तस्य परैरप्यक्ङ्गीकारात्, अन्यथा 'नुमाना 'नवकॢप्तेः । कथं पुनरनेकान्तस्य प्रमेयत्वम् तस्यैकान्तनिवृत्तिरूपत्वेना वस्तुत्वात् तत्र च प्रमाणस्याव्यापारादिति चेत्, न तन्निवृत्तिविशिष्टस्य जात्यन्तरस्यैव तत्त्वात् । न च तादृशं किमपि दृष्टमस्ति यतः संविसम्भं चेतः स्यादिति चेत्, आह एक चल चलेनन्यैर्नष्टेर्नष्टं न चापरैः ॥ 103 ॥ आवृतेरावृतं भागे रक्त रक्तं विलोक्यते । इति । एक शरीरावयमि चलैः भागैः पाणितलादिभिः चलं परिस्पन्दात्मकम्, नान्यैरचलैः पादादिभिः । तदेव कथं चलमचलं च युगपदिति चेत् ? उत्तरम् - विलोक्यत इति । दृश्यते हि चरचलैश्वावयवैः तदेव चलमचलं च । न च दृष्टमनुपपन्नं सर्वत्र प्रसन्नात् । भ्रान्तं तद्दर्शनम् अवयवचलन- 15 स्यावयविन्यारोपादिति चेत्; न; अदृष्टे तदयोगात् व्योम कुसुमक्त् । दर्शनं च तस्य न परं चलनदर्शनात् । अप्रतिपत्तेः अस्तु तदेवेति चेत्; न; तद्विषयत्वे चलनयत् अवयविनोऽप्यव स्तुत्वापत्तेः । अभ्रान्तमेयावयत्रिनिं तदिति चेन्ः कथमेकमेवाभ्रान्तं तंदूर्ध्वं च विरोधात् ? अविरोधे च । किमेकमेवावयवि चलमचलं च न भवेत्, अस्यापि प्रतीतेः । आन्तं च तद्दर्शनं तदा भवति यदि चवेव भागेषु कदाचिदवयविरूपमचलमुपलभ्येत, न चैवम् तम्बलने नियमतस्तस्यापि चलत एवं 20 प्रतिपत्तेः । तथापि विभ्रमे चलनावयवेऽपि स्यात् । ततो न क्वचित् किया नाम तात्त्विकीति निर्विषयं सलक्षणप्रणयनम् । ततो भागवद्भागिनोऽपि चल्नमितरच तात्त्विकमेव दृष्टत्वात् । 10 तथा हि तदेवैकं नष्टैः छेदभेदादिप्रध्वस्तैरकुल्यादिभिर्नष्टं न च नैव अपरैः अनष्टैः पाणिपादादिभिः । कुत एतत् 1 विलोक्यते प्रतीयते यत इति । नष्टमेव तत् कारणविनाशे कार्यस्यापि विनाशात् । कारणं हि अवयविद्रव्यस्यावयवसंयोगः, "संयोगानां द्रव्यम्" [ वैशे0 sU0 25 111 / 27 ] इति सुत्रात् । तस्य च कर्मजात् तद्विरोधिनोऽवयवविभागात विनाशे कथं न तत्कार्यस्य विनाश इति चेत् ? किमेक एव तस्य तत्संयोगो हेतुः ? तथा चेत्; न; "संयोगानां द्रव्यम्" इत्यस्य विरोधात् । अन्येऽपीति चेत्; तेषामप्येकतत्संयोगेन सह विनाशे कथमिदमुक्तम्- "एकाव I 1 न्यायवि0 zlo0 2 2 दादावपि तत्या- A, ba0, pa0 / 3 "विश्वासम् समौ विभवा इत्यमरः । - tA0 Ti0 / 4 स्यादित्याह pa0 / 5 विप्रतिपतैरस्तु A0, ba0, pa0 / 6 भ्रान्तमेव । 7 "अवयविनि दृश्यमानस्य चलनस्य भ्रान्तदर्शनविषयत्वेनावस्तुत्वं यथा । " tA0 Ti0 / आन्तश्च । Page #200 -------------------------------------------------------------------------- ________________ 134 न्यायविनिश्चयविवरणे [2 / 104 यवसंयोगविनाशात् पूर्वद्रव्यविनाश अवस्थितसंयोगेभ्यः अवयवेभ्यः द्रव्यान्तरमुत्पद्यते । " [ ] इति ? कुतश्च तेषां विनाशः ? विभागादेव कर्मजादिति चेत; न; निष्क्रियेषु तस्याभावात् । सक्रियेषु सम्भवतोऽपि तसंयोगस्यैव नाशात्, तत एव तदन्त राणामपि विनाशे परमाणुपर्यन्तस्तत्प्रसङ्ग इति न घटविनाशे कपालान्यप्युपलभ्येरन् । अविनाशे 5 कथं कार्यविनाशः सति हेतो तदनुपपत्तेः ? एकस्य तस्य विनाशादिति चेत् ; आश्चर्यमेतदेकस्य विनाशात् तस्य विनाशो न बहूनाम् अवस्थानादवस्थितिरिति ? अवस्थितौ कथं विनाश इति चेत् ? विनाशेऽवस्थितिरपि कथम् 1 मा भूदिति चेत्, विनाश एव मा भूत् । दृश्यत इति चेत्; अवस्थितिरपि दृश्यत एव से एवाय देवदत्तश्छिन्नाङ्गुलिरपि' इति लोकस्य प्रतीतेः । पूर्वद्रव्यविनाशे द्रव्यान्तरस्याशु प्रादुर्भावन भेदानवधारणात् भ्रान्तैवेयमेकत्व प्रतिपत्तिरिति 10 चेत् ; स्थूलघटालिप्रतिपत्तिरपि तथा किन्न भवति ! परमाणुष्वेव कुतश्चित् प्रत्यासत्तेः तदुत्पत्तिरिति कैश्चित् परिकल्पनात् । बाधकामावान्नेति चेत् ; न; इतरत्रापि तुल्यत्वात् । कुतः पुनः कार्यद्रव्यस्याविनाशे सति तदीयस्यावयवस्याकाशादेविभागः ! छेदभेदादेः कर्मण एवेति चेत् ; न तर्हि तस्यावयवान्तरविभागहेतुत्वम् आकाशादिविभागहेतुत्वात् नर्तकावयवकर्मवत् । अस्ति तस्य तदन्तरविभागहेतुत्वं छेदादी सत्यगुल्यादेविभागप्रतिपत्तेः । ततो न तस्मात्तद्विभागः । तज्जन्मनो 15 विभागादिति चेत्, न; तस्यापि स्वतन्त्रावयक्गतम्यैव तद्धे तुत्वोषपत्ते द्रव्यसम्बन्धा(द्धा)वयवगतस्य । कुत एसत् ? तदाकाशादिविभागस्य द्रव्यविनाशसहचरितस्यैव दर्शनात् । न हि तस्य द्रव्यावयववृत्तिः स हेतुः, स्यापि सद्रव्यस्यैव दर्शनापत्तेः । ततोऽस्ति द्रव्यविनाशो विभागस्य विभागान्तरकारिणः तदपेक्षत्यात् । ततः पुनरुत्पन्नं द्रव्यान्तरमेवेति भ्रान्तैव तत्रैकत्वपत्तिपत्तिभकामानादिति चेत्, नैक्मपि भ्रान्तिः अन्तरा भेदनिर्णये तत्प्रतिपत्तेरेवासम्भवात् । दर्शनमेव मेदस्य निर्णय इति चेत्, न; तस्यापि 2. निर्णयस्यैव भवद्भिरभ्युषगमात् न सौगतवन्निर्विकल्पस्य । निर्णयायापि द्रव्यान्तरमादुर्भावाशुभावेना भिभवात् एकत्वप्रतिपत्तिरिति चेत् व्याइतमेतत् 'निर्णयश्च अभिभवश्च' इति, निर्णयस्याभिभव. विरोधित्वात् । अभिभूतं वा कर्म तसिद्धम् यत एकत्व प्रतिपत्तेर्भावः, अतिप्रसङ्गात् । तथा हि सर्वस्यापि भवेदेवं बादिनः स्वेष्टदर्शनम् । ततो लोक सिद्धानां बुद्धीनामपि बाधनम् ॥ 1441 / / मा भूदेकत्वबुद्धिश्चेत् , काणादत्वं तदा कथम् । अन्तरा भेदमुत्पश्यन् कलवादी प्रवर्तसे ॥ 1462 ॥ कलत्रादि न तयस्य न भेदः कण्टकादिना । न भेदोऽप्यस्ति तादृग् यो द्रव्यनाशोससे न ते ॥ 1463 ॥ यश्चाशुजं कलत्रादि तन्त्र भेदेन वेदिनः । अस्वकीयमवृत्तौ च कथं दोषैर्न लिप्यसे । / 1464 ॥ 5 स चैया-- A0, ba0, 50 / 2 योद्धः । 3 चेदादौ आय, ba0, pa0 / 4 -नाशात्ततो न A0, 10,0 Page #201 -------------------------------------------------------------------------- ________________ 2 / 104] 2अनुमानप्रस्ताव एकत्वज्ञानमेष्टज्य व्यवहारं सदिच्छता । भेदष्टिस्तदा नास्ति लस्कथं तस्य विश्रमः ॥ 1465 / / यदप्युक्तम्-'न तर्हि इत्यादि; तत्र कस्मात् नृत्यतः हस्तकदिरवययविभागो न भवति ! तस्याप्रतीतेरिति चेत; किं पुनरेकावयवनाशे सस्मिना 'वयविनो नाशः प्रतीयते ? तथा चेत; तसस्तद्विभागोऽपि प्रतीयताम् । कथमेवं 'स एवायं नर्तकः' इति प्रत्ययः तद्विभागात् संयोगस्य तद्धेतुकस्य 5 शरीरस्यापि नाशादिति चेत् ? न तस्याप्येकावयवविनाशवत् अवस्थितसंयोगावयवात् ब्यान्तर एव भावात् । ततो न युक्तमेतत्-'छेदभेदादिकर्म न स्वाश्रयस्याकाशादेविभागमारभते द्रव्यारम्भकसंयोगबिरोधिविभागजनकत्वात्, यततस्तस्य तमारभते न तत्तजनकं यथा नृत्यतोऽवयवकर्म, तज्जनकच्चेद तस्मान्न ततस्तस्य तमारमते' इति ; सांध्याव्यावृत्तत्वेन नृत्यतोऽवयवकर्मणो वैधःदृष्टान्तत्वानुपपत्तेः । ततो ग्रंथा निरवयप्रत्यभिज्ञानगोचरत्वान्न तदवयविनो न विनाशः तथा नष्ट द्वित्रावयवस्यापि । कथं 10 पुनरविनष्टस्य मष्टैरपि तैनाशो विरोधादिति चेत् ? उक्तमन्त्र 'कथमेकस्य प्रत्ययस्यानान्तस्यैव भान्सत्यम्' इति । प्रतीतेविरोधाभावस्येतरत्रापि तुल्यत्वात् । ततः सूक्तमेतत् 'ननष्टं न चापरैः । इति । तथेदमपि, 'आवृतैराकृतं भागः इति । अत्रापि 'नाप" इति 'विलोक्यते' इति च योजयितव्यम् । कथं पुनरक्यवस्यावारकमवयविनमावृणुयात् अल्पत्वात् कर्पटखण्ड इव गण्डशैल मिति चेत् ? किं पुनस्तस्य तेन संयोगो नास्ति ! तथा चेत्, न; "कारणसंयोगिना 15 कार्यमवश्यं संयुज्यते" [ प्रश0 bhA0 pR0 64 ] इत्यस्य विरोधात् । अस्ति चेत् कथं नावृणोति अवयवस्यापि तल एव तेनावरणात् । ततोऽपि व्यापकादेव तस्यावरण नाम्यापकात, अव्यापकश्च तस्यावयवाचार केण संयोग इति चेत् न, यावति संयोगस्ताक्तः स्वरुपेनापि तदुपपत्तेः । यावत्तावदिति च भेदापेक्षम् , तत्कथं निर्भदेऽवयनिनीति चेत् ? कथं तत्र संयोगस्य कस्यचिदव्यापकलाम् ! स्वतस्तस्य स्वल्पत्वादिति चेत्, न; स्वल्पत्वस्य गुणत्वेन संयोगेऽनवक्लप्ते; अवक्लप्तावपि 20 कथं तदधिष्ठितस्य तदव्याप्यत्वम् ? अवयविनः तदतिरेकेणापि प्रतीतेरिति चेत्, कथं तदतिरिक्तस्य तस्मादभेदो यत् समाग एवार्य न भवेत् ? कल्पितात् तर्हि तन्नदात्तस्य तद्व्यापकत्वमिति चेत्, न; तस्य द्रव्यत्वेन संयोगानाश्रयत्वात, फल्पितद्रव्यवादे मतान्तरानुप्रवेशापत्तेः । , अवस्येव तस्याश्रयः, अमेवस्तु तस्याव्यापकत्वमात्रमवकल्पयतीति चेत्, न; ब्योमकुसुमादिव कल्पितात् ततस्तदनुपपतेः । ततो वस्तुभूतादेव भेदात् तस्य तदव्यापकत्वमित्युपपन्ने तदेवावृतमनावृतं चैत्रमिति, तथाविलोकित- 25 स्यान्यथाकरणायोगात् । एवं तदेवैक रन रक्तैर्भागैर्नापरैः तथाविलोकनादेव प्रतिपत्तव्यम् । अथ मतं चलादेस्ततोऽन्तिस्वात् अचलादिकमेव तत्त्वतस्तत्, ततो न चलाचलादिरूपवत्या जास्यन्तरस्यावलोकनमिति । तत्राह अन्यथा तदनिर्देश्यम् [ नियमस्याप्यसम्भवात् ] ॥ 10 ॥ इति । 1 -स्याविना- साय । 2 "साधनाच्यावृत्त नेति पादः । " tA0 त्ति। 3 किन्तु विनाश एवंति भाव्ः। 4 shaiddhmtprveshaapttiH|5-दिव्स्क्ल्पि- shraa0,0p0| Page #202 -------------------------------------------------------------------------- ________________ 136 न्यायविनिश्चयविवरणे [2 / 105.6 अन्यथा चलादेन ताप्यमपि तु व्यतिरेक इति प्रकारेण तत् द्रव्यम् अनिर्देश्य पादे चल पाणावारक्तं विनष्टं चाङ्गुष्ठ इति व्यपदेश्यं न भवेत्, अर्थान्तरेण तदसम्भवात्, अन्यथा आकाशादावपि तदापत्तेः । तदेवाह-नियमस्याप्यसम्भवात्' इति । 'शरीरादिकमेव चैलादि नाशादिकम्' इति नियमस्य अपिशब्दात् तदभेदप्रतिभासस्य च असम्भवात् । सम्भव एक 5 समवायादिति चेत; तस्य निषेधात् । अभ्युपगम्यायाह-- वृत्तांबपि [ न तस्येदं विश्वरूपं विभाव्यते ] इति । वृत्तौ समवायसंज्ञायां सत्यामपि 'नियमस्याप्यसम्भवात्' इति सम्बन्धः तस्याः शारीगदिवदाकाशादावपि भावात्, तया तदर्थान्तरमावस्याप्रतिक्षेपाचेति मन्यते । तत्रैवोपचयमाह 'न तस्येदं विश्वरूपं विभाव्यते' इति । तस्यैकस्येदं प्रस्तुतं विश्वरूपं द्रव्य क्रियादिः 10 समवाय इत्येकान्तमिन्नानेकान्तरूपत्वं न विभाव्यते कथञ्चित्तस्य तदभेदेनैव विभावनादिति मन्यते । तदनभ्युपगमे दोषमाह - सम्यग्ज्ञानं व्यवस्थाया हेतुः सर्वत्र तत्पुनः ॥ 105॥ प्रत्यक्षं यदि बाध्येत लक्षणं प्रतिरुद्ध यते इति । सम्यक् निरुपप्लवं ज्ञानं व्यवस्थाया इत्थम्भावेन वस्तुव्यवस्थितेः हेतुनि मित्तम् । 1. विनापि तेन तद्वयवस्थायां न कश्चिदपि समीहितसिद्धविकल: स्यात् । ततो न विभ्रमवादादिक मुपपन्न तत्र तस्याभावात् । भावे वा तद्वादादनु ( दानु ) पपत्तिरिति मन्यते । तच सर्वत्र बालाबलादिप्रसिद्ध नीलपीतादावपि तद्धतुर्न केवलमनेकान्तात्मनि, तथा च सिद्धा तद्वदेव तस्यापि व्यवस्था सम्यग्ज्ञानमुख्यस्य प्रत्यनस्यापि तत्रैव भावात् । भवदपि तत्तत्र बाध्यत इति चेत्; उच्यते-तत्पुनः सम्यग्ज्ञानं प्रत्यक्षमनेकान्तविषयं यदि चेत् तद्विपर्ययकल्पनया बाध्येत तरलक्षणनीलादेरपि संतस्तस्मात् विषयीकरण प्रतिरुद्धयते तत्रापि तस्य कैश्चित् स्वप्नादित प्रतिभासवत् बाधपरिकल्पनात् । कल्पनमेव तत्केवल न कदाचिदपि निराकारस्य वस्तुनः प्रतिपत्तिरिति चेत् .. इतरत्रापि समानमेतत्-एकान्तव्यतिभिन्नस्य द्रव्यादेरपि अप्रतिवेदनात् । कथं पुनरनेकान्तस्ताविकः ? कथं च न स्यात् । तस्य संशयादिदोषेणोपवातादिति चेत्, अत्राह-'सम्यग्ज्ञानम्' इत्यादि । व्यवस्थायाः संशयादिदोपपरिकल्पनायाः सम्यग्ज्ञानमेव हेतुः। वाङ्मात्रात्तद्वयव25 स्थायामतिप्रसङ्गात् । तथापि किमिति चेत् । उच्यते-तत्पुनः अनेकान्तरूपं सर्वत्र पहिरिव संशयादिविकल्पेष्वपि प्रत्यक्षं स्वसंवेदनवेध तस्यैव तत्र सम्यग्ज्ञानत्वात् । तथा हि-संशयस्तावत् व्यभिचारीतरतत्पतिभासद्वयात्मकत्वात् अनेकान्तात्मकः अभिलाम्येतराकारत्वाच, तथा विरोधादिविकल्या अपि । तदात्मकत्वञ्च सन्त्र सर्वत्र स्वसंवेधं "सर्थचित्ताचैत्तनाम्" [ न्यायवि0 pR0 19 ] इत्यादि वचनात् । तत्रापि तद् यदि पाध्येत लक्षणम् अनेकान्ते दोषदर्शनं प्रतिरुद्धयते तथा सति 1चलितं पा-A0,ba0pa0 / 2 चलनादि zrA0pa0pa013व्यवस्थाइतसन्यग्ज्ञानस्य । 4 तद्वाषानुए-tA015 सतत्वेन मषि-mA0,0pa0/6नीलप्रतिभासवत् । "स्वसंदेनस्फेव"-तादि0 / Page #203 -------------------------------------------------------------------------- ________________ 2107 ] 2 अनुमानप्रस्तावः 137 संशयादेरेव असम्भवात् । कुतश्च तत्रापि सद् बाध्येत तदन्यतः संशयादेरिति चेत् नः तत्रापि तदन्यतः तद्बाधने अनवस्थापत्तेः । न बाध्यत एव तत्र तंत् । संशय धनुपकान्तस्येव तत्र तस्य निर्णयादिति चेत् अनुकुलमाचरसि परत्रापि तादृशस्यैव प्रतिपत्तेः । पुनरपि तदनभ्युपगमे दूषणमाह- साङ्कर्य व्यवहाराणां सन्निवेश विशेषतः ॥ 106 ॥ नाक परिणामोऽयं यदि न व्यवतिष्ठते । इति । न व्यवहाराणां प्रवृत्त्यादिरूपाणां साङ्कर्यम् इष्टे प्रवृत्त्यादिवत् इतरस्य अनिष्टेऽपि निवृत्त्यादिवत् तद्विपर्ययस्य भावः स्यात्' इत्युपस्कारेः । कदा ! नानैकपरिणामोऽयं प्रतीयमानो यदि न व्यवतिष्ठते तद्व्यवस्थितौ न स्यादिति भावः । तथा हि-सदनवस्थितौ फैस्य प्रवृत्तिः ? चिचक्षणस्येति चेत्; न; पूर्वापरीभावप्रसङ्गात् प्रवृत्तेस्तद्रूपत्वात् । तत्सन्तानस्येति चेत्; न; वस्तुत- 10 स्तस्यासत्त्वात् । कल्पनया सन्नेव स इति चेत्; न; तस्यापि वन्ध्यासुतवत् तदसम्भवात् । सापि कल्पनयैवेति चेत् अप्रवृतिरपि तथैव स्यात् । प्रवृत्तिमेव कल्पयति लोक इति चेत्; तेंदनुसरणेन नानैकपरिणामस्यैव सिद्धिः स्यात् " भूतग्रामः स एवायं भूत्वा भूत्वा निवर्तते । " [ इति तन्मतप्रसिद्धः । ] I I कि, कल्पन सन्तानस्य हेतुफलभावादेव सादृश्योपाधिकात् । तत्र चोक्तं सुगतेत्तर- 15 ज्ञानयोरपि तत्करुवनमिति । सुगतवत् इतरस्याप्रवृतिरितरवच्च सुगतस्य प्रवृत्तिरिति सुव्यक्तं तत्साङ्कर्यम् । क वा प्रवृतिः 1 द्रव्यादाविति चेत्; न; तस्य निरंशाणुरूपस्याप्रतिपत्तेः । तद्णुन्यूहरूप इति चेत्; न; तस्य वस्तुवृत्तेनासत्त्यात । कल्पनया सत्त्वमिति चेत्। न तत इष्टसिद्धेरसम्भवात् । सम्भवे सहान्तरादपि करमाभिधानात् तत्प्रसङ्गः । तथा च--- कल्पनासत इष्टं चेत् तद्विशेषनिराकृतेः । चोदितो दधि खादेति किमुष्ट्र नाभिधावति ॥ 1465 ॥ विशेष: कल्पना तश्च दविशेषस्ततो न किम् ? मवृत्तीतरसाङ्कर्यं यतो न स्याद् द्वयोरपि ॥ 1466॥ विशेष एव तत्रास्ति यदि लोकविया तदा । नानैकरूपं तत्त्वं स्यात्तन्मत्येति निवेदितम् ॥ 1467 ॥ तथा, योगादेरपि तत्सार्यं दधनि दधित्ववत् करभत्वस्य करमेऽपि करभत्ववत् वधित्वस्य तद्धेतोः समवायेन भावात् । नहि नियामकस्याविशेषे नियमः, नियाम्यस्य तस्यातनिबन्धनत्वप्रसङ्गादिति सूक्तम्- 'साङ्कर्यं व्यवहाराणाम्' इति । नानैकपरिणामे ऽपि कुतो न सार्ये दध्नः स्वपर्याथैरिव 1 ' अनेकान्तरूपम्" -tA0 Ti0 / 2 "अध्याहारः सम्प्रयु पात् कृञः सभूषसमवाये, [शाकटा0 4 / 2 / 211] उपाद्विकारमतियत्नवाक्याध्याहारे [ 4 / 2 / 212] बहू" cA0 di0 / 3 तस्य A0, ba0, pa0 / 4 तदनुसारणेन A, ba0, pa0 / तदनुसारेणैव । 5 pra0... Ti0.. / 6 "दध्युषयोः " sA0 Ti0 / 18 20 25 Page #204 -------------------------------------------------------------------------- ________________ 138 ग्यायधिनिश्चयविवरण [2 / 108 तेषां च तेवव्येणेव करमादिपर्यायव्यैरपि तत्परिणामस्यानिवारणादिति चेत्, न; स्वद्रव्यपर्यायापेक्षयैव वस्तुषु तस्य म्तीतेः। तत एव तत्र तेस्य निवारणात् । निरूपित चैतदसकृत् । अत evoktam'sannivezavizeSataH इति । अयमर्थः-सन्निवेशो नानेकरूपयोः कथञ्चिद विष्वम्भावस्तस्य विशेषः प्रतीतिप्राप्त साइदिवैकल्यं ततः तत्परिणाम इति । कुतश्यायं निरंशवादे वस्तुषु स्थूलपतिभासः 1 न चायं नास्ति; पसिद्धत्वात् । एकार्थकारित्वादिति चेत् ; न; अर्थस्याप्यणुरूपस्याप्रतिवेदनात् । स्थूलप्रतिभासरूप एत्र सोऽपीति चेत्, न तस्याप्यन्यतस्तत्कारित्वात् प्रतिभासकल्पनायामनवस्थानात् । तन्न स्कारित्वम् , सत्यपि तस्मिन् न ततस्तस्मतिभासो व्यभिचारात् । अस्ति हि तत्कारित्वमिन्द्रियालोकादीनाम्, न च तत्र स्थूलैकमतिभासः, विषये चोविता प्रवृत्तिरिन्द्रियादावपि स्यात् । एतदेव दर्शयन्नाह सत्यप्येकार्थकारिस्वेऽसंरखेषपरिणामतः ॥ 10 ॥ इन्द्रियादिषु नैकरवं यदि किं वा विरुद्ध्य्ते। इति । वाशब्दोऽयमिवार्थः, इन्द्रियादिष्वित्यस्यानन्तरं द्रष्टव्यः । तदयामर्थः-सत्यपि विधमानेऽपि एकार्थकारित्वे एकपत्यवमर्शाधेकप्रयोजननिष्पादकत्ये दध्यादिव्यपदेशविषयेषु नैकत्वं नैकात्यय विषयत्वम् । कस्मात् ? असंश्लेषपरिणामतः ऐकान्तिकात नानात्वपरिणामात् 'इन्द्रियादिषु वा इत्यत्र 15 दृष्टान्तः । तथा हि-नि प्रकृताः परमाणवः एकपत्ययविषया एकान्ततो विश्लिष्टत्यात इन्द्रियादिवत्' इत्यत्र परस्य पर्यनुयोगः 'यदि किम्' इति । यदि नैकत्व किम् ! न किञ्चिषणमिति 1 मत्रोत्रम्विरुद्धयते इति । व्यवहार इति 'व्यवहाराणाम्' इत्यस्य विभक्तिवचनपरिणामेन सम्बन्धः । तथा हि-यदि विश्लेषेऽपि विवक्षितेष्वणुषु मवृत्तिः किन्न व्यूहान्तरगतेषु ! तैरेव सदभिमतस्य करणादिति चेत; उक्तमत्र-दनि चोदिता प्रवृत्तिरिन्द्रियावावपि स्यात् तदविशेषादिसि । सतो वस्तुषु व्यवहार20 नियममिच्छता तात्त्विकमेव तेष्वेकत्वमभ्युपगन्तव्यम् । तदपि न संयोगसाहाय्याच ; यतः संयोगस्य नास्न्यैकदेशाभ्यामयोगात् तदयोगः प्रकल्प्येत अपि तु तथैव परिणामात् । न हि तत्र तत्साहाय्येन किञ्चित्, अन्यथा तत्परिणामेऽपि तदपरपरिणामोपकल्पनायामनवस्थापत्तिः । न चैवं "मेदसङ्घाताम्या चाक्षुष" [ ta0 sU0 5 / 28 ] इति सूत्रविरोधः; सङ्घातशब्देनापि तत्परिणामसमर्थव्यवधानविकलस्य वस्तुस्वरूपस्यैवाभिधानात् , नैकवेशादिना परस्परानुप्रवेशे स्वतः सांशत्वमणूना पिण्डस्य 25 वाणुमात्रत्वम् ! वक्ष्यति चैतत्-"नरन्तयं निरंधानाम्" इत्यादि । ततः सति सङ्घाते "तस्मादसति तु स्कन्धादेव स्कन्धस्योत्पत्तिः, अत एव मेनग्रहणम् । न हि मेदातदुत्पत्तौ सङ्घातः, घटस्कन्धादेव मेदिनोऽनेकस्य कपालस्कन्धस्योत्पत्तिदर्शनान् । अभिक्षातर्हि कथमभिन्नस्योत्पत्तिः सूत्रेण तदनुक्तेरिति 1 दधिद्रव्येणेव । 2 साफर्यस्य । 3 "एकप्रत्यवमायेकप्रयोजन-निष्पादकत्वात्" साटि. 14प्रतिरूप A0,10,5015-तस्कार्यस्वात् aa0,0p0|6 पकत्वमपि । 7 "सर्वात्मना" -taa0त्तिक्। 8-प्रवेश्य स्वतः A0, बक । प्रवेश्यस्ततः 10 / 9 "एकदेशेन सम्बन्धे परमाणो ssddshaataa। सस्मिना तु सम्बन्धे पिण्णा स्यादनमात्रकः । " -ता-tti0|10 न्यायवि0 zlo0 283 / 11 तथापरिणामरूपात संघातात् । 12 "अभिवात् मृत्पिण्डादेः अभिन्नस्य शिषकाः' -तादि। Page #205 -------------------------------------------------------------------------- ________________ 21109] 2 अनुमानप्रस्तावः 139 चेत् ? न; सातशब्देन अमेदस्याप्यभिधानात् । 'द्विविधो हि सङ्घातो नैरन्तयभिदविकल्पात् । ततो नाऽयुक्तम् अणोरण्वन्तरस्येव स्कन्धादपि स्कन्धस्योषजननम् । ततो न स्वलक्षणकान्तवादसम्भवः । कथं पुनः स्कन्धादपि स्कन्धस्योत्पत्तिः ? कथं च न स्यात् ! 'विवादापन्नः स्कन्धस्तदवयसंश्लेषपूर्वकः स्कन्धत्वात् पटवत्' इत्यनुमानेन तत्प्रतिक्षेपादिति चेत् न; शिवकस्य पिण्डादेवोत्पत्तिदर्शनात ! तदेव तेन प्रतिपादप्रमाणमिति चेत् ; तन्तुपटमेवदर्शनमपि स्यात् सर्वाभेदस्यापि "कैश्चिदनुमानत् । 5 तथा च कभन्न साध्यसाधनविफलो दृष्टान्तः स्यात् ! अपरिस्खलद्रूपतया लोकैः परिगृहीतत्वात् , तद्धददर्शनमेव तस्य प्रतिक्षेपकं न तत्तस्येति चेत् ; समानमितरत्रापि । फिञ्च, शिवकस्य तदवयवाः सहान्मानः, पूर्वजन्मानो या हेतवः स्युः ? पूर्वजन्मान इति चेत्, कुतस्तथा नोपलब्धिः तन्तुवत् ! अस्त्येवेयं केवलमाशुभाविन्या शिक्कोपलब्ध्या तिरोधानान्नोपलक्ष्यत इति चेत्, अनुपलक्षिता कथमस्ति ? भवति चैवमतिप्रस::-'शिवकोऽपि मागेवास्ति, 10 तदुपलब्धिरपि केवलं कुतश्चितिरोभावान्नोपलक्ष्यते' इति वदतोऽपि दुर्निवारत्वात् । तर्हि मा भूदुपलब्धिरेव तेषाम् अयोग्यत्वादिति चेत्, आरब्धशिवकानामपि न भवेत् तदापि तद्रूपापरित्यागात् । तत्परित्यागे या कथन्न परिणामवादः-तत्परित्यागेन तद्योग्यस्वभावोपादानात् ! तयोस्ततो मेदान्नेति चेत्, कथमेवं तौ तस्यं तत्र समवायादिति चेतः सोऽपि यदि युग्प्त्। तदुपलब्ध्यनुपलब्ध्योरपि योगपधप्रसङ्गः । क्रमादिति चेतः कुतः क्रमः ! स्वकारणादिति चेत्, ननु अवयवा एव तत्र समवायिकारणम् , 15 ततश्चाक्रमात् कथं तक्रमः तदक्रमस्यैवोपपत्तेः, अन्यथा तस्य निर्हेतुकत्वासकात् बक्तव्य एव कारणस्यापि क्रम इति कथन्न तद्वादः ? तरक्रमस्यापि कमान्तरसम्बन्धादेवाभ्युपगमे अनवस्थापः । ततः पश्चादपि तस्यापरित्याग एवेति कथं शिवकस्याप्युपलब्धिः अवयवोपलम्भविकलस्य सस्यामतिपत्ते क्षणिकस्यलक्षणवत् । तन्न पूर्वजन्मनां तेषां तद्धतुत्वम् । नापि सहजन्मनाम् ; अनिष्पन्नानां तदयोगात् । निष्पन्नानाच सहनिष्पन्न प्रत्यनुपयोगात । तन्न तस्य तदवश्वसंक्षेपपूर्वकत्वसाधनमुपपन्नं प्रत्यक्ष- 20 पतिपन्नम्य स्कन्धपूर्वकत्वस्यैवोपपचेः । कथं तर्हि तत्र अवयवावयविन्यपदेशो जन्यजनकभावाभावे तदयोगादिति चेत् । न; सदभावेऽपि तथापरिणामादेव तद्व्यवस्थितेः । ततः sUktam'sAya व्यवहाराणाम्' इत्यादि । अस्यैव तात्पर्य विस्तस्तो व्याख्यातुकाम आइ तदनेकार्थसंश्लेषविश्लेषपरिणामतः ॥ 10 ॥ स्कन्धस्तु सप्रदेशोऽशी पहिः साक्षात्कृतो जनः । इति । 25 तत् तस्मादनन्तरन्यायात् अनेकोऽवयेवोऽर्थोऽवयवी त्योः संश्लेषध सङ्घातः विश्लेषश्च मैदः परिणामधाकारान्तरागमनं तेभ्यस्ततः स्कन्धः । तु शब्दोऽवधारणे तव एवार्य न 1विविधो mA0, ba0, 50/2 शिवफस्य पिण्डोत्पत्तिदर्शनमेव । 3 "श्रयमाणं स्यादिति सम्बन्धः" -सादि0|4 वेदान्तिभिः । 5 लोके परि-pA0, Sa0, pa0 / 6 ततो भेद-pA0pa0pa01 7"उपसन्ध्ययोग्यत्वतधोग्यत्वस्वभावयोः" - taa0di0|- 'तस्येति जात्येकवचनम्, शिमकाषश्वानामित्यर्थः । " -taa0di0|9-य्पाथोऽस्स्- zrA0, ba0, 10) Page #206 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयविवरणे ॥10-110 प्रकारान्तरादिति । तत्र संश्लेषोऽनेकस्य विश्लेषपरिणामावर्थस्येति प्रतिवसन्यम् । दृश्यते हि तद्विश्लेषादपि स्कन्धो घटभेदजन्मनः कपालस्कन्धस्य प्रतीतेः । घटकालेऽपि तस्कन्धो विधत एवेति चेत्, सत्यम् ; तदा तदात्मनो भावो न केवलस्य, तस्य तु तत एवोत्पत्तिः तथा दर्शनात, अन्यथा न फस्यचिदपि कुतश्चिदुत्पत्तिः । एवमपि किं विश्लेषग्रहणेन परिणामत इत्येव गतस्वात्, कपालस्कन्ध5 स्यापि प्राक्तनतदक्यव्यभिन्नाकारपरिहारेण तद्भिन्नाकारस्योत्येत्तेरिति चेत् ; न; "विश्लेषस्यापि तविशेष त्वात् , किमर्थं तर्हि पृथग्वचनमिति चेत् ? मुद्गरादिसन्निपातात् केवलं नाश एच घटस्य कपालस्कन्धस्तु प्रागपि विद्यते इति मतन्युदासार्थम् । तत्परिणामातु तदुत्पत्तिरनिहितैव । अनेकसंश्लेपात्तु तद्वचनं दृष्टान्तार्थम् , परस्यापि प्रसिद्धत्वात् । तत्रायं प्रयोगः-यत् यतो दृश्यते तत्तत एवोत्पत्तिमत, यथा अनेकसंश्लेषाद् दृश्यमानस्तत एव स्कन्धः, दृश्यते चार्थविश्लेषपरिणामाभ्यामपि कपालशिव10 कादिस्कन्ध इति । सच स्कन्धः सप्रदशः स्वतः कश्चिदभिलासका सहशब्दस्थामेक्वाचिस्यात् , अत एव अंशी न भिन्न वियवसमवयात् , तस्य निराकरणात् । न चात्र विप्रतिपतिः प्रामाणिकस्य साक्षादेष निरीक्षणात् । अत एवोक्तम्- 'बहिः साक्षात्कृतो जनैः' इति । इदानीं तत्साक्षात्करणेनैव विषक्षाभ्युपगमं प्रतिक्षिपन्नाह --- नानाकारैकाविज्ञानं स्वाधारे बदरादिवत् ॥ 10 ॥ तादात्म्येन [ पृथग्भावे सति वृत्तिर्स्सिक्रुप्य्ते|] / इति । आकारो भागः ततो भागाद् भिन्नम् अनाकारमेकमक्यविद्रव्यं तस्य विज्ञानं स्वबुद्धया कल्पनम् । क तत् ! स्वाधारे अवयवकलापे । किंवत् ! बदरादेखि तद्वत् । यथा बदरादेः स्वाधारे विज्ञानं कुपडे बदरादिरिति तथा अवयविनोऽपि कपालेषु घट इति यद्विशान परस्य तत् न । केन ! 20 तादात्म्येन । तादात्म्यमवयवतद्वतोः कथञ्चिदमेदः तज्ज्ञानमिद तादात्म्य विषयशब्देन विषयिणोऽभि धानात् । तेन नहि तत्रामेनदर्शने भेदकल्पनमुपपन्नम्, सर्वत्र दृष्टविपर्ययकल्पनापत्तेः । मेदेदूषणान्तरमप्याह-'पृथग्भावे सति वृत्तिर्विकल्प्यते' इति । अवयवतद्वतोरेकान्ततः पृथग्भावे हि वृत्तिर्भागेषु तद्वतः सम्बन्धो विकल्प्यते- 'किमेकदेशेन सर्वात्मना वा' इति । तत्र च दोषो भवति अनवस्थानादिति मन्यते । नास्ति तत्र तद्विकल्पः तस्य भेदनिष्ठत्वात् अवयविनश्च निर्भेदत्वात् 1 सतो न देशतो नापि kAya'tastasya तत्र वृत्तिरपि तु स्वरूपेणैव तथा दर्शनादिति चेत्, भवेदेवेदं 'यदि तथादर्शनं लभ्येत । न चैवम् , कथश्चितदभेदस्यैवोपलम्भात् । तदेवाह वर्शनादर्शने स्याता समदेशाप्रदेशयोः ॥ 11 ॥ इति । संप्रदेशो जैनस्यावयवी योगस्य अप्रदेशः तयोर्यथाक्रम दर्शनमदर्शनं च स्याताम् । 1 "पटात्मनः' -tA0 Ti0 / 2 -स्पत्तिरिति zrA0, ba0, pa0 / 3 संदले- था,40, 50 / 4षात-pA0, ba0, 50 | 5 "स्वतः कश्चिदभिन्नावयवः" तारि "प्रदेशेभ्योऽवयवेम्यो भिनः श्रप्रदेशः ता.di0| Page #207 -------------------------------------------------------------------------- ________________ 23115.112 } 2 अनुमानप्रस्ताव विधिपत तदस्तित्वज्ञापनार्थं विधेरशातज्ञापनार्थत्वात्. ततो न स्वरूपेणापि वर्तने तस्येत्यभाव एवेति मन्यते । अथवा दर्शनमवबिनो ऽजगह पिरिति माना । अदनं हिर्यशाने स्पानाम् ! कयो । सप्रदेशाप्रदेशयोः भावप्रधानोऽयं निर्देशः । ततः सप्रदेशत्वे दर्शनमपदेशत्वे च अदर्शनमित्यर्थः । नहि प्रदेशनिष्कान्तस्य केवलस्य तत्र वृत्तिर्नाम । असिद्धस्तन्निष्कम इति चेत् ; न; पाणेराकाशाद्विभागेऽपि देहस्य तदविभागेन तत्प्रसिद्धः । न हि पाणेस्तविभाग एव देहस्यापि तद्विभागः तस्य तत्का- 5 यत्वात् । "पाण्याकाशविभागात् सत्संयोगविनाशसव्यपेक्षात् देहाकाशविभागः । [ ] इति स्वयमभ्युपगमात् । ततो विभक्तेऽपि तस्मिन् स्वयमविभक्तस्य न तत्र वृत्तिः द्रव्यान्तरवत् । विभज्यत एव सोषि तस्मादिति चेत् ; न; पाणिविभागावस्थायां तदभावात् । न नैकस्यैव निष्पर्याय तत्र वृत्तिरवृत्तिन्धोपपन्ना विरोधात् तिरेव नावृत्तिः । समदेशवृत्तेरेव तस्यापि वृत्तित्वात्, इतरत्रावृत्तिरेव तस्याप्यवृत्ति: किन्न स्यात् ! वृत्तरेव तत्र दर्शनादिति चेत्, न; इतरत्रापि विपर्ययस्यैवो- 10 फलम्भात् । तयोस्तत्राविरोधे वा अवयवमेदाभेदात्मकत्वस्याप्यविरोधाद्वयर्थं तदेकान्तभेदकल्पनमिति मन्यते । भवतु तहि भवत्परिकल्पितस्यापि स्कन्धस्यामावो भेदाभेदयोरेकत्र विरोधादिति चेत् ; अत्राह विरोधानुपलम्भेन किल स्कन्धो विरुद्ध धते । इति । स्कन्धोऽवयवी विरुद्धयते विघट्यते किल 'नेति' इत्यर्थः । फिलशब्दस्यारुचि- 15 सूचकस्य तात्पर्यतो नंबर्थत्वोपपत्तेः । केन न विरुद्धयते ! विरोधस्य सहानवस्थानादेरनुपलम्भो दर्शनं तेनेति । तथा हि-न तयोः सहानवस्थानम्, सहैव मतिपत्तेः । नापि परस्परपरिहारः; फायश्चित्तवपरिहारस्यापि प्रतीतेः, कश्चित् परिहारस्य च तसिद्धयनुकूलत्वात् । कर्थ पुनस्ताशस्यापि वर्शनम् ! कथं च न स्यात् ? अर्वाग्भागदृष्ट्या परभागादेरपि दर्शने सदनुमानाभावप्रसाशात् । अदर्शने तवमेवात अम्भिआगस्याप्यदशनमित्यनुपलम्भादभावत्यैव माप्तेरिति चेत् । अत्राह 20 सम्भवस्यपि मात्राणां दर्शनादर्शनस्थितिः ॥ 11 ॥ इदं विज्ञानमन्यता चित्रमेकं यदीक्ष्यते । इति । योग्यपेक्षया केवलं न सम्भवत्यपि तु छमस्थापेक्षया सम्भवत्यपि दर्शनादर्शनयोरुपलम्भानुपलम्भयोः स्थितिरविचलनम् । कासाम् ! मात्राणां स्कन्धभागानाम् । कुत एतत् । इदं पुरोवर्ति स्तम्भावि चित्रं नानारूपमेकं च यत् यस्मात् ईश्यते दृश्यते इति । तात्पर्यमत्र योकान्तेन 25 मात्राणामभेदस्तदा भवति दर्शनमेवान्यदेव वा इत्येकान्ते, न चैवम् , कथञ्चित्तासां भेदस्यापि प्रतिपत्तेः । ततो नाऽयुक्तं तासामर्वाचीनानां दर्शनम् , अदर्शनं च पराचीनानामितीक्ष्यते इति । अनेनाफि "चित्रं तदेकमिति दिदं चित्रतरं ततः" [प्र. vA0 2 / 200 ] इति प्रतिक्षिप्तम् ; 'ईक्षिते अनुपपसेरसम्भवात् । तदपि युक्त्यसम्तमनुपपन्नमेवेति चेत; न; ईक्षणस्यापि युक्तित्वात् , 1 देहाकाशविभागस्य । 2 पाण्याफाशविभागकार्यत्वात् । 3 -ति कि-a, ba0, 50 | 4 नार्थ- p0| 5 " सौगत पिकप्रश्नयो" -tA0 त्तिक्। 6 दृष्टे वलनि । ईक्षितेरनुप- A0,0pa0 / Page #208 -------------------------------------------------------------------------- ________________ 142 न्यायषिनिश्चयषिषरणे 21113 अन्यथाऽनुमानस्यापि न तत्त्वं सदुपाश्रयादेव तस्याप्यवस्थितेः, ततो दुर्भाषितमिदम् । "युक्त्या या घटामुपैति तदहं दृष्ट्वापि न श्रद्दधे । " [ ] इति । दृष्टावश्रद्धायां युक्तरेवानुमितिरूपाया असम्भवात् , त्या गगनकमलिन्येक कस्यचिवटनाघटनयोरनुपपत्तेः । तत्सम्भवे या कथं दृष्टावडानम् ! यतः, दृष्ट्वापोत्यादि शोभेत । किञ्च युक्तिरप्यन्यया युत्तया श्रद्धेया घटनापदि । तदान्ययैव साप्यन्येत्यनवस्था प्रसज्यते ॥ 1468 / / गत व गनि भद्धा गुजौ दृष्टा न किं तथा । व्यभिचारावलोकायुक्तौ किनष विद्यते ॥ 1469 / / हेत्वाभासोषजातायां तस्यां भूयस्तदीक्षणात् । युक्तिरेव न सा तस्या युक्त्या भामखतो यदि ॥ 1470 / / दृष्टयाभासैव सापि स्याधत्रास्ति व्यभिचारिता । तथा च सति दृष्ट्वोति जाघटीति न ते वचः ॥ 1471 ॥ दृष्ट्यामासायबुद्धस्य दृष्टत्वानवकल्पनात् । लोकरन्या तथोक्तिश्चेत् साक्षादृष्टं न दुर्घटम् ॥ 1472 / निदर्शनमन्त्र 'विज्ञानमन्यद्वा' इति । प्रत्यक्षविषये किं तेन: अन्यथा तत्रापि तदन्तरकरुपनेऽनवस्थाप्रसङ्ग इति चेत् ? सत्यम् ; तथापि प्रत्यक्षव्यापारमतिक्रम्य वैयास्याद् दोषमुरो षयतो निवारणार्थ तवचनम् । न चैवमनवस्थानम् ; अविमतिपत्तिस्थाने तदन्तरस्याऽनवकल्पनात् । तादर्श च परस्य विकल्पेतरविभ्रमेतराद्यात्मकं चित्रविज्ञानम् । तथा वैशेषिकस्य विज्ञानाद् अन्त पटचित्ररूपम् । न हि सदेकमेव; चित्रावभासनात् । नाप्वनेकम् ; "युगपदेकर बहूनि कर्माणि न 20 वर्तन्ते सजातीयत्वे समानेन्द्रियग्राह्यत्वे एकद्रव्यत्त्वे च सत्यविक्षुद्रव्यवृत्तित्वात् रूप्य्त्। [ ] इत्यत्र निदर्शनस्य बाध्य्वैक्ल्याप्ः। ततः शवकस्वमावमेव तत् । निरूपितं चैतत् स्वयमेव-"गुणाश्च गुणान्सरम्" [ वैशे0 sU0 1 / 1 / 10] इत्यत्र सूत्रे । वाशब्दोऽयमिवार्थः, ततो यथा तद्विज्ञानं तच रूपं चित्रकस्वभावमपि संशयादिना नोपपीड्यते, तस्यैव सदनुभवेनोपपी डनात, तथा स्तम्भादिकमपि तथाविघमिति तात्पर्यम् । भवतु चित्रमेकयस्तु तथापि कुतः कस्मिन् 25 सति मात्राणां दर्शनादर्शनस्थितिरिति चेत् ? अत्राह-- अवान्तरात्मभेदानामानन्स्यात् सकलामहे ॥ 112 ॥ इति । सकलविषयसाक्षात्कारिज्ञानसम्पन्नात् आत्मनोऽन्ये आत्मानो अवान्तरात्मानः संसारिणः तेषां भेदाः शक्तिरूपा विशेषाः तेषामानन्स्यात् अन्तो विषयस्य परभागादिः सन . .... ---...- . -- 1 उद्धृतमिदम्-अष्टश0 अष्टसह pR0234 / 2-द्युक्त कि- A0, 20, 05 / 3"दं चित्रमेकं यदीक्ष्यते इत्यत्र" -taa0tti0|4"सौग्त्स्य्" -810दि। 5चित्र वि-A0,0, 50 / 6 संशवादरेष । प्रत्यो A0, बा, p0| -. Page #209 -------------------------------------------------------------------------- ________________ 2 / 113-115 ] 2 अनुमानप्रसाषः 143 1 विद्यते विषयत्वेन येषां तेषां भावात् आनन्त्यात् सन्मानवस्तुधर्मे तेषामप्रवृत्तेः । सकलाग्रहे सति तासां तत्स्थितिरिति । कथमेवमपि दृष्टस्यैवादृष्टोऽपि भाग इति प्रतिपति ने सद्दर्शनादेव तस्य तत्राप्रवृत्तेः । नापि तद्विषयात् दर्शनान्तरात् तस्य दृष्टं प्रवृत्त्यभावात् । अत एव नोभाभ्यामपि । न च तदेकं तद्विषयमस्ति । सकृतस्य भावे दृष्टेतरविभागानुपपत्तेः । क्रमेण भावे परापस्तत्कारण वैफल्यम् आदितद्व्यापारादेव सस्योत्वचेरिति चेत्; अत्राह 5. नानाकारणसामर्थ्याज्ज्ञानं भेदेन भासते ॥ 113 ॥ इति । नाना यत् कारणं परापरचक्षुरादिव्यापारलक्षणं तस्य सामर्थ्यात् ज्ञानं रूपादिप्रत्यक्षं मेदेन तदुत्पन्नानातिशयक्रमरूपेण भासते । भासत इत्यनुभवप्रसिद्ध मिदं न स्वरुचिविरचितमिति दर्शयति । तत्क्रमस्य तैस्मादमेदे तदवस्थं तद्वैफल्यमुत्पत्ति मेदाभावात् । भेदे वा स कुतस्तस्य ? ततोऽपि तत्क्रमस्यापरस्य भाषात्; न; अनवस्थापत्तेरिति चेत्; अत्राह - 10 भेदसामध्येमारोप्य [ प्रत्यासत्तिनिबन्धनम् ] इति । 2 मेदःश्च तत्क्रमात् तस्थार्थान्तरत्वम् सामर्थ्य चैकत्वम् सङ्गतस्यैकस्यार्थस्य भावः साममिति व्युत्पत्तेः । तदुभयमारोग्य आत्मन्यवस्थाप्य ज्ञानं भासत इति सम्बन्धः । तात्पर्यमत्र - नैकान्तसस्तस्य तस्मादमेदो मेदो वा यतः प्रागुक्तदूषणम् अपि तु कथचिदेव । ततः सत्यप्यमेदे नोत्पतिभेदाभावः भेदापेक्षया तदुपपत्तेः । तथा न मेदेऽपि तस्येतरेतरविषयासङ्क्रमः तस्याप्यमेदापेक्षया 15 सुलभत्वात् । ततो युक्तं तद्बलेन दृष्टस्यैव अदृष्टमपीति । ज्ञानमिति यया प्रत्यासत्या तरकमस्तद्विशानरूपमेव एकमाकारमात्मसात्करोति नापरं साङ्कर्यापतेः; तथा तत्फलमेव कुर्वीतेति पर्याप्त तज्ज्ञानेन प्रयोजनाभावात् पारम्पर्य दोषाच्च । इत्येतदेवाह परः- प्रत्यासत्तिनिबन्धनम् । चो महति [नीखादौ तुल्यं तद्विषयाकृति ] ॥ 114 ॥ इति । महाविषयस्यात् प्रकृतं विज्ञानं महत् तत्र बोधम् उक्तरूपं प्रत्यासत्तिप्रयुक्तं भासते इति सम्बन्धः । तत्रोत्तरमाह - 'नीलादौ तुल्यं तद्विषयाकृति' इति । तबोध' नीलमलादी विषयाकारे व विज्ञाने सदृशम् । तथा हि-यया प्रत्यासत्त्या वस्तुरूप विज्ञानं च नियतमेव नीलाद्याकार विषयाकार च आत्मसात्करोति नापरं सादर्यस्य सर्वग्रहणस्य च प्रसङ्गात्, तथैव स्वयमतदाकारमपि तत्फलमेव कुतिति विजयेरन् निराकारतद्विज्ञानवादिनः । तथाविधं वस्तु विज्ञानं वा दृश्यत इति चेत्; न; अतत्क्रमेऽपि तुख्यत्वात् । न हि तस्थापि कथश्चिदेकत्वरहितस्य प्रतिपत्तिः । निवेदितं catatU'medajJAnAt' इत्यादिना । सति चैवमनुपप्लवदर्शनविषयत्वे स्कन्धस्य यज्जातं तदाह 25 सर्वथा श्लेषविश्लेषे नानां स्कन्धसम्भवः । अन्यथा नामदेशादीत्यपरैर्दत्तमुत्तरम् ॥ 115 ॥ इति । 1 न दर्श- A0, ba0, pa0 / 2 शानात् । 3 विभावा zA0 / 4 -वादनवस्थाता0 / 5 "स्वस्मिन्" tA0 Ti0 / 6 न्यायवि0 zlo0 114 / 20 Page #210 -------------------------------------------------------------------------- ________________ 144 न्यायविनिश्चयषिषरणे [22116-117 स्कन्धस्यावयविनो न सम्भवः । कस्मिन् सति ? श्लेषविश्लेषे सङ्घातविघटने । केषाम् ! अणूनाम् । न हि तेषां तविश्लेषे स्कन्धोऽतिमसङ्गात् । तदविश्लेषे तत्सम्भव इति चेत; उच्यते अन्यथा तदविश्लेषप्रकारेण प्रदेशरहितत्वम् अप्रदेशो भावप्रधानत्वात् निर्देशस्य, तदादिर्यस्य पिण्डाणुमात्रत्वादेः तद् अप्रदेशादि न स्मात् । सप्रदेशाधष स्यात् । कथम् ! सर्वथा सर्वप्रकारेण । 5 तथा हि-यद्य कदेशेन तेषां संश्लेषः; सांशवम् । कारस्येन चेत्; पिण्डस्याणुमात्रत्वम् । अन्तर संश्लेषसम्बन्धात् तेषु तत्सम्भव इति चेत्, सर्वेषु तत्प्रसङ्गस्तदविशेषात्, तथा घ जगदेकस्कन्धं माप्नुयात् । इति एवम् अपरैः सौगतैः द वूषणमिति शेषः । तत् किम् ? 'उत्तरम्' इति । स्कन्धवादमित्युत्तरम् । नेति सम्बन्धः । तथा हि-इदमपि दूषणं शब्दात्मकं तदुत्थायज्ञानात्मकं वा यदि स्कन्धरूपम् ; कथं तद्धादमतिक्रमेत् ! तद्वदेव स्कन्धान्तरस्यापि कथविदवस्थितेः । ने खात्मानं तद्वपमनतिकमदेव 1. तादृशमपरमतिक्रमितुमर्हति । निरंशैकाणुरूपं चेत्, न; शब्दस्य तादृशस्य अवाचकत्यात, अशक्य समयत्वात् । वउच्यस्ववत् तदेव कल्पितम्कन्धरूपतया वाचकमिति चेत्; न, कल्पितस्य नित्यादिवत् अर्थकियानुपयोगात्, शानं च तदुत्पन्न कथन्नाम अणूनां षडंशत्वादिकं प्रतिपद्येत ! निरसैकस्वभावस्यानेकाकारगोचरत्वासम्भवात् । कल्पनया सांशस्य तत्सम्भव इति चेत्, न; कल्पितदूषणेन वस्तुतः प्रतिक्षेपायोमात् । ततः तात्त्विकमेव शब्दस्य तजनितज्ञानस्य च स्कन्धात्मकत्वमभ्युपगन्तव्यमिति कुतः 15 स्कन्धवादस्योत्तरणम् ? कथं तर्हि स्कन्धस्तेषां श्लेषाभावे अतिप्रसङ्गादिति चेत्, न; तदर्शनादेव श्लेषस्यापि तदनुगुणत्यावकल्पनात् । स च नरन्तर्यमेव संसर्गविकल्पादेः तत्रानक्तारात् । अन्यथा अणुयादेऽपि न ततो निर्मुक्तिरणूनां येन केनचिन्निरन्तराणामेव सम्भवात् । ततो निर्दोषत्वात् स एव तदनुगुणः श्लेष इति कथं तदभावः । इदमेवाह--- नैन्तय निरंशानां स्वभावानतिरेचनम् । इति । 20 निरंशानामणूनां तेष्वेव "नाणो" [ta0 sU0 5 / 11 ] इति प्रदेशमतिषेधात् नरन्तर्य व्यवधानपैकश्यम् । तत्किम् अतिरेचयति षडशत्वाद्यापासने नाधिकं करोति पिण्डाणुत्यापादेन वा । अतीव रेचयति इत्यतिरेचन स्वभावस्य नातिरेचनं स्वभावानतिरेचनम् । अतः स एव तेषां तदनुगुणः लेष इति भावः । ननु यदि स्कन्धात्तदवयवानां तेभ्यो वा स्कन्धस्यामेव एकान्ततः, एक एव मानव वा स इति कथमेकानेकात्मकत्वमस्य ! इत्यत्राह25 चित्रचत्तविचित्रामाष्टमङ्गप्रसङ्गतः ॥ 116 ॥ स नैकः सर्वथा श्लेषात् नानको भेदरूपतः । इति । __सः स्कन्धः नैको नाप्यनेकः । कथम् ! सर्वथा । कुतः श्लेषात्, ततो भागानां तेभ्यश्च तस्य श्लेषस्याभेदस्य भावात् । सर्वथेति योज्यमत्रापि । अश्लेषोऽपि मेदरूपतः कथञ्चिदववयतद्वतां भेदस्य भावात् । अनवस्थादिना एवंविधोऽप्ययं दुष्यतीति चेत् ; ; तस्य बहुकृत्वः प्रतिक्षेपात् । ने स्वात्मानं A0, bapa0 |2vaacyvt A0,0, pa0 / Page #211 -------------------------------------------------------------------------- ________________ 2 / 155-116 ] 2 अनुमानप्रस्तावः अन्यथा स्वयमभिमतस्य निर्णयेतरादिरूपतया चित्रस्य चैत्तस्य विकल्पस्य रूपरसादिविषयतया विचित्राभस्य च दृष्टस्य कक्कटीभक्षणकालभाविको दर्शनस्य भङ्गप्रसङ्गतः, तदोषस्य तत्रापि प्रवेशात् । ततः किम् ? इत्याह स्कन्धो मात्रानुरोधेन व्यवहारेऽवधार्यते । इति । स्कन्धोऽवधार्यते निश्चीयते । केनात्मना ? मात्रानुरोधेन मात्राणां सद्भागानामनुरोधः 5 कथञ्चित्परस्पराविष्वभावः तेन न तत्समवेतेन रूपान्तरेण, ततो निश्चयनिराकृतं तरकल्पनमिति भावः । किन्निमित्तं तदवधारणम् ! व्य्व्हारे। व्यवहारनिमित्तम् । ततोऽन्यत्र तत्फल्पनमपि प्रतिक्षिप्तमिति मन्यते । कुतः पुनरन्यो ऽन्यात्मगमनेनैव तस्यायधारणं न रूपान्तरेणेति चेत् 1 अत्राह सल्यादिसमभावेऽपि सत्य नावतिः ॥ 115 / / इति । सङ्ख्यानं सङ्ख्या तश्च गोचरविषयं न स्वरूपगोचरं तत्र भेदस्य भावात् । आदि- 10 शब्दापादिकम् , तस्य समभावो भागेश्यस्तत्त्वतो भेदः तस्मिन् सत्यपि तत्स्वभावस्य स्कन्धस्वरूपस्य विवेकतो विनिश्चयात् तेनैव सोऽवघार्यत इति । रूपान्तरेण तदबधारणे तत्साम्यानुपपत्तेः । निरूषितं चैतत्---"तुलितद्रव्यसंयोगे" इत्यादिना । तथापि तमनभ्युपगच्छतो दूषणमाह अतादात्म्यस्वभावे वा वानर्थक्यादलं परैः । इति । अतादात्म्यम् अमात्ररूपरवं सर्यथा तद्व्यतिरेकात् स्वभावो यस्य तस्मिन् या स्कन्धे परैस्तद्भागैरलं पर्याप्तम् । कस्मात् ? आनर्थवयात् आफल्यात्, एतच जलयहरणनीहिधारणावे: फलस्य स्कन्धादेव भावात् । ततोऽपि तत्सहायावेव तत् न केवलादिति चेत्, न केवलायैव सामध्ये तदनपेक्षणात् । असामर्थ्य न तत्सहायादपि व्योमकुसुमादेरपि तत्प्रसङ्गात् । तत एव सामर्थ्य तस्येति चेत्, न; व्यतिरेके तस्येत्ययोगात् । अव्यतिरेके तत इत्यनुपपः । कथञ्चिवयतिरेके 20 या स्कन्धः परिणामी स्यात्- असमर्थरूपपरित्यागेन समरूपोपादानात् । तथा च क्रमवद्युगपदापि नानात्मकत्वोपपत्तेः नैकान्तमवयवव्यतिरेकः तस्य । स्वतः समर्थस्य सहायापेक्षणं बहुकृत्वोऽपि प्रतिक्षिप्तम् । न च पश्चान्तरेऽप्ययं दोषः, सहकारीतरकारणकलापस्य परस्परा 'पादितातिशयस्यैव कार्ये व्यापारात् । वक्ष्यति चैतत्-"अर्थस्यानेकरूपस्य ईत्यादिना । तन्न जलाधाहरणं तेषां फलम् । तताधारतया स्कन्धस्य स्थापनमिति चेत्, ननु स्थितिकरणं स्थापनम् , स्थितिस्वभावस्य च किं तत्करणेन स्वयमेव स्थितेः 1 25 अतत्स्वभावस्याप्यवश्यम्भाविनिपातत्वात् । तत्स्वभावतया तत्करणमिति चेत् न, तदन्यस्वभावापरित्यागेन तदयोगात् । तत्परित्यागे परिणामवादप्रसङ्गात् । यदि च तस्य तैः स्थापनं कथं विनाशः ? ततोरिति चेत् ; कुत एतत् । तत्र तस्य सामर्थ्यात् , स्थापकसामर्थ्यात् स्थितिरपि 1 तेन तत्स-zrA0, ba0, pa0 / 2 भेदस्वभा-prA0,0pa0 / 3 न्यायवि0 zlo0 14109 / 4 अवयवान्दिन्नत्वम् । 5न प्क्स्सा-taa0|6 न्यायवि0 श्लोब 269 / Page #212 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयषिधरणे [2116 स्यात् । स्थापकस्यैव ततो नाश. इति चेत्, न पटविनाशेऽपि तन्तूनां प्रतीतेः । तत्सामर्थ्यस्य नाश इति चेत् ; न; तस्य तदव्यतिरेकात् । व्यतिरेके या कथं तेषामेव न सर्वस्यापि ? तत्रैव स्थितेरिति चेत् ; म तहिं तस्य विनाशः तैरवस्थापनात् । तस्थापनसामर्थ्यमपि तेषां नाश्यत इति चेत्, न तस्य तदन्यतिरेकादित्यादेरनुषजात अव्यवस्थापत्तेश्च । तन्न तत्रैव स्थिते(तिस्तेषाम् । 5 तत्सहायत्वादिति चेत् : न; स्वतः सान तरयोस्तदपाकरणात् ! सहायस्यापि तदवस्थापकसहायविनाशद्वारेण विनाशकल्पनायामपरावस्थानप्रसनाच्च । तन्त्र स्थापकसामर्थ्यनाशनेने स्थाप्यनाशनमुपपन्नम् । ततो न भागानां भागवदवस्थापन प्रयोजनम् ; सत्सु तेषु तदविनाशापत्तेः । नापि त्दुस्स्ल्म्भ्न्म्। अनुपलब्धानां परभागादिवत्तदसम्भवात, इन्द्रियसन्निकर्षस्थापि तत्र दुरवबोधत्वात् । नाप्युपलब्धानाम् ; अष्टाणुकादेः तदवयबोपलम्भाभावेनानुपलब्ध्या पररापरतदवयविनामुपलम्भस्यैवा10 सम्भवात् । सतो न युक्तमेतत्-"महत्यनेकद्रव्यत्वात रूपाचोपलब्धि." [ वैशे0 sU0 4 / 1 / 6 ] इति । ततः सूक्तम्-'आनर्थक्यात' इत्यादि । अथवा, अतादात्म्यमन्योऽन्यभेदः स एव स्वभावः तस्मिन् वेति पूर्वत्रात्र च पंक्षान्तरद्योतने । हीति स्फुटार्थे । परैः परमाणुभिरलम् आनर्थक्यात् । तथाहि-तेषां यद्यातपाचारणादिक फलम् ; अविशेषेण स्यात् । संसगिंणामेवेति चेत्; न; संसर्गस्यैव संहतित्वात् । अन्यैव ततः संहतिः "विनापि परमाणूनां संसर्गात् संहतिः परा । आघातेऽपि पृथग्भावे यस्या नैव समस्ति सा |" [प्र. वार्तिकाल0 191 ] इत्यसकारवचनादिति चेत; सा तर्हि का परा स्यात् अन्यत्र कथञ्चित्तेषामभेदात्, तत्रैव घनकाकारप्रत्ययोपलब्धेः । तदभावेऽपि तत्प्रत्ययो दृश्यते विरलकेशेषु, ततस्तदमेदात् अन्यैव संहतिस्तत्रेदै परमाणुष्पपीति चेत्; मा नाम भूतत्र तदभेदो बाधकसद्भावात्, न परत्र "विपर्ययात् , 20 अस्मदादिप्रत्यक्षस्य स्वयमेव सत्प्रत्ययत्वेन तदबायकत्वात्, तस्यापि योगिपत्यक्षं बाधकम् "अत्राप्य सीन्द्रियदर्शियोगिप्रत्ययो भवति बाधक [pra0 कार्तिकाल0 1 / 91 ] इत्यलङ्कारवायादिति चेत्, यदि योगी न स्यात् का गतिः । अयाध एव तस्येति चेत्; सिद्धो नः सिद्धान्तः । सन्देह इति चेत् न तर्हि परमाणुष्वपि निर्णय इति सुस्थितं तत्र संहतिवशात् आतयावारणादिपरिकल्यनम् । विधत एव योगीति चेत्; न, "यदि योगी भवेत्र" [प्र. वार्तिकाल । 1 / 91 ] इति स्वयमेव तत्र सन्देहवचनात् । सत्यपि योगिनि कयं सत्मत्ययेन तम्य बाधः । तेन सहतिविकलानामेव तेषां दर्शनादिति चेत्, कयं तस्य शरीर तत्संहतेरेव तत्त्वात्, अशरीरस्य च नोपदेश इति व्यर्थं तदन्वेषणम् । तन्न तेन तस्य बाधनम् । 'विवादापना संह तमिथ्या तत्त्वात् दूर केशवत्' इत्यनुमानेन बाध इति चेत्, न; "विद्यादाकलितं नीलादि मिथ्या तत्त्वात्तैमरिकनीलादिवत्' इत्यनेन 1 नाशेन आग्ब्0p0|2 अषयवेषु । 3 "श्रय सौयतमतदृषणपरत्वेन कारिका योजयति । " -taa0त्तिल्। 4 स्याद्वादिपक्षादन्यः पक्षः पक्षान्तरम्, तस्य धोतने |"-ता- त्ति। 5 तत्रैव आर, ba0, 501 6 नापरत्र A0,0,401 7 "बाधकाभावात्"-ता. त्ति। 8 योगिनः । Page #213 -------------------------------------------------------------------------- ________________ 2 / 116-18] 2 अनुमानप्रस्तायः नीलादेरपि तदापत्तेः, ततः परमाणयोऽपि न स्युः । नीलातिव्यतिरेकेण तवभावादिति कथं तदेकान्तेऽपि निर्बन्धः ? तन्नानुमानादपि तयाधनं यतस्तदन्यैव संहतिः । अन्यापि यदि तेषां साधारणी; न स्कन्धविलोपः । प्रत्यणु मिन्नायास्तु न संहतिव्यपदेश इति न तद्वशादणूनां ब्रीहिधारणादावुपयोगः । स्वशक्तित इति चेत्, न प्रत्येकं तत्प्रसङ्गात् , .संहतो हेतुता तेषाम्" [ म. वार्तिकाल0 ] इत्यस्य विरोधाच्च । तस्मादुपपन्नमुकम्-'अलं परैः' इति । ततोऽवश्यवक्तव्यः स्कन्धः सत्यय 5 तदुपयोगात् । स च रूपादीनामन्योऽन्याभेद एव नापर इत्याह स्पर्शोऽयं चाक्षुषत्वामन रूप स्पर्शनग्रहात् ॥ 116 ॥ इति । च शब्दो वक्ष्यमाणः स्पर्श इत्यादायवधारणाओं द्रष्टव्यः । अयमुपलभ्यमानो मातुलुङ्गादिस्कन्धः स्पर्श एव न । कस्मात् ! चाक्षुषत्वात् । न हि तन्मात्रस्वे चक्षुर्वेधन्वम् । नापि रूपमेव । कुतः ! स्पर्श नग्रहात स्पर्शनेनापि प्रतिपत्तेः । न च तन्मात्रस्य तेन ग्रहः सम्भवति । अस्ति च तस्य नयन- 18 स्पर्शनाभ्यां प्रतिपत्तिः । अतो रूपस्पर्शस्वभावत्यैव प्रत्यक्षविषयत्वमिति भावः । रूपादेर्भिश्न एव करमान्न भवतीति चेत् ! अत्राह रूपादोनि निरस्यान्यं न चाभ्युपलभेमहि । इति । स्वपव्याख्यातमेतत् । एतदेव कामादिति चेत् ! अगह सामग्रीविहिनशानदर्शिताकारभेदिनः ॥ 117 ॥ प्रायेणेकस्य ताप्यं [पृथक्सिद्धौ प्रसङ्गता ] ॥ इति । एकस्य रूपाद्यन्वयिनः स्कन्धस्य । कथमेकस्य ? प्रायेण कश्चित् ताप्यं रूपाधात्मफत्वम् 'उपलभेमहिः इत्याकृष्य सम्बन्धः । ततो 'रूपादीनि' इत्युपपन्नम् । कीदृशस्य सस्य ताप्यम् ! सामग्रोविहितज्ञानं चक्षुरादिव्यापारोपजनितं प्रत्यक्षं तद्दर्शिता रूपादय आकारास्त दिनः प्रायेणेत्यत्रापि योज्यम् । पृथगेव कस्मान्नेति चेत् ! आइ-पृथक्सिद्धी प्रसङ्गतः 20: इति । पृथक्सिद्धो निष्पत्तौ तस्य प्रसङ्गतः प्रागुक्तदोषस्येति । नन्वेवमेकस्मिन्नपि इन्द्रिये तस्य तथैव प्रतिभासात् इन्द्रियान्तरमनर्थकमिति चेत् । अत्राह अल्पभूयःप्रदेशकरकन्धभेदोपलम्भवत् । / 118 / / इति । अल्पश्च भूयांश्च तौ च तौ यातायनादिरूपी प्रदेशौ च ताभ्याम् एकस्कन्धस्य पर्वतादेः भेदेनाल्पत्वबहुत्वादिना उपलम्भः तद्वत स्कन्धस्य ताप्यम् , उपलभेमहीत्यनुगमनीयम् । एतदुक्तं 25 भवति-प्रथा सुघागृहमध्यवर्ती पुरुषः पर्वतादिकमल्पेन वातायनादिनाऽल्पमेव पश्यति भवसा च भूयासम् , एवमयमपि शरीरागारमध्यमध्यासीनो जीवश्चक्षुरादिनकैकेन रूपाचन्यतमात्मकमल्यमेव समवलोकयति भूयसा च तत्समुदायेन भूयांसं रूपस्पर्शायात्मकमिति न. वैफल्यं वदन्तरस्येति । निदर्शनानन्तरमपि परप्रसिद्धमाह 1 तद्भाषन आग, ब,4012 इत्यवधारणा- अ ब प.. Page #214 -------------------------------------------------------------------------- ________________ 148 न्यायविनिश्चयविवरण [2 / 199-20 अन्यथा स्वास्मनि ज्ञान मन्यथा चानुमीयते । इति । __ अन्यथा अन्येन अनुमानेन गम्यात् प्रकारात् प्रकारेणे स्वात्मनि दानादिचित्तस्वरूपे झानं प्रत्यक्षम्, न हि तेन स्वर्गप्रापणशक्यादेहणं सदनुमानवैफल्यापत्ते:, खण्डशः समारोपस्य तधवच्छेदस्य च प्रतिक्षेपात, अन्यथा च तच्छवस्यादिप्रकारेण च अनुमीयते स्वात्मेति विभक्ति5 वैषरीत्येन सम्बन्धः । ततो यथा दर्शनेनास्यतया अनुमानसहायेन भूयस्तया तदात्मनो प्रहर्ण न तदन्यतरस्यानर्थक्यम् , एवं स्कन्धप्रतिपत्तौ इन्द्रियान्तरस्येति । एवमेते व्याख्यानश्लोकाः । ततो युक्तं सर्वस्यानेकान्तात्मक विचार प्रसिद्धः अनुमानप्रसिद्धश्च । तश्चेदमनुमानम्-सत् सर्वमनेकान्तात्मक पमेयस्वादिति । ससः प्रमेयत्वे तस्य च सति नियमे स्याविदमनुमानम् नान्यथा हेतुदोपसम्भयादिति मन्यमानस्य मतगादर्शयति __ सत्प्रमेयस्थयोर्गस्ति सर्वथा नियमो यदि ॥ 119 ॥ इति । सस्प्रमेयत्वयोनियमः सत्प्रमेयमेव नाप्रमेयं प्रमेयत्वं च सत्येव नासतीति निर्धारण स नास्ति । कथम्भूतः ? सर्वथा सर्वेण सन्निहितेनेव इतरेणापि देशादिप्रकारेण । न हि:सन्निहितदेशादिकमिव तदपरमपि प्रमेयं प्रमातुः सर्वस्य सर्वदर्शित्वापत्ते, अविरोधाच । यस्त्वपि स्यान्न पमित्यवलम्बनमपीति ततो भागासिद्धो हेतुः । योगिनः प्रमेयमेव सर्चमिति चेत्, न; तायापि 15 चतुरार्यसत्यमात्रवेदिनस्तदभावात, सर्वसर्ववेदिनि सौगतम्य विप्रतिपत्तेरिति तदयस्थं तदसिद्धत्यम् । न च सदेव प्रमेयम् । असतोऽपि प्रागभावादेस्तत्वात् । न च तस्यानेकान्तात्मकत्वम् ; तस्य भावधर्मत्वेन तत्रासम्भवात्, अन्यथा तस्यापि भावत्वेनाभावव्यवहारविलोपात् । अतोऽनैकान्तिकश्चार्य हेतुरिति नातः साध्यसिद्धिरिति भावः परस्य । 'यदि' इति तदवद्योतने । तत्रोत्तरमाह अप्रवृत्तः फलाभावात्तत्र यूनिषेधतः । इति । नास्तीत्यनुवर्तते । ततोऽयमर्थः-यदुक्तं तयोर्नियमो नास्तीति, तन्नास्ति; कस्मात् । अप्रवृत्तेः । प्रमेयमेव सदित्यनियमे संज्ञानशब्दादिप्रवृत्तेरसम्भवात् । असम्भवत्प्रवृत्तिकमेव तत्सदिति चेत् । कुतो न ब्योमकुसुमादिकम् ! तदर्थक्रियाविरहादिति चेत् ; स एव कस्मात् ? कस्यचिदपि तत्र तदप्रतीतेरिति चेत्; इतरत्र तर्हि कस्यचित्तत्प्रतिपत्तिर्वक्तव्या अन्यथा तद्विरहापत्तेः, तथा च कथमप्रमे यत्वम् अर्थक्रियावत्त्वेन प्रतीतस्य तदयोगात् ? एवमपि नियतप्रतिपत्रपेक्षमेव तस्य प्रमेयत्वं न 2. सपिक्षमिति चेत् ; भवतु, प्रमेयत्वमात्रस्यापि हेतुत्वात् । यदप्याकूतम्-सर्वसर्वज्ञे विप्रतिपत्तेस्तदपेक्षं प्रमेयत्वमपि विपतिपन्नमेवेति, तदपि नास्ति; तद्विपतिपत्तेः तत्साधनेनं प्रत्याख्यानात् । तन्न भागासिद्धत्वम् सन्दिग्धादिसिद्धत्वं वा साधनस्य, सतः सर्वस्य प्रमेयत्वनियमात् । नापि व्यभिचारित्वम् । 1 अन्येन प्रकारेगा इस्यम्वयः । 2 "ननु प्रत्यक्षेण स्वर्गप्रापणशत्त यादरग्रहणेऽपि न तदनुः मानवैफल्यम. समारोवम्यक्पछदार्थत्वात् । तदुक्तम्-'तस्माद दृष्टस्य भावस्थ हष्ट एवाखिलो gugH। प्रान्तेनिशाईर्यते नेति साधने सम्प्रवर्तते' इति वदन्तं सौगतं प्र्त्याः--"-taa0त्तिक्। 3 तस्याती A0, ba0, p0| 4-पि च प्रा-A0,0, 50 / 5 अनेकान्तात्मकत्वस्य । 6 सर्वसर्वशसाधनेन । 7 भागादिसिआ0, 50, 50 / Page #215 -------------------------------------------------------------------------- ________________ 2 / 120-21 ] 2 अनुमानप्रस्तावः 149 सत्येव प्रमेयत्वस्य नियमानासति । कस्मात् ? तत्र तस्मिन्नीरूपाभावे वृत्तेः प्रमाणव्यापारस्य निषेघतो निवार्न्नात्। सोऽपि कस्मात् फलाभावात् सकलशक्तिविरहिणि तस्मिन् कस्यचिद्रषि फलस्याभावात् । मा भूत् फलं तथापि कुतो न तत्र तत्प्रवृत्तिः ? हि प्रमाणस्यैवं प्रेक्षावत्त्वमस्ति फलवत्येव मया प्रवर्तितव्यं नापरत्रेति । पुरुषस्यास्तीति चेत ; न; तस्य तत्प्रवृत्तिनिषेधार्थस्यात् । सोषि तदधीनैवेति चेत्; न तस्याः स्वहेत्वधीनत्वात् । अन्यथा भावेऽपि अभिमते तदभावादिति चेत् 5 कस्तर्हि तत्र तत्प्रवृत्तेर्हेतुः ? शक्तिर्विषयस्येति चेतुः नः अभावस्य तदभावात् । इदमेव तर्हि वक्तव्यम् किं 'फलाभावात्' इति ? न; तेनाप्यस्यैवोपलक्षणत्वात् । पुरुषमवृत्तिनिषेधार्थत्वाच सफलेऽपि प्रवृ स्तदभावादेवं तदुपपत्तेः प्रमाणस्यैवेति चेत्; न; वक्ष्यमाणोचरत्वात् । ततः स्थितम् - अप्रवृत्तेरित्यादि । किं वा प्रमाणं यतः प्रमेयत्वमभावस्य : प्रत्यक्षमिति चेत् अत्राह प्रमाणमर्थसम्बन्धात् प्रमेयमसदित्यपि ॥ 120 ॥ केवलं ध्यान्यमेतत् [ किन सन्तं समीक्षते ] | इति । अर्थेन विषयेण सम्बन्धात् तज्जन्मादेः प्रमाणं प्रत्यक्षमिति गम्यते, अनुमानस्य वक्ष्यभाणखात् । ननु तदप्यविसंवादादेव प्रमाणमिति चेत्; न; तस्यापि सम्बन्धादेव भावात् "अविसंवादः तस्मादात्मलाभात्" ] इति वचनात् । तस्य च प्रत्यक्षस्य प्रमेयम् असदपि अविद्यमानमपि मागभावादि न केवलं विद्यमानमेव, अपिशब्दस्य मित्रप्रक्रमत्वेनादित्यत्र 15 दर्शनम् । इति एवम् ध्यान्ध्यमेव चेतोविदलतेव केवल न तत्त्वचिन्तनम् । एतत्परमतम् । तथा हि-यदि सम्बन्धात्प्रमाणं कथमसति तद्भवेत् । न हि तस्य तस्मादुत्पत्तिः, अशक्तेः, अन्यथा वस्तुत्वापति: वस्तुनस्तल्लक्षणत्वात् । नापि तादात्म्यम् प्रमाणस्यापि तद्वनीरूपत्वप्रसङ्गात् । तस्यापि परतत स्वभावात् प्रतिपत्तावनवस्थितेः । न तादाम्यादेस्तस्य तद्विषयत्वमपि तु योग्यत्वादिति चेतुः नः तस्य तदभावात् । प्रमाणस्येति चेतु अत्राह 'किं न सन्तं समीक्षते इति । सन्त वर्तमानविषयं 20 किं कस्मात् न समीक्षते समीक्षत एव प्रत्यक्षं योग्यत्वस्य तत्राप्यविशेषात्, अतिप्रसङ्गस्येतरत्रेव तत्रापि सन्नियामादेव निवृत्तेः । ततो नयुक्तम्- "भिन्नकालम् " [ pra0 vA0 22247 ] इत्यादिना अतीतस्य तद्धेतोर्विषयत्ववर्णनमिति भावः । अथवा नेति नन्वित्यर्थे न्यासे बहुलं तथा दर्शनात् । ततोऽयमर्थ:किं नैव न ननु सन्तं समीक्षते प्रमाणमिति । तथा हि-कथं नाम प्रमाणमभावगोचरं भावे स्यात् भावगोचरं भावान्तरे कथमिति चेत् 1 तस्य सम्भवात् । तत्रापि तस्य योग्यत्यात् नैवमत्र, अमात्रे 25 सति भावस्यैवासम्भवात् । तदुपमर्दने सम्भव इति चेतुः नः उपमर्दनस्य सत्येव दर्शनात् पिण्डादी नासति व्योमकुसुमादिवत् । तथा प्रच्छादनस्यापि । किं च तस्य प्रच्छादनं यदि कार्यस्य स्वरूपमेव तत्कथमसाच्छादनं भवेत : सदेव तत् प्रच्छादनादिति चेत् न परस्पराश्रयात् तत्प्रच्छादनात् सत् ततश्च तत्प्रच्छादनमिति । कुतो वा ततस्य प्रच्छादनम् तत्परिहारात्मकत्वादिति चेत्; न; सातें 1 "प्रमाणप्रवृत्तिः " - tA0 Ti0 2 फलाभावादेव निषेधोपपत्तेः । 3-दिति न A0, ba0, 10 / 4 भान्ध्यन्ता0 / 5- नः सह -06 "ताप्यम्"-ताव दिय Page #216 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरण 20121-03 तस्मिन् भवतस्तदसम्भवात्, अन्यथा तमस्य अभाव एव स्यान्न मच्छादनम् , तच्च न युक्तम् , तदभावस्थ भावात्मकत्वे निःस्वभावाभावकरुपनाथैफल्योपनिषातात् । उपलब्धिपतिबन्धकरणादिति चेत् ; न; तत्समये तस्याप्युपलब्धियसनात् । न हि तदा तस्य तत्-तिबन्धः; पश्चादेव तेन तस्य तत्करणात् । तथा च कथमुपलभ्यमाने तदभावे तदभावस्तदुपलब्धिति सूक्तमेतत्-'किन्न' इत्यादि । तन्न प्रत्यक्षतः 5 प्रमेयत्वमभावस्य । नाप्यनुमानात् तस्यापि प्रतिबन्धसव्यपेक्षस्यैव प्रामाण्यात , अभाषे च प्रतिबन्धस्यासम्भवात् । तदेवाह सत्प्रत्यक्ष परोक्षेऽर्थे साधन त्रिविध वयम् ॥ 121 ॥ हेस्वात्मनोः परं हेतुः तज्ज्ञानव्यवहारयोः । इति । अनुमान हि साधनात् साध्यविज्ञानम् । साधनं च परोक्षेऽर्थे एव नाऽनर्थे नीरूपा10 भावे । कुतः ! यतः सत्प्रत्यक्ष सति विद्यमाने प्रत्यक्ष रूपतिपत्नम् । इदमुक्तं भवति-यतो निदर्शने सत्येव साध्ये तत्मतिपन्नं नासति नीरूपे, ततो धर्मिण्यपि तत्रैव तत, नाचरत्रातिपसात् । प्रतिषेधाच्च न तत्र तत् । तथाहि-त्रिविधं तत्, तत्र च द्वयं कार्यस्वभावलक्षण हेत्वात्मनोः कारणस्वभावयोः कार्य हेतोः स्वभावश्चात्मनः तदैव्यतिरिक्तस्य साधनम् । न चाभावः कस्यचिद्धेतुः; अशक्तः, अन्यथा भावत्वासनः । नाप्यात्मा, तस्यापि तद्वन्नीरूपत्वापत्तेः । न च तदुत्पत्सितादाम्या15 भ्यामपरः प्रतिबन्धो यतस्तत्रापि किञ्चित्साधनं भवेत् । परं चानुपलब्धिक्षणं साधने हेतुः । कयोः ! तज्ज्ञानव्यवहारयोः तत्रैवार्थ यी झानव्यवहारौ सदसम्ञानशब्दलक्षणी तयोः, नाभावे । कुत एतत् ! इत्यत्राह परसवमसचाऽस्यादर्शनं परदर्शनम् ॥ 122 ॥ इति । यद्यभावोऽपि भावात्मैव न भवेत् भवेदपि तत्रैव ज्ञानादिरनुपलम्भात्', न चैवम् , यसः 20 परसस्वमेवासत्ताऽस्य केवलभूतलस्यैव घटाघभावतया प्रत्यक्षतो ऽवगमात् नापरस्यानुपलम्मात् । तस्यैवायगम इति चेत्, क तस्य तेन सम्बन्धग्रहणम् ? तदन्यत्रेति चेत्, न; तत्रापि प्र्त्य्क्स्स्त्स्त्स्याप्तिप्त्तेः। अनुपलम्भादेवेति चेत्, न, तत्रापि पुनरन्यत्र तहणकल्पनायामनवस्थापत्तेः । तन्न परसत्त्वादन्यदसत्त्वं निषेध्यस्य । नापि तद्दर्शनादन्यददर्शनम् अनुषलम्भः । दर्शननिवृत्तिमात्रमेव किन्न तदिति चेत् ? न; तस्य कचित् साधनस्वानुपपत्तेः, व्योमकुसुमवदप्रतिपत्तेश्च । तस्यापि तन्निवृत्तेरन्यतः प्रतिपत्तौ अनवस्थोपनिपाताद, असम्बन्धाच्च । न हि तस्य साध्येन भावात्मनेतरेण वा कथश्चिदपि सम्बन्ध, तस्य वस्तुनियततयैवाध्यवसायात् । असम्बद्धाच्च ततस्तत्प्रतिपत्तिः प्रमाणान्तरमेव स्यान्नानुमान तलक्षणातिपातात् । एवमेतत्, अभावममाणतया तस्योपगमादिति कश्चिद्विपश्चिन्मयः सोऽपि प्रष्टव्यः 1-स्य भा-A0, ba0, 50 / 2 प्रतिपद्य-A0, 20, 50 3 तदन्यतिरेकस्य-A0, ba0, p0|4"अनुप्ल्ब्धिल्क्स्स्न्नात् साधनाता'- सात्ति0| 5 "निस्सेध्य्त्य्"-taa0त्तिक्। 6 सम्बन्धस्य । 7 मीमांसकः । 25 Page #217 -------------------------------------------------------------------------- ________________ 2अनुमानप्रस्तावः 151 किं तस्य प्रयोजनमिति ? असाधैर्यपरिज्ञानं भावानाम् । अत एवोक्तम्-- "वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यं समाश्रिता । "[ mI0 zlo0 अभावलो. 2 ] इति । इति चेत्, किं पुनः प्रमाणान्तरेण स्वविषयत्यान्यसङ्कीर्णस्यैव परिज्ञानम् ? तथा चेत्: कथं वेदाद्ध में प्रवृत्तिः अधर्मसङ्कीर्णस्यैव ततस्तस्य प्रतिपत्तेः ? निवृत्तिर्वा कथमधर्मात ? इतरसङ्कीर्णस्यैव तस्यापि ततोऽध्यवसायात । अभावप्रमाणसहायादन्योऽन्यासकरेणैव तयोस्ततोऽवगम इति चेत्, कथं 5 स्वतः प्रामाण्य स्वयिषयपरिच्छित्तौ प्रमाणान्तरसव्यपेक्षस्य तदयोगात ! तन्निरपेक्षादेव ततो विषयासकरपरिज्ञाने प्रत्यक्षादेरपि स्यादिति व्यर्थमेव तदर्थं तत्करुपनम् । यदि चायं निर्बन्धः तते एव तत्परिज्ञानमिति तस्य तर्हि कुतो भावः माणा सक्करः । तदप्रतिपत्तौ तस्यैवाव्यवस्थितेः । तदन्यस्मादिति चेत् ; न; तत्रापि तदन्यतस्तरकल्पनायामनवस्थाप्रसङ्गात् । न तत्र तदन्तरापेक्षणं विषयवत् स्वरूपेऽपि तत एवान्यविवेकस्याध्यवसायादिति चेत् ; न; सैतः प्रत्यक्षाद्यनुत्पत्तिरूपान्नीरू पात् तदयोगाद्वयोमकुसु- 10 मादिवत् । आत्मनस्तत्सङ्करज्ञानपरिणतिविकलादिति चेत्, तस्वसंवेदनस्य भावविषयस्य कथमभावांशे प्रवृत्तिः ? ततस्तस्याप्यन्यतिरेकादिति चेत् ; फिमेवमन्यत्राप्यभावेनं तत्रापि प्रत्यक्षादिनैव तदव्यतिरेकिणस्तदन्यविवेकस्य प्रतिपत्तेः । यदपि मतम्-'अन्यवस्तुनि विज्ञानं तत्पमाणम्' इति; तदपि न विज्ञानमिन्द्रियजम् । "न ताबदिन्द्रियेणेषा नास्तीत्युत्पाद्यते मतिः । / mI0 zlo0 अभाव0 zlo0 18 ] इत्यस्य 15 विरोधात् । मानसमिति चेत् ; कुतस्तदुत्पत्तिः ? "वस्तुग्रहणनिषेध्यस्मरणाभ्यामिति चेत; कथं वस्तुग्रहणम् ? निषेध्यसकरेणेति चेत् ; न तहिं तनिषेधः, गृहीते तदयोगात्, वस्तुन्यपि प्रसङ्गात् । ने तरसारेण नाप्यन्यथा अपि तु वस्तुत्वमात्रेणेति चेत् ; तथापि न निषेधो वस्तुस्वमात्रस्य सर्वत्र भावात् । तद्विशेषस्य निषेध इति चेत् । न तस्यास्मरणात् । न हि वस्तुग्रहणबलभाविस्मरणं तद्विशेषमयमाहितुमर्हति निरवशेषविशेषावगाहप्रसन्नात् । भवतु असङ्करेणैव तद्ग्रहणमिति चेत् ; न; इन्द्रियज्ञानेन तदसम्भ- 20 बस्योक्तत्वात् । मानसज्ञानेनैवेति चेत् । न तत एव तस्यानुत्पत्तेः । तथा हि-यदि सत; किमुत्पत्त्या सति तद्वैयात असत चेत्, कथं हेतुर्यत उत्पत्तिः ? अन्यदेव सन्मानसमिति चेत्: न; तत्रापि कुतस्तदुत्पत्तिरित्यादरनवस्थोपनिपातप्रसङ्गस्योपनिपातात् । सति वा तस्मिन् किमन्येन मानसेन तत एव मिषेधसिद्धो ! निषेध्यान्तरनिषेधार्थ तदिति चेत; म; तस्यापि तदसकरग्राहिणस्तत एव सिद्धेः । पुनस्तदन्तरनिषेधार्थे तत्कल्पनमनबस्थानमुपनयतीति न सुव्यवस्थितमेतत् 25 वेदात । 'सर्वपमातृसम्बन्धिप्रायज्ञादिनिवारणात् । केवलागमगम्यत्वं लप्स्यते पुन्न्य्पाप्यो॥" -तादि । 2 अभावमाणादेव असाङ्कर्यपरिशानभू ! 3 अभावात् । प्रत्यक्षादरनुत्पत्तिः प्रमाणाभाव उभ्यते । श्रात्मनोऽपरिणामो वा विज्ञानं वन्यवानुनि ॥ mo0 श्लो.] इत्येतत्कारिकोतनभाषप्रमाणस्वरूपत्रयं मनसिकृत्याद-tA0 tti। 4 cetsvsN-baa0|5 ततत्तस्याव्यतिरेकादिवस्तुमहनिषेध्यत्मायणाभ्यामिति आफ, dh0,50| 6'अनाव्मागान्"-saa0त्ति। तान्या -श्रा, ब, p.| कथं हि -श्रा, वन, 10 Page #218 -------------------------------------------------------------------------- ________________ विजित "गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिता ज्ञानं जायते ऽक्षानपेक्षया ॥ " [mI0 zlo0 अभाव0 zlo027] इति । तन्न अन्य वस्तुनि विज्ञानमभावप्रमाणं सम्भवति । सम्भवतोऽपि न भावनिष्कृष्टतय । तस्मादभावस्य प्रतिपत्तिः तदप्रतिवेदनात् । तदनिष्कृष्टतया तु प्रतिपत्ती सिद्धं भावस्यैवाभावत्वमिति 5 न तत्प्रमाणादपि तस्ये सिद्धिः । तथाऽनुमानादपीति न युक्तमेतत् -"अन्यत्सामान्यं सोऽनुमानस्य विषयः । " [ न्यायवि0 pR0 24 25 ] इति । नीरूपस्य सामान्यसम्बन्धाभावेन तद्विषयस्थायोगात् । न नीरूपं तैत् । वस्तुमानस्यैवान्यव्यावृत्तिविशिष्टस्य तत्त्वादिति चेत् क्रिमत्र मात्रपदस्य व्यवच्छेद्यम् ? सजातीयविबेक इति चेत् कथं सदवेदने वस्तुमवेदनम् : "तस्मादृष्टस्य भावस्य " [pra0 vA0 3 | 44 ] इत्यादि विरोधात् । ततो duryAhRtamidam"aMtadrUpasaM वस्तुमात्रप्रवेदनात् । सामान्यविषयं पोक्तं लिङ्ग भेदाऽप्रतिष्ठिते ॥ " [ कथं वा वस्तुरूपत्वे तस्योक्तम् "अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् । निष्ठास्त इमे शब्दारूपं तस्य न किञ्चन " [ pra0 vA0 2 / 30 ] इति । शब्दविषयस्यैव तस्यें नीरूपत्वमुक्तं नानुमानविषयस्येति चेत् किं पुनस्तद्विषये न सन्ति शब्दाः तथा चेतः कथं तत्प्रतिपादनं यतः परार्थानुमानमिति दुष्परिहारमेवेदं परिस्खलितं परस्येति पर्याप्तमनुषङ्गेण । ततो न व्यभिचारी हेतुः, अभावस्यापि भावान्तरस्वरूपतया 'नेकान्तात्मकत्वात् । यदि भागन्तरमेवाभावस्तत्र कथमसज्ज्ञानादिप्रवृत्तिरिति चेत् ? अत्राह 10 15 20 152 [ 2123-24 ] इति सदसज्ज्ञानशब्दाच केवलं तन्निबन्धनाः । इति । सद्भूतलम् असन् घट इति य एते बुद्धयः शब्दाश्च तेषामपि तदेव भावान्तरं निमित्तं तथैव प्रमाणमवृत्तेर्न व्यतिभित्री भावाभावी "विपर्ययात् । भावस्यैवाभावात्मकत्वे प्रसिद्वमुदाहरणमाहाग्निः स्वपररूपाभ्यां भावाभावात्मको यथा । / 123 / / इति । 1 अग्निर्दहनात्मा पदार्थो भावाभावात्मको यथा येन प्रतीतिप्रकारेण तथान्योऽपीति । स तदात्मकः स्वपररूपाभ्यां रूपग्रहणमुपलक्षणं क्षेत्रादेरपि । ततः स्वरूपादिनी भावात्मकः पररूपा - 65 दिना अभावात्मक इति प्रतिपत्तव्यः । भावस्यैवाभावत्वे स्वरूपादिनेव इतरेणापि तदात्मकत्वमेवेति भावैकान्तवादः । अमावस्यैवै वा भावत्वेऽपि शून्यैकान्तवादः पररूपादिने वेतरेणापि तदात्मकत्वस्यैव भावात् नोभयात्मकत्वमिति चेत्; अत्राह अन्वयव्यतिरेकाभ्यां [ शब्दबुद्धयाऽवधार्यते । ] इति । 1 अभावस्य । 2 सामान्यम । 3 आर चात्र श्रतद्रूप - pra0 वार्तिकाल 112 / 4 सामान्यस्य । 5 " तथा प्रमाणाप्रवृत्तेः । " - tA0 di0 6-ना च भा-A0, ba0, pa0 / 7-च भा श्राप बन द Page #219 -------------------------------------------------------------------------- ________________ 2 / 124-26 / 2 अनुमानप्रस्ताव 153 अन्वयो ऽभावाभावयोः परस्परमेकत्वं व्यतिरेको मेहस्ताभ्याम् अग्निस्तदुभयात्मक इति न प्रकृतो दोषः, एकान्ताभेद एव तस्य भावात् । अन्वयग्रहणेनापि "तयोर्व्यतिरेके दे वस्तुनी स्यातां नोभयात्मकत्वमेकस्य" [ ] इति प्रतिक्षिप्तम् ; एवमपि भावाभावयोरितरेतरनिष्कर्षणासम्भवात् कथं स्वरूपादेर्भावोऽभावश्च तद्विपर्ययादिति तथा व्यपदेश इति चेत् । अत्राह-शब्दबुद्ध्याऽवधार्यते इति । शब्दबुद्धिः नयनुद्धिः तयां स्वविषये शब्दस्य समर्पणात्तयाऽवधार्यते सत्त्वं 5 स्वरूपादेरसत्त्वमन्यत इति पृथक्कारेण निर्णीयते । निरूपितं चैतत् प्र्थ्म्प्र्स्तावे। ___ यदप्यन्त्र चोद्यम्-"यदि भावान्तरमेवाभावस्तदा पर्युदासात् प्रसज्यप्रतिषेधस्थाविशेषः [ ] इति, तदप्येतेन प्रतिविहितम् ; नयबुद्धिवशादभावौदासीन्येन भावस्य । सदौदासीन्येन चाभावस्य प्राधान्यसमर्पणे पर्युवासप्रसज्ययोविशेषस्यविकल्पनात् । सन्नाभावेन व्यभिचारः तस्य प्रमाणतोऽनवगमात् । नयतोऽवगमेऽप्यप्रमेयत्वात्, अन्यथा प्रमाणनययोरविशेषापसेः । प्रमेय- 10 खेऽपि भावरूपत्वात् । कुत एतत् ? ननु निरूपितमिदं यदि न तावता परितोषः पुनरपि वदामः । इत्याह अप्रमेय प्रमेयं चेदसत्किन्न सदात्मकम् ॥ 124 ॥ इति । यथैव हि अभावो भावमपेक्षते तत्मच्युतिरूपत्वात् तथा तत एव प्रमेयमपि अप्रमेयम् । तत्र यत्तदप्रमेयं तच्चेत् यदि प्रमेयं प्रमाणवेद्यम् असत् अविद्यमानं किं कस्माम सदात्मकम् । 15 सदात्मकमेव प्रतिषेधद्वयेन प्रकृतप्रतिपत्तेः । प्रयोगश्चात्र-यग्रस्मत्यनीक तत्तद्वर्गीय यथा अप्रमेयं प्रमेयवर्गीयम् , सत्पयनीकं च असदिति नात्यन्तायासतो भिन्नवर्गवं तस्य । अथ तत्प्रमेयं न भवति कथं तद्वयवहारः, सर्वप्रमाणन्यापारातिकान्ते तदयोगात् परिंगणनातिकान्तपदार्थवत् । ततः प्रकृत प्रमाणापरामर्श 'पि प्रमाणान्तरपरामृष्टमेव तदभ्युपगन्तव्यम् । ततः प्रमेयमेवाप्रमेयं तथा सदेवासदपि । तस्यापि प्रकृतरूपेणासत्त्वेऽपि रूपान्तरेण सत एवोपपत्तेः । अथ सदेवासादिति व्यवहारो नास्ति, 20 सदेवाह अथ न व्यवहारोऽयम् इति । अत्रोत्तरमाइ अन्यत्रापि निरहुशः । इति । अन्यत्र परपक्षे ऽपि प्रमेयमेवाप्रमेयमिति व्यवहारो नेति प्रसनो निरङ्कशो निवारकरहित 25 इत्यर्थः । लोकस्तत्राङ्कुश इति चेत्, न; अन्यत्रापि तुल्यत्वात् । ततः स्थितमन्यभिचारित्वं प्र्मेय्त्व्स्य्। सम्प्रति सर्वत्र प्रमेयत्वस्य सद्भावमुपसंहत्य तस्य गमकत्वे निमित्तं दर्शयन्नाह सत्प्रत्यक्षं परोक्षार्थगतिस्तत्रैकलक्षणम् ॥ 125 ॥ साध्येऽप्तति विरोधः [ अयमतस्तर्केण साध्यते । ] इति । Page #220 -------------------------------------------------------------------------- ________________ न्यायषिनिश्चयविवरण [2 / 126 प्रकृतं प्रमेयत्वं सत् अस्ति सर्वत्रेति शेषः । किं रूपम् । प्रत्यक्षं तत्परिच्छेदयोग्यरूपम् । तथा परोक्षा अस्प्स्स्त्त्। अर्थगतिः स्मरणादिः, अत्रापि तद्योम्यमेव रूप तद्विषयत्वादुच्यते । ततः प्रत्यक्षपरोक्षप्रमाणब्यापारयोग्यत्वं प्रमेयस्यम् , अर्थित्वात् कृश्यस्य । तत्र तस्मिन् प्रमेयत्वे एक लक्षणं प्रधानं हेतुरूप सदिति सम्बन्धः । तथ साध्येऽनेकान्तात्मकचे असति अविद्यमाने विरोधो 5 विघटन प्रमेयत्वस्य, नापरं ततस्तस्य गमकत्वमिति मन्यते । स्यान्मतम्-तद्विरोधस्याप्यन्वयन्यतिरेकाभ्यामेव प्रतिपत्तिर्महानसादौ तदुपलम्मम्मरणाभावे पर्वतादौ प्रतिपन्नेऽपि धूमे तदभावात्, ततोऽन्यत्रं तदुपलम्भाय दृष्टान्तो वक्तव्य इति; स्त्र; अष्टान्तेऽपि विप्रतिपसावत एव साध्यस्य व्यवस्थापनात् । तत्रापि तदन्तरबलात् तरपतिपत्तौ अनवस्था मसात् । अस्ति च तत्रापि विज्ञानादौ विप्रतिपत्ति:-"किं म्यान सा चित्रकस्याम्" 10 [a0 vA0 2 / 210 ] इत्यादि वचनात् । कथं तर्हि तत्मतिपत्तिरिति चेत् ? विपक्षे बाधक वलादेव । तच प्रतिपादितमेव पूर्वमिति नेह प्रतन्यते । निदर्शनवलात्तत्प्रतिपत्तावतिपसङ्गश्च-विवादापन्नः पुरुषो न सर्वज्ञो वचनादे रथ्यापुरुषवत्' इत्यादावपि तदुपनिपातात, वचनादेः किचिज्ज्ञ एव दृष्टस्यापि विरोधाभावात् साध्यविपक्षेऽपि सम्भावनायां धूमादेरषि किन्न स्यात् । तस्य पावकावावेव तकार्यत्वेन नियात् । न चैवं वचनादिरसर्वज्ञस्यैव कार्यं सर्वज्ञेऽप्यनुपलब्धिलक्षण15 माप्तत्वेनाशक्याभावनिश्वये सदाशबाऽनिवृत्तेः । ज्ञानकायं हि बचनं तच्च यथा 'ल्प तद्धतुम्तथा प्रकर्षवदपि । न हि कारणप्रकर्षः कार्यविरोधी । ततो न तस्य सत्रे नियम इति चेत्, न; प्रकर्षवतोऽपि किञ्चिज्जस्यैव तत्कारणत्वमतिपतेः, "तद्रूपपरित्यागे ज्ञानमेव तन्न भवेत् । अन्यथा उष्णस्पर्शादिविशेषपरित्यागेऽपि दहनादेरदहनादित्वाभावात्, ततोऽपि धूमादिसम्भवे कथं तदनुमानेऽपि दाहायनिस्तत्र प्रवृत्तिः स्यात् । न तादृशो दहनादिरनुपलम्भादिति चेत; न; तादृशे ज्ञानेऽपि 20 तुल्यत्वात् । तथापि तस्य भावे पावकावेरपि स्यादविशेषात् । हन्तैवं तत्काय धमादिरपि विलक्षणमेव स्यात् हेतुबैलक्षण्ये तद्वैलक्षण्यस्यावश्यकत्वात् । न च तस्य मसिद्धपावकादिव्यभिचारे तज्जन्मनो व्यभिचार इति चेतः न काष्ठादिविलक्षणादपि मण्यादेरविलक्षणस्यैव पावकादेरुत्पत्तः । तत्राप्यस्त्येव वैलक्षण्य प्रतिपत्तुरशक्त्या तु तदपरिज्ञानमिति चेत् , परिज्ञाने का वार्ता ? ततो विलक्षणस्यैव हेतोरनु मानम् "तज्जन्यविशेषग्रहणेऽभिमतत्वात्" [ हेतुबि0 pR0 152 ] इति हेतुबिन्दुवचना25 दिति चेत्, न; तस्य बहिरभावेनान्वयापरिज्ञानात् । पक्ष एवं तत्परिज्ञानं विपक्षे बाधकबलादिति चेत्; 1 'कम्त्यस्य, प्रत्ययस्य त्य इति संशा जैनेन्द्रत्याकरणे |"-taa0त्ति: / सत्यपि वि-a, घ, p0| 3"पक्षधर्मत्वसपक्षसत्वादिकम्"-ता टिक -पिअग्नी श्रामे तद-A, ba0, pa0 / 5"पर्वतादि प्क्स्साव्न्य्त्र्"-ता-tti0| 6 दृष्टाय ब-zrA0, 50, p0| 7 दृष्टान्तान्तर । 8 एवं आग, b,p0| 9ज्ञानम् । 10 वचनाय । 21 असबसे । 1 vcnkaarnnshvprityaage| 13 अन्यदोषस्प-या, ba0, pa0 / 14 "विलक्षणकार्यस्य"-tA0 दिः । 15 प्रसिद्धपावकोत्पन्नधूमस्य । 16 मण्यादेरपि विलआफ, ya0, p0॥ Page #221 -------------------------------------------------------------------------- ________________ 2 / 126 2 अनुमानप्रस्तार 155 इदं सहि हेतुबिन्दु व्याचक्षाणेनाप्यचंटेन किमिति नावधारितम् ? अवधारितमेव "अगमधूमग्रहणेन भवत्येव तदग्नेरनुमानम्" [ हेतुवि0 TI0 pR0 152 ] इति तेनाप्यभिधानादिति चेत्; नई तस्य सिथिली मारी.कलो पीने धर्मिणि कस्यचित्र स्वभावहेतोः प्रत्यक्षानुपलम्भसाधनः प्रतिबन्धः कथं परोक्षे साध्यधर्मे गृह्य्ते। [ हेतुवि0 TI0 pR0 16] इति । यदि च, कार्ये ऽपि कचित् पक्ष एव तरपरिज्ञानम् अन्यथा देशनाविशेषात् मुगनप्रामाण्या- 5 परिज्ञानापतेः; तर्हि व्यर्थ तसर्थ पमेयत्वादावपि तदपेक्षणं विपक्षे तदारोपपरिहारपरायणात् तर्कज्ञानादेरेव तदुपपत्तेः । एतदेवाह--'अयमतस्तकेंण साध्यते' इति । अत एतस्मात् प्रत्यक्षादेर्भवता तर्केण साध्यते नियते अयं साध्याभावे विरोधः साधनस्य न बहिर्दर्शनादर्शनाभ्यां व्यभिचारात् ! नापि तादात्म्यतदुत्पत्तिभ्याम् ; तयोस्तद्विरोधादेवं सिद्धेश्च, न पुनस्ताभ्यां तस्य तदभावेऽपि भावात् । वक्ष्यति चैतत्--"तुलोभामरसादीनाम्" इत्यादिनी । तन्त्र बहिरन्वयादिना किञ्चित् विनापि 10 तेन ततस्तनिर्णयात् । न च सर्वत्र तत्सम्भवो यतः तस्मादेव स भवेत् । इत्याह सर्वत्र परिणामादी हेतुः सत्वादिः [अन्यथा ] / / 126 / / इति । न हि चेतनेतरसकलवस्तुगोचरनया परिणामादीनामन्यतमे साध्ये कचित् सत्त्वकृतकवादेरन्वयः सर्वस्य विप्रतिपत्तिविपयरवेन निदर्शनत्वानुपपत्तेः । न चैवमसौ अहेतुरेव; अन्तर्याप्तिनिश्चयात् । किमर्थमादिग्रहणम् ! न हि शास्त्रकारस्य क्षणभङ्गादिसाधनमिष्टमिति चेत् ; न; 15 दृष्टान्तार्थत्वात--अन्यथा क्षणभमादौ स निरन्वयोऽपि हेतुः, तथा परिणामे ऽपीति । नैतदस्ति प्रदीपादौ तस्य तदन्वयग्रहणादिति चेत्, न प्रत्यक्षतस्तद्मह्णम् , पक्षेऽपि स्यादिति कोऽर्थस्तत्रापि हेतुना ! समारोपन्यवच्छेद इति चेत्, न; समारोपस्य प्रदीपादावपि भावात् । सत्यम् , सत्रप्यसौ तैत्र 'यदि प्रदीपादिः प्रथमतैलादिव्यापारादेवोत्पन्नः परापरस्तव्यापारो व्यर्थः' इत्यादिना विचारेण व्यवच्छिद्यत इति चेत्, न; अप्रमाणातद्व्यवच्छित्ती प्रमाणक्लप्तेवैयति । 20 मामाण्यमपि न प्रत्यक्षत्वेन अविचार्क्त्वाप्त्तेः। अनुमानवे तु तत्रापि निदर्शनान्तरमन्वयार्थमर्थयितव्यम् , पुनस्तत्समारोपस्यापि विचारान्तरादनुमानाद् व्यवच्छिनौ पुनस्तदन्तरं तदर्थमर्थयितव्यमिति कथमनवस्थितवस्तुवादिनस्तथाऽनवस्थादीस्थ्यानिमुक्तिः ? विचारस्यानन्दयस्यापि गमकत्वे सत्त्वादेरपि स्थादविशेषात् । भवतु निरन्वयविनाश एव सं हेतुर्न परिणाम इति चेत्, न; तस्य निरपेक्षस्य नित्यत्वापत्त्या 27 कार्यद्रव्यादेर्वा तयापि अव्यवस्थितेः । साक्षेप एवासौ" मुद्गरादिव्यापारादुत्पत्तेरिति चेत् ; न; नीरूपस्य तदयोगात । न हि नीरूपं किञ्चित् कुतश्चिदुत्पत्तिमन्नाम, प्रागिव तदन्यापारे ऽपि तदविशेपात् । न च तेन भावो नष्टो नाम सर्वदा प्रसङ्गात् । यदैवासौ तदैव नष्ट इत्यपि न युक्तम् ; नीरूपे 1 अत एव करमात् श्राध, ya0, pa0 / 2 साध्याभाषे विरोधादेव । 3 विपक्षे विरोधस्य । 4भ्यायवि0 श्लोक 338 / 5तकोत् । 6 सरवस्य । 7 प्रदीपे । 8-प्रबन-A0, ba0, pa0 / 9 सदविशेशान च स्यादविशेषात्-आग, ba0, pa0 / 10 सत्र दिः। 11 विनाशस्य । 12 vinaashH। 13 नीरूपत्वाविशेषात् । Page #222 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविचरणे कालसम्बन्धस्यैवासम्भवात् । अभायं करोति मुद्गरादिर्भाव न करोति इति क्रियाप्रतिषेपाच न नीरूपाभावादिना भावविनाश इति सर्व कूटस्थमेव जगत्माप्तम् । न चैतद् दृष्टमिष्टं वा परस्य, फरकचिद्विमाशिनोऽपि तस्य तेनोपगमात् । 'न नीरूपो विनाशो भावान्तरस्वभावत्वात्' इत्यपि न युक्तम् ; अतद्रूपत्वे अतिप्रसङ्गात् । निवेदितं चैतत्-"अन्यस्यान्यो विनाशः किम्" इत्यादिना । तत्र 5 सहेतुको विनाशो यत्रायं हेतुः । नापि निर्हेतुकः; तस्यापि नीरूपस्यामतिपत्ते,..वस्तुन्येव सम्बन्धभावेन प्रमाणन्यापारात् । वस्त्वेय विनाशोऽपि क्षणस्थितिधर्मणो भायादव्यतिरेकादिति चेत्; न तर्हि निर्हेतुकत्वे भाववदेव, भावस्थ वा तद्वत्तत्त्वमिति नित्यं सत्त्वप्रसङ्गः । सथा . विनाशनियतो भावस्तं पश्यनपेक्षणात्' इति विरुद्धो हेतुः अविनाशनियमस्यैव साधनात् । सहेतुक एवासी भावहत्वपेक्षया, निर्हेतुकत्वं तु मुद्गरायपेक्षयेति चेत् ; ननु तयापि तत्त्वं यदि तस्यैव भावस्य 10 सिद्धसाधनं निष्पन्नस्यापराधीनत्वे विवादाभावात् । तद्विनाशस्येति चेत्, न तस्यापि तद्व्यतिरिक्त स्याभावात् । कल्पनया भाव इति चेत् कथं तर्हि तथापि निहेतुकावं कल्पनारूपादेवन्तरादेव तस्म भावात् । व्यतिरेक एव तस्य कल्पनया न स्वरूपमपीति चेत्, न; व्यतिरेकस्यैव तत्स्वरूपत्वात्, सत्येव तस्मिन् विनाशव्यवहारप्रतीतेः । सत्यवि निर्हेतुकत्वे तस्य कथं तन्नियतत्वं भावस्य ! कथं च न ! स्यादेतत् व्यभिचारात्, स्थैर्यस्य निहेतुकत्वेऽपि भावस्य तस्चियमाभावात् । शक्य 5 हि वक्तुम् स्थितिस्वभावो भावश्चेत् तस्य किं स्थितिहेतुना । / यवस्थितिस्वभावोऽसौ तस्य हेतोः(हेतोस्तस्योस्थितिः कथम् ॥ 1473 ॥ न हि स्वभावातद्रूपस्तद्रूपः परतो भवेत् । परतश्चेतनोऽपि स्यादन्यथा किमचेतनः ॥ 1474 / / स्यादेतत्-यदि स्थैर्यस्य प्रतीतिस्तदा शक्यमिदं वक्तुम्-'स्थैर्यनियतो भावः स्थैर्य प्रत्मनपेक्षणात्' इति, अन्यथा हेतोरसिद्धिप्रसङ्गात् । न चैवम् , प्रतीतावपि स्थिरात्मनो भावस्थासामर्थ्य दिति; तन्न, क्षणभङ्गिन्यपि तदविशेषादिति निवेदनात् । अपि च, यद्यन्यतः तदसामर्थ्य प्रतिपन्नम् । व्यर्थमेतत् -'विनाशनियतों भावो विनाशं प्रत्यनपेक्षणात्' इति, तत एवान्यतस्तन्नियमस्यावगमात् । अक्षणिक सामर्थ्याभावज्ञानस्य क्षणिकसामर्यज्ञानस्वभावत्वात् । अत एव तत्प्रतिपत्तौ परस्पराश्रयः-सत्यां 25 तस्याम् अन्यभिचारात् अतस्तन्नियम सिद्धिः, भतश्च तत्मतिपत्तिरिति । तन्न नश्यवात्मैव नाशः । तथाहि प्रसज्यप्रतिषेधे सति नमः करोतिना सम्बन्धात अभावं करोति भावं म फरोवीति क्रियाप्रतिषेधादर्तृत्वं नाशहेतोः प्रतिपादितम् |"-tttvsNg पं.pR0 136 / 2 न्यायवि0 zlI0 291 3 अभावनिहतुकत्वम् 4"यद्भार्य प्रति यन्नैव हेत्वन्तरमपेचते । तत्तत्र नियतं शेयं स्वहेतुभ्यस्तथोदयात् । / नि निबन्धा हि सामग्री स्वकार्योल्पादने यथा । विनाशे प्रति संवेऽपि निरपेक्षाश्च जन्मिनः ॥-tsvsN0 zloka 354-55/ हेतुविष्टी-pU0143 / 5 हेतुतः वि-aa0,0p0| 6 नि तुकत्व । 7 vinaashniyttvm| 8 नित्यस्यासामर्थ्य । hshrdhnnikaasaamrthysiddhau| 10नश्यत्तादात्म्येव bhA0, b0,50| Page #223 -------------------------------------------------------------------------- ________________ rA12.5-69 ] 2 अनुमानप्रस्ताव तत्फलात्मेति चेत्; सोऽपि यदि सदशपर्यायः, सत्यं सत्र निरपेक्षत्वं तन्नियतत्वं च भावस्य, किन्तु निरन्वयत्वमसिद्धम् , अन्धयस्यापि प्रतीतेः । निवेदित चैतत्-"भेदज्ञानात्" इत्यादिना । अत एव न विसदृशपर्यायोऽपि । न च तस्य निर्हेतुकत्वम् : काष्ठादी भस्मादितत्पर्यायस्य पावकावेरेव दर्शनात् । ततः सान्वयविनाश एव भावात् सत्त्वादेस्तत्रैव हेतुत्वमित्युपपन्न परिणामसाधनत्वम् , अन्वयाभावाच्च । सर्वत्र तस्य तद्धतुत्वे दूपणमाह अन्यथा ॥ शब्देऽपि साधयेत् केन तस्मान्नान्वयतो गतिः । इति । अन्यथा सर्वत्रेत्याद्यभावप्रकारेण शब्देऽपि न केवलं सर्वत्र साधयेत् परिणामादिक केन न केनचित् । दृष्टान्तेऽपि विप्रतिपत्तौ तत्राप्यन्वयस्य दुर्लभत्वादिति मन्यते । तस्मान्नान्व- 10 यसो गतिः' इत्यनन्वयोपसंहारः । तथा हि--न क्वचिदन्वयात् साध्यगतिः अधिनाभावादेव तदुपपत्तेः । न चासावन्वय एव, कचित् सत्यपि तस्मिन्नभावान, अत एव न तज्ज्ञाप्योषि । नापि तन्नियतः; तदमाघेऽपि भावस्योपदर्शनात् । इयुपपन्नं तस्मात' इत्यादि । साम्प्रतं विपक्षन्यवच्छेदेन परिणामहेतुत्वमेव सत्त्वादेविस्तरेण ब्याचक्षाण आह --- सिद्धमथक्रियाऽसवं सर्वधाऽविषलात्मनः ॥ 127॥ निरन्वयविनाशेऽपि [ साधनं नोपचारतः ] ॥ इति । सिद्ध निश्चितं पूर्वम् अर्थक्रियाऽसत्वं कार्याभावः । कस्य ! सर्यथाऽविचलात्मनः फूटस्थनित्यस्य भावस्य । न केवलं तस्यैवाथि तु निरन्वयविनाशेऽपि क्षणिकैकान्तेऽपि निरन्वयो चिनाशो यस्मिन्निति व्युत्पत्तेः । सत्यं वस्तुतस्तत्र तदसत्त्वम् "अशक्तं सर्वम्" [प्र. 60 214 ] इति वचनात् । संवृत्तिसिद्धं तु तत्सत्त्वं सिद्धमसिद्धं वा तत्र हेतुरिति चेत्, अत्राह-साधनं नोप- 20 चारतः' इति । नचुपचारोपनीतस्य हेतुत्वं ततो विनश्वरवदविनश्वरस्यापि सिद्धिपसङ्गात् ; ततो निराकृतमेतत्-"संवृत्यास्तु यथा तथा" [ pra0 vA0 2 / 4 ] इति । ननु यथां नित्यायेकान्ते अर्थक्रियाऽभावः तथाऽनेकान्तेऽपि, तस्यापि तस्कुर्वतः कुतश्चिदप्रतिपत्तेरिति चेत् ; अब्राह अवश्य पहिरन्तर्वा प्रमाणमक्गच्छताम् ॥ 128 / / सिद्धमेकमनेकात्मपरिणामव्यवस्थितम् । इति । एक चेतनमितरद्वा सिद्धं निश्चितम् । कीदृशम् । अनेको नाना य आत्मा स्वभावः स एव परिणामस्तेन व्यवस्थितं लब्धात्मलाभम् । OM तथा तद्व्यवस्थितम् ! यहिरन्तर्चा । वेति 1 न्याय vi0 zlo0 1111812 तस्यात-A0, 0, pa0 / 3 अन्वये । 4 तद्भावस्यापि A0, 10, pa0 / 5 अधिनाभाव्ः। 6शुद्धमशुद्ध वा A0, या, pa0 / 7 तन्न p0|8 क्षणिकाकान्ते तथा zrA0, b0,पा। Page #224 -------------------------------------------------------------------------- ________________ 158 न्यायविनियत्रिवरये 22130 समुच्चये । कर्थ सिद्धम् ? अवश्यं नियमेन । केषाम् ! प्रमाणमवगच्छताम् अवधारयताम् । एतदुक्तं भवति-तथाविधं वस्तु निराकुर्वतां प्रमाणमेव शरणं विना तेन विधिवत् कधिनिषेधस्याप्यनवकल्पनात् । तंतोऽपि यदि बहिस्तन्निराकरण बहिर्मुखत्वं तस्य वक्तव्यम् । न च तद् अन्तर्मुखस्वमन्तरेण, "अप्रत्यक्षोपलम्भस्य" [ ] इत्यादेआपत्तः । तथा च सिद्ध तदेव 5 बहिरन्तर्मुखस्वभावद्वयाचिभ्राड्भूतमेकम् अनेकात्मपरिणामव्यवस्थितम् । अन्तरेव ततस्तन्निराकरणं न बहिः, बहिर्भावस्यैवाभावादिति चेत् ; कुत एतत् ! तत एवेति चेत् ; वक्तव्य पुनरपि तस्य पहिमुखत्वम् , अन्यथा ततस्तस्यानुपपत्तेः । अन्तर्मुखत्वादेवोपपत्तौ चार्वाकस्यापि इहलोकाभिमुखात् प्रत्यक्षादेव परलोकादिप्रतिषेधोपपत्तेः, "प्रमाणान्तरसद्भावः प्रतिषेधाच कस्यचित " ! इति प्लवेत । अन्तरपि कीदृशं वस्तु यत्र तन्निराकरणम् ? निराकार संवेदनमिति 18 चेत्, न; तस्य स्वयमेवानभ्युपगमात् । नीलायाकारमेवेति चेत् ; ना तस्थाप्यचितः प्रतिभासा सम्भवात् । चिस्वभावमपीति चेत् ; सिद्ध पुनरपि नीलादि-चैतन्यरूपतया तदेव द्विरूपमेकं वस्तु । संवेदनमेव तत्र वस्तुसत् न नीलादि तस्य प्रान्तत्वादिति चेत् ; न ; तथापि विभ्रमंतरमतया द्वेरूप्यस्यानतिकमात् । विधिक्तमेव तत् नीलादेरिति चेत् ; न; तद्विवेकस्याउमासे विभ्रमाभावापोः । अनय भासे चैतन्ये ऽपि तदुपनिपातात, अन्यथा सङ्गृहीतेतररूपतया द्वयात्मक15 स्वस्यानिवारणात । भवतु अन्तस्तत्परिणामव्यवस्था "चित्रप्रतिभासाऽप्येव बुद्धिः" [ pra0 वार्तिकाल0 2 / 219 / इति वचनात, न रहिः तत्र परमाणूनामेय प्रतिक्षणक्षीणानां परस्परविल. क्षणानाच भावादिति कश्चित् । अवयवावयव्यादीनामेवेत्यपरः । तत्राह परापरविकैकस्य भाषपरिनिष्ठितः ॥ 129 ॥ परमाणुरतोऽन्यो वा बहिरन्नने युद्धयते । इति । परमाणुः सौगतकल्पित्तो न, बुद्धयने नोपलभ्यते । 2 ! बहिः । कीदृशः ? परापरी परापरवेशकालगतौ तयोविवेको विश्लेषः स एवैकोऽसहायः स्वभावस्तेन परिनिष्टितः समाप्तः, कथञ्चिदभेवस्थूलप्रतिभासादिति मन्यते । प्रत्यक्षपृष्ठभावी विकल्प एवायमारोपिताकारो म दर्शनम् , दर्शनं तु क्षणिकपरमाणुविषयमेवेति चेत् ; न, पृथक् तस्या प्रतिवेदनात् । अपतिवितितमपि विचारादवगम्यत इति चेत् । न, विचारस्यानुमानाद यस्याभावात् प्रेमाणसङ्ख्याच्यापचेः, अनुमानस्य च दर्शनाभावेऽसम्भवात् । दर्शनाल्लिङ्गतत्साध्यसम्बन्धप्रतिपत्तावेव तदुत्पत्तेः । अनुमानान्तरात् तत्प्रतिपत्तावनवस्थाप्रसङ्गात् । अप्रमाणाच विचारात्तदवगतौ प्रमाणान्तरान्वेषणप्रयासवैफल्यात, अतिप्रसाश्च । ततः स्थितम्-'परमाणुर्न बुध्यते' इति । न केवलं स एव बहिर्न बुद्धयते अपि तु अतः परमाणोः अन्योऽययव्यादिरपि वा । शब्दस्य अघि शब्दार्थत्वात् । न हि तस्यापि परस्परमेकान्तविवेकेन 1 प्रमाणतोऽपि । 2 बहिविषयत्वम् । 3 "प्रमाणेतरसामान्यस्थिते रम्यधियो गतेः । " इति पूर्वार्धम् ता di015 बौद्धः । 5 नैयायिक्ः। अनुमानःत् पृथक् विचारस्व prmaannsve। linggsaaghysmbndhprtiptaa| 20 - - ....--- Page #225 -------------------------------------------------------------------------- ________________ 155 105] 2 अनुमानप्रस्तावः अन्योऽपि कथञ्चिदविवेकस्याप्ययगमात् तस्याप्यारोपितविषयत्वकल्पनायां पूर्ववहोषात् । ततो yuktam'anyo'pItiH इति । 'अन्तः इति दृष्टान्तार्थम्--अन्तरिव बहिरपि स तथाविधो न बुद्धचतं इति । तन्न विपक्षे कचिदपि सत्त्वादिः परिणामिन्येव भावात् । तस्यापि स्वतोऽर्थक्रियासामर्थे किं सहकारिप्रतीक्षयेति चेत् ? अत्राह अर्थस्यानेकरूपस्य कदाचित् कस्यचित् क्वचित् ॥ 130 ॥ शक्तावतिशयाधानमपेक्षात: प्रकल्प्यते ॥ इति । कस्यचित् चेतने (नस्य) तरस्य वा अनेकरूपस्य उक्तनीत्या नानास्वभावस्य अर्थस्य न फल्पितस्य शक्को अपिशब्दोऽत्र द्रष्टव्यः, स्वत पवार्थक्रियासामर्थ्य सत्यपि तद्विशेषरूपस्य अतिशयाम्याधानमणेशातसहकारिणा एकलप्यते पकण निष्पाद्यते । तच्च क्वचित् विसदृशपरिणामे कर्तव्ये, कदाचित् न सर्वदा, तत्परिणामस्य कदाचिदेव भावात् 1 यदि अर्थस्य स्वभावोऽतिशयः; तर्हि 1 तद्धतोरेव सिद्धरपेक्ष या न किञ्चित् । असिद्धौ तु न तत्स्वभावत्वं सिद्धासिद्धयोविरुद्धधर्माध्यासेन भेवस्यैवापोरिति चेत् अत्राह स्वभावानिशोधानं विरोधान्न परीदयते । / 131 ॥ तत्र सिद्धमसिद्ध घा [ तस्मान्जानिने हेतुतः ॥ ] इति । स्वभावातिशय एवाधानम् आधीयमानत्वात् , तत् न परीस्यते । कथम् ! तत्र अर्थे 15 सिद्धमसिद्धं वा इति । कुतः ? विरोधात परोक्षाया एवेति भावः । तथा हि--परीक्षेत्रमर्थस्थानेकातिशयनिराकरणार्था सती यदि स्वयमेकस्वभावैव, कथम् 'सिद्धमसिद्धं वा इति 'भिन्नमेव न स्वभावः, इति च नानाकारपरामर्शिन्यवकल्प्येत ! प्रत्याकार तद्भदै वा यसिद्ध तदनपेक्षमिति कथं सालनम् ! सत्येवानेकपरामर्श नासम्भवात् । नतो युक्तं तन्निराकरणाय परीक्षायां तस्या एव विरोधात् न तदाधानं परीक्ष्यते इति । न चैवं परीक्षायां कुतश्चित् कस्यचिदुरपत्तिरपि । तथा हि-यदि तसिद्धम् । किं 2 हेलपेक्षया सिद्धस्य निराशंसत्वात् ! असिद्धं चेत् , तथापि कथं तदपेक्षणम् तस्य वस्तुधर्मत्वात् ? इदमेव तदपेक्षण यत्तत उत्पतिरिति चेत्, न; तपेण तदभावात, तस्य प्रागपि भायात् । रूपान्तरेण तूत्पत्तिस्तस्यैव स्यानासत्तः । न तस्यापि, सिवदसिद्धस्याप्यपेक्षा प्रयोगात् । तत्रापि 'इदमेव वा' इत्यादिश्चने परिनिष्ठापरिच्युतेः । एतदेवाह -'तस्माआतिर्न हेतुतः' इति । तस्मात् परीक्षणात् जातिः जननं न हेतुतो न कारणात् कार्यस्येति शेषः । सापि मा भूदिति चेत् , किमर्थ' तर्हि 5 परीक्षणम् ! तदाधानदूषणार्थमिति चेत्, व्याहतमेतत्- 'ततो न तजातिस्तदर्थं च तत्' इति । कल्पनयैव तादर्थ्यं तस्य न परमार्थत इति चेत्, वस्तुतस्तहि दृषणाभासमेतदिति कथन तद्वादिनो निप्रस्थानम् ? भवतु तत्वतः एतद् दूषणम् , भवति तस्य हेतुत्वमिति चेत् कुत एतत् ! 1 परिणामिनोप्यर्थस्य । 2 उक्तरीत्या pa0 / 3-बादान A0, ba0, pa0 / 4 श्रादीयश्रा0, 10, pa0 / 5 अवेक्षणस्य । 6 तद्भावा-pa0 / 7 दूषणमाइ भासमेव तदिति-A0, 20, 50 18 एक्तदनन्त-आन, ba0, 10 / Page #226 -------------------------------------------------------------------------- ________________ 5 10 न्यायविनिश्वयत्रिवरणे [ 2/132-135 आनन्तरीयरूपात् सन्निधानादिति चेतुः नः अहेतावपि तदविशेषात् । तदुत्पत्तौ परीक्षणस्येव सकलजगत्क्षणस्यापि तद्भावात्, अन्यथा तदवसरे परीक्षणमात्रमेव जगन्न बहिरन्तर्वा परमिति निर्विषयमेव तद्भवेत् । ततो भवत्यैव सर्वोऽपि तद्धेतुर्न देशतः । असन्निधानादिति चेत् परीक्षणमपि न भवेत्, वस्तुतस्तत्रापि देशस्याभावात् । कल्पनया भावस्य सर्वत्राविशेषात् । इदमेवाह 15 160 निधानं हि सर्वमव्यापारेऽपि तत्समम् ॥ 132 ॥ इति । सविधानं देशकालनैरन्तर्यं तत् परप्रसिद्ध समं सह हेतुवत् अव्यापारेऽपि अहेतावपि कार्यव्यापार विकल स्याव्यापारत्वात् । किं कचित् नः सर्वस्मिन् निरवशेषे हि यस्मात् 'तस्माज्जातिर्न हेतुतः' इति । किं सर्वथा ततो न जातिः ! नेत्याह न चेत् स परिवर्तेत भाव एव फलात्मना । इति । न चेत् न यदि स परीक्षणात्मा भाव एव फलात्मना दूषणज्ञानरूपेण परिवर्तत । तदात्मना परिवृती तु भवत्येव ततो जातिः, तथा विरुद्वैव परीक्षा, स्वयं फलरूपपरिवर्तिन्या तथा तदाषानस्यैव व्यवस्थापनात् न तदभावस्येति मन्यते । सम्प्रति यदुक्तम्- 'विनाश नियतो भावस्तत्रानपेक्षणातू' इति तस्य विरुद्धत्वं दर्शयन्नाह-परिणामस्त्रभावः स्याद्भावस्तत्रानपेक्षणात् ॥ 133 ॥ इति । स्पष्टमिदम् । न चैवम् 'अपेक्षातः प्रकल्प्यते' इत्यस्य व्यापत्तिः तद्विविशेषणं (पे, फवेव तदभिधानान तन्मात्रं प्रति । कृतः पुनर्निरन्वय विनाशस्यैव ततो न सिद्धिरिति : अत्राहायमर्थक्रिया हेतुरन्तरेण निरन्वयम् । इति । अयं भावोऽर्थक्रियाहेतुः कार्यकारी । कथम् अन्तरेण विना निरन्त्रयं निरन्वयविनाशं तदभावतः । नैतः 'परिणाम' इत्यादिसम्बन्धः । तात्पर्यमत्र - निरन्वयविनाशे अर्थ किया विरहाद्भाव एव 20 न किञ्चिदिति तत्साध्य क वा हेतुरिति । परिणामे भावसार्यं कस्यचित् स्वपयायैरिव परपर्यायैरव्यविशेषात् तदापतेरिति चेत्; अत्राह- भेदाभेदात्मनोऽर्थस्य भेदाभेदाध्यवस्थितिः ॥ 134 ॥ लोकतो षानुगन्तव्या [ सभागविसभागवत् ] | इति । भेदाभेदात्मनः परिणामस्वभावस्य अर्थस्य याविमौ परात्पर्यायापेक्षा यथाक्रमं भेदा25 भेदौ नानास्यैकत्वं तयोर्व्यवस्थितिरसङ्करेणावस्थानमनुगन्तव्यम् । कुतः ? लोकतो वा लोकादिव । लोकश्चात्र प्रत्यक्षादिप्रमाणपर्यायपरिणत आत्मैव तत्त्वायस्यैय ( तत्स्वभावस्यैव तत्त्वावलोकनात् । निदर्शनमाह-- ' सभागविस भागवत्' इति । सभागः सदृशक्षण पचन्धसन्तानो विसभागस्तदन्यस्तयोथा व्यवस्था लोकतस्तथा प्रकृतापि अनुगन्तव्येति । तात्पर्यमत्रापि लोकस्तावदुक्तरूपः परेणाषि .. 1 परीक्षणम् । 2 स्वतः pa0 / 3तत्सध्य साधनं क्य pa0 / लस्साधनं का, मूत्र वा Page #227 -------------------------------------------------------------------------- ________________ 2 / 136 ] 2 अनुमानप्रस्ताव वक्तव्यः, अन्यथा सभागेलरसन्तानयोस्तद्वयबस्थायाश्चासम्भवादिति पूर्व निरूपणात् । ततस्तेन प्रकृतव्यवस्थापि तदैवानुभवात् । ततस्तत्साकर्यपरिकल्पनमनात्मजत्वं परस्य निवेदयतीति । 'सिद्धमा इत्यादयो विवरणश्लोकाः । तदेवं भावधर्मविशेषव्यापिनः प्रमेयत्यादेः परिणामहेतुत्वमभिधाय साम्प्रतं तद्विशेषाणामपि तद्धेतुत्वं तद्व्यापकस्य वचनादवगतमपि विनेयानुप्रहणा[हा]औं दर्शयन्नाह सामान्यभेदरूपार्थसाधनस्तद्गुणोऽस्विलः ॥ 135 ॥ इति । सामान्यभेदरूपस्य सामान्यविशेषात्मनोऽर्थस्य शब्दादेः साधनस्तद्गुणस्तस्य मावस्य गुणस्तदाश्रयी कृतकत्वादिः । किं कश्चिदेव ? न, अखिलो निरक्शेषः । कुतस्तत्साधन एवार्य न क्षणिकत्वादिसाधनोऽपीति चेत् ! अत्राह अन्यथाऽनुपपन्नत्यनियमस्यात्र सम्भवात् । इति । सुगममिदम् । न हि क्षणिकत्वादी हेतोस्तत्सम्भवात्त (वस्त ) थाहि-क तत्साधनम् ! 60 शब्दादाविति चेत्, कुतस्तत्प्रतिपतिः प्रत्यक्षादिति चेत्, न; ततो व्यतिरिक्तस्यानवगमात् । अव्यतिरिक्तस्य नाधर्मित्वं परं प्रत्यसिद्धेः । न रमत्यक्षगतत्याप पादिनं प्रत्यासः । तया चान्यतरं प्रति आश्रयासिद्धस्य तवगुणस्य कथमन्यथाऽनुपपन्नत्वम् । "अन्यथानुपपन्नत्वम् ] असिद्धस्य न सिध्यति । " [ सिद्धिवि0vi0 परि0 ] इति न्यायात् । न तदाफारस्य धर्मित्वमपि तु तदरुप (4) फस्य बाबस्यैव, तस्य तदाकारादेव लिमादवगमादिति चेत् । न ; उभयसाधारणस्य 15 तदाकारस्थाभावात् । प्रत्यात्मनियताच्च नोभयात्तत्परिज्ञानम् ; इतरस्येतर प्र्त्य्सिद्ध्ः। यथास्वं प्रसिद्धाक्तत्परित्रानेऽपि कथं तदर्पकत्वस्यैकत्वं कार्यभेदे भेदस्यैव कारणेऽप्युपपत्तेः 1 अन्यथा सर्वस्याप्येकहेतुरुत्वापत्तेः । दूरेतरदेशयोश्च धूमयोरेकत्रैव पावके लिङ्गत्वशायो न जानीमः क पावकार्थिना प्रवर्तितव्यमिति पावकदेशापरिज्ञान निराकारज्ञानवादे । भवत्येव तत्र तत्साधनमुमाभ्यामपि तस्य प्रत्यक्षतोऽवधारणादिति चेत; न ; तत्राप्यकारणस्यामहणात् । कारणमेव स तत्प्रत्य- 20 क्षयोरिति चेत् ; कथमेकस्वभावात् ततः कार्य मेदः ! तथा स्वहेतोरेव तस्योत्पत्तेः, अन्यथा नानास्वभावस्याप्यपरेण तेन स्वीकारेऽनवस्थापत्तेः । स्वकारणादेव तत्स्वभावतयोत्पत्ती नानाकार्यतयापि स्यादविशेषादिति व्यर्थमदृष्टस्य तन्नानात्वस्य कल्पनम् । तथोक्तमलाकारे "यथैव कारणादेव नानाशक्तिर्भवत्यसौ । नानाकार्योऽपि किम्भेष्टः किमदृष्टं प्रकल्प्यते ॥ कार्यनानात्वदृष्टेच naanaashktiprklpnaa| यदि तान्येव सन्त्वा स्वभावनियमोऽस्य सः ॥ " [ma0 वार्तिकाल0 16162] इति । 'यदै ( थे ) कैव शक्तिर्भावस्य मन्त्रादिना तत्प्रतिषेधे पावकात् कचिदपि दाहो न भवेत्, न चैषम् , अङ्गुल्यादावदाहेऽपि काष्ठादी तदर्शनात् । ततस्तत्र भिन्ना एव शक्तयः, 'तद्वदन्यत्रापि इत्यत्रापि न पर्यनुयोगः, तथापि तस्य स्यहेतोरेवोत्पत्तैः । स्वकारणादेव स खलु भाव एकस्त- 30 1अन्य्थानुप्प्न्नाव्निय्म्स्म्भ्व्ः|प्र्तिवादिप्र्त्य्क्स्स्|3अन्त्र्मायोभ्य् । 4 'यथैककारयादेव" -pr0बार्तिकाल्। 21 Page #228 -------------------------------------------------------------------------- ________________ 164 न्यायचिनिश्वयविवरणे [ 168 वासनाहेतुकत्वं नीलादिज्ञानवत् । तदपि स्खलत्येव भेदज्ञानेन बाधनादिति चेत् ; नीलादिज्ञानमपि किन्न स्खलति निराकारवस्तुज्ञानेन याधनात् । तदेव नास्ति, साकारस्यैव वस्तुनो दर्शनादिति चेत् इतरदापि नं भवेत्, सान्वयस्यैव दर्शनात् । व्यतिरेकोऽपि पिण्डशिवकादिरूपेण प्रतीयत इति चेत्: निराफारमपि प्रतीयत एवं सन्नील सत्पीतमिति । न हि नीलेतरयोरन्यतरदेव स्त्। इतरत्र तज्ज्ञानाभाव5 प्रसङ्गात् । न नीलादेरन्यत् सत्त्वमिति चेत्, सत्त्वादन्यन्न नीलायपि । कथं तत्प्रत्यय इति चेत् ! इतरप्रत्ययः कथम् ? नीलादावेव स इति चेत् तत्प्रत्ययोऽपि सत्व एवेति किन्न स्यात् ? अतद्रूपे तदनुपपत्तेरिति चेत् ; ऋथमभेदप्रत्ययः । तत्रैव तदारोपादिति चेत्, नीलादिप्रययोऽपि संत्त्व एव, सत्रैव तदारोपादिसि किन्न स्थात् ! न कदाचिदपि नीलादिविकलं सत्त्वमुपलभ्यत इति चेत; के पुनरभेदविकलस्य भेदस्योपलब्धिः ? विकल्पसंहारदशायामिति चेत; तत्रैव सत्त्वस्यापि । 10 "सदेव सौम्येदमग्र आसीता [छान्दो06।2।1] इत्यादि श्रुतेः । वाङ्मात्रमेवेदनयं कदाचिदप्यनुभव इति समानमेकान्तमेदेऽपि । ततो यथा नीलाविज्ञानस्य निराकारज्ञानेनाबाधनं केवलम्य तद्विषयस्याप्रतीतेः, एवं मेदज्ञानेनापि इतरज्ञानस्य, इत्युपपन्नमुक्तम्-'अपृथग्' इत्यादि । किं पुनरेवमभेद एव न मेदोऽपि तज्ज्ञानस्यापि भावात् ! कयमेवं तयोरेकत्र भावः ! कालविकल्पेनेति चेत्, न; वस्तुनि तदभावात् । न खेकमेव कदाचिन्नीलमन्यान्यदिति चेत् मा भूद्विकल्पः समुच्चयस्तु स्यात् । स एव 15 कथमेकत्र विरुद्धयोरिति चेत् ? कथं विभ्रमेतरयोः ! न चेदमसिद्धम्-"नौयानादिषु' इत्यादिना निरूपितत्वात् । कथं वा विकल्पेलरयोः ? अन्यथा विकल्पाभावेन सर्वव्यवहारोच्छेदादिति निरूपणात । ततो यथा विप्रमेतरविकल्पेत रादीनामेकत्र समुच्चयस्तथा वस्तुस्याभाव्यादेव सूक्ष्मेतराभेदेतराणामपि । एतदेवाह देशकालान्तरख्याप्तिः स्वभाषः क्षणभनिनाम् । इति । 'अनाम्' इत्यनुवृत्तम् । ततस्तेषां देशान्तरव्याप्तिः भिन्नदेशकलापाविष्वम्भावः स्वभावः ततो देशदैयम् , क्षणभगिनां कालान्तरव्याप्तिभिन्नकालपर्यायाभेदः स्वभावस्ततश्च कमलदैर्ध्यमिति भावः । dezaya'sya निरूपितस्याप्युपादानं तद्वत् kAladeya'syApyavirodhadarzanArtham | अत्रैवोपपत्त्यन्तरमाह सम्प्रत्यस्तमिताशेषनियमा हि प्रतीतयः ॥ 138 ॥ इति । 25 __ सम्यक् प्रत्यस्तमिताः प्रलीना अशेषनियमाः स्थूलमेव सूक्ष्ममेव नित्यमेवानित्यमेव वेत्यादय एकान्ता यासु तास्तथोक्ताः । का: पुनस्ताः ? प्रतीतयः प्रत्यक्षादिबुद्धयो हि यस्मात् , तस्माद् 'देश' इत्यादि । तथा हि नैकान्तनियता काचित् प्रतीतिरनुभूयते । अनेकान्ततिरस्कार यद्वलाद्विदधीमहि । / 1476॥ 1 सज्ज्ञाना-A0, ba0, 5012 स्वत एव-AA, च, pa0 ! 3 इति 'श्रु-bA0 ba0, pa0 / 4-दा तदन्यदि-आग, बप.1 5 न्यायवि0 zlo148 / 6 समुच्चय इति shepH। Page #229 -------------------------------------------------------------------------- ________________ 2 / 139] 2 अनुमानप्रस्तावः 165 प्रतीतं प्रविल्लुम्पेम यधन्यस्य प्रकल्पनात् । लभेमहि कर्थ तत्त्वं किमप्येवं तवर्थिनः ॥ 1477) ततः प्रतीतिसामथ्यर्यादेशकालान्तरान्वयी । स्वभावो भावतो मावो भावज्ञैरभ्युपेयताम् ॥ 1478 ॥ न चेदभत्र चोद्यम्-"तथाविधस्य भावस्य सर्वात्मना प्रत्यक्षत एव प्रतिपत्तेने तत्र प्रमाणा- 5 न्तरं शब्दान्तरं वा प्रवृत्तिमत् । " [ ] इति; कस्मात् ? अग्दिर्शिभिरसकलपर्यायस्यैब ततस्तस्य म्तिप्त्तेः। एवं सति स एव गृहीतश्चागृहीतश्च भवेदिति चेन् : नायं दोषः, तथाप्यनेकान्तस्यानुषद्वात् । एकान्तवादस्य तु भवत्येव समुपद्रवः । तत्र सर्वात्मना ग्रहणमेव नेतरदिति चेत्, न; भाववच्छक्तावपि तत्प्रसङ्गादव्यतिरेकात् । तथा च किं तत्रोपदेशाद्यपेक्षया ? निर्णय इति चेत्, न; प्रत्यक्षस्यैव निर्णयरूपस्योषगमात् । व्यतिरिक्तव ततः शक्तिः तस्याः सामग्रीरूपत्वादिति 10 चेत्; व्यतिरिक्ता कथं तस्य ? तत्कार्य व्यापारादिति चेत्, न; अशक्तस्य कार्याभावात् । शक्त एवासी सामग्र्येति चेत्, न; परस्पराश्रयात्-'सामय्या शक्तस्य कार्यम्, सद्व्यापाराच्च मा तस्य शक्तिः' इति । तन्न तत्र व्यापारात् तस्यास्तच्छक्तित्वम् । तदुपकारादिति चेत्, न; अशक्तस्तदसम्भवात् व्योमकुसुमवत् । स्वतोऽपि शक्त एव भाव इति चेत् ; तस्य तर्हि प्रत्यक्षत एवं निर्णयात् कथं 'शृङ्गवेरदर्शने संशयः शृङ्गवेरं विषमेवेति विपर्ययो वा ! तस्मादगृहीतैव शक्तिर्भावग्रहेऽपीति कथमेकान्तवादस्यानु- 15 पद्रवः । तस्मादकमवत क्रमेणापि अनेकान्तात्मक एव भायः, तथा प्रत्यभिज्ञानात् । ननु च प्रत्यभिज्ञान प्रत्यक्षविषय एवं प्रवृत्तिमन्नान्यत्र अतिप्रसङ्गात् । न च प्रत्यक्षस्य परापरपर्यायेषु प्रवृत्तिर्यतम्तेषां कश्चिदभेदमतिपत्त्या : तस्यानेकान्तविषयत्यात् प्रत्यभिज्ञानं तत्र स्यादिति चेत; अत्राह-- ___अग्रह क्षणभङ्गोऽपि [ ग्रहणे किमनिश्चयः ] / इति । न केवलमक्षणिकत्वमपि तु क्षणिकत्वमप्यविद्यमानमहणमेव । न हि परापराविज्ञाने तस्यापि 20 अहणं तदपेक्षत्वात् । स्वभाव एव भावस्य क्षणभङ्गः तकि ताणे पूर्वापरग्रहणेनेति चेत् ? सिद्धं तर्हि तदभेदस्यापि ग्रहणे तस्यापि कथञ्चित् तत्स्वभावत्याविशेषात् । किमिदानी प्रत्यभिज्ञानेन प्रत्यक्षादेव तस्य प्रतीतेरिति चेत् । न तस्यैव परापरपर्यायविशिष्टतया प्रत्यभिज्ञानेनाधिगमात् । अपि च, भवतोऽपि किमनुमानेन प्रत्यक्षादेव क्षणभङ्गम्यापि महणात् । निश्चय इति चेत्, न, निश्चयस्यापि नीलादिवत् प्रत्यक्षादेव भावात् । एदेवाह- 25 ग्रहणे किमनिश्चयः' इति । ग्रहणे क्षणभङ्गस्य कस्मादनिश्चयो निश्चय एव स्यात् । न प्रत्यक्षमित्येव निर्णयहेतुर्बुद्धिपाटबादी सत्येव तस्य तत्त्वात, क्षणभङ्गे च तदभावादिति चेत्, नीलादेरपि न निर्णयः स्यात्, निरंशे खण्डशः पाटवादेरसम्भवात् । एवं च कथमनुमान धर्मिहेत्वादीनामसिद्धेः । ततो विशिष्टनिर्णयार्थत्वमेवोत्तरम् । तच्च प्रत्यभिज्ञानेऽपि समानम् । नेदमत्रोत्तरम् , समारोपनिरासार्थत्वस्य तत्त्वादिति चेत्, अत्राह 1 प्रत्यक्षात् । 2 ततोऽपि A0, ba0, 10 / 3 एव ततो नि-A0, 20, pa0 / 5 पाक शुण्ठीति यावत् । 5 -परापरिक्षा-A0,ba0, pa0 / 6 क्षणिकत्वमहणे । 7 -चित्स्वभा-A0, बरु, pa0 / Page #230 -------------------------------------------------------------------------- ________________ 166 न्यायविनिश्चयविवरण [2 / 139-140 आकृतिभ्रमवद्याविषमज्ञप्रिलोकितम् ॥ 139 ॥ इति । आकृतिविपरीताकारः तवैव प्रभोपपत्तेः तस्य भ्रम आरोपः स विद्यतेऽस्मिन्निति तद्वत् ग्रहणं निरंशक्षणिकवेदनं 'ग्रहणे' इत्यस्य विभक्तिपरिणामेन योजनात, किं नैव 'किम्' इत्यस्यानुवृत्तेः । न हि सर्वात्मना तस्य स्वविषयनिश्चयनियन्धनवे तद्वत्त्वमुपपन्न विरोधात् । ततो न आरोपस्याभावात् तन्निरासार्थत्वमनुमानस्येति मन्यते । पदित्यादि तद्वत्वे निदर्शनम् । तस्याप्युपन्यासः परं प्रत्यभावज्ञापनार्थः । न यज्ञैः तन्निश्चयविकलैरवलोकितं विषमपि तद्विपर्ययभवदुपपन्नं यतो निदर्शनं स्यात, तदवलोकनस्यापि तन्निर्णयजननस्वभावत्वेन तद्वत्त्वानुपपतेः । ततः प्रागुक्तमेवोसरम्', प्रत्यभिज्ञानवत् । अपि च, सत्यपि दर्शने यदि निश्चयाद् व्यवहारः, स एव प्रमाणमस्तु किं दर्शनेन ? स एव तदभाचे कुत इति केत् ? तदपि कुतः ? विषय विषयिसन्निपातादिति चेत्, तव एव 10 सोऽप्यस्तु । तदेवाह न चर्तेऽर्थविदोऽर्थोऽर्थात् केवलो व्यवसीयते । इति । किमित्यनुवृत्तम् . अर्थः पुरोवर्तिनीलादिः किं कस्मात् न च नैव व्यवसीयते व्यवसीयत प्व्। कथम् ? अर्थविदो निर्विकल्पदृष्टेः ऋते विना । कुतो व्यवसीयते ? अर्थात् विषयि सन्निहितात् स्वलक्षपाद । लिश्चयो मामिलामान मायः बहत्त्वं च तम्या न विषयगतेनामिलापेन 15 तत्र त्द्भावात्। अन्यथा सङ्केतवैफल्यम्-स्वत एव वाचकानुविद्धस्य सर्वस्यापि वस्तुनः प्रतिपत्तेः । स्मरणोपनीतेन तु तद्वत्त्वे भवितव्यमेवार्थविदा पूर्वम् , अन्यथा स्मरणासम्भवादिति । atrottaram'kevalaH' इति । तात्पर्यमन्त्र-यथमिलापसम्बन्धेनेवार्थो व्यवसीयते युक्तं तया भवितव्यमिति, न चैवम्, तत्सम्बन्धविकलस्य केवलस्यैव तस्य व्यवसायात् । तदैकल्ये व्यवसाय कथमिति चेत् ! अभिलापानुस्मरणस्य कथम् ! तत्सम्बन्धादेव तदपीति चेत्, तत्रापि तदमिलापस्मरणान्तरमाङ्गीकर्तव्यम् , 20 तदुपनीतेनैवामिलापेन तस्यापि तद्वत्त्वात्, पुनस्तत्राप्यपरं तदिति कथ नानवस्थानम् ? भवतु "तन्निर्विकल्पकमेव तत्सम्बन्धाभावादिति चेत; न. तहि तद्विषयस्यान्यन्त्र योजन स्वलक्षणस्यावाचकत्वादशक्यत्वाचेति विकल्पविकलं जगत्प्राप्तम् , अशब्दयोजनस्य तस्यानुभ्युपगमात् । तदुक्तम् "सशार्थाभिलापादिस्मृति प्यभिलापिनी । सावतैवाविकल्पत्वे स्वल्पा धीः स्याद्विकल्पिका ॥"[सिद्धिवि0 pra0परि0 ] इति । ततस्तत्सम्बन्धाभावेऽपि व्यवसायात्मकमेव तद्वक्तव्यम् । अस्तु, तधोम्यतया तदुपगमादिति चेतः किमेव नेन्द्रियज्ञानम् । तस्य असाधारणविषयत्वेनातद्योग्यत्वादिति चेत्, कुतस्तद्विषयस्थम् ! "अतयोम्यत्वात् । तदपि कुतः । तद्विषयत्वादिति चेत्, परस्पराश्रयस्य सिद्धेः । स्वतस्तद्विषयत्वेनाकभासनात्, अत एवोक्तम्-"प्रत्यक्षं कल्पनापोर्ट प्रत्यक्षेणैव सिद्धति । " [म. vA0 2 / 123] 1-तर प्रत्यभिज्ञानेऽपि समान नेदमत्रोत्तरम्- समारोपनिरासार्थत्वस्य प्रत्यभिशानान्यवदपि च A7, ba0, pa012 केवलं म्य-A0, घर, pa0 / 3 "विकल्पो नामसंधयः" इति वचनात् । स्था. भिधानविशेषापेक्षा एष निश्चमैनिश्चीयन्ते इति वचनाच"-ता Ti4 अर्थविदा । 5. अभिलापानुस्मरणम् । 6 विकल्पस्य । 7 विकल्पकमिटमिति शेषः । 8 शब्दसम्बन्धायोग्यत्वात् । Page #231 -------------------------------------------------------------------------- ________________ 26140-41] 2 अनुमानप्रस्तावः 160 इति चेत; न; "व्यवसायात्मकं ज्ञानं प्रत्यक्ष स्वत एव न" [ ] इत्यपि वचनात्, स्वतश्च तस्यैवायभासनात् । लोकस्थापि तत्रैव सम्मतेः, नेतरत्र, अन्यथा "तयोरैक्यं व्यवस्थति" [प्र. vA0 21133 ] इत्यस्य विरोधात् । कथं पुनः अर्थाद्वयवसायः ! निर्विकल्यातदनुपपत्तेरिति चेत् ? तद्विदोऽपि कथं तदविशेषात् । वासनात एक व्यवसायः, तद्बोधनद्वारेण तु तद्विदस्तद्वेतुत्वमिति चेत्, अर्थस्यापि तथैव तदस्तु । 'वासनाकार्यस्य कथमर्थविषयत्वम् ?' इत्यपि 5 न चोद्यम् ; अर्थस्थापि तदतुत्वात् । कथ पुनर्वासनाबोधतः माग अतद्धेतोस्तस्य पश्चाद्धेतुत्वम् उपयोगाविशेषात् ? ततोऽर्थाभावेप्यक्षज्ञानेन भवितव्यम् , अहेतोरनपेक्षणात् । तदुक्तम् "यः प्रागजनको buddhrupyogaavishesstH| स पश्चादपि तेन स्यादापायेऽपि नेत्रधो [ ] इति । चेत्; कथमेवं तद्विदो व्यवसायहेतुत्वमपि । शक्यं हि वक्तुम् - या प्रागजनिका दृष्टिर्व्यवसायस्य सा कथम् । पश्चादप्यविशेषात् स्यात् वदपाये ऽपि तन्मतिः ॥ 1471 / / इति । वासनायोधस्य तु पश्चात्तविशेषत्वमर्थेऽपि समानम् । कथं पुनरदृष्टस्य तद्बोधकचमिति चेत् ? दर्शनहेतुः कथम् ? तदपि दृष्टस्यैवेति चेत् ; न; अपूर्वदर्शनाभावप्रसङ्गात् । तथास्वभाव्य तबोधकत्वेऽपि । तन्न व्यवसायार्थमपि दर्शनकल्पनमुपपत्रम् । __भवतु व्यवहारार्थ मेव तद्, अभ्यासदशायां दर्शनादेव व्यवसायनिरपेक्षात व्यवहारप्रवृतरिति चेत् ; अत्राह भावान्तरसमारोपेऽभाविताकारगोचराः । / 140 ॥ समक्षसंविदोऽर्थानां सन्निधिं नातिशेरते ॥ इति । विषयेषु सम्मुखमक्षमिन्द्रिय समक्षं तस्य संविदः तत्कार्या बुद्धयः अर्थानां रूपादीनां 20 सबिधिम् इन्द्रियसप्रयोग नातिशेरते न ततो विशिप्यन्ते, तत इव ताभ्योऽपि न व्यवहार इत्यर्थः । कुतस्तथेति चेत् ? अनिश्चितस्वभावाधिष्ठानत्वादेव । अत एवोक्तम्-'अभाविताकारगोचराः' इति । हेतुपदं चेदम् । यत एवं ततस्तं नातिशेरत इति । निश्चयविरहे.'पि बोधात्मकत्वेन तासां तदतिशयोपपतेः कुतो न व्यवहार निबन्घनत्वमिति चेत् ? उत्तरम्-भावान्तरस्य तद्विषयादन्यस्य मावस्य समारोपस्तत्रैवाथ्यारोपस्तस्मिन्निति । न हि बोधरूपत्वे ऽपि तदन्तरसमारोपे तन्निबन्धनवं क्षणभका- 25 दाबपि तत्प्रसङ्ग नानुमानवैफल्यापत्तेः । मा भूत् ततस्तत्र व्यवहारो नीलादौ तु स्यात्तदभावादिति चेत् : न; दर्शनादेव तत्रापि तद्भायात्, क्षणक्षयानावप्यन्यतस्तदनभ्युपगमात् । उपपन्नः क्षणे क्षणान्तरस्य तत आरोपः सादृश्यातिशयात्, नीलादौ तु कथं दीतादेः विपर्ययादिति चेत् ! मा भूत् पीतादेः, नीलादेरेवापरस्य स्यात् तद्भावात् । तथा च कथं तत्परिहारेण दर्शनविषय एव व्यवहारो 1 निर्विकल्पकचोधादपि । 2 अर्थस्य । 3 उद्धृतोऽयम्-अष्टसहरू pR0 122 / 4 tulanA"yaH प्रामजनको बुधरुपयोगाविशेषतः । स पश्चादनि तेनानबोधापायेऽपि कल्पना ॥ इति प्रतिपादनात् । " -अष्टसह pR0 122 / 5 समानमिति शेषः । 6 सादृश्यातिशयसभावात् । 7 नील न्तरपरिहारेण । Page #232 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [2 / 141-142 यतस्तन्नियमो लोकतः प्रसिद्धोऽक्करथ्येस ? नीलादिन लादेरप्यत्यन्तविलक्षण एव ततो न सदारोपस्तत्रेति चेत्: भणे क्षणान्तरस्यापि स न म्यान्न विशेषात ? नथा च नित्यनिर्मुक्तं जगद्भवेत् संसारबीजस्य आरोपात्मनः सत्त्वदृष्टेरभावात् । एवञ्च निर्विषयमिदम्--"उत्सातमूलां कुरुत समष्टिं मुमुक्षवः । " | ःअ vA0 11259.] इति । क्षणक्षयासम्भवी दर्शनस्य नीलादावस्ति विशेषस्ततो 5 न तत्र तदारोपमुपरचयतीति चेत्, स तर्हि कोऽपरः स्यादन्यत्र व्यवसायादिति तदारिमकैच दृष्टिः । अन्यथा तस्यास्तद्विषयस्य चानवकल्पनात्, इत्यावेदयन्नाह-- ___अणवः क्षणिकास्मानः किल स्पष्टावमासिनः ॥ 141 ॥ इति । भेदपर्यन्तप्राप्ता नीलादय एव अणवः त एवं प्रतिसमयं निरन्वयविनधराः क्षणिकात्मानः स्पष्टावभासिनो निर्विकल्पकदर्शनवेद्याः 'किल' इत्यत्रारुचियोतनं च । तच्च तथाविधस्य दर्शनस्य 10 तत्प्रतिभासिना चि] तेषामप्यप्रतिवेदनात् । न अनुपक्रान्तसंवेदनयापार तत्त्वम् इत्थम्भावेन कथ्यमानमपि तथ्यं भवति मिथ्यावादविरहापत्तेः । परमरुचिविषयं दर्शयति असरफलपरावृत्ताकारस्मृप्तिहेतवः । इति । न विद्यते तद्विवक्षितं जलाहरणादिपलं येषां ते अतत्फलाः पटादयस्तेभ्यः परावृत्तार्थाः घटादिव्यपदेशमाजः परमाणवः तेषाम् । आकारः कल्पितस्थूलनीलादिः तस्य स्मृतिघंटोऽयं घटो'15 यमित्यादिनिर्णयः परप्रसिद्धया तस्य स्मृतित्वात, तस्याः हेतवो यथोक्ताः परमाणवः । "किल इत्यत्रापि योजनादश्रद्धेयत्वं बोद्धव्यम् । न हि विशेषरूपस्यानुभवगोचरस्यापि सामान्याकार्स्म्र्न्न्हेतुत्व्भुप्प्न्न्म्। अनीलस्यापि नीलनिर्णयकारणत्वमसङ्गात् । नीलवासनाप्रबोधस्यापि अनीलादेवोपपत्तेः विशेषात् सामान्यवासनाप्रबोधवत् । तथा च यथा न वस्तुनि सामान्याकारस्तन्निर्णयात् तथा नीलाकारोऽपि मा भूत् । 'ततस्तदाकारो दर्शनादेव तस्य भावात्' इत्यपि नोचरम् ; उक्तोत्तरत्वात्, 20 निरंशस्य तस्यासंवेदनादिति । सतो निराकारमेव तत्त्वं प्राप्तमिति मन्यते । ततो यथा तन्निर्णयात् तंत् तथा साधारणरूपमपीति तस्यैव प्रत्यक्षवेधत्वम् । एतदेवाह स्थूलस्पष्ठधिकल्पार्थाः स्वयमिन्द्रियगोधराः ॥ 142 / / इति । स्थूलाश्च ते क्रमाक्रमाभ्यां नानावयवसाधारणत्वात् स्पष्टाश्च विशदमतिभासत्वात् स्थूलस्पष्टास्ते च ते विकल्पाश्चि घटादयः परमसिद्ध्या तेषां विकल्पज्ञानविषयस्वात् । ते किम् ? इन्द्रियं तज्ज्ञानं तस्य गोचरा विषया न विरुध्यन्ते 'न विरुध्यते' इति वक्ष्यमाणस्य वचनपरिणामेनान्वाकृप्य सम्बन्धात् । कथं ते तद्गोचराः ! स्वयम् आत्मनैव न दर्शनकत्वाध्यवसायेन, प्रथमतस्तद्विषयस्यैव शानस्यानुभवात् । न च तस्यारोपितगोचरत्वम् ; स्पष्टत्वात्, वस्तुसन्निधावेव भावात्, प्रतिविकल्पानिवर्त्यत्वाच्च । अमावादेव प्रतिविकल्पस्य तदनिवर्त्यत्वं न तु स्वयं बस्तुविषयत्वादिति 1-पि न prA0, ब, pa0 / 2 रोपात्मकस-pa0 / 3-यः कृत एव prA0bi0, 20 / 4 'च' इति सम्पासादायातम् । 5 -काराद-A0, 20, 506 तदाकारस्तथा A0, ब, pa0 / "nirNshkssshikviklp'-saa0त्तिक्। Page #233 -------------------------------------------------------------------------- ________________ 169 2143-44 2 अनुमानप्रस्तावः चेत; कुतस्तदभावः ? कारणाभावादिति चेत् : न; दर्शनस्यैव स्वलक्षणविषयस्य तत्त्वात् । अभ्यासपाटवादेनीलादिवत् क्षणभङ्गादावप्यविशेषात् । न च सादृश्यातिशयेन तस्य प्रतिरोधः; सत्यपि तस्मिन् मृगतृप्पिकादौ तन्निर्णयस्य तेन जलाधागेपनिवर्तनस्य च दर्शनात् । तन्न तस्य मानसत्वम् , ऐन्द्रियत्वस्यैवोपपत्तेः । तथा च यसिद्ध तदाह समानपरिणामात्मशब्दसताहेतवः । इति । समानपरिणामात्मनः सहशपरिणामरूपस्य शब्दस्य सङ्केतो वाचकावेन निवेशनं तस्य हेतवः प्रतिपादिता एवार्थाः न क्षणक्षीणाः परमाणवः । एतदुक्तं भवति-न शब्दार्थयोरसाधारणयोर्वाच्यवाचकभावः सतासम्भवात्, अपि तु समानपरिणामस्वभावयोः । तयोरपि नापतिपन्नयोः सक्केत्ता; अतिप्रसङ्गात् । न च असाधारणदृष्ट्या तत्प्रतिपत्तिः, नापि तज्जन्मना विकल्पेन; ततस्दुत्पत्तेनिषेधात् । सत इन्द्रियबुद्धिरेव तद्विषया वक्तव्या शान्दज्यवहारस्यान्यथानुपपत्तेः । सैव तव्यवसाया- 18 स्मिका बुद्धिर्न ततोऽन्येति । साम्प्रतं तस्यास्ततोऽन्यत्वेऽपि तस्वसंवेदनदिन्द्रिय प्रत्यक्षस्यापि व्यवसायात्मकत्वं दर्शयन्नाह स्वभावव्यवसायेषु निश्चयानां म्वतो गतेः । / 143 ॥ नाशस्यैकार्थरूपस्य प्रतातिन विरुद्धयते । इति । नाशस्य क्षणभङ्गस्य प्रतीतिनिर्णयात्मेन्द्रियबुद्धिः इतरत्र परस्याविबादात् न विरुद्धयते 15 न प्रमाणेन बाध्यते । कीदृशस्य ! एकाथरूपस्य एको भागसहायबिकलोऽर्थो नीलादिस्तद्रूपस्य तत्स्वभावस्य । विशेषणमप्येतत्साधनं द्रष्टव्यं तद्रूपत्वात् । तदयमत्र प्रयोगः-प्रत्यक्षनिर्णयो नाशो नीलादेव्यतिरेकात् तत्स्वरूपवत् । न हि निर्णये तदव्यतिरिक्तस्यानिर्णयः, तद्वदने अवेदनस्यापि प्रसङ्गात् । ततो यथेदमुच्यते "एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणः परीक्ष्यते । " pri0vA0 3 / 421 इति । तथेदमपि वक्तव्यम् - ___ एकस्यार्थस्यमावस्य निर्णीतस्य सतः स्त्रयम् । कोऽन्योऽनितिभागो यन्निश्चयः क्रियतां परैः । / 1480 ॥ इति । नीलादेरपि न प्रत्यक्षान्निर्णयः तजन्मनो निश्चयान्तरादेव तदभावात, ततः साध्यक्किल- 25 मुदाहरणमिति चेत् ; निश्चयस्य तर्हि कुतो निश्चयः तदनिश्चये नीलादेरनिश्चयात् तदवित्ताववित्तियत् ? निश्चयान्तरात् तस्यापि निश्चये ऽनवस्थोपनिषातान्न नामापि निश्चयस्य सिध्येत् । दिदितावादेव तस्य निश्चयो न निश्चितत्वादिति चेत्; अस्तु नामैवम् , तदेव तु वेदनं कुतः ! स्वसंवेदनादेव प्रत्यक्षादिति चेत्, न; तस्यानिश्चयरूपस्य निश्चयात्मनि विरोधात, अनेकान्तस्य चानभ्युपगमात् । निश्चयात्मैव तत्पीति चेत्; सिद्धं तहिं तद्वदेव नीलादिप्रत्यक्षमपि तदात्मकमिति न तस्वरूप- 30 वदिति निदर्शनस्य साध्यधैकल्यम् । तदेवोक्तम्-'निश्चयानाम्' इत्यादिना । निश्चयानां 1 निश्चयस्य । निश्चयात्ममिति । -.... Page #234 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयषिषरणे [ 2145-47 नीलादिविकल्पानां स्वतो न निश्चयान्तरापेक्षया गतेः निर्णीतेः । तां दृष्टान्तत्वेनाश्रित्य नाशस्यैकार्थरूपस्य प्रतीतिर्न विरुध्यते इति । कदा पुनस्तेषां गतिनिईतिरिति चेत् ! उत्तरम्-'स्वभाव' इत्यादि । स्वभावाः saice( sacce तनादयो विकल्पधर्मास्ते च ते व्यवसायाश्च नाव्यवसाया स्तेषां तेषु विरोधात्, स्वभावव्यवसायास्तेषु सस्सु । न हि सफलतत्स्वभावानां व्यवसासात्मकत्व5 नियमे निर्णतिरन्या स्वतस्तेषां गतिः सम्भवति । ततो न बहिरन्तर्वा प्रमाणान्तरकल्पनमर्थवत्, प्रत्यक्षादेव समीहितसिद्धेरिति मन्यते । भवतोऽपि स्वपरनिर्णयात्मनो ज्ञानस्य स्वत एव सच्चेत. नादिवत् प्रतिक्षणपरिणामादेरपि निर्णयात् किं तत्र प्रमाणान्तरेणेति चेत् ? अत्राह व्यामोहशवलाकारवेदनानां विविधता ॥ 144 ॥ इति । व्यामोहयति विकलयति चिनमिति व्यामोहः आवरणात्मको विशेषस्तेन शबलो मेचक 10 आकारः स्वभावो येषां तानि च तानि वेदनानि च ज्ञानानि तेषां विचित्रता विविधा चित प्रति भासमात्मनि ब्रायमाणानां भावः, विविधप्रतिभासत्वं भवति इति शेषः । एतदुक्तं भवति-भवत्येव सूक्ष्माणामपि ज्ञानाकाराणां निणयो यदि कर्मसामर्थ्यात् असकलनिर्णयपरिणामो न भवेत् । अस्ति चायमिति । एतदेवाह साकल्येन प्रकाशस्य विरोधः सम्प्रतीयते । इति । साकल्येन स्वभावसामस्त्येन प्रकाशो ज्ञानाकाराणां तस्य विरोधः कर्मसामध्येन प्रतिरोधः सद्यवस्थापकात प्रमाणात् वक्ष्यमाणात् सम्प्रतीयत इति । ततो नास्माकं तत्र प्रमाणान्तरस्थावृत्तिः, अमतिविदितस्यापि तस्य विषयस्य भावात् । न चैवमेकान्तवादे, तत्र पतिपन्नस्य तत्सामस्त्येनैव प्रतिपत्तेः, अन्यथा तद्वादविरोधात् । नन्वेवमगृहीताकारसम्भवे कुतस्तदस्तित्यमित्यत्राह सम्भाषितान्यरूपाषां समानपरिणामिनाम ॥14shaa प्रत्यक्षाणां परोक्षास्मा प्रमाणान्तरगोचरः । इति । सम्भावितं सम्भवज्ञानावलम्रनम् अन्यत् प्रतीतादर्थान्तरं रूपं येषां तेषां समानपरिणामिनां सदृशपर्यायवतां ज्ञानानामर्थानां च तेष्वपि तत्सम्भवनाभावात, तेषां परोक्षात्मा अप्रत्यक्षविषयः स्वभावः सुक्ष्मपरिणामादिः प्रमाणान्तरम्यानुमानादेर्गोचरः ततोऽस्तीति भावः । कोदृशानां तेषां स तद्गोचरः । प्रत्यक्षाणां सच्चेतनादिना स्थूलनीलादिना च स्पष्टज्ञानविषयाणाम् । कुतः पुनरिदमवगन्तव्यं प्रमाणान्तरगोचर आत्मा प्रत्यक्षाणामिति ? प्रत्यक्षस्य तत्र तद्विषये च प्रमाणान्तरस्यावृत्तेः, उभयविषयस्य च कस्यचिदभावादिति चेत्; अत्राह प्रत्ययः परमात्मानमपि च प्रतिमासयेत् ॥ 146 / / सत्यं परिस्फुटं येन तत्र प्रामाययमश्नुते । इति । 1पया cetnaa-taa0|2-niymni-aa0, ba, 10 / 3 vividha चित्रं प्र-A, ब, pa0 / 4 तत्संभवातेषां A0, ba0, pa0 / Page #235 -------------------------------------------------------------------------- ________________ 2 // 14-48] 2 अनुमानप्रस्तावः 171 प्रत्ययः भात्मा 'प्रतिगतः परापपर्यायान् अयो बोधः प्रत्ययः' इति व्युत्पत्तेः, तादृशस्य बोधस्यैवात्मत्वात् । स तत्र तस्मिन् 'प्रत्यक्षाणां परोक्षात्मा' इत्यत्र प्रामाण्यमविसंवादकत्वम् अश्नुते पाप्नोति । एतदुक्तं भवति-योधात्मैव कश्चित् प्रत्यक्षरूपेण परिणतः तद्विषयाभिमुख्यं परिल्यजन्नेव पुनः प्रमाणान्तररूपेण परिणग्य परोक्षाकारस्य प्रत्यक्षविषयाविष्वग्मावमनुभवतीति । कथं पुनरेकस्य प्रत्यक्षतरपरिणाम इति चेत् ? स्वपरवेदनपरिणामोऽपि कथम् ! नास्त्येव, 'स्ववेदनस्यैव 5 एकस्यानुभवादिति चेत्, न; परवेदनस्याप्यनुभयात् । न चार्य विभ्रम एव, स्वरूपेऽपि प्रसङ्गात् । तद्विभ्रमे बाह्यविभ्रमो न सिद्धयतीति चेत; एवमपि कथमविभ्रमस्य विभ्रमाकारो विरोधाविशेषात् ? अन्य एव स तस्मादिति चेत; तस्य तर्हि तेन यथावस्थितस्य ग्रहणे सिद्ध परवेदनमपि । सत्यमेव तद्ग्रहणस्यापि विभ्रमत्वे स एव प्रसङ्गः-'कथमविभ्रमस्य' इत्यादिरनवस्थापत्तिश्च । ततो गत्वापि दूरमविभ्रममपि परवेदनमभ्युपगन्तव्यम् । 'अन्तु तदेव न स्ववेदनम्' इत्यपि न युक्तम् तदभाषे सस्थाप्य- 10 सम्भवादिति निवेदितत्वात् । ततः सिद्धः स्वपरवेदनपरिणामः तथा प्रत्यक्षतरपरिणामोऽपि । तदेव पर इस्लादिना दर्शकले । पर मास, आस्मान स्वरूपम् 'अपि च' इति समुच्चये प्रतिभासयेत् प्रकाशयेत्, प्र्त्य्य्ः। कीदशम् ! सत्यमवितधम् , अन्यथा विनमैकान्तस्य प्रसिद्धः । परिस्फुटं विशदम् , अनेन तत्परिणामिनः प्रत्यक्षव्यपदेशविषयत्वं दर्शयति, स एवैकः प्रत्यय आत्मनः परिस्फुटस्य प्रतिभासनात् स्वसंवेदनप्रत्यक्षम्, परस्येन्द्रियप्रत्यक्षमिति । 'येन' इति तस्य तत्पति- 15 भासनेन तथानुभवसमुत्पत्तिं दर्शयति । तद्वचनाच्च तेनेति लभ्यते यत्तदोः सम्बन्धात् । तेन तथानुभवेन स तत्र प्रामाण्यमश्नुते इति । अस्ति अनुभवो देशव्यापिन इव कालव्यापिनोऽपि प्रत्ययस्य । नत्र स्वपरवेदनमावस्येव प्रत्यक्षपरोक्षमावस्यापि प्रतिमासभेदनिबन्धनस्य तद्भदस्य सामग्रीवैचित्र्यात् उपपत्तेः । तत: सूक्तम् - 'तत्र'-इत्यादि । परम्' इत्याधयुक्तम्, एकस्य स्वपरप्रतिभासिनः स्वभावयस्यासम्भवात् । अत आत्मा 28 नमेव प्रत्ययः प्रतिभासयतीति चेत्, अत्राह ___ आसादितविशेषाणामधूनामतिवृत्तितः ॥ 147 ॥ इति । __ न तावदसावेकपरमाणुरूप एव सकलजगत्संव्यवहारेण तन्मात्रस्याऽशक्यावस्थापनत्वात् । सञ्चयमतानेकपरमाणुरूपत्वे च आसादितः मातः अतिशयश्चैतन्यलक्षणो बापासम्भवी विशेषो यैस्तेषाम् अण नाम् अतिवृत्तिः स्वरूपातिकमेणान्यत्रापि प्रवृत्तिः स्त एव तयहुत्वस्यापि परिज्ञानात् . तस्यास्ततः । 'परमात्मानमपि च प्रतिभासयेत्' इति सम्बन्धः । स्वत एवं तेषां यथास्वमवगमात् किमतिवृत्त्येति चेत् ? ननूक्तम्-'एकस्य तद्विषयस्याभावे न तद्महत्वावगमः' इति । एतदेव दर्शयति एकाकारविषेकेन नैकैकप्रतिपतयः । इति । एकोऽनेकविषय आकारः प्रत्ययात्मा तस्य विवेकोऽभावस्तेन कृत्या एकैकाः परस्परामिश्राः प्रतिपत्तयो न सम्भवन्तीति शेषः । भवति हि प्रत्ययनिष्ठत्वात् प्रत्येयव्यवस्थायाः ( स्था ), तदभावे 30 1 स्वयंवेद-आध, ba0, 5 / परवेदनम् । 3 स्व्वेद्नाभाये। 4 परस्परभि A0,va0pa0 / 5 प्रत्ययव्य-bhA0, ba0, pa0 / Page #236 -------------------------------------------------------------------------- ________________ 5 172 व्यायविनाय । 2948-150 तदभावः, अन्यथा अतिप्रसङ्गात् । ततस्तदूबहुत्वं व्यवस्थापयता तद्विषयमेकमभ्युपगन्तव्यमिति सिद्धं स्वपरावभासित्वं तस्य । तद्वदन्येषामपीति नाणुस्वभायं किमपि संवेदनम् । भवत्वेवं युगपचित्रमेव, न तत्कमेण क्षणिकत्वादिति चेत्; न; चित्रस्यापि क्षणक्षीणशरीरस्याप्रतिवेदनात् । एत्तदेवाष्टकालापकर्षपर्यन्तविचतांतिशया गतिः ॥ 148 ॥ इति । कालस्यापकर्षपर्यन्तो हानिपर्यवसानम् अत्यन्तसूक्ष्मः कालस्तत्र विवर्तस्य वस्तुजन्मनोऽतियस्तत्रैव भावः तस्याऽगतिः अप्रतिपत्तिः । अत्रोपपत्ति दर्शयन्नाह - अशक्तेरवत् [ सेयमनेकान्तानुरोधिनी ] | इति । यथा ज्ञानस्यान्यस्य वा अणोरगतिः तद्गतौ शत्तद्यभावात् तथोक्तस्यापि तदतिशयस्य । का पुनरियमशक्तिर्नाम यतस्तद्गतिः ! इत्यत्राह - 'सेयमनेकान्तानुरोधिनी' इति । सा परमाणुत20 दतिशयपरिच्छेदाशक्तिः इयमेव पर्युदासवृत्त्या न परा । इयमर्थमावेदयति- 'अनेकान्तानुरोधिनी' इति । अनेकान्तः क्रमाक्रमाभ्यामनेकधर्माधिष्ठायी भावः तस्यानुरोधो बुद्धया स्वीकारः सविद्यते यस्यां सा तदनुरोधिनी तद्माहिका शक्तिरिति यावत् । सा च तत्प्रतिपतेरेव लोकप्रसिद्धायाः प्रसिद्ध्यतीति मन्यते । ननु यद्यपि नामास्मदादीनां न परमाणुक्षणिक प्रतिपत्तिः अल्पप्रज्ञखेनासामर्थ्यात्, 15 महामतीनां तु भवत्येव । अत एवोक्तम् - "व्यवस्यन्तीक्षणादेव सर्वाकारं महाधियः । " [pra0 vA0 2 107 ] इति चेत् कुलस्तेषां महामतित्वम् न स्वभावादेव अनभ्युपगमात् । " नित्यं प्रमाणं नैवास्ति । " [ pra0 vA0 110 ] इत्यभिधानात् । अनुमानाभ्यासादिति चेतः अत्राहांशग्रहविवेकस्वान्मन्दाः किमतिशेरते ॥ 146 ॥ इति । मन्दाः पूर्वमल्पप्रज्ञाः सन्तः पश्चात् किं नैव अतिशेरते प्रेज्ञाधिक्यप्राप्त्यतिशयन्तो 20 भवन्तः कस्मान्न भवन्ति ? अंशस्य वस्तुधर्मस्य क्षणक्षयादेग्रहः प्रतिवेदनं तस्माद्विकोव्यावृत्तिर्यस्य तदनुमानस्य तस्य भावादिति । तात्पर्यमत्र - महामतित्त्वं हि तेषां क्षणमादिविषयं तद्विषयस्यैव अनुमानस्याभ्यासादुपपन्नं नातद्विषयस्य, अन्यथा नित्यादिविषयस्थापि तत एव तस्य प्रसङ्गात् । न चानुमानस्य तद्विषयत्वम् विकल्पत्वेन अवस्तुसंस्पर्शित्वात् । तथापि क्षणक्षयादाचेच तस्य प्रतिबन्धात् तत्रैव तदभ्यासतो महामतित्वं न नित्यादाविति चेद मनु प्रतिबन्धोऽपि महाधि25 यामेव विषय नान्येषाम् ते च तत्रैव तं प्रतियन्ति नान्यत्रेति कुतः ? तत्रैव निर्णयात् । एतदपि कस्मात् ? प्रतिबन्धस्य तत्रैवावगमादिति चेत्; न; परस्पराश्रयमसङ्गीत् । सत्यपि तदभ्यासाद् बहिस्तेषां सर्वाकार निर्णये नान्तः तत्सम्भव इत्याह निर्णयेऽनिर्णयान्मोहो पहिरन्तश्च तादृशः । इति । 1 - नभाषः A0, ba0, pa02 प्रादित्यप्राप्यतिशयवन्तो न भ-A0, ba0, pa0 / 3 वष प्रतिबन्धस्यावगमे तत्रैव निर्णयः, वति च तस्मिन् तत्रैव प्रतिबन्धागमः । 4 नातः A0, ba0, pa0 / Page #237 -------------------------------------------------------------------------- ________________ 2650-51 / 2 अनुमानप्रस्तावः 173 च शब्दः अपिशब्दार्थो भिन्नप्रक्रमश्व 'निर्णये' इत्यत्र द्रष्टव्यः । निर्णयेऽपि न केवल सदभावे । क ? बहिः नौलधवलादो अनिर्णयात् निर्णयामादात् । क ? अन्तः निर्णयस्वरूपे । न हि तत्र तेषामपि निर्णयः परतः अनवस्थानात् स्वतश्च निर्विकल्पत्वात् । ततश्च मोहः प्रज्ञामान्यलक्षण: तादृशः तदभ्यासे ऽपि यादेश: पूर्वम् । स्वरूपानिर्णये परनिर्णयस्याप्यभावादिति मन्यते । भवन्मते ऽषि कथं महामतित्वम् । श्रुतज्ञानपरिशीलनादेव तद्भावात् तज्ज्ञानस्य चावस्तुविषय- 5 स्वादिति चेत् ? न तस्यापि वस्तुगोचरत्वेन व्यवस्थापनात सकलस्यापि शास्त्रमयासस्य तदर्थत्वात् । न च तदभ्यासान्महामतित्वम्, जीवस्य स्वशक्तित एव तद्भावात् । प्राणिमात्रस्यापि कुतो न भवतीति चेत् ? भवत्येवः कथमन्यथा 'सत् सर्वमनेकान्तात्मकम्' इत्यादि व्याप्तिज्ञानम् ! प्रतिक्षणपरिणामादिसकसूक्ष्मविशेषेष्वपि किन्नेति चेत् स्वादेव यद्यसौ अनावृतः स्यात् । एतदेव दर्शयति ? जीवः प्रतिक्षणं भिन्नतनो यदि नावृतः ॥ 150 ॥ सकलग्रह सामर्थ्यात्तथास्मानं प्रकाशयेत् । इति । 10 जोयो व्याख्यातस्तथा तेन सकलमकारेण आत्मानं स्वरूपम् उपलक्षणमिदं तेन परमपेइ । ग्रकाशयेत् स्पष्टमतिभासं विदध्यात् । कुतः सकलग्रह सामर्थ्यात्' इति । स्पष्टमिदम् । हृदयव्याप्तिज्ञानवलादेवावगम्यते । कदा प्रकाशयेत् ? यदि नानृतः कर्मविशेषण प्रच्छात्तो यदि न भवेत् । तत्प्रच्छादितश्चायं स्वविषये ऽप्यवृत्तिमत्त्वात् काम लिवत् । कामली हि स्वविषयेऽपि 15 चन्द्रैकत्वादौ कामलावरणवत्त्वादेव अप्रवृत्तिमान् प्रसिद्ध इत्युपपन्नो दृष्टान्तः । तस्य तद्विषयत्वं चारणात् पूर्वं पश्चाच्च तेनाधिगतेः । प्रतिक्षणपरिणामादेरपि विशेषस्य जीवविपयत्वम्, सामान्येन व्याप्तिज्ञाने प्रतिभासनात् चन्द्रकत्वादिवदेव । तद्वि कामलिजाने चन्द्रत्वादिना सामान्येन प्रतिभासमानं योग्यतया तद्विषय एव, अभ्यथा तदावरणापाये ऽप्यविषयत्वमसङ्गादिति निरक्ष्यमुदाहरणम् । सत्यध्यावरणे जीवस्य नित्यत्वेन सकलग्रहणशक्तेरपरिक्षयात् कथं स्वविषयेऽप्यवृतिरिति चेत् न 20 एकान्तेन नित्यत्वाभावात् । प्रतिक्षणपरिणामिनश्च तद्वशात् तत्परिक्षयस्योपपत्तेः । सकलग्रहणसामर्थ्यमपि तस्य अर्थान्तरज्ञानसमवायादेव न स्वत इति केचित् तन्नः स्वतश्वेतनस्य तद्वैयर्थ्यात् । चेतनत्वमपि तत एवेति चेत्; न; आकाशादावपि तत्प्रसङ्गात् तदविशेषात् । अथास्ति कश्चिद्विशेषो यतो जीवस्यैव ततस्तत्त्वं नाकाशादेः स तर्हि जीवस्वभावो भयंश्चेतनत्वान्नापर इति व्यर्थमेव तत्समवायस्य कल्पनमिति एतत् चेतन पदेन दर्शितम् । तदेवं जीवस्यावरणवश । दसकलङ्गत्वम्, तदपगमे तु 25 स्वत एव सकलत्वेन महामतित्वं न श्रुतज्ञानपरिशीलनात् । तंतु तदावरणस्यैव तदास्रवनिरोधकारेण परिक्ष्यार्थमिति सर्वे समञ्जसम् । प्रतिक्षणपरिणामे जीवस्य क्षणिकत्वमेव न नित्यमिति चेतुः नः तस्यापि प्रत्यभिज्ञानबलेन तत्र व्यवस्थापितत्वात् तदपि सदृशापरापरोत्पत्तिविभ्रमादेव न तात्त्विकादेकत्वादिति चेत्; अत्राह " 1 - निर्णयैरपर-A, ba0, pa0 / 2 वैशेषिकः । 3 समवायादेव । 4 समवायाच्चेतनत्वम् । 5 श्रुतज्ञान परिशीलनम् । 6" प्रत्यभिशानं |" - वार्थट0 / Page #238 -------------------------------------------------------------------------- ________________ 174 इ न्यायविनिश्वयविवरणे तादात्म्यात् प्रत्यभिज्ञा न सदृशा पर हेतुतः ॥ 151 / / अवस्थान्तर्विशेषोऽपि पहिरन्तश्र लक्ष्यते । इति । तादात्म्यात् परापरक्षणेषु कथञ्चिज्जीवस्य अमेदात् प्रत्यभिज्ञा स एवाहमिति परामर्शो न नैव सदृशश्चासावपरश्च अपरापर उपादानोपादेयप्रबन्धः वीप्सापरत्वान्निर्देशस्य स एव 5 हेतुस्तस्मादिति । 'अवस्था' इत्यादिरत्रैवोपपत्तिः । अवस्थानां परापर चित्रक्षणलक्षणानाम् अन्तः अन्तर्गतः सन्तानान्तर सम्भावितया तत्रैव नियतो विशेषो हेतुफलभावः सोऽपि न केवलं वक्ष्यमाणो लक्ष्यते निश्चीयते । क पहिरन्तश्च अर्थे ज्ञाने च । एतदुक्तं भवति - सत्येव परापरपरिज्ञाने तेषु तद्विशेषलक्षणं तत्परिज्ञानश्च जीवादेव, न क्षणनियतादर्शनात् तस्य पूर्ववृतेरुतरत्र तट्टतेश्ध पूर्वत्राभावात् । नापि तदुभयदर्शनजन्मनः तं दिदमित्या कारात्प्रत्यभिज्ञानात् तस्यैवाभावात् । 10 भात्रे वा नाभेदमत्यभिज्ञानं तत्र विरोधादिति कुतः सन्तानकरूपनं यतः संसारतत्कारणादिकमवकरूप्येत ? जीवादपि कथं तलक्षणं तत्रापि भेदस्यानवभासनादिति चेत् ? न कथचित्तस्यापि भावात् । न चैवं प्रत्यभिज्ञाने मेदवत् अभेदस्थापि प्रतिभासः तस्यापि तात्त्विकत्वेनेष्टसिद्धिप्रसङ्गात् । र्भेदस्यैव तात्त्विकत्वे प्रत्यभिज्ञानमेव न भवेत् विभ्रमेत्तरयोरेकत्र विशेषात् । अविरोधे भेदेतरात्मापि भावस्ता - त्विक एव स्यात् । इत्युपपन्नं जीवादेव तल्लक्षणम् । तदभावे प्रत्यभिज्ञानस्याप्यव्यवस्थितेः । पुनरपि 15 ' तादात्म्यात् प्रत्यभिज्ञानम्' इत्यत्रोपपत्तिमाह ; 30 [ 2151-54 सूक्ष्मस्थूलत्तरा भावाः स्वष्टास्पष्टावभासिनः ॥ 152 ॥ वितथेतरविज्ञाने प्रमाणेतरतां गते । इति । सूक्ष्माश्च स्थूलतराश्च स्थूला एव स्थूलतराः स्वार्थिकत्वात्तरप्रत्ययस्य अल्पाच्तरयत् । सूक्ष्मस्थूलतरा भावा बदरसहकारनालिकेरपनसफलादयः । तथा स्वष्टाश्वास्वष्टाश्च ते च ते अब भासिनश्च स्पष्टास्पष्टावभाविनो भावाः समीपदूरदेशवर्तिनो वनस्पत्यादयः । अत्र लक्ष्यन्ते इति वचनपरिणामेन सम्बन्धनीयम् । तथा वितथं च द्विचन्द्रादिविषयम् इतरथ एकचन्द्रादिगोचरं ते च ते विज्ञाने च तथोक्ते, अत्र लक्ष्येते इति द्विवचनपरिणामेन । कीदृशे ते लक्ष्येते ? प्रमाणेतरां गते प्रमाणतां गतमवितथम् इतरतामप्रमाणतां गतं तु वितथमिति । लक्षणं चात्र चन्द्ररादिभ्यः सहकारादयः स्थूलास्तेभ्यश्च चदरादयः सूक्ष्माः इति दूरवर्वतादिभ्यः समीपाः नीप I 25 कूपादयः स्पष्टावभासिनः तेभ्यस्तत्पर्वतादयो ऽस्पष्टावभासिन इति । वितथादितरत् प्रमाणम्, इतरस्माच्च वितथमप्रमाणम् इति च परामर्श युव । न चायं तादाम्याभावे सम्भवति, दर्शनस्योभयविपस्याभावात् भावेऽप्यपरामर्शरूपत्वात् । मा भूतु स्वयं परामर्शरूपं दर्शनम् परामर्शस्य कारणं तु भवति संस्कारमबोधसहायमिति चेत्, अत्राह यस्मिन्नसति यज्ञानं कार्यकारणता तयोः ॥ 153 ॥ भेदिनां प्रत्यभिति रचितोऽयं शिवालयः । इति । 1 तत इद - tA0 / 2 लक्षण-सा 3 वापीकूण pa0 / Page #239 -------------------------------------------------------------------------- ________________ 23254] 2 अनुमानप्रस्ताव यस्मिन् दर्शने असति अविद्यमाने, कार्यकाले सतः कारणत्वानभ्युपगमात्, यजातं परामर्शज्ञानं कार्यकारणता तयोः कार्यता तज्ज्ञानस्य कारणता वर्शनस्य इति एवं रचितो निर्मितः सौगतेनायमपूर्वः शिलालयः तत्कार्यकारणमाव एवाश्रद्धयतया शिलाप्लवतुल्यत्वात् तच्छब्देनोक्तः । नापि तद्भावस्य श्रद्धेयत्वम्; असतो नीरूपत्वेन कारणवायोगात् । कार्य एव तस्य नीरूपत्वं न पूर्वमिति चेत्, ननु पूर्वमित्यपि तस्य प्रध्यंस एवोच्यते न्यपरः कालोऽनभ्युपगमात् । तत्र च 5 कथमस्तित्वं विरोधात् ! दृष्टत्वमेव तस्य पूर्वत्वं न नाशः "दृष्टताऽतीतकालत्यं दृश्यता वर्तमानता । " [ H0 वार्तिकाल0 11138 ] इति वचनादिति चेत् किं पुनरिदं दृष्टत्वं नाम ? अती दर्शनमेवेति चेत; तस्यापि किमिदमतीतत्वम् ? अपरं दृष्टस्वमिति चेत् तत्रापि किं पुनरियादेः प्रसनादनवस्थापत्तेश्च । तस्योपरतिरेव अतीतत्वमिति चेत; भावस्यापि सैव तदिति कि दृष्टत्वेन ? अतीतं नष्टमिति च लोकव्यवहारात् । किच्च, एवमतीतं कारणमिति दृष्टं 10 कारणमिति भवेत्, तथा च कथं संलपिलान्तरसांनादः तापन । मेव तदपि योगिनेति चेत्, म लर्हि तस्यातीतत्वम् । "दृश्यमानतया वर्तमानमेव" [ ma0 वार्तिकाल0 15138] इति वचनात् । अन्यैरदृश्यत्वात् अतीतमपीति चेत्, नादृश्यत्वादतीतत्वम्, अपि तु दृष्टत्वात्, तच्च तस्यात्मापेक्षया नास्त्येव । अदृश्यत्वादप्यतीतत्वमिष्टमेव "तस्मादतीतादि योगी पश्यतीति कोऽर्थः ? अन्येनादृश्यमानं पश्यति । " [ pra0 बार्तिकाल0 1138 ] 15 इत्यलकारवचनादिति चेत्ः ना तत्राप्यतीतस्यैव तदर्शनस्य वर्तमानतभिषेधेनाभिधानात्, अन्यथा "दृष्टताऽतीतकालत्वम्" [प्र. वार्तिकाल0 ] इत्यस्य व्याघातात् । किञ्च, ___ अन्याइष्टेरतीतत्वात् वर्तमानस्यतोऽपि च । योगिदृष्ट्या स एव स्याद्भतुरन्योऽपि चाक्रमात ॥ 1481 ॥ अन्यैरदृश्यमानत्वेन तस्यातीतत्वात कारणत्वमकारणत्वं निष्पर्यायं माप्तं योगिना वर्तमान- 20 तया दर्शनादिति सङ्कटमवेशः-तत्कार्यस्य युगपदेयोत्पादानुत्पादयोरुपनिपातात् । अथ योगिनोऽपि समाधानकाल एवं सद्वर्तमान न तस्मादुस्थितस्य, अत एवोक्तम्-"योगिना च समाधानास्थितेनातीततया व्यवहारात । " [प्र. वार्तिकाल0 1138 ] इति चेत्, न; तथापि तेरेसवेशस्थानिवृत्तः योग्यन्तरं प्रवृत्तसमाधानं प्रति तस्यैव वर्तमानस्यात्, योगिनाञ्च बहुत्वात् । न बायमपि नियमस्तेषां समकालमेव समाधानं तस्मादुत्थानं चेति, अन्यथापि तदविरोधात् । अपि च, योगि- 25 दर्शनस्यापि कारणमेव तद्विषयः, कारणत्वं च दृष्टत्यात, तदपि यदि तदर्शनापेक्षं परस्पराश्रयः-दृष्टादर्शनं ततो दृष्टमिति । दर्शनान्तरापेक्षमिति चेत् तदपि यदि तस्यैव योगिनः, स एव प्रसङ्गः तस्यापि तदृदृष्टादेयोत्पत्तेः, पुनदर्शनान्तरदृष्टात् तदुत्पत्तावनवस्थाप्रसङ्गात् । दर्शनान्तरं परस्यैब योगिन इति चेत्; किं तत्काले प्रकृतस्य तस्य तदर्शनं नास्ति ? तथा चेत्, कथं सर्ववेदनम् ! तदपि समाधानादुस्थितस्य नास्त्येवेति चेत्, न; तदुत्थानस्य तदप्रतिबन्धित्वात्, अन्यथा दोष एव स इति 6. 1 सुगते-आध, यक्ष, pa0 / 2 त्यादिप्र-A0,10, pa0 / 3 तस्मादास्मा-या, ya0,pa0 / 4 च्यान्काले। 5 sngkttprvesh| 6-स्थान-zrA0, 10, pa017-स्प दर्श-A0, ba0, p0| Page #240 -------------------------------------------------------------------------- ________________ न्यायचिनिश्चयविवरणे [2 / 155 ने 'मुगतः' इत्यत्र अपुनरावृत्तिरुपसर्गार्थः स्यात्, दोषस्यैव पुनरावृत्तित्वात् । तस्मादस्त्येव तदापि अन्य तदिति । कथं वा तदन्यदर्शनदृष्टादपि तद्दर्शनस्योत्पत्तिः समकालातदनुपपत्तेः ? "नातोऽर्थः स्वधिया मह" [प्र. yA0 2 / 246 ] इत्यस्य व्याघातात् । तद्व्याघातात्पूर्वं तद्दष्टात तदुत्पत्तिरिति चेत्, न; तदापि तस्य भावात् । पुनस्तत्पूर्वेत्यादि वचने अनवस्थानोपनिषातात् । तन्न 5 दृष्टमतीतम्, अपि तु नप्टमेव । तस्य च न कारणत्वं नीरूपत्वात् । एतेन भाविनोऽपि तत्त्वं निषिद्धम् । तस्याप्यनुत्पन्नम्य नीरूपत्वात् । नाऽनुत्पादादायित्त्वमपि तु दृश्यमाणत्वात, ननु तदपि भाव्यय दर्शनम्, तस्यापि भाचिन्वं यद्यन्यतो द्रक्ष्यमाणत्वात्; तदेवानवस्थानम् । अनुत्पादादिति चेत् विषयस्यादि तत एव तदिति किं द्रक्ष्यमाणत्वेन ? अन्यथा प्रागपि तदभावप्रसङ्गात् । एवमन्यदपि प्रकृतमत्र वक्तव्यम् । तन्न द्रक्ष्यमाणत्वं भांवित्यमिति दुर्भाषितमेतम् -- "भाविता द्रक्ष्यमाणत्वमिति कालव्यवस्थितिः । " [प्र. वार्तिकाल0 1138 / इति । ततो नासतः कारणत्वमतीतादेः, नापि तत्कार्थत्वं प्रत्यभिज्ञानादेरिति तत्र तरकल्पनमश्रद्धयतया शिलाप्लव एवेति स्थितम् । कः पुनरेबमाह-असत्कारणमिति, सौगलैः सतएब तत्वोपगमात्, कार्यत्वमेव तु असत तत्काले तैरुपगम्यते, सत्त्वे कारणवैफल्यादिति चेत्, असत्यपि किं तद्वयापारेण ! तपम्य तन्निरपेश्नत्वात्, अन्यथा सहेतुकत्वमभावस्य भावस्य तु स्वरसभावित्वमिति कथमिष्टविपर्ययो न भवेत् ? अथासत इति । पश्चात सतः' इत्यों ने नीरूपस्येति, तदयमदोष:: तन्नः यस्मात् पश्चात्सत्त्वानुवादेन कार्यस्वं "तत्र चेद् भवेत् । भवतापि हि किं तेन सति तद्व्यर्थतास्थितेः ॥ 1482 ॥ कार्यत्वादेव तत्सत्त्वं ततो न व्यर्थतेति चेत् । कार्यत्वात् "सत्ततः कार्यमित्यन्योऽन्याश्रयो न किम् ? ॥ 1483॥ सत्यपि कार्यस्वे यदि तव्यापारस्तद्रूपं स्पृशति; न क्षणभन्नः । न स्पृशति चेत् : कथं ततस्तदिति ? तदनन्तरनियमादिति चेत्, न तस्य सकलजगत् क्षणापेक्षयापि भावात् । पचमहेतुकत्वे तस्य नित्यं सत्यादि किन्नेति चेत् ? सहेतुकत्वेऽपि कस्मान्न सर्वहेतुफत्वम् ? अथायं तस्य म्वभावो यतस्तै नियमाविशेषेऽपि कुतश्चिदेव भवतीति; यद्येवम, अयमपि तस्यैव स्वभायो यनिहेतुकमपि नित्यं न भवतीति । तन्न पश्चात्सतो.'प्यसतः कार्यत्वम् , तदभावान सतोऽपि कारणत्वमिति तत्र तत्कल्पनं शिलाप्लब एव । तदेवाह- यस्मिन्' इत्यादि । यस्मिन् पश्चाभावि 1 "सुष्टु अपुनरावृत्त्या गतः मुगतः"-ता. टिका 2"अपुनरावृत्यर्य सुमएज्वरवत् |न्क् यातिकाल: pR0 / सुगतः' इत्यत्र सूपसर्गस्य अर्थः । 3न्दर्शनंह-A0, ba0, pa0 / कारणत्यम् । 5 दर्शनस्यापि । 6 वमपिद्ध-ग्रासय, p0|7कार्न्न्त्वोप्ग्मात् । 8कारणाकाले । 9 फारणच्या. पारेण । 10 कुत्रचिद्भ-A0,वर, pa0 / 11 सततः zrA0,ba0 / सततं p0| 12 तदनन्तरनियम । Page #241 -------------------------------------------------------------------------- ________________ 2/154-55 ] 2 अनुमानप्रस्तावः ईच्छाक न्यसति तद्व्यपदेशविषये यज्जातं ततः पाकू स्त्रलक्षणं कार्य करणता तयोः कार्यवमसतः कारणत्वं जातस्येति । शेषं पूर्ववत । न चायमस्मन्मते दोष:, न हि तत्र पिण्डादिर्घादौ सत्यसति वा व्याप्रियते यदयं प्रसङ्गः स्यात्, अपि तु स्वयं तद्रूषो भवति । स एव खलु भावस्तत्र यरप्रतिक्षणपरिणामी नाम । तस्य यदयन्यत्र सत्यसति च व्यापार निषेधात् कारणत्व प्रतिक्षेपः, प्रतिक्षिप्यताम् । न काचित क्षतिः तावतैव तत्र वस्तुत्वस्यावस्थानात् । अथ परिणाम एव ततस्तस्य प्रतिक्षिप्यते तन्न 5 तस्य तदनायत्तत्वात् । स्वभावतो हिं तस्य परिणामो नान्यत्र व्यापारात् । अत एवोक्तम् - "परिणामस्वभावः स्याद् भावः" इति "अयम किया हेतुः" इत्यपि ताद्र्ष्यापेक्षयैवोक्तं नान्यत्र व्यापारात । कथमेचं घटादौ चकचीवरादेः कारणत्वम् ? अतत्परिणामत्वादिति चेत् । तत्रापि सन्निधिमात्रेणोपकारात सद्व्यवहारो न मुख्यतः । मुख्यतस्तु पिण्डादेरेव तत्त्वं तत्परिणामत्वादिति न किश्चिदसमल समुत्पश्यामः । 'भेदिनाम्' इत्यादिना परमपि परस्य शिलाप्लवं दर्शयति - मे दिनाम् अन्योऽन्यविलक्षणानां प्रत्यभिज्ञा' तदेकत्वपरामर्श इति । अथवा, मिथन्ते सजातीयादन्यतश्चेति मेदाः निरंशा भावास्ते सन्येषामिति भेदिनस्तद्वादिनः तेषां प्रत्यभिज्ञा इति अयं रचितः । शिलाप्लव एव । पूर्वत्र सुगतेतरज्ञानयोरपि तत्प्रसङ्गादुत्तरत्रासम्भवात् । न हि निरंशवादिनां सांश वस्तु सम्भवति तद्वादित्वव्यापत्तेः । सांशा च प्रत्यभिज्ञा नानापरामर्शरूपत्वात् । तदवि कल्पनयैव तस्येति चेत्; यतस्त- 15 कल्पनं तस्य तर्हि कथम् ? अतद्रूपेण तत्कल्पनानुपपत्तेः । तस्यापि करूपनये वेति चेत्; न; अनवस्थामसकादिति पर्याप्तं मत् । तदेवं पक्षधर्मत्वादिकमन्तरेणापि अन्यथानुपवतियलेन हेतोर्गमकत्वं तत्र तत्र स्थाने प्रतिपाय नेवं स्वबुद्धिपरिकल्पितमपि तु परागमसिद्धमित्युपदर्शयितुकामो भगवतीमन्धर स्वामितीर्थंकरदेव समवसरणात् गणधरदेवप्रसादादासादितं देव्या पद्मावत्या यदानीय पात्रकेसरिस्वामिने 20 समर्पितमन्यथानुपपत्तिवार्त्तिकं तदाह अभ्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥ 154 ॥ नान्यथानुपपन्नत्वं यत्र तत्र प्रयेण किम् ? / इति । 10 अन्यथा अन्येन साध्याभावप्रकारेण अनुपपन्नत्वम् असम्भव नियमो यत्र हेती तंत्र त्रयेण पक्षधर्मत्वादित्रितयेन किं न किश्चित् फलं विनापि तेन गमकत्वात् । तत्र पक्षधर्मत्वेन विना 25 गमको यथा अस्ति सर्वज्ञः सुनिश्चितासम्भवबाधकममाणत्वात्, अस्त्यात्मा उपलब्धेरित्यादिः । समयक्षसत्त्वादिना शब्दानित्यत्वादौ श्रावणत्वादिः । न यस्य सत्यपि सपक्षे सत्त्वं घटादेरश्रावणत्वात् । नापि व्यतिरेकः तदुपदर्शन विषयस्य कस्यचिदपि दृष्टान्तस्याभावात् । तत्रितयेनापि विना यथा सन्ति प्रमाणानि इष्टसाधनात् सन्ति बहिरर्थाः साधनदूषण प्रयोगादित्यादि । समर्थितं चैतेआमन्यथा 1 न्यायवि0 zlo0 2 / 133 / 2 न्यायवि0 zlo0 2/134 / 3 ज्ञान - A0, ba0, pa0 / 4 - नानांप-A0, ba0, pa0 / 5 कल्पनयेवेति A0, ba0, pa0 / 6 - बाद्यभेदं A0, ba0, pa0 / 7 - दादापादितं श्रा, ba0, pa0 / 8 'बिना गमः' इत्यन्वयः । 23 Page #242 -------------------------------------------------------------------------- ________________ 178 न्याययिनिश्चयविसरणे [ 2 / 155 नुपपन्नत्वं गमकत्वनिवन्धनमत्रान्यत्र च । ततो युक्तं तत्रेत्यादि । ननु यत्र सम्भवस्तन तदपि लक्षणमेव, तत्सहितस्यैवान्यथानुपपन्नत्वस्यापि गमकत्वादिति चेत्, न, सम्भवमात्रेण तल्लक्षणत्वे घमादौ पाण्डिमादेरपि तत्मसात् । तस्याऽहेतावपि भावान्नेति चेत्, समानं पक्षधर्मवाढावपि, हेत्वाभासेषु तस्यापि भावात् । समुदितमेव तत्तस्य लक्षणं तच्च नान्यत्रेति चेत्, न; असर्वज्ञसाधने 5 वचनादौ तस्यापि भावात् । निश्चितान्दयव्यतिरेको न तत्रंति चेत्, न; कृतकवादावपि तदभावस्य निओदनात । तर, मानेग नग तलमागला ! अथवा, 'येणा इत्यत्र इतिशब्दो द्रष्टव्यः, प्रयेणेति किं कस्मात् ! 'चतुष्टयाविरूपेण हेतुः' इति वक्तव्यं रूपान्तरस्यापि भावादिति भावः । तसावत् ममममन्यमानुपपन्नत्वम् । न च तत्रैरूप्यमेवः तदभावेऽप्युक्तषु हेतुषु मावात् तद्भावेऽपि वचना दावभावात् । तथा शातत्वमपि । नमज्ञातस्य गमकत्वम्, अतिप्रसङ्गात् । ज्ञातत्वं नाम ज्ञानमेव 10 जातव्यव्यवहारस्य तन्निबन्धनत्वात् तत्कथं हेतो रूपम् अर्थान्तरत्वादिति चेत् ! न; ज्ञान प्रति कर्मभायस्य सत्त्वात् । तदवि कथं रूपान्तरं भैरूप्याव्यतिरेकादिति चेत् । न; अज्ञातव्यावृत्ति रूपतया तंदन्यव्यावृमिरूपात् ततस्तस्य व्यतिरेकात् । यदि च ततस्तस्याव्यतिरेकात् न रूपान्तरत्वम् । अन्वयव्यतिरेकयोरपि परस्परतो न भवेत् तदविशेषात् । व्यतिरेक एवं तयोः', भावाभावरूपत्वात् सपक्षे भावो अन्वयो विपक्षे चाभायो व्यतिरेक इति चेत्, कथमेवमितरवचनादितरस्यापि प्रति15 पत्तिः । नियमवतस्तद्वचनस्य तथा सामर्थ्यात, नियमवत् खलु तद्वचनं सपक्ष एवास्ति विपक्ष च नास्स्येवेति, तस्य तादृशी शक्तिर्यवेकमप्युभयं गमयतीति चेत्, कथं पुनर्वस्तुन्यसतो नियमस्य तेनाभिधानम् ! तथा स्वरूपस्याप्यसत एव तत्प्रसमात । तथा च न तस्यापि लिकरूपत्वम्, असतस्तदनुपपत्तेरित्येकं पक्षधर्मत्यमेव तदूपमवशिष्येत । ततः स्वरूपवत् सप्त एव तस्याप्यभिधानमिति कथान परस्पर तयोरव्यतिरेकः ! नियमवतोऽन्वयस्यैव व्यतिरेकत्वाद् व्यतिरेकस्यैव चान्वयत्वात् । भवतु 20 नियमवत इतरस्याव्यतिरेकादरूपान्तरत्वं न केवलादिति चेत्, न केवलस्येतरस्य चालिङ्गल क्षणत्वात् । व्यतिरेकोऽपि तद्वत इतरस्यास्त्येव विधिनिषेधरूपतयेति चेत्, युक्तमत्र ज्ञातत्वस्यापि त्रैरूप्याद व्यतिरेक: तद्विलक्षणव्यावृत्तिरूपस्वात् । तथापि तद्वचनातेच तदवगम्यते ज्ञातस्यैव तम्य तल्लक्षणस्वात; अज्ञातस्य गमावायोगात् । अतो [5] रूपान्तरं तदित्यपि न सङ्गतमन्वयादरपि त्त्त्वाप्त्त्ः। अन्यतरवचनाभिधेकत्वस्य स्वयमेवोपगमात् । पक्षधर्मस्वादित्रयस्य वा परस्परं तस्यापि 21 कृतमनित्यं प्रयत्नान्तरीयमनियमिति हेतुवचनादेवाधिगतेः, हेतोर्चिना तेनासम्भयात् । अत एपोक्तम् "विदुषां वाच्यो हेतुरेय हि केवलः । " [प्र. vA0 3 / 26 ॥ इति । अशक्तितः तद् चनात; तदनवगच्छन्तां पृथगेय तस्याभिधानाद्रूपान्तरमेव ततस्तदिति चेत्, न; ज्ञातत्वेऽप्येव तत्त्वोपपत्तेः । अतो रूपान्तरमेव तद्वक्तव्यम् । एवमबाधितविषयत्वमपि, तदन्यस्यागमकत्वात् । नन्वबाधितत्वं नाम बाधकस्य 1 पक्षधर्मत्वादिकमपि । 2 - भा-A0,ba0,pa0 1 3 सातत्वात् । 4 "अत्र त्रैरूपध्यावृत्तिरूपात्" -तात्ति0|5 रूप्यात् । 6 अन्व्य्म्य्तिरेक्यो। 7 उत्तरमत्र A0,10,5018-शातल्या -आग, 40, pa0 / अरूपारतरत्वम् । Page #243 -------------------------------------------------------------------------- ________________ 255] 2 अनुमानप्रस्तावा 175 निवृत्तिः, अनुपलब्धिर्षा भवेत् ? निवृत्यापि साध्यामावस्य निवर्तने व्यों हेतुः, तावता साध्यसिद्धेः, अभावनिवर्तनस्य भावविधानरूपत्वात् । अनिवर्तने तु न तन्निवृत्रिः तलक्षणे तदनिवर्तनात् तस्प्रवृत्तिवत् । तन्न तम्य निवृत्तिरबाधितत्वम् । अनुपलब्धिस्तदिति चेत्: ततोऽपि यदि बाधकस्य निवृत्तिप्रसङ्गः पूर्ववत् । संगोता सिद्धः सत्यापि मापने देखायोगः, गंशसे शिष्य तस्य भावात्, अन्यथा तदसम्भवात् । तन्न तदनुपलब्धिरप्य यात्रितत्वं तद्रूपम् । तदुपलब्धावप्येचं 5 तपयोगस्यानिवारणात् बाधोपगमस्येतरत्राप्यविशेषादिति चेत् : कथमेवमविनाभावोऽपि हेतुलक्षणमा ? कथं च न स्यात् । उच्यते-स हि तावन्न साध्याननुपातिनो निश्चयस्य विषयः; तदपेक्षयात् । तदनुपातित्वे तु निश्चयस्य व्यों हेतुस्तत एव साध्यसिद्धः । स्यादयं प्रसको यदि धर्मिण्येव तनिश्चयो न चैवं दृष्टान्ते तदुपगमादिति चेत्, धर्मिण्येव कुतो न तन्निश्चयः । तत्र साध्याभावेऽषि हेतुसम्भवात; न तर्हि तत्र ततः साध्यसिद्धिः, 'सत्यपि साध्ये शक्यभावादिति चेत्, 10 कथं तहदिमटेनोक्तम्-"तस्मात् स्वसाध्यप्रतिबन्धाद्धेतुस्तेन व्यासः सिद्ध यति, सच विपर्यये बाधकप्रमाणत्या साध्यधर्मिण्यपि सिद्धधतीति न किञ्चिदन्यत्रानुवृत्यपेक्षया । " [ हेतुबि0 TI0 pR025 ] इति ! सत्यामपि तत्र तन्निश्चयेन साध्यसिद्धौ न भवत्येव हेतोः प्रयोगः । समारोपव्यवच्छेदार्थ इति चेत्: न; निश्चिते समारोपाभावात, अन्यथा बाधाविरहनिर्णयादपि तसिद्धी तदर्थ एव तस्मयोगः स्यादिति ने युक्तमेतत् हेतुबिन्दाबुक्तम्- 'तत्किमिदानी हेतोः सामर्थ्यम- 15 बाधयंत्र साध्यसिद्धेः । / [ हेतुबि0 pR0208 ] इति । तस्मादबाधितविषयत्वमपि रूपमेव हेतौरविनाभाववत् । तदभावे को दोषी येन तदपि तस्य रूपं परिकल्प्येत ? बाधितविषयस्यापि हेतुत्यं प्रसज्येतेति चेत्, न; सत्यविनाभावे तद्विषयत्वस्यैवासम्भवात् । सम्भवे तेन साध्यस्य निषेधोऽपि विधिश्चाविनाभावेनेति दुस्तरमेव दौथ्य तस्यापद्यतेति चेत्, उच्यते-पक्षधर्मस्वादेरप्यभावे किं भवेत् यतस्तस्य तद्रूपत्वकपनम् ! अपक्षधर्मत्वादेरपि हेतुत्वं प्राप्नोतीति चेत्, न; असत्यविनाभावे 20 तदसम्भवात् । सत्येवेति चेत्, तथापि कथं तस्याहेतुत्वम् ! त्रैरूप्याभावादिति चेत्, तदेव द्रौस्थ्यं तत्राप्यापतितं तदभावादहेतुत्वम् अविनाभावाच विपर्यय इति । अविनाभायोऽपि तदभावे नास्त्येव तस्य तत्रैव नियमादिति चेत; न; तस्य निषेधात् । ततो न त्रैरूप्यस्यापि कल्पनमर्थवत् व्यवच्छेचाभावात् । सम्भवमात्रेण तु कल्पनम्' अबाधि [त] विषयत्वेऽपि, सर्वत्र सम्भवेन ततस्तस्य विशेषाच । एवमसत्प्रतिपक्षत्वमपि रूपान्तरम् । किं पुनरिंदमसत्प्रतिपक्षत्वम् ! असम्भवस्पतिहेतुत्वमिति चेत; कुतस्तन्निश्चयः 1 प्रतिहेतोरदर्शनात; न; दर्शनेन भावस्यान्याती अवर्शनादभावनिश्चयस्थानुपपत्तेः । न च दृष्टप्रतिहेतु सदृशे ततस्तन्निश्चयः, संशयस्यैव सम्भवात्-तत्रेवात्रापि किं भवति प्रतिहेतुः किं वा न वेति । तद्विलक्षण इति चेत्, तदेव तहिं बैलमण्यं स्वलक्षणमस्तु हेतोः, तत - --.. ... 1 तस्यापि आब,pa0 / 2-मर्चतेनी-10,0,5013-ममाधवि- zrA0pa0pa0 / Page #244 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविपरणे एव तस्यासाध्यव्यावृत्त्या साध्यनिश्चयकारिस्वात् व्यर्थमसत्प्रतिपक्षत्वम् । 'अप्रदर्शितप्रतिहेतुत्वम् असाप्रतिपक्षत्वम्' इत्यपि न युक्तम् ; प्रज्ञावता पुरुषेण कदाचित् तत्प्रदर्शनस्यापि सम्भवात् । यावत्तदप्रदर्शनं तावत् गमकत्वमेवेति चेत्, स तर्हि हेतुः वस्तूनि स्वसाध्यप्रकृतीनि कृत्वा तत्ममाणकान् पुरुषानभ्युदयनिःश्रेयसाभ्यां संयोजयति, पुनश्च प्रतिभावता पुरुषेण प्रतिहेतूपदर्शनेनोकीलितसाधनसामर्थ्यः तानि 'वस्तूनि तांश्च पुरुषान् तद्भावसम्पदः स्वसाध्यप्रकृतित्वसम्पदोऽभ्युदयनिःश्रेयससम्पदश्च प्रच्याव्य भ्रष्टराज्य इव राजा तपोवनं गच्छेत् । कथं वा स्वयमतत्साध्यनियतस्तदुपदर्शनात् प्रागपि तत्र हेतुः ! तत्साध्ये नियते च फर्थ प्रतिहेतोः सम्भवः प्रदर्शनं वा विरोधात् ? अतो नासत्मतिपक्षत्वं हेतुरूपमुपपन्नमिति चेत्, कुतः पुनरेवं ब्रुवतस्तथापि हेतोर्गमकत्वम् । प्रति बन्धादेव तादात्म्यादेरिति चेत्। न तन्निश्चयस्याप्यशक्यत्वेन वक्ष्यमाणत्वात् । ततो न कश्चिदपि हेतुः, 10 तस्यापि सन्दिग्धम्यातल्लक्षणत्वात् । यदप्युक्तम्-तत्साध्यनियते चेत्यादिः तदपि न सातमः विनाश नियतेऽपि तद्भावं प्रत्यनपेक्षणे परिणामसाधनतया तस्यैव प्रतिहेतोः सम्भयात् । प्रतिपादित चैतत् "परिणामस्वभावः स्यात्" इत्यादिना । अभिप्रेतं च विनाशनियतस्य तस्य स्वयं सतस्तत्साधनात् । ततो नातन्निश्चयमात्रादेव प्रतिहेत्वभावाभाव इति पृथगेवासी तलक्षणतया वक्तव्यः इत्युपपन्नम् अन्यथानुपपन्नत्वादिभिश्चतुर्मि: पक्षधर्मत्वादिभिश्च सप्तलक्षणो हेतुरिति त्रयेणेति किम् इति । 15 अथवा प्रयेण कार्यस्वभावानुपलम्भरूपेणेति व्याख्येयम् । न हि तेनापि किञ्चित्, रूपान्तरेणापि हेतोर्मावात् । कार्याविरूपादेवाविनाभावः । "कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो दर्शनाम न दर्शनात् ॥ [H0 vA0 3 / 30] इति वचनात्, तदभावे कथमचिनाभावो यतो रूपान्तरेणापि हेतुत्वमिति चेत् ? कुतः पुनरिदं तत एव न सद्भाव 20 ( तदभाव ) इति ? न तावतद्रूपत्वात्; रसादिकृत्तिकोदयादेः रूपादिशकटोत्यादिसाधनस्य तदभावेऽपि तद्भावात् । न हि तादृशस्य ताद्रूप्यम् ; अतिमसात् । वक्ष्यते चैतत्-"तुलोनाम" इत्यादिना । नापि तज्ज्ञाप्यत्वात् तत्र तदभावेऽपि तज्ज्ञप्तर्भावात् । अपि च , प्रत्यक्षरवेन तत्तस्य ज्ञापक नोपपत्तिमत् । अन्नत्वात् पञ्चमस्यापि प्रत्यक्षस्य प्रसङ्गतः । / 1484 / / लिङ्गत्याचेत् परस्तत्राविनाभावः प्रकल्प्यताम् । तस्थापि शप्तिरन्यस्मात् कार्यवादेस्ततो भवेत् ॥ 1485॥ एवं सत्यनवस्थानात् क तज्ज्ञप्तिः प्रकल्प्यताम् । लभ्यतेऽनुमितिर्यस्याः क्षणभङ्गादिसाधनी ॥ 1486॥ प्रमाणान्तरभावेन ततस्तज्ज्ञप्तिकल्पनम् 1 तव पथ्यं न वेत्येवं भवतैवावधार्यताम् ॥ 1487 ॥ 1 वस्तुनि Ara0pa0 / 2.हेतुरस्यापि A0,va0pa0 / 3न्यायवि0zlo0 2 / 13314 न तन्नि-बाद, बद, p0|5-व्भाव् इति A0,0, 506न्यायवि0 ilo0338 / Page #245 -------------------------------------------------------------------------- ________________ 2/155 ] 2 अनुमानप्रस्तावः ॥ 1688 अप्रमाणात् ततस्तस्य इति कल्पयता त्वया । प्रमाणचिन्तावैयर्थं सर्वत्र स्यात् कुतो वा तस्य संवित्तिः कार्यादेत्ततो भवेत् । अविनाभावसंवित्तिर ज्ञाता तदसम्भवात् ॥ 14899 ॥ अविनाभावतश्चेत् स्यात्तस्यापि प्रतिवेदनम् । प्रत्यक्षादिविकल्पोक्तो दोषः सर्वोऽनुषज्यते ॥ 1490 ॥ कार्यादिरविनाभाववित्तिस्तस्याश्च तद्गतिः । इत्यन्योऽन्याश्रयो दोषो दुस्तरः सत्यम् ॥ 1491 ॥ प्रत्यक्षात्तस्य संवित्त वक्ष्यामो वयमुत्तरम् । लिङ्गात्तु तत्परिज्ञानमनवस्थानमुद्वहेत् ॥ 1492 ॥ लिङ्ग तन्द्रविनाभावात् कार्यत्वादेव तद्गतिः । तस्यापि लिनतोऽन्यस्मादविनाभाविनो गतिः ॥ / 1493 ॥ इति । 186 तन्न तज्ज्ञाप्यत्वाचत एव स इति युक्तम्, ज्ञाप्यस्य ज्ञापकनियमाभावाच । ततो युक्तमन्यथापि हेतुभावात् कार्यादित्रयेण किमिति । एवं पूर्वयदादिना' संयोग्यादिनां बीतादिना च त्रयेण किमिति व्याख्येयम् वक्ष्यते चैतत् एतेन' इत्यादिना । 10 15 भवतु नाम यत्रान्यथानुपपत्वं तत्रत्रयेण किमिति, तेनैव पर्याप्तत्यात्, अन्यथापि हेतुभावाश्चत्र नाम्ति न तत्र तत्र त्रैरूप्यस्यैव गमकत्वात् । हेतोश्च त्रिविधस्यैव भावादिति चेत्; न; अन्यथानुपपश्यसाचे गमकत्वस्यासम्भवात् अतिप्रसङ्गात् । अगमकधर्मणश्च अहेतुत्वात् । एतदेव 'नान्यथा' इत्यादिना दर्शितम् । स्वरप्रसिद्धं चैतद् अत्र चोदाहरणं सकलमपि क्षणभङ्गाकान्तसाधनं प्रतिपत्तव्यम् । तस्थान्यथानुपपत्तिचैकल्पञ्च यथाप्रतिभासमनेकान्तस्यैव ततः सिद्धविरुद्धत्वात् यथाकरनमसिद्ध: इवदितत्रापि 20 भावेन व्यभिचाराच । तदुक्तम् " असिद्ध: सिद्धसेनस्य विरुद्ध देवनन्दनः । देवा' समन्तभद्रस्य हेतुरेकान्तसाधनः ॥ सिद्धिवि परि06 इति । तस्मादन्यथानुपपन्नत्वादेव हेतुः । सत्यसति च तस्मिन् त्रिरूपवैविध्ययोर्वैयर्थ्यात् । कृतस्तर्हि ताप्रतिपत्तव्यमिति चेत् ? ननु नोक्तमेव वैतत् -"साध्ये सति" इत्यादिना । यावता 25 न परितोषः, चक्ष्यामः । भवतस्तु स्वभावादिरूपस्य हेतोः कुतः प्रतिपत्तिः ततः साकल्येन तदसम्भवात् । न हि तत् 'सर्वत्र सर्वदा शिशयादिः वृक्षादिस्वभाव प्रत्यक्षादेवेति चेत्; न; एव, धर्मादिरग्न्या 1 "थ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेत् सामान्यतोदृद्धं च । " nyA0 sU0 115 = "संयोगिसमवाय्यैकार्थसमवाथि विरोधि च । - वै sU0 31119| 3 "तत्र प्रथमं तावद्रि विश्रमवीतमत्रीतं च । " -सोत की kA054 न्याययि0 zlo0 342 / 5 अनैकान्तिकः । 6 सम मद्रस्य सत्त्वादिरचलात्मनि । प्रमाणसं0 0 114 विरुद्धो मल्लवादिनः । - जैनतर्कवा0 142 / svA0 0 0 2032 / 7 न्यायवि0 0 2 / 126 | Page #246 -------------------------------------------------------------------------- ________________ न्यार्यावनिश्श्रयविवरणे [2 / 155-56 दिजन्मैव' इतीयतो व्यापारान् कर्तुं स्म्र्थ्म्। देशकालव्याप्त्या स्वयमप्रवृत्त, प्राणिमात्रस्यापि सर्वदर्शित्यप्रसङ्गात् । अन्यत्र वृत्तं तत्र करोत्येब तानिति चेत्, न; तत्राप्यपरामर्शरूपत्वात् । किंवा तत्र तत्करणेन ! तत एव साध्यस्यापि सिद्धरनुमानवैयात् । उक्तश्चैतत्-"सम्बन्धो यत्र" इत्यादिना । ततः सामस्त्येनैव तत्करणमभ्युपगन्तव्यम् । तच्च ततो न सम्भवति । तदेवाह प्रत्येति न प्रमा हेतुं । प्रत्येति पुनरममा ] ॥ 15 ॥ इति । प्रमा प्रत्यक्षरूपा तदन्यरूपाया वक्ष्यमाणत्वात्, न प्रत्येति न परिच्छिनत्ति हेतम् उक्तरूपमुक्तादेव न्यायात् । मा सो त प्रतिगात्, तज्जन्मा तु विकल्पः प्रत्येति तद्यावृत्तेः परामर्शरुपल्यादिति चेत; न; तस्यागृहीतग्रहाविसंवादाभ्यां प्रत्यक्षानुमानयोरतल्लक्षणत्वेनानन्त बिनः प्रमा णान्तरत्वप्रसङ्गात् । अप्रमाणत्वे वा कुतस्ततो हेतुप्रतिपत्ति: / एतदेवाह-'प्रत्येति पुनरप्रमा' इति । 10 नेति हेतुमिति चानुवृत्तम् । पुनरिति । पुनर्भावी विकल्पः पुनः प्रत्येति हेतुम् । कस्माद् अप्रमा प्रमाणं यत इति । मा भूत प्रमाणात् तस्य प्रतिपत्तिर प्रमाणादेव भवत्विति चेत्, अत्राह प्रमाहेतुतदाभासभेदोऽयं सुव्यवस्थितः । इति । प्रमा च हेतुश्च तयोराभासौ च प्रमाहेतुतदाभासाः प्रमातदाभासौ हेतुतदाभासौ चेत्यर्थः । तेषां भेदो नानात्वम् अयं प्रतीयमानः सुव्यवस्थितः 'न व्यवस्थितः' इत्यर्थः । उपहसनपरल्याक्त15 चनस्य । तथा हि यदि प्रमाणतो हेतुः कुतश्चिन्नावमन्यते । नानुमानं तदा तस्य हेतोरेव समुद्भवात् ॥ 149 ॥ तदभावे कथन्नाम तदाभासव्यवस्थितिः । सौगौरवकल्प्येत प्रत्यक्षातदसम्भवात् ॥ 1495॥ अन्यथा तव्यवस्थायाः कथं मानान्त्रास्तिता। प्रमाणतरसामान्यस्थितेरित्यादिनोच्यताम् ॥ 1496 / / अप्रमाणाद गती हेतोस्तदारयादिसमन्वयी । हेतुरन्यस्तदाभासः संयोग्यादिरशेषतः ॥ 1497॥ इति हेतुतदाभासभेदस्यावस्थितिः कथम् । प्रमाणादेव तद्युक्तरन्यथा नियमझतेः ॥ 1498 ॥ भवतु तर्हि प्रमाणादेवानुमानाद्धेतुप्रतिपत्तिरिति चेत, अत्राह-- नियमेन न गृह्णाति निःश चतुरस्रधीः ॥ 156 ॥ अन्यथाऽसम्भवेऽझाने [अर्थश्चात्मव्यवस्थितः ] / इति । चतुरस्रधीरनुमानबुद्धिः सकलव्यवहारनिबन्धनस्वेन तस्या एव चतुरस्रतोपपत्तेः न गृह्णाति न 1 तानीति A0,30,pa0 / व्यापारान् । 2 न्यायधिश्लोक 0231 3 प्रत्यक्षामा । 4 हेतुम् । Page #247 -------------------------------------------------------------------------- ________________ 2 / 158] 2 अनुमानप्रस्ताव 1-3 प्रत्येति हेतम्' इति गतेन सम्बन्धः । ग्रहणं किंविशिष्टम् ! निःशङ्कशाया निष्क्रान्तम् । उपलक्षणमिदं तेन निविपर्ययमपि । क्द्। न गृह्णाति ? अन्यथासम्भवे साध्याविनाभावे हेतोरज्ञाने अविधमा नपरिच्छेदे सति । केन कारणेन तदापि सा न तं गृह्णातीति चेत् ! नियमेन नियमः तदा सैव नास्तीति योगः तेन । न तत्परिणाममा तद्धारा मनि, मारमतो र कामगात्, सत्येव धर्मिणि तद्धर्मोपपत्तेः 4 सत्येव तस्मिन् तज्ज्ञाने सा तं गृह्णातीति चेत्, अत्राह-नियमेन' इत्यादि । '5 चतुरखधोःन हेतुं निःशङ्कगृहाति । कदा ? अन्यथासम्भवे यज्ज्ञानं तस्मिन् सति । केन ? नियमेन । यम उपरमस्तस्याभायो नियम निशिववत्, तेन । चतुरस्रधिय इति विभक्तिपरिणामेन सम्बन्धः । तात्पर्यमत्र-यतस्ते तज्ज्ञानात्तद्धीः, तबदि तत एव परस्पराश्रयः-सत्या तस्यां तज्ज्ञानं तस्मिश्च तीरिति । अन्यतस्तद्धिय इति चेत्, आगतस्तहिं तदनुपरमः तन्निमित्तस्यापि ज्ञानस्थान्यतस्तद्धियो भावात, पुनस्तन्निमित्तस्यापि तज्ज्ञानस्येत्येवं कचिदप्यवस्थानात् । तन्नानुमानमपि हेतु प्रत्येति । 10 ____mA भूत् प्रमाणतदाभासादिभेदः स्वयमप्यलकारकृता तन्निरासस्येष्टस्यात्, अबिचारितरम्यया कल्पनयैव सदुपगमात्, तत्त्वतस्तु संविदद्वैतमेव तस्य तत्यम्, तस्य च प्रमाणेतरविकरूपातिपातिनः स्वसंवेदनादेव पतिपत्तिरिति चेत; अत्राह-'ह्यर्थश्चात्मव्यवस्थितः' इति । हि स्फुटम् अर्थश्च न केवलं तदेव ज्ञानम् आत्मना स्वभावेन न कल्पनया व्यवस्थितः तत्कथमद्वैतम् ? अर्थव्यवस्थिती द्वैतस्यैवोपपत्तेरिति भावः । कुतस्तद्वयवस्थितिरिति चेत् ! ज्ञानवत्प्रतीतेरेव, इयांस्तु विशेषः 15 स्वतो ज्ञानस्यार्थस्य तु ततः इति । तत इत्यपि कुत इति चेत् ! स्वत इत्यपि कुतः ? तथानुभवात् समानमन्यत्र । तथापि न तव्यय स्थितिस्तत्प्रतीतेन्तित्वात् स्वप्नतत्प्रतोतिबदिति चेत्, ज्ञानस्यापि न व्यवस्थितिः, तत्मतीतेरपि बाह्यप्रतीतिवद् प्रान्तत्वात् । प्रतीतिरवेऽपि बायस्यैव प्रतीतिन्तिआ न ज्ञान. स्येति चेत्; अनुकूलमाचरसि--वाह्यातीतिरवि स्वप्नगतब प्रान्ता न परेत्यभिमतसिद्धः । कथं चेदमनुमानमद्वैतवादे ! कथं च न स्यात् ? हेतुजन्मना तेन हेतुफलभावस्य तद्वादमायनीकस्यान्वाकर्षणात् । 20 नार्य दोषः परिकल्पितत्यात्तद्धावस्येति चेत; लईइ तन्निबन्धमनुमानमपि काल्पतमेवेति कथं ततः क्वचिद्विश्रमस्य विधिरविनमवत् ? कथं वा क्षणक्षयादेरेव ततः प्रतीतिर्न निस्यादेरपि यतः संवृत्यापि स एव सन्न नित्यादिरिति व्यवस्था शोभामनुबोभवीति 4 तन्न कल्पितस्तद्भाव उप्प्न्न्ः। तदाह प्रतिव्यूहस्तु तेनैव प्रभवोऽनसधूमयोः ॥ 157 ॥ प्रत्यक्षेऽर्थे प्रमाणेन विकल्पेन प्रकल्पितः । इति । प्रतिव्यूढः प्रतिक्षिप्तः तुरिति वित्र्के। कः ? प्रभवः कार्यकारणभावः । कयोः 1 अनलषमयोः उपलक्षणमिदमन्येषामपि लिङ्ग लिङ्गिज्ञानादीनाम् । कीदृशः ! प्रमाणेन विकल्पेन प्रकल्पित इति । सुबोधमेतत् । न चेदमसम्मतमेव परस्य-"निष्पत्तेरपराधीनमयि कार्य स्वहेतुना । सम्बध्यते कल्पनया । / [प्र. vA0 2 / 26 ] इत्यभिधानात् । केन प्रतिव्यूढः ? तेनैव प्रामुक्तनानुमानतदाभासभेदानवस्थितिन्मायेनैव मापरेण । तथा हि तेन विष- आकथ0, p0|2तेन् तहि पातेन माहित्-aa.b0|3-तिनाक्, ba0pa0 / 4 अनुमानेन । Page #248 -------------------------------------------------------------------------- ________________ 184 न्यायविनिश्चयविवरण [2 / 158 कल्पितमभवाधीन क्षणिकाद्यनुमानवत । नित्यत्वाचनुमानं च तदाभासि भवेत् कथम् ॥ 1499 ॥ तद्री पूर्वकस्थापि तदाभासत्वसम्भवात् । अनुमानतदाभासभेदोऽयं सुलभः कथम् ॥ 1500 ॥ न केवलं तयोरेव प्रतिव्यढोऽपि तु प्रत्यक्षे स्पष्टवेदने अर्थे तद्विषये च, अर्थतनत्य - योरपीत्यर्थः । अत्र 'तेनैव' इति निर्विकल्पतरभेदानवस्थानेनेति व्याख्येयम् । तथा हि प्रत्यक्ष निर्विकल्पं चेत् कल्पितादर्थजन्मनः । सविकल्पकमप्येवं तत एव कथन्न तत् ॥ 1501 / / नास्त्यर्थ: सविकल्पश्चेन्निर्विकल्पोऽस्त्यसौ कथम् ? प्रत्यक्षात्तत्प्रतीतेश्चेद्विकरूपमलबर्जितात् ॥ 1502 ॥ नाविकल्पासाः सिद्धात सिद्धयत्यर्थोऽविकरूपकः । तस्माच सिद्धात्तत्सिद्धिरित्यन्योऽन्यसमाश्रयात् ॥ 1503 ॥ अध्यक्षादन्यतोऽर्थश्चेदविकल्पः प्रसिद्धिमान् । अन्यस्याप्यविकल्यस्वे कथं नाध्यक्षमेव तत् ॥ 1504 ॥ विकल्यत्वे कयं तस्मादविकल्पार्यवेदनम् । विकल्पोऽवस्तुनिर्मासी यतो वः स मतोऽखिलः ॥ 1405॥ कल्पनातः सतोऽप्यर्थात् प्रत्यक्षं ययकल्प कम् । सविकल्पकमेवातस्तन्न कस्मानिगद्यते ॥1506 ॥ लोकस्य यन्तदेवेष्टं प्रत्यक्षमविगानतः । न लोकातिकमी युक्तस्तस्कल्यो लोकमिच्छताम् । / 1507॥ ततोऽर्थजन्मनः क्लप्सात् प्रत्यक्षं निर्विकल्पकम् । विकल्पकमुतेत्येवं भेदोऽयं दुर्विनिश्चयः ॥ 1508 ॥ तस्मात्तभेदनिश्चयमभ्युपगच्छ्ता तत्त्वत एवार्थज्ञानयोरनलघुमादेश्च प्रभवो ऽयमभ्युपगन्तव्यः । ऐवमेव तत् प्रमाणतः प्रत्यक्षादेव तत्पतिपत्तेः । एतदेव दर्शयति प्रत्यक्षानुपलम्भाम्यां यदि तस्यं प्रतीयते ॥ 158 / / इति । तस्वमनलधूमयोहेतुफलभायः प्रतीयते प्रत्यक्षादेव अनुपलम्भसहायात् अनुपलम्भावा प्रत्यक्षसहायात, ततस्तात्त्विक एवायम् । दृश्यते हि प्रागनलाभावेऽनुपलब्धो धमः, तद्भावे दृष्टोऽपि तद्भावे पुनर्न दृश्यते च तदभावे, तस्मात् स तस्यैव कार्यम् अंकार्यस्य ततः सकूदप्यसम्भवादिति भावः । परस्य तत्रोत्तरमाह 1 एवमेतत् A0, ba0, pa0 / 2 तदभाषे आफ, बरु, p0| तद्भव' इति पदं व्यर्थम् । 3 अकारणस्य श्रा, y0,0| Page #249 -------------------------------------------------------------------------- ________________ 185 155-6.] 2 अनुमानप्रस्तावः अन्यथाऽनुपपन्नत्वमानः किन्न प्रतीयते । इति । अत एतस्मात् प्रत्यक्षादनुपला माच्च अन्यथाऽनुपनत्वं साध्याविनामावित्वं हेतोः किन्न प्रतीयते ? प्रतीयत एव । तात्पर्यमत्र न तावत्सत्यक्षं धूमस्यान्यतो भावमव्यवच्छिन्दद् अनलात्तदुत्पत्तिमवगन्तुमर्हति । परतोऽपि तदाशङ्कायो तत एवेति नियमायोगात् । ततो दृश्यमानः कथमन्यतोऽप्याशक्यतेति चेत् ? अस्ति तर्हि ततोऽन्यथाऽनुषपत्तिपरिज्ञानं तद्वयवच्छेदपरिज्ञानस्यैव 5 तत्यरिज्ञानत्वात् । तथा च तावतैवानुमाननिप्पत्तव्यथं तदर्थ तत्रानलपभवस्वपरिज्ञानम् । एतेन शिशपाचौ साध्यतादात्यपरिज्ञानमपि चिन्तितम् । तत्राप्यतत्तादात्म्यव्यवच्छेदप्रतिपत्तित पत्र अनुमानोपपत्तेः । मा भूद् व्यवच्छेदज्ञानादन्यत्रानुमानम्, तत्र तु तत्कथं यावन्न तरपतिबन्धज्ञानमिति चेत ? न; तज्ज्ञानस्यैव पतिबन्धज्ञानत्वात्, न तदुल्लादिमय, बस सतोपं जाना बानापकत्वात्, अन्यथा व्यभिचारशाऽनिवृत्तेः, व्यवच्छेदज्ञानस्य तु विनापि तेनेति निवेदयिष्यते इति । 10 अपि च, प्रतिबन्धो यद्यसाधारणः; न तस्मादनुमानम् । यत्र तसिद्धिः प्रत्यक्षात साध्यस्यापि तत्र तत एव सिद्धेः, अन्यत्र चाविद्यमानत्वात् । साधारणश्चेत्, न तर्हि स विषयः प्रत्यक्षस्य स्यात्, तस्य स्वलक्षण एव नियमात् । अतः प्रमाणान्तरस्यैव विषयो वक्तव्यः । तदेवाह प्रमाणसाधनोपायः प्रमाणान्तरगोचरः ॥ 15 ॥ व्याप्यव्यापकभाषोऽयमेकत्रापि विभाव्यते । इति । व्याप्यव्यापकभावः साध्यसाधनयोरविनाभावः अयं विचार्यमाणो विभाव्यते निश्चीयते । कस्मिन् ! एकत्र एकस्मिन् महानसादौ, न केवलं सर्वत्रेत्यपिशब्दः । एकत्रापि कीदृशः स विभाव्यते ? प्रमाणान्तरस्य प्रत्यक्षानुमानाभ्यामन्यस्य ताभिधानस्य प्रमाणस्य गोचरो विषयः । कुतस्तद्रोचर एव स विभाज्यते नापर इति चेत् ? म प्रमाणसाधनोपायत्वात् । इट हि तस्य अनुमानप्रमाणनिप्पत्त्युपायस्वम् । सच्च तद्गोचरस्यैव नातद्गोचरस्य । अपरिज्ञातस्य तदुपायत्वे अतिप्रसङ्गात्- 20 नालिकेरद्वीपादागतम्याषि धमादेः पावकादिपतिपत्त्यापत्तेः । नाप्यन्यगोचरस्य; तत्त्वस्यैवाभावात् । प्रतिविहितं हि तस्यानुमानगोचरत्वम् anvsthaaprspraashryaabhyaam| प्रत्यक्षविषयत्वञ्च साधारणत्वात् । न कश्चित्तात्त्विकः साधरणाकारः सम्भवति प्रत्यक्षेऽपि तत्प्रतिभासमसमात्, अन्यथाऽन्यत्रापि तदनुपपत्तेः, तस्य नबलभावित्वात् । ततो विशेषस्यैव साधारणत्वं तस्यैव प्रत्यक्षविषयस्य विकल्पज्ञाने व्यक्त्यन्तरसाधारणतया प्रत्यवभासनात् । ततो गृहीतग्रहणात्तद्विषयस्य तर्फविकल्पस्य प्रामाण्यमेव दुरुपपाई 25 तस्कर्थ तदन्तरत्वं यतस्तहोचर इत्युच्यत इति चेत् ? न; एवं तस्य प्रमाणसाधनोपायत्वव्यापत्तेः । न हि तस्य विशेषणरूपेणैव प्रत्यक्षाबभासिना तदुपातत्वम् । तस्य पर्वतधूमादी अभावात् । नापि विकल्पितेन; तस्य तत्र भावेऽपि ततः प्रमाणस्यानुत्यत्तेः । तथा हि कल्पिताप्रतिबन्धाचेत् क्षणभङ्गानुमोदयः । तत एव भवेत् किन नित्यत्वाद्यनुमोदयः 6 ॥ 1509 ॥ 1 shraagne| प्रमाणान्तरत्वम् । Page #250 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयषिवरणे [2168-63 कल्पितोऽपि क्षणक्षीणे वस्तुन्येव स सम्भवी । तस्य प्रत्यक्षतः परिमादौ विगगात् ॥ 1.5 ! : !! इत्यप्ययुक्तं प्रत्यक्षात्तस्याप्यप्रतिपत्तितः । जात्यन्तरगतत्वेन तस्य पूर्व निवेदनात् । / 1511॥ ततः साधारणारमापि प्रतिबन्धोऽस्तु तारिखकः । प्रमाणमनुमानं हि नान्यथा स्यात्तदुद्भवम् ॥ 1512 ॥ तस्य च तर्कादेवाधिगतिर्न प्रत्यक्षात । तस्याऽतद्विषयत्वे वा कस्यायं व्यापारः स्यात् ? "अग्निस्वभावः शक्रस्य मूर्द्धा यद्यग्निरेव सः । अथानग्निस्वभावोऽसौ धृमस्तत्र कथं भवेत् । / धूमहेतुस्वभावो हि वकिस्तच्छक्तिमेदवान् । अधूमहेतोधूमस्य भावे स स्यादहेतुकः ॥ " [pra0 vA0 3 / 35-36] इत्यादि । प्रत्यक्षस्यैवेति चेत् ; न; तस्याविकल्पस्यास्यैवं परामर्शासम्भवात् । तज्जन्मनो विकल्पस्येति चेत; तथापि किमर्थं तन्निरूपणम् ! प्रतिबन्धस्यैव निर्णयार्थम्, प्रत्यक्षप्रतिपन्नस्यापि तस्यानिणी तस्य पुरुषार्थ प्रत्यनुपयोगादिति चेत्; विफल्यस्यापि तर्हि कथं तन्निर्णय प्रत्युषयोगः । न हि तस्यापि स्वतः 15 परतो वा निर्णय इति । अभिहितश्चैतत्-अनिर्णीतोऽपि स तत्रोषयुज्यते दृष्टत्वात, एवं ने प्रतिबन्धः' इति । किं कृतमेतत् ? समारोपभावाभावकृतमिति चेत्, तर्हि प्रतिबन्धे प्रतिबन्धसमारोपनिवारणार्थ तन्निरूपणमिति कथं तद्व्यापारवान् विकल्पो न प्रमाणम् ? अममाणात्तनिवारणायोगादनुमानयत् । एतदेवाह सत्यप्यन्वयविज्ञाने सतर्कपरिनिष्ठितः । / 160 ॥ अविनाभावसम्बन्धः साकल्येनावधार्यते । इति । अन्वयः प्रतिबन्धस्तस्य विज्ञानं प्रत्यक्ष तस्यैव परैरिष्टेस्तस्मिन् । कथम्भते ? साकन्येन देशकालान्तरवर्तिसाध्यसाधनव्यक्तिसामस्त्येन अन्यथा सतोऽपि तम्यानुपयोगात् । सत्यपि विद्यमाने ऽपि अपिशब्दः सम्भावनायां तत्वतः तदभावात्, अन्यथा प्राणिमात्रस्यापि सुगताविशेपणा नुमानवैफल्यप्रसङ्गात् । स प्रसिद्धः स वा पात्रकेसरिस्वामिना निरूपितः अश्निआभाव एव 25 सम्बन्धो हेतुसाध्ययोर्न तादात्म्यादिस्तस्याध्यापकत्वात् । अबधार्यते निश्चीयते 1 कीदृशः ? सर्केण परितो नारोपयता निधितो लब्धप्रतिष्ठः तर्कपरिनिष्टितः इति । साकल्येनेत्यनापि वक्तव्य तथा च 'विमन्वयविज्ञानेन सत्यपि तस्मिन् तर्फप्रामाण्यस्याशक्यप्रतिक्षेपत्वात् अन्यथा समारोपस्यान्यवच्छेदात् । ततः स एव प्रतिबन्धे प्रमाणयितव्यः परस्यापि "अग्निस्वभावः" [ 80 cA0 3 / 35 ] इत्यादि ब्रुवाणस्य प्रसिद्धत्वान्न तद्विज्ञाने विप्रतिपसिरिति मन्यते । पुनरपि तस्येव 30 प्रामाण्यं दृढयन्नाह 1क्रिमन्वयिवि-पा Page #251 -------------------------------------------------------------------------- ________________ 2 / 161-63 ] 2 अनुमानप्रस्ताव 187 सहरष्टैध धर्मेस्तं न विना तस्य सम्भवः ॥ 161 ॥ इति । तस्य अविनाभायस्य सम्भवः । कः ? सहयुगपदृष्टयमैः साध्यस्वभावैः रूपादिभिः रसादीनां चशब्दात् क्रमदृष्टैरपि शक्टोदयादिभिः कृत्तिकोदयादीनाम् । स किम् ? तं न विना तातोपान अवामी कातिगत समय: : महानत्य तदभावेऽपि सम्भवात् न ततस्तदवधारणमिति भावः । तस्य यदि न स्वविपये प्रतिबन्धः कथं प्रामाण्यम् ! प्रत्यक्षस्यापि तत 5 एव तद्भावात् । प्रतिबन्ध वा सो ऽप्यनुमानमेव तन्निर्णयादुत्यत्तेः प्रसिद्धानुमानवत् तत्कथं तस्य प्रमाणान्तरस्वमिति चेत् । अत्राह इति सर्कमपेक्षत नियमेनैव लैङ्गिकम् । इति । इत्येवं तर्कमेव एवकारस्थात्र सम्बन्धात् नापरं तस्य प्रतिबन्धाविषयत्वाद् अपेक्षेत किम् ? लैङ्गिकम् अनुमान लिकादागतत्वात् कथमपेक्षेत : नियमेन अवश्यम्भावेन । तदनपेक्षत्वे 10 तदनुत्पत्तेः । ततो न स लैङ्गिक तत्कारणत्वात् । कार्याच कारणस्यार्थान्तरस्यात् । अनर्थान्तरमेव ततस्तस्लैङ्गिकमिति चेत्; न; तस्यापि प्रतिबन्धनिर्णयकृतस्तकादेवोत्पत्तेः , अन्यतस्तन्निर्णयस्यासम्मवात् । सोऽपि ततोऽपरं लैङ्गिकमेवेति चेत्, न; अनवस्थाप्रसङ्गने लैङ्गिकवार्ताया अपि विलोपनात् । ततो न तम्य लैङ्गिकत्यम् । प्रतिबन्धे कथमतत्त्वमिति चेत् ! प्रत्यक्षे ऽपि कथम् ! निर्णयनिरपेक्षत्वादिति चेत्; समानमिदं तर्केऽपि । कस्तहिं तस्य स्वविषये प्रतिबन्ध इति चेत् ? योग्यतयैव प्रत्यक्षवत् । 15 pratyakSaM'pi प्रतिबन्धान्तरस्य तदुत्पत्त्यादेनिषेधात् । ततो योग्यतयैव प्रमाणं तर्कः । तदेवाह तस्मावस्तुवलादेव प्रमाण [ मनिपूर्वकम् ] ॥162 / / इति । ___ तस्मात्तदभावे लैक्षिकस्यासम्भवात् प्रमाणं तर्क इति विभक्तिपरिणामेन सम्बन्धः । स्वतो बस्वेव न कल्पितं यदलं योग्यतालक्षणं तस्मादेव न तदुत्पत्त्यादेः । यद्येवं भवतोऽपि तत्तृतीयं प्रमाण प्राम प्रत्यक्षवत् परोक्षेऽप्यनन्तर्भावादिति चेत; आह- 2 मनिपूर्वकम् ॥ __ बहुभदं श्रुतं साक्षात् पारम्पर्येण चेष्यते । श्रुतमिन्यस्पष्टज्ञानमुच्यते "श्रुतम स्पष्टतर्कणम्" [तक zlo0 1 / 20] इति वचनात् । अस्पष्ट परोक्षमेव । ततः श्रुतमिप्यते तर्क इत्यर्थः । मतिपूर्वकमित्यस्पष्टज्ञानस्य श्रुतव्यपदेशे निमित्तमुक्तम् 'मतिपूर्व श्रुतम्' इति, स्मृत्यादौ अस्पष्टज्ञान एव तव्यपदेशस्य सूत्र कृतत्वात् । मतिश्चे- 25 यमवग्रहादिधारणापर्यन्तज्ञानमुच्यते "तन्मतिज्ञानं चतुर्विधम्" [लघी0zlo0 6] इति वचनात् । सा पूर्व कारणं यम्य तत्तथोक्त श्रुतमिति । तथापि न तर्कस्य श्रुतत्वम् । मतेः स्मृत्यादिना तस्य व्यवधानादिति चेत्, na;sAkSAdiva परम्परयापि तत्पूर्वस्य तदुपगमात् । अत एवोक्तम्-'साक्षात् पारम्प 1-देशनि- आध, a0, pa0 / 2 -शानमेव A0, 20, 50 / 3 "श्रुतं मतिपूर्व पनेकद्वादशमेवम्" -तक sU0 220 इत्यत्र । 4 मतिश्चेहावग्रता । 5 --तं ज्ञान-pA0, 10, pa0 / 6 श्रुतत्वोपगमात् । Page #252 -------------------------------------------------------------------------- ________________ 188 न्यायविनिश्चयविवरणे [ 21163-64 येण च' इति । तच्च सूत्रे पूर्वग्रहणादवगतम्, तस्य व्ययहितत्वेऽपि प्रवृत्तिदर्शनेन तत्परिग्रहार्थत्वात्, अन्यथा 'मतिनिमित्तम्' इत्येव सूत्रे वार्ति के च कृतं भवेत् । बहुविधत्वं च तर्कश्रुतस्य कचिदेकत्रैव साधनधर्मे तत्सामान्यस्य साध्यसामान्येन पुनः क्षयोपशमयशास्तद्विशेषमहणे तस्य साध्यविशेषेण पुनस्ततोऽपि सूक्ष्मस्य तद्विशेषस्यावधारणे तस्यापि तादृशेन तद्विशेषेण अधिनाभावनिर्णयात् । 5 यदपेक्षयेदं बौद्धेनोक्तम्- "सर्वाकारानुमानं यत् प्रत्यक्षात तम भिद्यते " [pra0 वार्तिकाल 0 1 / 138] इति । तथा वेशादिव्यवहितस्य शब्दकृतकत्वादिघमिहेतुफलापस्थापि तत एव प्रतिपत्तेः उहापोहरूपत्वाच्च प्रतिपसव्यम् । ततो न तस्य प्रमाणान्तरत्वं परोक्ष एवान्तर्भावात् । बहुभेदत्वमेव तस्य दर्शयितुं तव्यापारानाह अर्थमात्रावोधेऽपि यतो नर्ते प्रवर्तनम् ॥ 16 ॥ स युक्तो निश्चयो मुख्य प्रमाणं [सदनक्षवत् ] / इति । अर्थस्य नीलादे: मात्रा निरंशक्षणिकाद्यवस्था तस्या अक्वोधः निर्विकल्पदर्शनम्, तस्मिनपि म केवलं तदभावे स प्रसिद्धो निश्चयो नीलादिव्यवसायो युक्तः उपपन्नः । किम् ? प्रमाणम् । कथम् ! मुख्यं नौपचारिकम् । कुत एतत् ? यतो यस्मान्निश्चयात् भूते न प्रवर्तनं जलादी त्यक्षि झति: पादुकपति- प्रपोप प्रमाणं परस्याप्यभिमतम्, "घीप्रमाणता, प्रवृत्तेस्तत्प्रधा15 नत्वात् । " [प्र. vA0 15 ] इति वचनात् । प्रवृत्तिश्च निश्चयादेव न तदवोधनात् क्षणक्ष यादिवत् । अतः स एव मुख्य प्रमाणम् । तथा च "कल्पनापोढम्" [pra0 समु0 zlo0 3] इति प्रत्यक्षलक्षणमसम्भवदोष निश्चये तदभावात्, निर्विकल्पस्य मुख्यतः प्रामाण्याभावात् । एतदेवाह-'तदनक्षवत' इति । तदिति निपातः स इत्यत्रार्थे । सोऽर्थमात्रावबोधः अक्षावन्यत्वात् सन्निकर्षादिरनक्षं तद्व दिति । एतदुक्तं भवति-यथा सन्निकदिः मुख्यमामाण्याभावाद् न तत्र तल्लक्षणं तथा तदवबोधेऽपीति । 2. कदा पुनर्निश्चयात् प्रवर्तनम् ? अभ्यास इति चेत् न तदा दर्शनादेव तद्रावान्न निश्चयात, तस्यैवा भावात् । नानभ्यासे, तदाप्यनुमानादेव तद्भावादिति चेत् कथं तर्हि "गृहीतग्रहणान्नेष्टं सांचतम्" [pra0 vA0 1 / 5] इत्यनेन तस्माप्रामाण्यमुक्तम् ? कचिदप्यसतस्तदयोगात् । तदयं तमेवनेच्छति तस्याप्रामाण्यं च वक्तीति कथमनुन्मत्तः । भवतु तर्हि तस्य गृहीतग्रहणादेवाप्रामाण्यमिति चेत् किं पुनः सामान्य वर्शनविषयो येनैवं स्यात् ! सत्यम्, दृश्यचिकल्प्ययोरेफत्वाध्यवसायादिति चेत्, वस्तुतस्तर्हि 25 अपूर्वार्थ एव स इति कथन प्रमाणम् ? तद्विषयस्य सामान्यस्यायस्तुत्वादिति चेत्, एवं तर्हि वक्त व्यम्-'अवस्तुविषयत्वं न प्रमाणम्' इति, न पुनरेवं 'गृहीतमहणात्' इति हेतोरसिद्धिदोषात् । एकत्याध्यवसायान्नासिद्धिरिति चेत्, नः एकत्वादबस्तुभूताद्वस्तुतो गृहीतग्राहिन्यासम्भवात् । तपि तादृशमेवेति चेत्; वस्तुतस्तहि नासिद्धिदोषः परिहत इति न किश्चिदेतत् । अस्तु तस्यावस्तुविषयत्वादेवापामाण्य मिति चेत्, न; अनुमानेऽपि तत्प्रसङ्गः । समारोपव्यवच्छेदादेः प्रयोजनविशेषस्य ततो भावादिति चेत्, 1 श्रत एवं श्रा, ba0, pa0 / 2 तथा A0,10, 2013 नायन- A0, va0pa0 / 4 परिनाहीत A0, 0,10 / 5 अनुमानतः । Page #253 -------------------------------------------------------------------------- ________________ 189 2 / 164-66 2 अनुमानप्रस्तावः तदेवं निश्चये ऽपि समानमिति तद्वयापारान्तरोपन्यासेन दर्शयति लिङ्गसहितयोस्तुल्या गृहीतग्रहणादपि ॥ 164॥ व्यवच्छेदाविसंवादन्यवद्वत्प्रवृतयः । इति । लिङ्ग क्षणभङ्गाद्यनुमानं लिङ्गोऽर्थत्वात्, मांयुतं निश्चयज्ञानं तयोः 'प्रामाण्यम्' इति वकासोन सपन्धः । तमाम इति वचनामिनामेन । कुतस्तुल्यमिति ? तयोर्यतः तुल्याः समानाः । 5 काः ? व्यवच्छेदश्च समारोपस्य अविसंवादश्वाविप्रतिसारं व्यवहतप्रवृतिश्च व्यवहारिप्रवर्तनं ताः । कुतोऽपि तास्तुल्याः 'तद्वा तुल्यं तयोः गृहोतग्रहणादपि अपिशब्दात् अवस्तुविषयस्यात् । अत्रापि तुल्यत्वादिति विभक्तिपरिणामेन सम्बन्धनीयम् । अयमों यदि गृहीतमहणमाश्रित्यापि अनुमानस्य प्रामाण्यं ल्यवच्छेदादेः प्रयोजनात , तत् निश्चयेऽपि तुल्यं तदाश्रयणस्य तत्प्रयोजनस्य च तत्रापि तुल्यत्यादिति । अविसंबादव्यवहारयोनिश्चये परस्यापि प्रसिद्धत्वात् । तत्र व्यवच्छेदं दर्शयन्नाह- 10 शब्दाग्रयोगविच्छेदे तस्त्रामाश्यं न किं पुनः । / 165 ॥ इति । शब्द आदिर्यस्य घटादेस्तस्य अयोगः स्वरूपेणापटनम् अभेदवादिपरिकल्पितस्तस्य विच्छेदो निश्चयात् । न हि निश्चितस्यायुक्तिरभेदेऽपि तत्प्रसङ्गादिति तस्मिन् वत्प्रामाण्यं निश्चयप्रामाण्यं न किम् ? भवत्येव । पुनरिति वितर्क । तद्विच्छेदस्याप्यनुमानादेव भावात् किं निश्चयेनेति चेत् । अत्राह अनुमानं तु हेनोः स्यात् [ अधिनाभावनिश्चयात् ] इति । तात्पर्यमत्र-हेतोः अनुमानं स च भेदरूपत्वेन परं मत्युक्त एवेति कथं ततोऽनुमानम् अन्यतरासिद्धः । तदयुक्तरप्यनुमानान्तराद् व्यवच्छेदे तदेवोत्तरम्-'अनुमानं तु हेतोः स्यात' इति । पुनस्तदयुक्तरपि तदन्तराद्वययच्छदे ऽनवस्थापक्तिरिति । ततो निश्चयादेव तद्वयवच्छेद इत्युपपन्नमिदं 'तत्प्रामाण्यं न किं पुनः' इति । ननु निश्चयस्यापि भेदरूपस्यायुक्तिर्यदि निश्चमान्तराद् व्यवच्छिन्ना 20 अनवस्थानमिति चेत् न: अमेदनिश्चयवत् म्वत एव तत्य युक्ततया अवस्थानात् । हेतुरूपप्रतिपादनव्याजेन पुनरपि तद्ग्रापार दर्शयन्नाह-अविनामावनिश्चयात्' इति । स्पष्टमिदम् । अत्रहेतुरिति विभक्तिपरिणामेन सम्बन्धः । म्यान्मतम्-निश्चयस्यापि तदुत्पत्यादिनिश्चयादेव भावात् तत एव हेतुरिति वक्तव्यमिति; तन्न, एवमतिप्रसङ्गात् । यथैव हि धुमादेविशेषधर्मः कण्ठाक्षविकारकारिभिर्गमकल्यं तथा सामान्यधभैरपि मूर्तत्वादिमिर्भवेत् तैरपि तस्याम्न्यादिकार्यत्वात्, तथा च 25 किं तद्विशेषावधारणार्थन प्रयत्नेन ! यत इदं सूक्तम्-"इष्टं viruddhakAyeM'pi देशकालाय. पेक्षणम् । " [ pr0yaa03|5 ] इति । विशेषरूपैरेव गमकावं तत्रैवान्यभिचारनियमादतो न व्यर्थस्तदवधारणाओं यत्न इति चेत्, न; तन्निश्रमस्यापि कार्यत्वादेव भावात् तस्य च रूपान्तरेप्वप्य 1 तद्वतुल्यं प्ः|2-येपि प-A0, ba0, pa013-तया व्यव- आध, pa0 / 4 तदनिश्रा0, बाप्। Page #254 -------------------------------------------------------------------------- ________________ 190 न्यायविनिश्चयधिवरणे [ 2166-67 विशेषात् । अन्यथा तेषामहेतुकरवेन नित्यत्वपसङ्गात् । अग्नि प्रत्येव तेषामहेतुकर न हेल्वन्तरमपीति चेत् : न तहिं तेषां धूमरूपत्वं सामय्यन्तरादुरपत्तेः पदार्थान्तरवत् । हेवन्तरमप्यनलादिसामग्यन्तर्गतमेवेति चेत्, सिद्धमनलं अत्यपि तेषां कार्यरवमिति कथन ततस्तत्र सन्नियमः ? तथाप्यभाये न तन्निर्णयातन्निर्णयः सत्यपि तस्मिन् तदभावात् । विशिष्टस्यैव तस्य निर्णयान्निर्णयत5 स्तन्नियमस्य न तन्मात्रस्येति चेत् ; ननु विशेषोऽपि तस्य सन्नियम एवं नापरस्तस्येतरत्रापि सम्भवात् । तथा च निर्णयेपि तन्नियमस्य तद्विशिष्टतया कार्यनिर्णयस्ततोऽपि तन्नियमस्येति परस्पराश्रयणं नाम प्रतिषेधमनुपतति । अन्यतस्तन्निर्णय वा तावता गमकत्वाद् व्यर्थे तदर्थ कार्यत्वकल्पनम् । तथा तत्स्वामान्यकरुपनम् । ततो हि गमको प्रान्नजन्यत्वं प्रत्यनित्यत्वस्यापि तद्भवेत, तन्मात्रानुवन्धिनस्तस्य घटादौ प्रतिपत्तेः, सदनुबन्धिन्येव साध्यश्रमें कृतकवादेरपि हेतुत्वस्य परिष्टत्यात् । तस्य तदनुवन्धित्वमेव नास्ति विद्युदादौ सत्यपि तस्मिन्नभावादिति चेत; तदा अनित्यत्वमपि वञ्चित् कृतकत्यादौ सत्यपि तथा न भवेत् । भवत्येव तथा दर्शनादित्यपि न युक्तम् ; घटादिभाविनस्तस्य प्रयत्नजन्यस्वेन व्यभिचारात, सर्वत्र भाविनश्च तस्यार्वान्दर्शिष्वभावात् । तथापि कथमदृष्टस्तद्भाचः कचित् कल्प्यत इति चेत्; न कल्प्यते किन्तु संशय्यते तज्जातीये प्रयत्नजन्यत्ने दर्शनात् । अथ तादृशस्तस्य नियमोऽस्ति यत् सति तस्मिन् भवत्येवेति ततो न संशयस्तोनि चेत; 15 सोऽपि कुतः तदनुबन्धादिति चेत् ? न; अन्योऽन्यसंश्रयात्-ततो नियमो नियमाञ्च स इति । अन्यतो नियमनिर्णये वा 'तारता' इत्यादे.षात् । तन्न तदुत्पत्यादिनिर्णयाद हेतुः पृथगविनाभायनिश्चय!देव तदुपपत्तेः । तदेवं कार्यादावन्यथानुपपन्नत्यादेव हेतुल्वमवस्थाप्य अनुपलम्भेऽपि तत एव तदव स्थापयन्नाह यथा कार्य स्वभावो वाप्यन्यथाझ्यसम्भवः । 166 / / हेतुश्चानुपलम्भोऽयं नर्थवेत्यनुगम्यताम् । इति । कार्य धूमादिः स्वभावः कृत्तकस्वादिः 'वा' इति स्मुच्ये। यथा येनोक्तन्यायप्रकारेण अन्यथाशयसम्भवः साध्याभावेनाशकनीयात्मलाभो हेतुर्न तदुत्पत्त्यादिप्रतिबन्धात् तथैवानुपलम्भोऽपि चशब्दस्य अपिशब्दार्थस्यात्र सम्बन्धात् । अयं प्रसिद्धो हेतुरित्यनुगम्यताम् अन्यथाशयसम्भव एवेति । तथा च दृश्यविशेषणस्येवेतरस्यापि तादृशस्य गमकत्वमिति मन्यते । 25 युक्तं चैतत् कथमन्यथा चिद्विज्ञानादिनिरोधलक्षणस्य मरणस्य ततः प्रतिपतिः । न हि विज्ञाना देश्यस्वम् ; दर्शन प्रत्यय साकल्येऽपि स्वभावविशेषस्याभावात्, तदुभयरूपत्वाच्च दृश्यत्वस्य ! अस्त्येव स्वशरीरे तत्तस्येति चेतः किं पुनः शरीरान्तरे तन्निधेयो मरणम् ? तथा चेत्, न; सर्वदा तमसात् । तज्जातीयत्वात्तदन्तरगतमग्नि दृश्यमेवेति चेत्; किमिदानीमदृश्यं नाम यत्रानुपलम्भात संशयः स्यात् ? 1 अप्र्स्येत्र्-taa0|2-ये हि त-A0,ब,pa0 / 3 - येन ता- Ara0pa014 तदनुसम्धिव zrA0, b0.50|5-य्त्वे तु आध, वन, p0|6-य्ः सा -तार |7 -तदनन्तरगतम-श्रा, चल, प.शरोरान्तरगतमपि । Page #255 -------------------------------------------------------------------------- ________________ 22167-68 ] 2 अनुमानप्रस्तावः 161 पिशाचादेरपि तथा दृश्यत्वोपपत्तेः । ततो न स्वभावानुपलभातन्निषेधः । नापि कार्यानुपलम्भात्; ततोऽपि तदुपलभनिषेधादेव तनिषेधात् । "अनिषिद्धोपलम्भस्याभावासिद्ध" [ ] इत्यभिधानात् । न चाटश्यस्य तनिषेधेऽपि निषेधः संशयोपगमात् । भक्नपि ल्याहारादिकार्यानुषलग्भातस्य निषेधः अमतिबद्धशक्तिकस्यैव स्यान्नापरस्य, तत्कथं तद्विवेकानिश्चयादाहादिसाहसकरणं पातकासात् । अथ व्याहारादौ तत् प्रतिबन्धविकलमेव ततो भवत्येव तदनुपलम्भात्तस्य निषेधः, सति तस्मिन् तम्या- 5 सम्मवादिति चेत्, आगतोऽसि पन्थानम् । अदृश्यविशेषणस्यापि तस्यान्यथानुपपत्त्या गमकत्वोपगमात् । इदमेव केवलमपरीक्षितमुक्तवानसि "नावश्यं कारणानि कार्यवन्ति भवन्तिः' [ हेतुनि0 TI.pR0 201 ] इति । अवश्य तद्वतोऽपि विज्ञानादेः भावात्, अन्यथा तत्प्रभवादनुपलम्भात्तनिषेधानुपपत्तेः । तच्चावश्यम्भावितद्वत्वं तर्कादेव' शक्यनिर्णयमुपायान्तराभावात् । तदेवमहश्यानुपलम्भस्य गमकत्वमन्यथानुपपत्तिबलेनोपपाद्य दृश्यानुपलभस्यापि तत एव तत्, न तदन्तरेणेति दर्शयन्नाह- 10 प्रत्यक्षानुपलम्भश्च विधानप्रतिषेधयाः ॥ 167 / / अन्तरेणेह सम्बन्धमहेतुरिव लक्ष्यते । इति । उपलभ्यत इति उपलभ्यतेऽनेनेति वा उपलम्भः तदन्यः अनुपलम्भः भावान्तरमुपलम्भयोग्य सज्ञानं वा । प्रत्यक्षस्य दृश्यस्य स च सोऽपि न केवलं कार्यादेरेव अहेतरिच अगमक इय लक्ष्यते । कथम् ? इह अन्यथानुपपत्तो सम्बन्ध सागस्यमन्तरेण विनेति । के स तथा लक्ष्यते ? 15 विधानप्रतिषेधयोः विधानं प्रदेशादेः प्रतिषेधो घटादेस्तयोरिति । तथा हि-न तावत् प्रतिषेधः कस्यचित्तुच्छोऽनभ्युपगमात् । प्रदेशादिभावान्तरस्वभावत्वेऽपि न तत्र अनुपलम्भस्याऽप्रतिपन्नस्य हेतुत्वम् ; असिद्धस्यान्यथानुपपत्तिवैकल्यात् । प्रतिपत्तिरपि तस्य यदि प्रतिषेधरूपत्वेनान्यतोऽनुपलम्भात्; अनवस्थापत्तिः । स्वतोऽपि यद्यनिश्चयरूपा; तदेवाहेतुत्वम् । निश्चयात्मिकायां तु व्यर्थं तस्य तत्र हेतुत्वम् ; तन्निश्चयादेव प्रतिषेध्यामावस्यापि निश्चयात, तद्विषयतयैव तत्र तनुत्पत्तेः । न सन्निश्चयार्थं तस्य तत्त्वमपि तु तन्नासदिति ज्ञानार्थम् ; इत्यपि न युक्तम् । अनुपलम्मम्यैव तदसज्ज्ञान- 30 वात् । ततोऽपि तदन्तरकल्पनायामनवस्थादोषात् । तदभित्रानार्थमित्यपि नोत्तरम् : उत्पत्तात्र निश्चयरूपस्य तस्य साभिधानत्वात् । अनभिधानत्वेऽपि कुतस्तस्य तादर्थ्यम् । तस्य करणात्, ज्ञापनाद्वा ! करणादिति चेत् नः ज्ञापकस्याकारकत्वात् । ज्ञापनादिति चेत् तथापि कथं तज्ज्ञापफस्य प्रतिषेधज्ञापकत्वम् ? तस्यापि तविषयस्यैव ज्ञापनादिति स चेत्, यद्यस्ति, किं ततस्तज्ज्ञापनेन ? प्रत्यक्षादेव जप्ते : / अथ नास्ति; नास्ति ज्ञापनमसतस्तदयोगान् । प्रतिषेधस्य तयोम्यत्वज्ञापनमेय तज्ज्ञापन- 25 मिति चेत् ; न; असति तस्मिन् योग्यत्वस्यापि तदपेक्षस्यासम्भवात् । सम्भवेऽवि किमर्थ तज्ज्ञापनम् ? अभिधानादिन्यवहारार्थमिति चेत्; स किभनुपलग्मविषयादव ततो न भवति येन ततस्तज्ञापनं ततश्च स इति पारम्पर्य परिकरुध्यते ? तथा चेत; अनुपलम्भेऽपि तदन्यज्ञापितादेव स --- 1 तत्कार्यादेष A0, ba0, pa0 / 2 गमत्वम् । 3 यद्यपि निश्चयरूपातदे- आओ,va0, 10 / 4 तद्वत्स-A0, ब्न्,p0| 5-पकंत-A0, 0,10 / Page #256 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयषिधरणे [2 ॥ 168-69 ततो भवति तदन्यत्राप्येवमिति कथमनवस्थातो निर्मुक्तिः । तत्र स्वतःसिद्धादेव ततस्तद्धाद दृश्याभावेऽपि तसिद्धादेव स भवतीति व्यर्थ ततस्तज्ज्ञापनम् । कथं च तज्ज्ञापनमेव व्यवहारस्य ज्ञापनम् ! अविनाभावादिति चेत्, सर्वत्र हतुज्ञापनमेव साध्यज्ञापनमित्यनुमानमुद्रा दोद्र्येत । कथं c। तदविनाभावित्वं सस्य स्वयं तत्कारणत्वेनातत्कार्यत्वात् ? अत एव अतत्स्वभावत्वाश्च । स्वहेतोस्तथैवोत्पत्तेरिति चेत; कुत 5 इदमवगन्तव्यम् ? तदुत्पत्त्यादेस्वगमोपायस्थामावात् । विचारादेव कुतश्चिदिति चेत्, सिद्ध तर्हि तद्विषयादेकलक्षणबलादेवानुयलम्भस्य हेतुत्वं न तदन्तरेणेति । ततः सूक्तम्-'अन्तरेण' इत्यादि । विश्वाने ऽपि तस्य तत एव हेतुत्वोपपत्तेः । कस्य पुनर्विधानं यत्र तस्य हेतुत्वम् ! निषेध्यस्यैयेति चेत् ; न; असति तस्मिन् तस्यैव विरोधात् । भूतलादेरिति चेत् न, तस्याविप्रतिपत्सित्वेनासाध्यत्वात् । न हि सायस्यापि तत्र विपतिपत्ति: "सर्व सर्वत्र विद्यते" [ इत्यागमारोषितसंस्कारस्य 10 दृश्यनिषेध एव तस्य स त्द्भावात्। अतः स एव तेन साध्यते यद्यत्रदर्श नलक्षणप्राप्तं न दृश्यते जतत्र नास्ति यथा चेतनारमनि प्रधानरूपत्वम् , न दृश्यते च ताशो घटादिः प्रदेशादिविशेषे इति, ततस्तत्रैव हेतुत्वं तस्य न तद्विधान इति चेत ना तथा कार्यस्वभावयोरपि 'नेहानमिः धूमात्, नेह नित्यत्वं कृतकत्वात्' इत्यनभ्यादिप्रतिषेध एव तद्विप्रतिपत्तिविषये हेतुत्वासनात नान्याविविधौ अधि प्रतिपत्तेः । एवं च कथमिदं सङ्गतम्-"तत्र द्वौ वस्तुसाधनौ' [ न्यायवि0 pR039 / इति । 15 तदारोपितानम्न्यादिविविक्ते अग्न्यादौ वस्तुन्येव तस्य हेतुत्वादिति चेत्, निषेभ्यविविक्ते प्रदेशे वस्तु न्यनुपलम्भस्यापि किन्न तथा हेतुत्वं यत इदं सूक्तं भवेत्-"एक प्रतिषेपहेतुः" [FyAyavi0 pR039] इति । ततो युक्तं विश्रावप्येकलक्षणबलासस्य हेतुत्वम् । इदानीं तत्प्रपञ्चं दर्शयति-- प्रपश्चोऽनुपलब्धे पथे प्रत्यक्षवृत्सितः ॥ 16 ॥ प्रमाणं सम्भवाभावाद्विचारस्याप्यपेक्षपात् । इति । अनुपलब्धेः प्रपश्चः स्वभावानुपलभ्यादिरूपो भेदः प्रमाणं भवतु प्रतिषेधविपक्षे विधी तद्विरुद्धस्योपलम्भस्य प्रत्यक्षापरव्यपदेशस्य प्रवृत्तित इति चेत् न; अपक्षे प्रत्यक्षवृत्तितः किन्तु सम्भवाभावासत्रानुपलम्भस्य । सोऽपि तत्र तवृत्तिरेय ततरतत एवं प्रमाणमिति चेत्, न; प्रतिपेनियमस्यैव तत्त्वात् । तन्नियमोऽपि तवृत्तित एवावगम्यते इति चेत्, न; निरूपितरूपात् विचारादेव तदवगमात् । अत एवाह-विचारस्याप्य पेक्षणात्' इति । अपिः अवधारणे विचारभ्यैव तदवगमं प्रत्यपेक्षणात् । तत एव सप्रमाणं न तत्र त तित इति । तत्र स्वभावानुपलब्धियथा 'न भावेषु क्षणक्षयकान्तोऽनुपलब्धेः' इति । असिद्धानुपलब्धिः प्रत्यक्षतः सर्वत्र तस्यैवोप .... 1-भावादितःति आबक, pa013'यो वा सांख्योऽत्यन्तविमूदः सः सर्वत्र विद्यते इत्याप्रहबान् । " - प्रबार्तिकाल 4263 / 3 प्रदेशवस्तु-zrA0, ba0, 50|4विधान्स्याये- A0, ब, p0|5-अविस्स्य्स्यैव् प्राय, ya0, pa0 / -.. .-.. Page #257 -------------------------------------------------------------------------- ________________ 2016] 2 अनुमानप्रस्ताव लब्धेरिति चेत्, किमिदानीं तत्रानुमानेने ? आरोपव्ययच्छेद इति चेत; तेनापि फिम् ? सत्यप्यारोपे प्रवृत्यादिव्यवहारस्य प्रत्यक्षादेव तत्समर्थादुपपसः । तदसमर्थे ऽपि तस्मिन् न किञ्चित् तद्ध्य वच्छेदेन, सत्यपि तस्मिन् व्यवहारस्यासम्भवात् । अथ स एव तस्य तत्सामर्थ्य तदयमदोषः; कथमर्थान्तरं स तस्य सामर्थ्यमतिमसात् ? सम्बन्धादिति चेत्, न; भेदे सत्युपकारादन्यस्य तस्यासम्भवात । ऋ च तस्योपकार्यवं नित्यवत् क्षणिकस्यापि निरंशस्य तदयोगात् । 5 भवत्यनुमानादेव तस्योपलब्धिरिति चेत्, न; तस्याप्यनिर्णयरूपस्याप्रामाण्यात् तत्क्षणक्षयसंवेदनवत् । निर्णयरूपमेव तदिति; कुतस्तस्य परिज्ञानम् ! स्वत इति चेत्, 'तत्तस्यानिश्चयरूपमेव प्रत्यक्षत्वात् नीलादिप्रत्यक्षवत् । स्वाभिमुखमेव रूपं तस्यानिर्णयस्वभाव न बायाभिमुखमिति चेत; तस्य सहि कुतः परिज्ञानम् ! स्वाभिमुखात्तवयोगात् । स्वत एवेति चेत; तदप्यनिश्चयमेव पूर्ववत् प्रत्यक्षखादिति न निश्चयरूपं तस्योत्पश्यामः । "पुनस्तदन्तरकल्पनायामनवस्थाकल्पनात् । निश्चयान्त- 10 रात् तत्परिज्ञानमेतेन प्रतिव्यूढम् । तन्न ततोऽपि तस्योपलब्धिरिति कथमसिद्धिरनुपलब्धेः 1 / ___ तथा न क्षणक्षयकान्ते कार्य कारणानुपलम्भात् । न हि तत्र कारणत्व कस्यचित् तत्समये कार्यानुपगमात्, "सन्तानाभावप्रसङ्गाच्च । नापि भिन्नसमये; स्वयं तदानीमसत्त्वात् । तथा हियत्कार्यकाले नास्ति न तत्तत्कारणं यथा अनुत्पन्नम् , नास्ति च तत्काले प्रध्वस्तमिति । अपि च, असतोऽपि कारणत्वे यथा ततोऽनन्तरं कार्य तथा ततः पुनस्ततोऽपि पुनः" 15 किन्न स्यात् ? असतः तदापि तस्याविशेषात् । एव च कथं "तस्यानित्यत्वमनुपरमात् ? कारणस्यानुपरतिहेतोरेव" भावात् । अथ तदपहस्त्य स्वयमेवोपरतिः; एवं सति उपरतियत् उत्पत्तिरपि तस्य स्याघीनैव स्यात् । तागुत्पत्तिर्निस्यैव भवेदिति चेत् ; उपरतिरपि स्यात् । तथा च हेतुसामर्थ्यादुत्पत्त्या तस्य भूयताम् । स्वतः किं वोपरत्येति दुस्तरं दौस्थ्यमापतेत् ॥ 1513 / / क्षणादेवोर्ध्वमस्थानं तस्य चेत् स्यात् स्वशक्तितः । / क्षण एव ततः स्थानं तस्य कस्मान्न कल्प्यते ॥ 1514 ॥ उत्पन्नस्य स्वतः शक्तिः शक्तादुत्पत्तिरित्यतः । अन्योऽन्याश्रयदोषाचेन्नैष "पक्षोऽवकल्पते ॥ 1515 / / 1"सचे क्षणिक सरवादित्यादिना"- सादिक । 2 "तस्मात् दृष्टस्य भाषस्य दृष्ट एवाखिलो गुणः । भ्रान्तेनिश्चीयले नेति साधनं समवर्तते । " इति वचनात् । 3 व्यवहारासमर्थेऽपि 'भारोपव्यबच्छेद एवं । " -taa0त्तिक्|5 प्रत्यक्षस्य । 6 सम्बन्धस्य । 7क्षणिस्वस्य । 8 तस्यानि-आवपक्ष, पक्ष 5 "सर्वचित्तानामात्मसं पेदन प्रत्यक्षमिति वचनात् |"-तारिक्। 10 सुगतस्त-0, ba0, 10 / 11 कार्येऽनुपग- taa0|12 यदि कारणकाले कार्य स्वात्तदा सर्वस्यौतरोत्तरक्षणस्य आद्यक्षणतित्त्वप्रसङ्ग, अनन्तरंच नाशात् सन्तानाभावः स्यादिति भावः । 13 उत्तरोतरक्षणेषु । 14 तस्यान्तिकत्वमनु-आम्बर, pa0 / 15 यतः कारणादनुपरतिः तस्य कारणस्य सद्भावात् । 16 पक्षोऽत्र k-50| Page #258 -------------------------------------------------------------------------- ________________ 194 न्यायविनिश्चयविवरण [ 20169 नित्यं सत्त्वमहेतीरित्येवं तहिं वृथा वचः । अहेतूत्वासाय सत्यवैवं क्या स्थितेः ॥ 1516॥ अनुत्पन्नमपि पूर्वस्य कारणमेव ततः साध्यविकलं निदर्शनमिति चेत्, न तस्य तत्कार्यत्वात् । न हि कार्यादेब कारणम् + अन्योऽन्याश्रयदोषात् । अन्योऽन्यमयिनाभावादेव हेतुफल5 व्यपदेशो मान्योऽन्यस्मादुत्पत्तेस्तदयमप्रसङ्ग इति चेत्, उत्पत्तिस्तर्हि कुतः । न कुतश्चित् ; कथं सत्त्वम् । उपलम्भादेव, "उपलम्भः सत्ता" [50 वार्तिकाल0 2 / 54 ] इति वचनात् । नित्य तत्किनेति चेत्; नित्योपलम्भाभावादेव । ततो न तस्य कार्यत्मवत् कारणत्वमपि व्याहतमिति चेत्, न; एवमपि भवतो व्याघातस्य प्रसङ्गात् । तथा हि कार्यस्वादाद्यचित्तं स्यावविनामावनिश्चयः । व्यभिचारविशङ्कापि हेतुत्वेन प्रसज्यते ॥ 1517 ॥ तच्छाया ततो न स्यादनुमा पूर्व जन्मनि । तन्निर्णये भवेच्चापि सैषा ते दुस्त्यजा रुज! ॥ 1518॥ कार्यत्वादनुमासिद्धौ तच्छका क्रियते न चेत् । न हेतुबलमाबिन्याः स्वेच्छया वारणात्ययात् ॥ 1519॥ तस्मात् प्राग्जन्मचित्तस्य तत् कार्यमेव न कारणम् , उत्तरस्य च कारणमेवं पूर्वत्वात् प्रकृतचित्तवत्, तदपि तदुत्तरस्य तावदेवं यावदन्यं चित्तम् , तदपि भाविभवाद्यचित्तस्य । कथं पुनः कारणाचतस्तदनुमानमिति चेत् ! 'कार्यादिवाविनाभावनिर्णयादिति बमः । चतुर्थं तल्लिआ स्यादिति चेत्, यद्येतन्न्यायादापतति किमत्र कुर्मः ! तन्न प्राग्भाविनो हेतुत्वमिति भक्त्येव असतस्तदभावे स दृष्टान्तः । तत: अन्योऽन्याश्रयणादी चंदुक्तं गजनिमीलनात् । कारणं भावि वक्तव्या तथा तस्य क्षणस्थितिः । / 1520 ॥ कुतो वा तस्य सा शक्तिर्यतः प्रध्वंसते स्वतः । स्वहेलोश्चेदबस्थानाध्वंसौ युगपन्न किम् ॥ 1521 / / तादृशी यदि शक्तः सा संतस्तौ क्रमभाघिनौ । 'नाक्रमाक्रमिणो भावाः इत्येतदुर्घट भवेत् । / 1522 ॥ तन्नानुपरती हेतौ तस्योपरतिरात्मनः । इत्यनित्यत्ववार्ता ते तत्र दुरं पलायते ॥ 1523॥ इनमेवोदितं पूर्वैः स्यावादन्यायवेदिभिः । देवोऽपि कुरुते येषु विनयालकृतं वचः ॥1524 ॥ 1 नित्यं सस्थमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । " -प्रश्वा0 334 / 2 तेषां ते prA0,ba0,pa0 / 3 -चमपू-A2, ba0, p0|4 चित्तं भावि-pA0, b0,10| 5 कार्यादेवावि-pA0, ba0, 50 / 6 स्वतस्तौ A0, 50, pa0 / 7 pra0 vA0 1 // 55 // Page #259 -------------------------------------------------------------------------- ________________ 2166 ] 2 अनुमान प्रस्तावः "प्रध्वस्तस्य न हेतुत्वं यथैव प्रागभाविनः । असतह भावेऽथ परचात्किन भविष्यति ॥ " [ ] इति । अप्राग्भाविनोऽपि इष्टमेव हेतुत्वं भाविज्ञन्मादयचित्तादाधुनिकस्य मरणचित्तस्योत्पत्तेः, अन्यथा ततस्तदनुमानासम्भवात् कथमसौ असतो हेतुत्वे दृष्टान्त इति चेत् ? नन्वेवं मरणचित्तं कस्य हेतुः ! अहेतोः अवस्तुत्वप्रसङ्गात् । तत्पूर्वस्येति चेतु तदपि तर्हि तत्पूर्णस्य तदप्येवं यावदा - 5 दयचितमिति । ततः कथं प्राग्भवचित्तस्यानुमितिः कारण लिङ्गस्यानुपगमात् ? अन्यथा मरणचित्तस्यापि तल्लिङ्गत्वादेव गमकत्वात् कार्यत्वकल्पनं वृथैव स्यात् । अथ तत् उत्तरचित्तस्येव प्राग्भवचित्तस्यापि कार्यमेव तदयमदोष तहिं न कचिदपि कारणमिति न वस्तु भवेत् । अथ तदपि तयोरन्यतरस्य हेतुरेव न तहिं ततस्तस्यानुमानम् । ततो नासतः कारणत्वमिति सिद्धा कारणानुपलब्धिः । I तथा कार्यानुपलब्धिरपि । तदयथा, न तदेकान्ते कारण कार्यानुपलम्भात् । नहि वस्य 10 सत्कार्यम्; निरपेक्षत्वात् । नाप्यसत् विनापि तेनाभावात् । रूपान्तरेण तत्तस्य कार्यमिति चेत्; तदपि सत् कथं तरच अक्षच्चेत एव विना इत्यादि । यदि चासत सद्रूपमापद्यमानं तस्य कार्यम्, न क्षणभङ्गः, तस्य पूर्वापरीभूतस्यैकस्योपगमात् । न पक्षान्तरेऽपि अर्थ प्रसङ्गः; क्रमेण चित्रवस्तुन्येव तत्र हेतुफलव्यवहारात् । तस्य च चित्रकज्ञानवत् प्रतीत्युपा रूढत्वात्, न तथा तदेकान्तस्य । ततः कार्यानुपलब्धिरपि गमिकैव । व्यभिचारशङ्कया तद्गमकत्वकल्पनाय 15 नित्यादेरनिषेधाषन्तेः । 195 तथा विरुद्धोपलब्धिरपि । तद्यथा- न नित्यो जीवः परिणामादिति । नित्यत्वविरुद्धस्य परिणामस्य जीवे दर्शनात् तत्र नित्यत्वप्रतिषेधोपपत्तेः केचिदुष्णत्वोपलब्ध्या शीतप्रतिषेधवत् । तथा विरुद्ध व्याप्तोपलब्धिरपि । तद्यथा, नेदं निरात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति । नैरास्यविरुद्धेन सात्मकत्वेन व्याप्तस्य प्राणादिमत्वस्य जीवच्छरीरे दर्शनात् तत्र नैरास्यप्रतिषेधोपपत्तेः 20 कचिच्छूरत्वस्य वनस्पत्तित्वविरुद्ध वृक्षस्वव्यासस्य दर्शनात वनस्पतित्वप्रतिषेधवत् । एवं विरुद्ध कार्योपलब्धिरपि । तद्यथा कल्पनापोढमश्रान्तमपि ज्ञानं न प्रमाणं विसंवादादिति । प्रामाण्यस्योतविशेषणे ज्ञाने तद्विरुद्धाऽप्रामाण्यकार्यस्य विसंवादस्योपलम्मेन निषेधोपपत्तेः, महर्षादिविशेषस्य शीत कार्यस्योपलम्भेन तद्विरुद्धपावकप्रतिषेधवत् । न चासिद्धा विसंवादोपलब्धिः तत्र निरंशादिरूपेण दृष्टस्यापि विषयस्य स्थूलादिरूपेण प्राप्तेः, अयथादर्शनप्राप्तेश्व 25 विसंवादार्थत्वात् । एवमन्या अप्यनुपलब्धयो वृत्तिप्रतिपादिता गमिकाः प्रतिपत्तव्याः । स्यान्मतम् - यदि क्षणक्षयैकान्तादेर्न प्रतिपत्तिः कथं स कचिन्नास्तीति तदनुवादी निषेधः ! ' नास्तीह घटः' इति प्रतीतस्यैव "तस्य "तदर्शनात् । प्रतिषौ तु कथमनेकान्तनियमो भावेष्विति ? 1 1 क्षणिकान्ते । 2 अद्रूपत्वात् । 3 श्रसत् 4 श्रसतः । 5 "स्याह्नादिपक्षे" -tA0 di0 / 6 क्षणिकान्तस्य । 7 कश्चिदुष्ण A0, ba0, pa0 / कचिदुपल- sA0 / 8 साज्ञत्वस्य । शूरः सालवृक्षविशेषः । - बादस्योप- A0, ba0, p0| 10 दृष्टस्यास्यापि pa0, tA0 | 11 घरस्य । 12 निषेधदर्शनात् । Page #260 -------------------------------------------------------------------------- ________________ 196 न्यायविनिश्चयविकरणे [21169-70 तन्न सारम् ; एवं नित्ये ऽर्थक्रियानिषेधेऽपि चोद्यात् । न अप्रतिपन्ने तंत्र तन्निषेधः, प्रतिपन्न एच प्रदेशे मशकादिनिषेधोपलम्भात् । न च तस्य प्रतिपत्तिः प्रमाणात्: क्षणभङ्गयादव्याघातात् । कल्पनातधेत्, निषेध्यत्वमपि तद्विषयस्यैव स्यात्, अर्थक्रियाया अपि तादृश्या एव तत्त्वात् । प्रत्यक्षत एव तेस्याः क्षणभके पतिपतिरिति चेत्, नैवम् ; अनिश्चयात् । निश्चये वा किं नित्ये तन्निषेधेन ? स हि 5 ततस्सद्भक साधनाय, निश्चिते च किं तत्साधनेन ! समारोपस्यापि तत्रानुपपत्तेस्तद्व्यवच्छेदस्याप्यसम्भ धात् । अनिब्धयेऽपि यदि प्रतिपप्तिः, तथापि किमर्थ तत्साधनम् ? व्यवहारार्थमिति चेत् न तस्यापि तत एव भावात, कथमन्यथा ततो नित्ये तन्निषेधव्यवहारः । तन्न प्रत्यक्षतस्तत्र तस्याः प्रतिपत्तिः, इत्यारोपिताया एव निषेधस्तथा तभङ्गादेरपीति सूक्तम्-'नापक्ष प्रत्यक्षवृश्चितः' इति । यत्पुनरेतत्-वैशेषिकादेः 'सामान्यसमवायादिकं निराकुर्वन् यदि न प्रतिपद्यते तन्निषेधहेतोरा10 श्रयासिद्धत्तम् । प्रतिपयते चेत् कथं निषेधः ? तत्मतिपत्त्या वाचनात्' इति; तदप्यनेन प्रतिविहितम् ; प्रमाणतः प्रतिपसावेव तदनुपपत्तेर्न कल्पनातः । तत्प्रतिफ्नस्य च तस्य पएण्रेनिषेधः फलप्यते । अभ्युपमन्सव्यं चैतत्ः कथमन्यथा स्वयमपि क्षणभङ्गादेनिराकरणम् । न हि तस्यापि सौगतादिकल्पितस्य कचित् प्रमाणतः प्रलिपत्तिः बुद्धयादावपि षट्क्षणस्थायित्वादेरेव स्वयमवगमात् । अथ न तस्य निषेधः; कथं तद्वादी पराजीयताम् ? अप्रतिक्षिप्तपक्षस्य तदनुपपत्तेः । तद्विपर्यस्य नित्यादेविधानादेवेति चेत; न 15 अप्रतिपन्ने तस्मिन् तद्विपर्ययत्वस्यैव कचिननधिगमात् । ततः कल्पनयैव सस्यापि प्रतिपत्तिरित्यलमनुबन्धेन । साम्प्रतम् उन्नामावेस्तदुत्पत्त्याधभावेऽपि गमकत्वोपदर्शनेन हेतुत्रैविध्यमपि विध्वंसयन्नाह तुलोन्लामरसादीनां तुल्यकालतया न हि ॥ 16 ॥ नामरूपादिहेतुत्यं न च तदन्यभिचारिता । इति । तुलाया उन्नामश्चोर्ध्वगमनं रसश्च तावादी येषामग्भिआगसास्नादीनां तेषां न हि स्फुटम् । किम् ? नामश्चाधोगमनं रूपं चादिर्येषां परभागविषाणादीनां त एव हेतवो येषां तेषां भावस्तत्त्वम् । कया युत्तया तत्तेषां न तुल्यकालसया समसमयतयेति । न हि समसमयत्वे युक्तो हेतुफलभावः परस्परमनुपयोगात, सत्येतरनारीकुचचूचुकवदनभ्युपगमात् । न चैवमहेतुत्वम् अव्यभिचारात् । न हि नामावरुनामादिव्यभिचारो निर्व्य्भिचाराय्। एव ततस्तत्प्रतिपत्तेरुपलम्मात् । न ततस्तस्य प्रतिपत्तिरपि तु गौरवावः तस्य तत्कारणत्वात्, ततस्तु नामाविसहभाविन उन्नामादेरिति चेत्; तथापि व्याघात एव वैविध्यस्य कारणस्यापि "लिङ्गत्वोपगमात्) तथा रसावे रूपाद्यधिगमाच्च । ततोऽपि न तस्यापिगमः अपि तु सत्कारणस्यैव पूर्वरसादिस्तवकस्येति चेत्, न; रूपादेरेव समसमयस्य तद्दर्शनात् । तत्कारण 25 1 नित्ये । 2 अर्थ्क्रियायाः। 3 प्र्क्रियायाः। 4 "श्रथ यदि परेया प्रमाणारप्रतिपन्नः तेनैव बाध्यमानत्वादनुस्थान विपरीतानुमानस्य |..."-prsh0 vyo0 pR046 / 5 "जैनादि:"- taa0त्तिक्। 6- तावेदगुप-A0,0pa0 / "जैन tA0दिका 8 "vaishessikaadinaa"-तादि0| 9-विशेषणाश्रा0, ba0, pa0 / 10 -तुरत्यभि- A0, ब, pa0 / 11 लिकुस्योप-zrA0, ba0pa0 / Page #261 -------------------------------------------------------------------------- ________________ 2 अनुमानप्रस्तायः 21170] प्रतिपत्तिरेव ( तेरेव ) तत्प्रतिपत्तिस्तस्य रूपादिजाननधर्मतया ततः प्रतीतेः । अत एवोक्तम्-.. "एकसामग्र्यधीनस्य रूपादे रसतो ग्तिः। 197 हेतुधर्मानुमानेन धूमेन्धनविकारक्त् ॥ '' [pra0 bA0 318 ] इति चेत्, कथं पुनस्तद्धर्मणः प्रतीतेरेव तत्प्रतीतिः ? अव्यभिचारादिति चेत्, उक्तमत्र-- 'हेतुप्रतिपत्तिरेख साध्यस्यापि प्रतिपत्तिरित्यनुमानमुत्सीदेत' इति । न च प्रतिपन्नात्ततस्तत्प्रतिपत्तिःः 5 कारणलिङ्गाप्रसङ्गात् । नचैवं पारम्पर्यमतिपत्ति:-रसादेस्तत्कारणस्य ततोऽपि रूपादेरवगम इति रूपादेरेव झटिति ततस्तदर्शनात् । सत्यम्, स तु न स्वतोऽविनाभावात,अपि तु तदुत्पत्तिपयुक्तादेव । तदुक्तमतेन - "रूपादिनापि रसादेव्यभिषारोन स्वत; किन्तु स्वकारणाव्यभिचारद्वारकः । [हेतुवि0 TI0 pR08 ] इति चेत्; किं पुनरेवं नियमः 'स्वकारणमव्यभिचरतस्तत्कार्येणाव्यभिचारः' इति ? तथा चेत्, न; असता तदयोगात् । सतैवेति चेत्, कुतः सत्त्वम् 1 10 कारणभावादिति चेत्, न; नियमाभावात् "नावश्यम्" [हेतुबि0 TI0 pR0 210] इत्यादिबचनात् । नियम एवं रसाशन मागुमानान, भगा दोगामिनि के समास्यात्-सति तत्सत्त्वनियमे तत्र रसादेस्तदव्यभिचारद्वारकोऽविनाभावः, ततश्च तदनुमानातन्नियम इति । तन्नियमस्यान्यतः प्रतिपत्तौ तु व्यर्थमेव रसादिलिङग भवेत् । तस्मात् स्वत एव तस्य तत्र अविनाभावो न तस्मात्, नापि तत्कारणादुरपत्तेः । यत्पुनस्त्रोक्तं तेनैव- "आकस्मिकस्तहि सर्ववस्तूनां स्वमाव इति न कस्यचित् स्यात् । नखडेतोर्देशकालद्रव्यनियमो युक्तः । " [ हेतुबि0 TI0 pR0 2. ] इति; तन्न; स्वहेतुप्रकृतेरेव नियतविषयतया तस्योत्पत्तेः, तत एव तत्प्रकृतेरप्यवगमात् । नियतविषया हि तदुत्पत्तिः कुतश्चिदवगम्यमाना तत्प्रकृतिमवगमयत्येव, उत्पत्तिनियमस्य तदन्यत्रापि तदधीनत्वात् । अत इदमपि तस्यायुक्तमेव-"तच्चान्यभिचारकारणं यथोक्तादन्यम युज्यते ॥ [ हेतुबि0 TI0 pR09 ] 20 इति; तदुत्पत्यादेरक्तादन्यस्यापि तत्प्रकृतेर्भावात् । / किश्चेदं तस्य तत्कारणत्वम् ! उत्पादकवमिति चेत; न तर्हि तस्मिन् सत्यप्यन्यभिचारः फारणे कार्यभावस्यानियमात् । ततो यथेदमुच्यते-- "संयोग्यादिषु येवस्ति प्रतिबन्धो न taadRshH। न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात् । / " [10 bA0 4 / 203] इति । 25 तभेदमपि वक्तव्यम् धमादावपि यत्रास्ति प्रतिबन्धः स तादृशः । म सोऽपि हेतु कन्यो व्यभिचारस्य सम्भवात् ॥ 1525 / / इति कारण लि- आरब0pa012 स्वतोपि भावात् aa0,v0p0|3 "नावश्यं कारणानि कार्यवन्ति भवन्तीति सौगतवचनम्"-tA0 Ti0 / 4 'उत्पत्तरित्ययं शब्दोऽत्रापि सम्बन्धनीयः । " -तादि0 |5प्र्च्र्स्य् । 6 तत्मकृतभा- A0, ब, pa0 / Page #262 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयषिधरणे [ 21570-71 तन्नोत्पादकत्यं कारणस्वम् । अस्तु तन्नियामकत्वम् , तन्निवृत्तौ नियमेन तस्यापि निवृत्तेः; इत्यपि न युक्तम्; कारणत्वादधभावे तस्याप्ययोगात् । "तस्मात् तन्मात्रसम्बन्धः स्वभावो भावमेव वा। निवर्तयेत्कारणं वा कार्यमव्यभिचारतः ॥ " [H0 vaa03|22] इति वचनात् । भवतु कारणत्वस्योक्तसमाधित्वात् स्वभावत्वादेव तस्य तन्तियामकत्वमिति चेत्, न; तन्मात्रसम्बन्धाभावात् । न ह्यन्यभिचारमात्रस्य तेन व्याप्तिः; असत्यपि तस्मिन् रूपादौ तद्भावात् । ततो यदुक्तम्- "यस्य येन सह तादात्म्यतदुत्पत्ती न स्तो न स तदविनाभावी यथा प्रमेयत्वादि (दे) नित्यत्यादिना, न स्तश्च केनचित्तादात्म्यतदुत्पत्ती स्वभावकार्य व्यतिरेकिणामर्थानामिति व्यापकानुपलब्धिः" [ हेतुबि0 TI0 pR09 ] इति; तत्प्रतिविहितम् । 10 तदभावेऽपि रसादे रूपादयविनाभावव्यवस्थापनेनानुपलब्धेळभिचारात् । सन्न नियामकत्वमपि कारणत्वम् । ज्ञापकत्वं तु प्रागेव प्रतियिहितम् । ततो न क्रिश्चिदपि कारणार्थमुत्पश्यामः । ततः स्थितं रसादस्कार्यस्यापि हेतुत्वान्न त्रैविध्य्मिति। तथा अर्वाग्भागसास्नादेरपि । न हि तस्यापि .परभागविषाणादिकार्यस्त्वं तुख्यकालवाविशेपात् । तथापि कार्यमेव सत्येव तस्मिन् भावादिति चेत् न निश्चिदिदानीमकार्यलिङ्ग सर्वस्य 11. साध्ये सत्येव भावात् । अभेदे स्वभावहेतुरपीति चेत्, न तदा त्वधिगमेनैव साध्यस्याप्यधिगमात्, अन्यथा भेदापत्तेः । न कृतकवादेस्तदव्यतिरिक्तमनित्यत्वं साध्यम् , अपि तु सद्व्यवहारस्तदन्यव्यवच्छेदो वेति चेत; सिद्धं तर्हि तस्य तत्कार्यत्वं व्यतिरेके सत्यविनाभावादिति न स्वभावहेतुर्नाम कश्चित् । किम्वैवं कार्यस्वकल्पनेन ? अविनाभावनिर्णयादेव गमकत्वोपपत्तेः । ततो न तुलोन्नामादीनां तदुत्पत्या गमकत्वम् । नापि तादाम्येन; तदभावात् । कथं पुनस्तदभावो यावता तुलादिद्रव्यादव्यतिरेकादस्त्येव कथञ्चित् तेषामन्यो ऽन्यमपि तादात्म्यमिति चेन्; अत्राह तादात्म्यं तु कथञ्चित् स्यात् ततो हि न तुलान्तयोः ॥17॥इति । तुलान्तयोरुन्नामाक्नामबत्तोस्तुलाप्रयोः सादात्म्यममेदो न तु नैव तोरखधाराणार्थ-- त्वात् । कुत एतत् ? ततः तस्मात् तुल्यकालत्वात् हि स्फुटम् । न हि तादात्म्ये तुल्यकालत्वं तस्य भेदित्वनिष्ठत्वात् । सर्वथा भेद एव तद्विरुद्धं न कथश्चिदिति चेत्, न; तथा स्वमतव्यापत्तेः, एकान्तनिरंशक्षणक्षीणस्वलक्षणयादविलोपस्यावश्यम्भावात् । ततः कथाचित्' इत्यत्र अपिञ्चब्दो द्रष्टव्यः, ततः कथञ्चिदपि न केवलं सर्वथा स्यात् भवेत् तादात्म्यं तुलान्तयोः । नत्यिति सम्बन्धः । न केवलं तुरुयकालत्वात् कथञ्चिद्वारे चानिष्टापरोस्तुलान्तयोरेव न तादाम्यमपितु अन्येषामपीत्याह सानाविषाणयोरेवं चन्द्रार्वाक्परभागयोः । इति ! प्रसिद्धार्थ मेतत् । तदेवमुन्नामादेरकार्यस्वभावस्यापि लिकत्वोपपादनेन त्रैविध्यनियम . प्रतिषिध्य पात्रकेसरिस्वामिनापि तन्नियमः प्रतिषिद्ध इति दर्शय स्तवचनमाह 1 किं चैषं A0, ba0,10 | 2 तुशब्दस्य । 3 भेदित्ववदनिष्ठ-zA0,ba0pa0 / भेदनियत्वात् । 4 सयंदा स्या-पाठ, ba0, pa0 / 5 सास्नादीनां च-pA0, ब, p0| 20 Page #263 -------------------------------------------------------------------------- ________________ 1e 22171-72 2 अनुमानप्रस्तावः अपलब्धेश्च हेतुत्वादन्तर्भावात् स्वभावतः ॥ 171 ॥ तयोरनुपलम्भेषु नियमो न व्यवस्थितः । इति । उपलब्धेः उपलम्भस्य न केवलं कार्यावरेवेति । अपिशब्दार्थः चशब्दः । हेतुत्वात् गमकत्वात् नियमः कार्यादिभेतेन त्रिविधमेव लिङ्गमित्यवधारणं न व्य्व्स्थित्ः। न हि कार्यादेस्न्यस्यापि हेतुरवे तन्नियमोपपत्तिः । अस्ति च तस्या हेतुत्वम् अस्त्यात्मोपलब्धेः' इत्यारमसद्धावस्य तत्तः 5 प्रतीतेः । आत्मनो यद्यन्यतः प्रतिपत्तिरस्ति किमुपलक्या कर्तव्यं सिद्धोपस्थायित्वात् । अथ नास्ति न तस्या हेतुबमाश्रयासिद्धेरिति चेत्; भवेदेवं यहाभकर गमदार , सन्याधिः एव तद्भायात् । निवेदितं चैतत्-'असिद्ध धर्मिधर्मत्वेऽपिः इत्यादिना' / कथं पुनस्तदपरिज्ञाने कुतश्चित्तदन्यथानुपपत्तेरप्यवगमः ? इत्यपि न चोद्यम् ; कार्यादावपि तत्मसङ्गात् । अप्रतिपन्नेऽपि साध्ये तस्य तस्वभावत्वात् भवत्येव परिज्ञानम्' इत्यपि समाधानम् उपलम्भेऽपि न विमुखभावमाविर्भावयति । 10 कथं पुनरुपलब्धेर्गमकत्वं व्यभिचारस्यापि दशनान् ? न झुपलब्धिरित्येव भावास्तथा भवन्ति विभ्रमाभावापत्तरिति चेत; न; तन्मात्रस्य हेतुत्वानभ्युपगमात्, अन्यथानुपपत्तिसंवलितशरीराया एव तस्यास्तदभ्यनुज्ञानात् । न च तस्या व्यभिचारोऽनुपलब्धियत् । का पुनरियमुपलब्धिर्वतस्तदस्तित्वं साध्यत इति चेत् ? इयमेव येयं तत्र तत्र बुद्धिविवर्तेष्वन्धितरूपतया अहमिति प्रतिभाति । न तत्र कश्चिदात्मा नाम तद्व्यतिरिक्तः प्रतिशतीति चेत; सत्यम्; तस्या एवात्मत्वोषणयात् । न चैवमुपलब्धेयर्थ्यम्; 15 व्यवहारसाधनार्थत्वादनुपलब्धिवत् । एवमप्युपलब्धेस्तद्विपयामिप्यम्भावेन स्वभाव एवान्तर्भावात् कथं तया नियमाव्यवस्थितिरिति चेत्ः अनुपलब्धिवत् साध्यभेदेनेति ब्रूमः । ततो भवत्येव तया तदव्यबस्थितिः अन्यथाऽनुपलब्धेरपि तत्रैवानुप्रवेशात् द्वैविध्यमेव स्यात् । तथा तयोः कार्यस्वभावयोः स्वभावतः स्वरसतोऽन्तर्भावादनुप्रवेशात् । क? अनुपलम्भेषु वैविध्यनियमो न व्यवस्थितः सर्वस्यानुपलम्भवेन ऐकविध्यस्यैवोपपत्तेः । तथा हि-परस्यायं स्वभावहेतुः अनित्यः शब्दः प्रयत्नान्तरीय. 20 कत्वादिति । तत्र प्रयत्नानन्तरीयकत्वं यदि प्रयत्नानन्तरं निष्पत्तिः, इयं विरुद्ध व्याप्तोपलब्धिरेव नित्यत्वविरुद्धन अनित्यत्वेनास्य न्याप्तत्वात् । अथ तज्ज्ञानम् । तथापि विरुद्धकार्योपलब्धिरेव तस्य नित्यविरुद्धानित्यकार्यत्वात् । ततः कथमनुपलम्भेषु तयोरन्तर्भावो विरुद्धविधेरनुएलम्भमेदत्वेन स्वयमभ्युपगमात् । बहुवचन कार्यादिबहुस्वेन तद्रूपानुपलम्भानामपि बहुत्यात् । स्यान्मतम्-यदा निषेधयरः प्रयोगो न नित्य इति तदा भवतु तत्रान्तर्भावः, यदा तु विधि- 25 पर एव अनित्य इति तदा स्वभावादित्वेन तयोर्हेतुत्वान्न सन्नियमाव्यवस्थितिरिति, तन्न; सर्वदा लिकस्य सामान्यविषयतया तनिषेधपरतयैवावस्थानात्, अन्यथा तद्विपमत्यायोगात् । न हि सामान्य नाम अन्यव्ययनछेदादपरं परस्य सम्भवति । तथा चोक्तम् - "अतद्रपपरावृत्तवस्तुमात्रप्रसाधनात् । " [ ] इत्यादि । विधिपरत्वे वा कथन वस्तुविषयत्वम् ? इष्टमेव लेशतस्त 1 न्यायवि इलो, 26 / 2 उपलब्धिमावस्य : 3 "स्वभावहता"- तादि विध्यनियमान्यवस्थितिः" -tA0Ti0 / 5 साध्याभेदेनेति-aa0,0,10| 6 "यदुक्तं धर्मकीतिना-अतद्रूपपरावृत्त ..." -अष्टसह pU028 / 'आह चात्र-अतन्प"-pra0 वार्तिकाल 1 / 2 / 7 -च ततस्तदपीति A0,bacha, pa0/ Page #264 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयचिधरणे [2212-73 दपीति चेत; म; निरंशे वस्तुनि लेशाभावात् । तत प्रयोक्तम्-"एकस्यार्थस्वभावस्य' [प्र. vA0 3142 ] इति । यावमिदं फथमुक्तम्-- "वस्तुलेशम्य चाश्रयः [ इति ! पर एरवेदं प्रष्टव्यो य एवमन्यो ऽन्यव्याहतमभिन्याहरति । ततः प्रतिषेधषर एवं प्रयोगो सुक्तः 1 कार्यहेतोरपि सामान्यविषयस्यातत्परतत्रैव स्वयं प्रतिज्ञानात् । ततो न सङ्गनमिदम्-"तत्र द्वी वस्तु5 साधन" [ न्यायवि0 pR0 31 ] इति । न न राङ्गतम् तविश्यम्य सामान्यस्य वस्त्वेकवाध्यत्रसायादिति चेन नानुपलम्भस्यापि तसाधनबापत्तेः । अभावस्यापि भावाव्यतिरेकिण एव लौकिकयवसायात् । तत इदं व्याहतम्-"एकः प्रतिषेधहेत[ न्यायत्रि0 pR0 31 ] इति । ततो हुनुपलाभत्वेन सर्वस्यापि प्रतिषेधहेतुल्यादसङ्गतमेव तत्रेत्यादि । पुनरपि नियममेव विधुरयितुं लिङ्गान्तरमुपदर्शयन्नाह--- अभविष्यत्यसम्भाव्यो धर्मो धर्मान्तरे क्वचित ॥ 17 ॥ शेषवद्ध तुरन्योऽपि गमकः सुपरीक्षितः । इति । धर्म कृतिलोतपादिः कनित कम्मिछित् धर्मान्तरे शकटोदयादौ साध्ये हेतुः । कीदृशः ? अभविष्यति अजनिष्यमाणे धर्मान्तरे तरिमन असम्भाव्यो सम्भवितवा कल्पनीयः तदविनाभावि तमा निश्चित इति यावत् । कथं हेतुः ? शेपवन शेष परोक्तात् कार्यत्वादन्यदकार्यत्वादि तद्यथा 15 भवति । कार्यमेव कृत्तिकोदयः शक्टोदयस्येति चेत; कुत एतत ? तत उत्पत्तेरिति चेत्, न; ततः प्रागेव निप्पत्तेः । निष्पन्ने च किं तेन कर्तव्यम् ? अकिञ्चित्करस्य कारणस्त्रे ऽतिमसङ्गात् । तदविनाभावात् तस्कार्यमिति चेत; नन्वेवमपि तस्य स्वभाव एव स्थान, साध्यस्य तस्मिन्नन्तरनिरपेक्षत्वेन भावात् अन्त्यक्षणमाप्तकारणवत् । अन्यथा तत्कारणग्यापि कार्यत्वादेव लिङ्गत्वोपपत्तेः किमिति स्वभावत्वेन सदुषपादितं यन इदमर्थवत्... "हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः । / ' [ष वा 3 / 6] इति । कोतिनैव तथा तदुपपादित न प्रज्ञाकरण भाविकारणवादिनेति चेत्; किं पुनः कीर्तिस्तद्वादी न भवति । तथा चेत्; कयं तदग्रन्थ एव "सत्तोपकारिणी" [pra0yA0 111] इत्यादिस्तद्वा - दपरतया अलङ्कारकृता व्याख्यान: 4 तदपि तस्यानभिप्रेतार्थमेव व्याख्यानमिति चेत्, नेदानी तत्कार, णत्वं शास्त्रार्थः शास्त्रकारानभिप्रेतत्वादिति कथं सवलेन तदुदयस्य लिङ्गान्तरत्वप्रतिक्षेपानियमविधाते तत्पस्यवस्थानम् ! कथं वा तन्मतमुपपादयितुं प्रवृत्तेन तदनभितस्य कचिदुपपादनं नित्यादेरपि प्रयोजनवशात कचित् सत्प्रसङ्गात । भवत्येव कीतिरपि तदादी,तथापि नान्त्यकारणस्य स्वभावत्वकल्पनं व्याहत तत्र उभयधर्मसदावादिति चेन; तथापि कथं तन्नियमः ! केवात कार्यात् स्वभावाच्च तदुभयात्मनस्तस्य नियमेन आब्,p010|2-याव्फ्- आक,बक, p0|3 ध्र्म्कीर्तिना। 4-नः म कोआठ, 40, 401 भाविकारणवाद । 6 "तवेतदानन्तर्य नभय पेक्षयापि समानम , यथेष भूतापेक्षा तथ! भाग्यपेक्षयापि नचानन्तर्यमेव तत्वे मिबन्धन ब्यबस्तित्यापि कारावात् । ' प्र. वार्निकाल 151 / Page #265 -------------------------------------------------------------------------- ________________ 2 / 173 ] अनुमानप्रस्तावः 201 हेत्वन्तरत्वात् । भवतु स्वभाव एव कृत्तिकोदयातिरपीति चेत्, न; धमादेरपि तत्त्वप्रसङ्गमात्, अविनाभावस्य तद्ययस्थाहेतोः तत्रापि भावात् । भेदप्रतिभासाचेति चेत्, तदुभयादेरपि न भवेदविशेषादिति सूक्तम्-'शेषत्रत्' इति । तद्वद् अन्योऽपि कृत्तिकोदयादेरपरोऽपि 'पक्ष्यादिरपि गमकः प्रत्यायकः साध्यस्य । कीदृशः ? सुपरीक्षितः सुष्टु साध्यनिष्ठानियमवत्वेन परीक्षितः तःण विचारित इति । अस्ति ह्याकाशे पक्षिदर्शनात् अधः छायामण्डलस्य, तद्दर्शनाचोपरि पक्षिणः प्रतिपत्तिः । न सत्र कार्यत्वम् । 5 तुल्यकालत्वात् । न स्वभावत्वम् ; भिन्नदेशवात् । परीक्षया तु अविनाभावाद् गमकत्वमतो न तन्नियमः । सत्यम्यत्र कार्यादित्वे न तद्व्यवस्थिति: पक्षधर्मस्ववैकल्येन तद्वतोऽस्य भेदात्, न छत्र पक्षिणः पक्षधर्मत्वम् ; भूप्रदेशे तस्यासम्भवात् । तस्य हि पक्षत्वं छायावत्वेन साधनात् । नापि तन्मण्डलस्य; आकाशे तस्याभावात् । न च भूप्रदेशाकाशसमुदायस्य पक्षत्वम् ; तत्रं हि अत्रेति निर्देशः स्यात् साध्यस्य न पुनर्यत्र लिङ्ग तत ऊर्ध्वमधस्तादेति । तथैव च तस्पतिपत्तिदृश्यत इति । साम्प्रतं नैयायिकादिकल्पितमपि तन्नियममतिदेशेन विधुरयन्नाइ-- एतेन पूर्वववीतसंयोग्यादी कथा गता । / 173 / इति । पूर्यवद्वीतसंयोगिशब्दानामादिशब्देन बहुव्रीहिः । तस्य च प्रत्येकममिसम्बन्धात् पूर्ववदादिः वीतादिः संयोग्यादिरितिः भवति । तत्राद्येन शेषवत्-सामान्यतोदृष्टयोः, द्वितीयेन अवीतचीताबीतयोः, तृतीयेन समवाय्ये कार्यसमवाय्य (यि) विरोधिनामबरोधः, तस्मिन् पूर्ववद्वीतसंयोग्यादौ 15 या कथा हेतुत्वनियमान्वाख्यान सापि एतेन पूर्वोक्तेन न्यायेन गता निवृत्त । नवं niyamaH'pUrvabadAdirUpeNa त्रिविधमेवानुमानम्' इति; अधिकस्यापि कस्यचिद्भावात् । तथा हि--पूर्ववदिति कारणात् कार्यस्यानुमानम् , पूर्व कारणमस्यास्तीति व्युत्पत्तेः । शेषयनिति कार्यात् कारणस्य, कार्यस्यैवोषयुक्तकारणादन्यतया शेष शब्देनाभिधानात् । सामान्यतोदृष्टमिति चाकार्यकारणादकार्याकारणस्य । न च 'अस्त्यात्मा उपलब्धेः' इत्यादि सत्तासाधनम् एतेषामन्यतममपि; सामान्यतोदृष्टे ऽपि तस्यापक्षधर्म- 20 स्वादित्वेनानन्तर्भावात् । तद्गमकत्वस्य च समर्थितत्वात् । किञ्च, पूर्ववदादर्गमकत्वं त्रैरूप्यात, पाचरूप्याद्वा, तदन्यतरत्रैवाविनाभावपर्यवसानादिति स्वयमभ्युपगमात् । तथा च यदेतत् पूर्ववतो भाप्यकारेणोदाहरणमुक्तम्-"मेघोन्नत्या भविष्यति वृष्टिः" [ न्यायभा0 1 / 1 / 5] इति, तरकथं गमकम् अपक्षधर्मत्वात् ! नपत्र वृष्टः पक्षत्वम् असिद्धः, सिद्धी चानुमानवैफल्यात् । मेघस्य च सिद्धत्वे ऽपि न पक्षत्वम् ,असाध्याधिकरणत्वात् । न हि वृष्टेस्तदधिक- 25 रणत्वं भायित्वात् । यत् पुनरत्र विश्वरूपेण समाधानमुक्तम्- "कारणस्यैव मेघादेः सिद्धत्वात घर्मित्वं तदृष्ट्युत्पादकत्वं साध्यो धर्मः उन्नतत्वादिना तद्धर्मेणेवानुमीयते । " [ ] इति; तम्म सम्यक् ; न सेवमपि कारणे पक्षधर्मत्वस्यावस्थापनमपि तु तद्धर्म एवोन्नतत्वादौ । 1 पक्षादिरपि prA0, 20, 50 / 2 ऋषिध्यनियमः । 3 तस्य प्रत्यक्षं छा- A0, ba0, pa0 / भूप्रदेशस्य । 4 -sya sapa-A0,ya, pa..15 na hi tatri 506 -ti prbh-p0|7 smvaaydhip0|8-mityaadiksyaa-aa0, ba0, pa015 द्रष्टव्यम्-न्यायभान्यायवा, न्यायवा0 saa0shsh। 10 शेषवस्तेनाभि-A, ya0, प.! Page #266 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [2 / 103 तदपि न कार्ये साध्ये किन्तु कारणधर्म एव तदुत्पादकत्वे । तथा चान्यत्र प्रश्ने अन्यत्रोत्तरं ब्रुवतः पश्यत विश्वरूपस्य न्यायकौशलम् ! भाप्यविरोधश्चैवम्-तत्र कारणेन कार्यस्यैवानुमानवचनान्न कारणधर्मेण तद्धर्मान्तरस्य । तेन तदन्तरानुमानमेव कार्यानुमानं भाष्यस्याप्येवमभिपायत्वादिति चेत्, कथ पुनः तदुत्पादकत्वस्यानुमानं दृष्टेः ? न तावदभेदात्; कार्यस्य कारणधर्मादयश्यन्तया भेदात् । 5 अविनाभावाविति चेत्, व्यर्थमिदानी तदुत्पादकत्वस्याप्यनुमानम् उन्नतत्वादितल्लिङ्गज्ञानस्यैव तज्ज्ञानत्वोपरविनाभावाविशेषात् । लिझज्ञानस्य तत्साध्यज्ञानत्वे प्रलयं व्रजेत् । सिद्धयत्यत्रैवानुमानं त्रैविध्यं यत्र कथ्यते ॥ 1526॥ तदुत्पादकत्वात् वृष्टयनुमा गरः सदनुम्गादेव गमगागुगर ति : 10 ततोऽपि कथं ब्यधिकरणात् तदनुमानम् ! उन्नतत्वादिवत्ततोऽपि कारणधर्मस्यैवापरस्यानुमानेन तदनुमानकल्पनायां चानवस्थापत्तेः । तन्नाविनाभावात्तदनुमानमेव वृष्ट्यनुमानम् । तद्विशिष्टत्वादिति चेत् स्यादेतत् वृष्ट्युत्पादकत्वं वृष्टिविशिष्टम् अतः तज्ज्ञानमेव वृष्टेरपि ज्ञानमिति; तन्न, ततोऽपि मेवस्थानपाकरणात् । नहि तद्विशिष्टमित्येव तस्य ततोऽनन्तरत्वम्; तद्विशिष्टत्वस्यैवाभावप्रसङ्गात् । तत्नपारणे तु कथं तज्ज्ञानं तदर्थान्तरस्य विशिष्टस्य विशेषणापेक्षणादिति चेत्, एवमपि भवति 15 तज्ज्ञानाद्विशेषणस्यानुमानं न तु तदेव तस्येति अन्यथा कारणस्यापि कार्यापेक्षत्वात् तज्ज्ञानमेव कार्यस्यापि ज्ञानमिति व्यर्थं पूर्ववल्लिङ्गकल्पनं भवेत् । अनुमानं तु ततस्तस्यानवस्थयैव दत्तोत्तरम् । तन्न तदुत्पादकत्वानुमानमेव वृष्टिपरिज्ञानम् । ततो दुर्भाषितमिदं परस्य-"भविष्यदृष्टयुत्पादकत्वं धर्मों यदानुमितं तदा पृष्टेरनुमानं कथ्यते । " [ ] इति । यदपीदं शेषवत उदाहरणं भाष्ये प्रदर्शितम्-"पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं 20 शीघ्रत्वच स्रोतसो ऽदृष्ट्वाऽनुमीयते भूता वृष्टिः न्यायमा0 1 / 15] इति । अत्रापि विश्व रूपेण तात्पर्यमुक्तम् - "नदीशब्दवाच्यो गतविशेषो धमीं तस्य उपरि धृष्टिमद्देशसम्बन्धित्वं साध्यो धर्मो धर्मिगतेन पूर्णत्यादिना धर्मेणानुमीयते "[ ]इति । तत्रापि तदेव वक्तव्यम्कथं पुनः कार्यधर्मस्यैवानुमानं तदर्थान्तरस्य भूताया दृष्टेरपीति ? अधिनाभावादिति चेत; उक्तमत्र लिझज्ञानस्येत्यादि । ततः पुनस्तदनुमानेऽप्यभिहितमेवानवस्थान विशिष्टस्य तद्धर्मस्य तवृष्टिविशेषगा25 पेक्षत्वादित्यपि प्रतिविहितम् 'एवमपि' इत्यादिना । तन उपरियष्टिमद्देशसम्बन्धित्वपरिज्ञानमेव भूतवृष्टिपरिज्ञानमप्युपपन्नम् । यदपि सामान्यतोदृष्टस्य भाष्ये प्रतिपादितम्-आदित्यनज्यानुमानमुदाहरणप्रतिनिधित्वेनावस्थाप्य 'स्वयमुदाहरणमुक्तं रूपेण स्पर्शानुमानमिति ; तत्रापि पक्षधर्मत्वादिकमपेक्षितव्यम् , अन्यथाऽविनाभावाभावेन गमकत्यायोगात् । सत्यम्, अपेक्ष्यत एव, रूपमिदं स्पर्शाविनाभाविरूपत्वात् प्रतिपन्नरूपदिति सत्प्रवृत्तेरिति चेत्, सहि तदेवात्रापि वक्तव्यम्-कथनाम रूपस्य स्पर्शाविनामाविरवस्य परिज्ञानं तदर्था 1 -स्यै - A0, 50, pa0 / 2 कारणज्ञानमेव । 3 दृष्टावनुमी- A0, ba0, 50 / 4 विश्वरूपेण । Page #267 -------------------------------------------------------------------------- ________________ 2/173 ] अनुमानप्रस्तावः 203 न्तरस्य स्पर्शस्येति ! अविनाभावादेः पूर्ववदेव प्रत्यवस्थानम् । भवतोऽपि कथं घूमो ऽयमग्निमान् धूमत्वादित्यग्निमत्त्वज्ञानमेवाग्निज्ञानमिति चेत् ? अग्नितद्धर्मविषयतया लिङ्गादेव तस्योत्पत्तेः । न चैवं भवन्मते सम्भयति ; लिङ्गस्य अग्न्यपेक्षया व्यधिकरणत्वेनापक्षधर्मत्वात् । स्याद्वादिमते तु अपक्षधर्मस्यापि गमकत्वात् । न चाविनाभावस्य पक्षधर्मत्वादावेव पर्यवसाय: ; 'सन्ति प्रमाणानि इष्टसाधनात, उदेष्यति शक कृतिकोदयात्' इत्यादौ तदभावेऽपि भावात् । तन्न कारणादिमेदेन मित्रैविध्यस्य सम्भव इति । 5 वार्तिककारेण तु 'पूर्ववच्छेषक्त् सामान्यतो दृष्टम्' इत्येतदेव त्रिसूत्रीकृत्य सद्विषयतया अन्वय्यादिभेदेन त्रैविध्यं लिङ्गस्योक्तम् । तत्र पूर्ववच्छेषवदित्येकं सूत्रम् । पूर्वशब्दः पक्षयाची पक्षस्यैव कथाश्रयेऽपि पूर्वमभिधीयमानत्वेन पूर्वस्वात् सं व्याप्त्या विद्यतेऽस्येति पूर्वक्त् पक्ष विद्यमानमित्यर्थः । शेषः सवक्षः तस्यैव लिङ्गाङ्गत्वेन प्रस्तुतयोः पक्ष सपक्षयोः पक्षस्योपयोगे शेषत्वोपपत्तेः स विद्यते ऽस्येति शेषवत् सपक्षे देशतः कार्त्स्यतो वा विद्यमानमिति 10 यावत् । अनेनान्वयी हेतुरुक्तः । पूर्ववत्सामान्यतो ऽदृष्टमिति द्वितीयम् । पूर्वयदिति व्याख्यातम् । विपक्षे सामरस्येनान्यथा वा यन हृष्टं तत् सामान्यतो ऽहृष्टम् अनेन व्यतिरेकिसाधनमभिहितम् । पूर्ववच्छेषवत सामान्यतोऽष्टमिति तृतीयम् अनेन चान्वयव्यतिरेकीति । तत्र सपक्षैकदेशषृत्तेरन्वयिन उदाहरणम्-परमाण्वादयः कस्यचित् प्रत्यक्षा: सत्तासम्बन्धित्वात् घटादिवत् । तद्वृत्तित्वं वास्य दावेव सपक्षे भावात् सपक्षेऽपि सामान्यादौ विपर्ययात् । न चेदमत्राशङ्कनीयम् ' त्रैरूप्यादेरत्रास - 15 मावहेतुत्वमन्वयिन इति " तत्सममताया अन्वयव्यतिरेकिण्येवाभ्युपगमात् इतरयोस्तु यथासम्भवं तदुपगमात् । अत एव चित्रभानोर्वचनम् - ""अन्वयादीनि रूपाणि साकल्येन अन्यतमवैकल्येन वा यत्र सन्ति तदनुमानम्" [ ] इति । सत्रोच्यते यद्यन्वविनोऽविनाभावो नास्ति कथं गमकत्वं व्यभिचारसम्भवात् । अथास्ति; व तस्य प्रतिपत्तिः ? पक्षधर्म एव तस्याचाघितविषयत्वासत्प्रतिपक्षत्वाभ्यां प्रतीयमानस्याविनाभावितयैव प्रतिपत्तेरिति चेत्; न किञ्चिदिदानीं 20 सपक्षे सत्त्वेन ? अविनाभावाधिगमादेव हेतोर्गमकत्वात् । तस्य च विनैव तेन भाषात् । भवतु "सप सति तत्प्रतिपत्तिरिति चेत न तत्राप्यन्वयस्यैव सति सत्त्वलक्षणस्य प्रतीतेर्नाविनाभावस्य । न चान्वय एवाविनाभावः असत्यसत्त्वस्य "तत्वात् अभावस्य च भावमेदिन एवाभ्युपगमात् । अथानाधित विष यत्वादिकमेव अविनाभावित्वम्, तच्चान्वयिनः स्वरूपमेव, ततः सपक्षे तत्प्रतिपत्तिरेवाविनाभावित्वस्यापि प्रतिपत्तिरिति तत्रोच्यते- किं तद्विषयत्वादिना तस्याक्षेपात्तदेव तदित्युच्यते, किंवा ततोऽर्थान्तरं तन्नेति ! 25 प्रथमविकरूपे कथमाक्षिताविनाभावस्यै वाम्वयस्य प्रतीतेः अन्वयव्यतिरेक्येवायं हेतुर्न भवेत् ! अविनाभा 1 ; - " 1 मना- आ ba0, pa02- सू- A, ba0, pa0 / 3 "भविषमिति अन्जवी व्यतिरेकी अन्वयव्यतिरेकी चेति" न्यायवा0 pR0 40 / तुलना - " तदनेन म्यायवार्तिफरीकाकारव्या पानमनुमानसूत्रस्य त्रिसूत्रीकरणेन..." ta0 zlo0 pR0 206 प्रमेयकः pR0 332 / 4 बादल्पवितण्डालक्षणकथात्रयेऽपि । तथाऽत्र योषि आय, ba0, p0| 5 सरवण्या- A0, ba0, pa016 अशिष्टत्वेन । / 7 सपक्ष कदेशत्रु तित्यम् । तत्र सम- A0, ba0, pa0 / pa0 / 12 अधिनाभावत्यात् । 12 कथमादिप्तो वि अन्त्रस्यादी- tA0 / 10 देव-A0, ba0, A0, ba0, pa0 / Page #268 -------------------------------------------------------------------------- ________________ 204 न्यायविनिश्चयविवरणे [22173 वस्प व्यतिरेकत्वात् । अन्वयिनि तदाक्षेपरहिते निदर्शनान्तरे तदप्रतियतेरिति चेत् ; अन्यय्यपि न भवेत् पटादौ अनाक्षिप्तव्यतिरेके अन्वयस्याप्यप्रतिवेदनात् । अन्वयस्य प्राधान्यात् अन्वय्येवायमिति चेत्, न; साध्यप्रतिपक्षावविनाभावस्यैव प्राधान्यात् , सत्येव तस्मिन् व्यभिचार निवृत्तेर्निर्णयात् । सदाक्षेपकत्वेन दृढमन्वयस्यैव प्राधान्यमिति चेत्, अस्तु तहिं पक्षधर्मस्थैव प्राधान्यम्, असति तस्मिन् 5 अन्वयस्याकिञ्चित्करत्वात् । ततो न तदापात् तदेव तदित्युपपन्नम् । नापि ततोऽर्थान्तरं तन्नेति; व्यतिरेक्यादौ अर्थान्तरस्यैव तस्य भावात् । विपक्षव्यावृत्तिरूपं खरचयिनागावित्वमेव तत्र व्यतिरेकः । तच्चाबाधितविषयत्वादेः अर्थान्तरगेट, मन्या सुमौन लिलावामानुग त्राग्यपाक्लिविषयत्यादिकमेवाविनाभाविवं विपक्षव्यतिरेकस्तु तन्निर्णयार्थ एवेति चेत् कुनम्ततस्तस्य निर्णयः ? सति तस्मिन् तस्यावश्यम्भावात्; तर्हि साध्यस्यैव स्यात् तदविशेषात् , तकिमन्तर्गडुनाऽवाधितविषयत्वादिना 10 साध्यसद्भावनियमाभावे तस्यापि दुर्लभत्वात् । ततस्तस्मादर्थान्तरमवाविनामायित्वम् , तस्य चान्वयिन्याक्षेपे अन्वयव्यतिरेकित्वमेव तस्य नान्वयित्वम् । असिद्धत्वाच्च । तच्च अर्थान्तरस्य सत्तायात्तत्सम्बन्धस्य च प्रतिक्षिप्तत्वात् । सिद्धस्यापि न गमकत्वं व्यभिचारात् । सं च तेनैव प्रत्यक्षेण, यद्विषयत्वं साध्यं परमाण्यादीनाम्. सत्यपि तस्य सत्जसम्म धित्वे प्रत्यक्षवाभावात् । प्रत्यक्षमेव तदप्यन्येन प्रत्यक्षेणेति चेत्; तेन तर्हि व्यभिचारः स्यात् । 15 तस्यापि तदन्तरेण प्रत्यक्षत्रे ज्वेव वक्तव्यमनवस्थाने च । तेन सर्वस्य प्रत्यक्षत्वम् , तस्य वन्येन सचानषस्थानमिति चेत्, न तेन स्वविषयस्य प्रत्यक्षवे स्वरूपवेदनप्रसङ्गात् । " हि स्वरूपमप्रतिपथमानं तद्विषयतया परं प्रत्यक्षयितुमर्हति । भवतु तर्हि स्वत एव तस्य प्रत्यक्षत्वमिति चेत्, न; स्वसंवेदनस्यासन्निकर्षजत्वेनाप्रत्यक्षत्ये ततः कस्यचित् प्रत्यासत्वानुपपत्तेः । परप्रसिद्धया प्रत्यक्षमेव स्वसंवेदनं स्पष्टावभासिधावतो नव्यभिचार इति चेत्; 'स्वप्रसिद्धया तहिं तदभावाद्वयभिचारश्चेति दुस्तरं व्यसनमाप दाहरणमुपपन्नम् । यदप्यन्वयिनः "सपक्षव्यापिनस्तदुपदर्शितम्-परमाण्वादयः कस्यचित् प्रत्यक्षाः प्रमेयस्वात् कुम्भाविवदिति तदपिन युक्तम् व्यभिचारस्य ttraapyvishessaat| अपि च, यदि "प्रमितिरेव प्र्मेय्स्व्म्। न पक्षधर्मत्वम् , तस्याः प्रमातृनिष्ठत्वेन परमाण्वादिष्यभावात् । तत्सम्बन्धः तदिति चेत्; तस्य यदि प्रश्पक्षत्वेऽपि न प्रमेयत्व न सपक्षव्यापित्वं प्रमेयत्वे '' तत्राप्यापरस्तत्सम्बन्धः तस्यापि प्रमेयत्वे ' - पुनर25 परस्तरसम्बन्धः इत्यपर्यवसायी तत्मबन्धः प्राप्नुयात् । न चैवं प्रतीतिः प्रमेयत्वस्यानवस्थितेः । अथ स एव न स्वप्रमितिसम्बन्धं तेषां प्रतिपद्यते यतो ऽयं प्रसङ्गः, अपि तु पर एव, तेनाधि स्वतत्सम्बन्धस्य न प्रतिपत्तिः, ततोऽपि परेणैव प्रतिपत्तरितिः तन्न, स्वयमप्रमितस्याज्ञातासिद्धवप्रसवात्' / अस्त्येव याविना परमाण्वादिषु सस्य प्रतिपत्तिस्तत्सम्बन्ध एव तस्य तेनाप्रतिपत्तिरिति चेत् । 1-तिरि-A0, ba0, p0|2 चेताह आ ब , p0|3-ज्ञ् तदयो- A0,50, p0| 5 व्यभिचारः । 5 कस्यचित् प्रत्यक्षस्य । 6 वम्युनः । 7 tarhi Ala, ba, p0| parapra- A0,va0 p0|6 svp-aashv0p0|10 pramitereva p0|11-ptvaat A0, ca, pa0 / 12- spena-Ara. ba0, p0|13-duusyaasintvpr-aab, p0| Page #269 -------------------------------------------------------------------------- ________________ 2173 ] अनुमानमस्ताचः 205 न पंक्षीकृते तत्रापि तदप्रतिपत्तौ तदवस्यत्वात् भागतस्तदसिद्धत्वस्य । तदपक्षीकरणे तु नात्र कचिदिति सर्वदर्श निर्दिष्टः स्यात्। भवतु कस्यचित् सातिशयज्ञानस्य योगिन एव तथा निर्देश इति चेत्; न; अत्रापि व्यभिचारसम्भावनस्यानिवृत्तेः । शक्यं हि वक्तुं यथा तस्य विद्यमानोऽपि तत्सम्बन्धो न प्रत्यक्षस्तथा परमाण्वादयः प्रमेया अपि विरोधागावान् कुम्भादौ विद्यमानस्यापि साध्यान्ययस्याप्रतिपत्तेरविशेषात् । ततो योगिनोऽपि स पत्यक्ष एव वक्तव्यः इति तस्यामेव न 5 सक्षव्यापित्वम् । यत्वेऽपि तस्य स्वयममिती मागसिद्धत्वम् । प्रमिती पुनः तत्सम्बन्धस्यापि स्वयमेव प्रमितिः पुनरपि तत्सम्बन्धस्येति कथन्न तस्यापर्यवसायिन एव प्राप्तिः पर्यवसाने बा तद्वर्तिनस्तस्याप्रमेयत्वमेव प्रत्यक्षत्वेऽपीति न सपक्षव्यवित्वमस्य । " ! यदपि व्यतिरेकिण उदाहरणमुपपादितम् - नेदं निरात्मकं जोवच्छरीरम्, प्राणादिमत्त्रात् यत्तु निरात्मकं न तत्प्राणादिमन् यथा लोष्टादि, प्राणादिमन्च जीवच्छरीरम् अतो निरात्मकं नेति तत्र ययात्मा 10 न प्रतिपन्नः कथं यत्र नैरात्म्य न तत्र प्राणादिः इति तन्निवृत्त्या प्राणादिनिदर्शनम् ? अप्रतिपत्र निवृत्त्युदर्शनयोगात् । प्रतिपत्रश्चेदन्यतः व्यर्थमिदम् अतोऽतिपत्तेरेव साध्यत्वात् । उपायान्न दोष इति चेत्; भवेदेवं यदि तरनपेक्षामुपायः स्यात् न चैवं तदपेक्षयात्राप्यात्मनिवृत्त्युपदर्शनात् । अत एव तु तत्प्रतिपची भवति परस्पराश्रयः सत्थामतस्तत्प्रतिपच व्यतिरेकनिर्णीतेः ततश्च तत्प्रतिपत्तेः । अथ मा भूत् तत्प्रतिपत्तिः, तथापि भवितव्यं तेन विशेषेण यो लोष्टादी 14 स्वनिवृत्त्या प्राणादीन्निवर्तयति । स्वरसतस्तन्निवृत्तौ जीवच्छरीरेऽपि प्रसङ्गात् । तस्यैव चेह साध्यत्वम्, आत्मव्यपदेशस्यापि तत्रैव करणादिति तदपि न युक्तम् चार्वाकट्या भूतपरिणामस्य सौगतकल्पनया चिचसन्तानस्य च तद्विशेषस्य सम्भवात् । तस्य निषेधात्तदन्य एव स विशेष इति चेत्; तन्निषेधो ऽपि यद्यन्यत्वमात्रे पर्यवसितः, तस्यैव तन्निवर्तकत्वं नाभिमतस्य । अतत्पर्यवसायि तु सिद्धस्तत एवात्मेति तदवस्थमस्य वैयर्थ्यम् । नन्वतः प्रतीतः यैव तन्निषेधादपि विशेवावधारणं तत्कथमस्य वैयमिति ? तन; तथापि साक्षादस्य रतियतानुपायत्वात् । अथ अत सति न तर्हि पूर्व विशेषमात्रस्य परिज्ञानमिति कथं निषेधावतारः तस्य तत्परिज्ञाने पुनस्तद्विशेषप्रतीक्षायामेवोपपत्तेः । कथं वा तत्सदायादपि अतस्तत्प्रतिपतिः कथं च न स्यात् स्वनिवृत्या लष्टादौ प्राणादिनिवर्तयैव तदुपपतेः । न च भवदनुमतस्य तत्रापि निवृत्तिः सर्वगतत्वात् । स्वरूपतस्तदभावेऽपि सम्बन्धविशेषतो' स्त्येव 'सेति चेत) तयैव तर्हि साध्यत्व निवर्तकत्वात् नात्मनः । सत्यमिदम् तस्यैवात्मशरीरसंयोगमे 25 अत्मनो जीवच्छरीरे साधनादिति चेत् कथमात्मनि विप्रतिपत्ती तमसाभित्वा तद्विशेषस्य साधनम्, आम्रान् पृष्टस्य 'कोविदाराख्यानवदुपपन्नम् ? अमस्तुताभिधानेन निमवाप्तेश्च । विजतिपत्तिरवि तत्रैवेति चेत्; न तथाप्यात्मन्यसाधिते तत्साधनस्यायोगात् । आत्मगतो हि धर्मस्तसिद्धावेव साधनो नान्यथा । 20 1 पचे कृते A0, ba0, pa0 / 2 विरोधात् A0, ba0 3 श्वयप्र- आर ब pa0 / 4 नदं निरात्मकं जीवच्छरीरप्रमाणादिमत्वप्रसङ्गात् । न्यायवा0 pR0 46 / 5 यद्यात्मनात्रआ0, ba0, pa0 / 6 निवृत्तिः । 7 तमसावहितत्वात A0, ba0, pa08 'कचनार' इति मात्रायान् । Page #270 -------------------------------------------------------------------------- ________________ न्यायविनिश्वयविवरणे [ 2173 प्रमाणान्तरावगतत्वादात्मनो नायुक्तं तत्साधनमिति चेत ; न; तथाप्यतिप्रसङ्गात् । तथा हि-यथा प्राणादेर्घटा दिव्यावृत्तस्य दर्शनाज्जीवच्छरीरे तद्विशेषस्य साधनं तथा बालशरीरादिव्यावृत्तस्य विशेषतारतम्याधिष्ठानस्ये तस्य युवादिशरीरे दर्शनात् पूर्वपूर्वविलक्षण: सम्बन्धविशेषस्तत्र साधयितव्यः प्राप्नुयात् । प्राप्नोतु न कश्चिद्दोष इति चेत्; शास्त्रं तर्हि न्यून प्राप्तं तथा तस्यानिरूपणात् । न 5 प्राप्त प्रकृतविशेषनिरूपणादेव तस्यापि तज्जातीयत्वेनाभ्यू होपपत्तेरिति चेत्; आत्मनिरूपणादेव तर्हि प्रकृतस्यापि तद्धर्मत्वेनाभ्यहारान्निरूपणमपि न भवेत् । तदपि न क्रियत एव प्रज्ञाशादिनं प्रति मन्दानुग्रहाथैव तत्करणादिति चेत् तदर्थं तर्हि परापरस्यापि तत्साधनस्य निरूपणं कर्तव्यमिति कथं शास्त्रमतत्करणात न्यूनमेव न भवेत् ? kutshvaas। तद्विशेषो जीबच्छरीरे एव न लोष्टादावपि तत्कारणस्यात्मनस्तत्रापि भावात् ? माविले कारणे कार्यानुत्पत्तिः, नित्यस्य सहकारिपलीक्षायाश्च प्रतिक्षेपात । 10 तन्जेदं व्यतिरेकिलिङ्गमुपपन्नम् । 206 यदध्यन्वयव्यतिरेकिणः सपक्षैकदेश वृत्तेरुदाहरणम् - अनित्यः शब्दः [ सामान्यवत्त्वे सति ] अम्मदादिबाह्यकरण प्रत्यक्षत्वात् कुम्भवदिति तत्र कः पुनरसौ अस्मदादि: आत्मैव संसारीति चेत् किं तस्य बाह्यकरणेन कर्तव्यं यतस्तेन विशिष्येत ? विषयोपलब्धिरिति चेत् सावि तस्येति कुतः सम्बन्धात् ? समवायादिति चेतु यदि सम्बन्धत्वमेवरून समजायादिति निविश्रुति15 र्थाभावात् । सम्बन्धत्वस्यैव तादर्थे पौनरुक्त्यम् । यदि पुनः समवायशब्दायाच्यमन्यदेव तस्य रूपम् ; तदपि न युक्तम् ; सम्बन्धश्रुतौ पूर्ववदोषात् । कुतश्चैवं तस्य प्रतिपत्तिः ? इहेदप्रत्ययस्त्रात् 'लिङ्गादिति चेत्; व तस्य तेन व्याप्तिः : इह कुण्डे दधीति प्रत्यय इति चेत्; न; तस्य संयोगादेव भावात् तस्य च समवाय विलक्षणत्वात् । अविलक्षणत्वमपि सम्बन्धत्वेनेति चेत् अस्ति तर्हि तत्र सम्बन्धत्वं साधारणं च समवायशब्दवाच्यं रूपम् । तयोश्च कस्तत्र सम्बन्धः समवाय एवेति चेत्; न तस्यैकस्यैवोपगमात् । अनेकत्वे ऽनवस्थाप्रसङ्गात् । संयोग इति चेत्, न तस्य गुणत्वेन द्रव्यश्रयत्वात् समवायतद्रूपयोश्चाद्रव्यत्वात् । तद्विशेषणत्वमिति चेत न तस्य सम्बन्धाय सत्वेन स्वयमसम्बन्धत्वात् दण्डादिवत् । सम्बन्धत्त्रेऽपि तस्य समवायत्तदूषाभ्यामन्यत् कुतस्तयोरिति व्यपदेश: ? पुनरप्यन्यतः तद्विशेषणत्वादिति चेत् कथमनवस्थातो निर्मुक्तिः भवत्वमेद एव तत्र तयोः सम्बन्ध इति चेत ; न; तस्याप्येकान्तेन भावे स एवेहेति दोषात् अनेकान्तस्य च भवद्भिरनभ्यनुज्ञानात् । तन्न समवायो नाम सभ्यन्ये । येनास्मदादेस्तदुपलब्धिः । तत्कार्यत्वात् सा तस्येति चेत ; व्यर्थं तर्हि बाह्यकरणम्, अस्मदावेरेव तद्भावात् । ततोऽषि 'तत्सहायादेव न केवलादिति चेत् सावि द्वयोरेव स्यात् न केवलस्य । एवञ्च - 1- स्य थु- A0, ba0, pa0 / 2- गुः स- A0, ba0, pa0 / 3 श्रनित्यः शब्दः सामान्यवर सत्यस्मादिवायें न्द्रियग्राह्यत्वात् । " - न्यायसा0 pR0 6 / 4 विशेष्येत A0, ba0, pa0 / 5-पित A0, ba0, pa0 / 6 "इह तन्तुषु पट इत्यादिप्रत्ययः सम्बन्धपूर्वकः इदम्प्रत्ययत्वात् इह कुण्डे दधति प्रत्ययवत्" ता di0 / 7 श्रस्मदादिकार्यत्वात् उपलब्धिः श्रस्मदादेः । बाह्यकरासहायादेव । Page #271 -------------------------------------------------------------------------- ________________ 2/173] अनुमान प्रस्तावः द्वयोरेवोपलघुत्वं न प्रत्येकं तथा सति । जीव एबोपलब्धेति व्यवहारः कथं भवेत् 1 ॥ 1527 ॥ तत्रैव समषायाच्चदुपलब्धेर्न तत्क्षतेः । कारणत्वाविशेषात् स करणेऽषि कुतो न वः ॥ 1528 ॥ केवलस्यैव हेतुत्वं तस्मात्तस्योपवर्ण्यताम् । उपलब्धी ततः प्राप्तं पृथैव करणं वहिः ॥ 1529 ॥ हेतुत्वादपि तस्योपलब्धिस्तन्न व्यवस्थिता । 207 . तत्कर्थं तत्कृते तस्य करणं वाचमुध्यताम् ! ॥ 153 ॥ तस्मादस्मदादिसम्बन्धविशिष्टस्य भाषाकरणस्यासम्भवात् नसिद्धमेव तत्प्रत्यक्ष विषयत्वं लिङ्गमिति कथमस्यान्वयव्यतिरेकित्वम् । सिद्धस्यैव तदुपपत्ते: / 5 10 यदपि व्यापिनस्तस्योदाहरणम् - अनित्यः शब्दः कृतकत्वात् घटादिवदिति । तद्वयापित्वं चाय सर्वत्रानित्ये भावात् । पूर्वकस्य तु तदेकदेश वृत्तित्वं चानित्यत्वेऽपि बुद्धथादावविश्व मानत्वादिति प्रतिपराध्यमिति । अत्रोच्यते नास्य सपक्षव्यापित्वम् अनित्येऽपि प्रागभावे भावात् । नित्य एव स इति चेतुः कुतः कार्यकालेऽपि नोपलब्धिः ? तस्याः कार्येण प्रतिश्रन्यादिति चेत न विषयस्य तकाननशक्ती सदयोगात् । कार्यमपि प्रतिबन्धे शक्तमेवेति चेत् उभयं तर्हि युगपत्प्राप्तमुपलब्धिस्त- 15 स्त्रतिन्धश्चेति । न चैतन्न्याय्य व्यापातात् । शक्तिरेव तेन तस्य प्रतिबध्यते इति चेत् सिद्धं तर्हि तस्यानित्यत्वं शक्तिप्रतिबन्धस्यैव तत्प्रतिनन्यत्वात् तस्यास्तदव्यतिरेकात् । व्यतिरेके शक्तिशक्तिमद्भावस्य प्रतिषेधादिति कथन पक्षैकदेशवृतित्वमस्यापि । न चास्य गमकत्वं प्रध्वंसेन व्यभिचारात् तस्य फुसकर वे ऽप्यनित्या भावात् । किं पुनरस्य कृतकत्वमिति चेत् प्रागसतः कुतश्विदात्मलाभ एव घटादिवत् । प्रागसतः सचासम्बन्ध एव कृतकत्वं नात्मलाभ इति चेतुः नः अनात्मलामे तत्सम्बन्ध- 20 स्थायोगात् तस्य द्विष्टत्वेन तदभावे ऽनुपपत्तेः । सत्यात्मला मे किं तेन भावव्यवहारस्य तावता सिद्धेरिति चेत्; यद्येवं जानासि निर्मुच्यतां तत्र निर्बन्धः । कथमर्थान्तरतत्सम्बन्धाभावे सन्ति द्रव्यादय इति विशिष्टप्रत्ययो दण्डीत्यादेरर्थान्तरदण्ड सम्बन्धनिबन्धनस्यैव तस्य दर्शनादिति चेत्; न; तत्रापि तन्निबन्धनस्वस्थ प्रतिक्षिप्तत्यात् । कथं वा तत्सम्बन्धे सत्प्रत्ययः तत्र " तदन्यस्याभावात् अनवस्थापत्तेः । अस्ति चायम् अस्ति सत्तासम्बन्ध इति भवतां व्यवहारात् । उपचारादयं तत्रेति चेत् किं पुनर्वस्तुतः स 25 नास्त्येव ? तथा चेतुः कथं विशेषणम् ? स्वरूपतो विद्यमानत्वादिति चेतुः ननु स्वरूपतो विषते इत्यपि विशिष्टप्रत्यय एव अर्थान्तरव्यवच्छेदेन तद्विद्यमानत्वस्य स्वरूपेण विशेषणात् । तथा च क द्रव्यादिष्वपि विशिष्टप्रत्ययादर्भान्तरसत्तासिद्धिः अनेन व्यभिचारात् । तन सत्तासम्बन्धः कृतकत्वम्, आत्मलाभस्यैव तत्त्वात् । तथा च कृतक एव प्रध्वंसः कारणादात्मलाभात् । भवत्वनित्य एव स इति 1 उपलब्धा ज्ञाता ज्ञायकः इति यावत् । 2 कारणे - A0, ba0, pa0 / 3 कस्मा- आ ba0, pa0 / 4 कारणं A0, ba0, pa0 / 5 तस्यात्म- A0, ba0, pa0 / 6 सत्तासम्बन्धे । 7 भिन्नस्य सत्तासम्बन्धस्य । 8 प्रध्वंसः । I 3 ? Page #272 -------------------------------------------------------------------------- ________________ 21 न्यायविनिश्चयविवरणे [2 / 173 चेत्, न तर्हि मुक्तनित्यत्वं तस्या अपि सकलवैशेषिकगुणविच्छित्तिरूपाया: मध्वंसत्वात् । तथा च कथं तदर्थितया प्रेक्षावता तत्त्वज्ञानाधिगमाय प्रवृत्तियतः शास्त्रप्रणयनं फलबद्भवेत् ! अस्त्वेव निर्वाणस्याप्यनित्यत्वं तथापि न संसारस्योन्मज्जनं तदनित्यत्वस्यापि तद्विरोधादिति चेत्, न, तद्विरोधिविरोधिनः तद्विरोधित्वानुपपत्तेः । तस्य हि संसारस्य विरोषि निर्वाणं तद्विरोधि यानित्यत्वे कधन्नाम संसारस्य विरोधि 5 स्यात् ? अन्यथा नैरास्यबिरोधिनस्तत्प्रतिषेधस्य आत्मविरोधित्वमपि स्यादितिः कथमात्मसिद्धिः 1 मा भूच भवतां न्यतिरेकलिलोपनमेण तत्साधनप्रवृतिः, साधितेऽपि तस्मिन् आत्मसिद्धेः तस्य तद्विरोधि. स्वेनाभावात् । तथा च कथं चित्रमता उक्तम्-"शगंगदौ च तद्विरहप्रतिषेधात् स एव प्रसिद्धयति प्रतिषेधस्य प्रतिषेधाद्विधिस्वभावः सत्त्वात् (स्यात्) [ ] इति । ततो यथा तत्पतिषेधस्य नात्मा विशेष लद्विरोशियामा निषा यानित्यत्वस्यापि संसारणेति भवितव्यमेव सदा तदुन्मज्जनेन । 10 तदनिच्छता च नप्रवसस्यानित्यत्वमभ्युपगन्तव्यमिति स्यादेव तेन व्यभिचारात् अस्यागमकत्वम् । तन्न अन्वय्यादयोऽपि हेतवः । नापि तथा त्रैविध्यनियमः, उन्नामादीनामपूर्वत्वेन तत्रानन्तर्भावात् । पूर्ववतामेय स्वयमन्यरयादीनां व्याख्यानात् । भवतु तहिं चीतादिभेदेन तन्नियमः । वीतं हि नाम विधिमुखेन साध्यसाधनम् , अवीतं 15 प्रतिषेधपरम् , उभयपरं च वीताबीतमिति, न चान्यधोन्नामादीनामपि तत्साधनं सम्भवतीति चेत् ; तन; बीतेन विपक्षस्याप्रतिषेधे पक्षस्याप्यसिद्धः, निराकृतमतिपक्षतया सिद्धस्यैव पक्षस्य सिद्धत्वोपपत्तेः, अन्यथा कुतश्चिजलादेः सिद्धावपि तद्विपक्षसद्भावाशङ्कया तदर्थिनामपि तत्रामवृत्तिप्रसङ्गात्, प्रतिपादिनश्च पराजयाभावापत्तेः । प्रतिषिद्धपतिपक्षत्यं तस्य अवीतादवगम्यत इति चेत्, न तर्हि वीसस्य हेतुत्वम्, अ वीतादेव विशिष्टस्य साध्यस्य सिद्धः । न चैवं तस्याप्यवीतत्वम्, प्रतिषेधाधिष्ठानतया विधिमुपस्थापयतों 60 वीतत्यस्यइयोपपत्तेः । किं वा बीतत्वादिभेवकथनेन कर्तव्यं गमकत्वस्या यथानुपपन्नत्वादेवोपपत्तेः । सत्यम्, न तदर्थं तत्कथनम् , अपि तु व्यापारभेदेन लिङ्गभेदप्रतिपादनार्थमिति चेत; न, तथापि त्रैविध्यम्यानवस्थानात् । त्रिविधस्य सतः कालभेदापेक्षया नवविधस्वस्य, नवविवस्यापि पुनरव्युत्पन्नसन्दिग्धविपर्यरतरूपनतिपाद्यापेक्षया सप्तविंशतिविधल्यस्यापि सम्भवात् । तन्निबन्धनं भेदमनपेक्ष्य व्यापारमात्र कृतेन भेदेन त्रैविध्यमुच्यत इति चेत्, तमप्यनपेक्ष्य अन्यथानुपपत्तिनिवन्धनमेकविधत्वमेव तर्हि 25 बक्तव्यम् । विस्तरेण शिष्यव्युत्पादनस्य नवविधत्वसप्तविंशतिविधत्वाभ्यामपि सम्मवात् । तन्न बीताविभेदकल्पनमप्युपपन्नम् । तथा संयोग्यादिभेदकल्पनमपि, तत्रापि प्रागुक्तहेतूनामनन्तर्भावात् । न हि कृत्तिकोदयः शकटोदयस्य संयोगी; कालव्यबधानेन परस्परमप्राप्तः । यदपि संयोगिन उदाहरण बस धूम इति, 1. सद्विरोधिनः आयर, pa012- वत्वादिति tA53"अन्वयमुखेन प्रवर्तमान विधायक बीतम, व्यतिरेकमुखेन प्रवर्तन निषेधकमवीतम्"- सात kau0का 1-414"तथा धूमोऽग्नेः संयोगी'- प्रश0 न्यो pR0 572 / Page #273 -------------------------------------------------------------------------- ________________ 2 / 173] 2 अनुमान प्रस्तावः 206 तदपि न युक्तम् ; विभिन्नान्तरालादपि तस्मादविनाभावनिर्णये पर्वतशिरसि पावकस्य प्रतिपतेः । तद्वयवधानादेव नासौ त समदायी । यत्पुनरत्रोदाहरणम् - समवायी गोविषाणमिति तन्त्र युक्तम् विषाणे मोसमवायस्य निषिद्धत्वात् । अनिषेधेऽपि गवयादावपि तद्भावेन व्यभिचारात् । नायं दोषोऽवधारितविशेषस्यैव गमकत्यादिति चेत न समवायित्वादेव तदवधारणासम्भवात् । अन्यतस्तत्सम्भवे च तत एव गमकत्वात् किं समवायित्वेन यद्यप्युदाहरणान्तरं समधार्थी शब्द आकाशस्येति तदपि न 5 युक्तम् शब्दस्य पुद्गल पर्यायत्वेनाकाशसमवायस्य प्रतिषेधात् । कथं वा तत्र तत्समवाये तद्विकलमध्याकाशम् ? व्याप्या तत्र तस्यासमवायादिति चेत् कथमव्याप्तिः ? तर वष्टधादन्यस्याकाशरूपस्याभावात् । तदवष्टम्भोऽपि तत्प्रदेशस्यैवेति चेत्; न; प्रदेशवत्त्रे तस्य कार्यत्वेनानित्यत्वप्रसङ्गात् घटादिवत । न चैतदिष्टम्, "द्रव्यत्वनित्यत्वे वायुना व्याख्याते । " [ वैशे0 2 1 28 ] इत्यस्य व्याघातात । न व्याघातः कल्पनयैव प्रदेशोपगमादिति चेत ; प्रदेशस्यैव तर्हि तदवष्टब्धस्य लिङ्ग शब्द 10 इति न युक्तमिदं सूत्रम् - "शब्दो लिङ्गमाकाशस्य" [ वैशे0 2 / 1 / 27 ] इति, प्रदेशस्था नाकाशखात् यध्येकार्थसमवायिलिङ्गस्योदाहरणमुक्तम् - रूपं स्पर्शस्य एकार्थसमवायिलिङ्गम् । एकत्र कारणे तेजस्वर्थे तत्कार्ययोः साधनसाध्ययोः रूपस्पर्शयोः समवायात्, पाण्यादिकं वा पादादेर्लिङ्गम्, एकस्य तत्कार्यस्यार्थस्य शरीरस्य तयोः समवायादिति तदपि न युक्तम् रूपासेजसि स्पर्शवत् गन्धा- 15 देरप्यनुमानापत्तेः तेनापि तस्यैकार्थसमवायित्वस्य पृथिव्यादावुपलम्भात् । तस्य तत्रासम्भवदनुभवावानेति चेत्; न; तादृशस्थाषि उष्णस्पर्शस्य सुवर्णादावनुमितेः । तज्जातीये सम्भवदनुभव एव स इति तुः समानं गन्धादामषि, पृथिव्यादौ तस्यापि तथाविधत्वात् । कुतः पुनः पृथिव्यादेस्तज्जातीयत्वमिति चेत् 1 तेजसोऽपि हेमजासीयत्वं कुतः भासुराद्भूषादिति चेत रूपमात्रादितरस्यापि स्यात् । नदेव वाय्वादावपि स्पर्शादेव गन्धादेरप्यनुमानोपपत्तेः कथं पृथिव्यादिभेदेन भूतानां चातुर्विध्यमिति 20 चेत् न उद्भवापेक्षया तदुपपतेः । यत्र हि स्पर्शस्यैवोद्भवः स वायुः यत्र तु सरूपस्य तत्तेजः, यत्र संरूपरसस्य ता आपः, यंत्र सरूपरसगन्धस्य सा पृथिवीति । ततो न युक्तमिदम्- "रूपरसगन्धस्पर्शवती पृथिवी रूपरसस्पर्शवत्य आयो द्रवा स्निग्धाश्च तेजो रूपस्पर्शवत् वायुः स्पर्शवान् " [ वैशे0 2 / 1 / 1-4] इति रूपादीनां सर्वेषामपि सर्वत्र भावात् । 1 यदपि पाप्यादिकं पादादावेकार्थसमवावि लिमुक्तम् ; तदप्यनुपपन्नम् व्यभिचारात् पादा- 25 मावेऽपि पाप्यादेः सम्भवात् । यदेव निश्चिताव्यभिचारं तदेव लिङ्गम्; अत एव न रूपादयि तेजसि गन्धादेरनुमानं स्पर्शाव्यभिचारस्यैव तत्रापि निश्ववादिति चेत्; न; एकार्थसमवायात्तन्निश्वये prakRtA"parityAgAta / अन्यतस्तन्निश्चये तत्समवाय कल्पनवैफल्यात् । न तन्निश्चयार्थं संयोग्यादित्यकरूपनं तस्य 1 प्रतिपत्तिप्रसङ्गात् । 2. कालव्यवधानादेव । 3 कृतिकोदयः । 4 शकटोदयस्य । 4 महिवादिव्यावृत्तं विशिष्ट विषाणम् । 6 शब्दसभषाये । 7 शब्दावदम्भी पि चामुना साथ 9 " परिशेषा लिङ्गमाकाशस्य " -वैशे0 10 sU0 / 10 - बायानिश्चये A0, ba0, pa0 / 11 प्रकृतस्य एकार्थसमवायिलिङ्गव्यभिचारस्य तदवस्थत्वात् । 27 Page #274 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरण 2174-15 लिङ्गभेदप्रदर्शनार्थत्वादिति; अग्रप्युक्तम्-नवविधत्वेन सप्तविंशतिविधत्वेन च तदर्शनं कर्तव्यमिति । कथं चैवं कृत्तिकोदयादेः गम सत्यम् , संयोगिसमवायिनोरिच एकार्थसमवायिन्यपि तस्यानन्तर्भावात् ! न हि तदुदयादितत्साध्ययोः कचिदेकत्र समवायः, नापि तत्रोः कस्यचित् तत्कार्यस्येति । तन्न संयोग्यादिभे देनापि त्रैविध्यवर्णनमुपपन्नम् । ततः स्थितम्-'एतेन' इत्यादि । न केवलं तेषां भेद एवैवं प्रत्या5 ख्यातव्योऽपि तु लक्षणमपीत्याह तल्लक्षणप्रपञ्चश्व निषेद्धव्यो दिशाऽनया । इति । तेषां पूर्वववादीनां लक्षणमसाधारणं रूपं तस्य प्रपञ्चः पशव्यायित्वे सत्पन्वयव्यतिरेकावाधितविषयत्वमसत्प्रतिपक्षत्वं चेतिरूपः सोऽप्यनया सौगतहेतुलक्षणं निराकरणरूपया दिशा निषेद्धव्यः इति । तथाहि अन्यथानुषपत्तिश्चेत् पाश्चरूप्येण किं फलम ? विनापि तेन तन्मात्रात् हेतुभावावकल्पनात् ॥1531 / / नान्यथानुपपत्तिश्चेत् पाश्चरूप्येण किं फलम् ! सताऽपि व्यभिचारस्य तनाशक्यनिराकृतः ॥ 1532 अन्यथानुषपत्तिश्चेत् पाश्चरूप्ये ऽपि कल्प्यते । 'पाप्यात् पञ्चरूपत्वनियमो नावतिष्ठते ॥ 1533 ॥ पाश्चरूप्यात्मिकवेय नान्यथानुपपन्नता । पक्षधर्माद्यभावेऽपि चास्याः सत्वोपपादनात् । / 1534 / / ततः तल्लक्षण इत्यायपि स्थितम् । सम्प्रति हेत्वाभासं दर्शयन्नाह अन्यथानुपपन्नस्वरहिता ये विडम्बिताः । / 174 / / हेतुत्वेन परस्तेषां हेत्वाभासत्वमीक्ष्यते । इति । परैः एकान्तवादिभिः ये न हेतवः अपि तु हेतुत्वेन विडम्बिताः कल्पिताः तेषां हेस्वाभासत्वं हेतुबदाभासमानत्यम् ईक्स्स्य्ते। कुत एतत् ? अन्यथानुपपन्नत्वरहिता यत इति । अथ अन्यथानुपपत्तिवैकल्येऽपि हेतुत्वम् ; सदाभासत्वमेघ न कचिद्भवेत् , कल्पनया सर्वत्र हेतुल्व स्यैवोपपत्तेः । कथं पुनस्तद्विडम्बितानां तद्रहित्वमिति चेत् ! उक्तमेतत्-असिद्धत्वाविदोषस्य तेषु 25 सर्वेषु सम्भवात' इति । इदमत्रोदाहरणं यथा क्षणिकः शब्दः सत्त्वादिति । न हि क्षणिकं सन्नाम अर्थ क्रियायास्तत्रासम्भवात् । निरूपितं चैतत्-'यस्मिन्नसति यञ्जातम्' इत्यादी । तत्कथं तस्यान्यथाऽनुपपन्नत्वम् ? 'अन्यथाऽनुपपन्नत्वमसिद्धस्य न सिद्धयति । सिद्धिवि0 परि0 2] इति न्यायात् । सिद्धमेव तत्रापि तत् संवृत्येति चेत्, न; नित्ये ऽपि तया तद्भावात् । तथापि कपमन्यथाऽनुपपन्नत्वम् ? व्यभिचाराविरुद्धवास, यस्तुतः सत्त्वस्य परिणाम एवं भावात् । निवेदविण्यते 1-दप्रतिद- A0, बक, pa0 / 2 तादृप्यात् 30 / 3 ये हेतवः taa0| 4 य इति अप-आय 0pa015-यु भाषादिति taa0| 6 न्यायधिः zlo0 153 / 7 संवृत्या । - Page #275 -------------------------------------------------------------------------- ________________ 265-177 ] 2 अनुमानप्रस्तावः 211 चैतत् - 'सत्ता सम्प्रतिवद्ध्रुव परिणामे' इत्यादिना । तदनेन कृतकत्वादयोऽपि तदाभासतया प्रतिवक्तव्याः तेषां सत्त्वविशेषत्वात् । यद्यन्यथानुपपत्तिवैकल्यमेकान्ततः सत्त्वादीनाम् क्षणभङ्गादिवत् परिणामेऽपि न तेषां हेतुत्वं स्यादिति चेत्; न; एकान्ततः तदभावात् । एतदेवाह - विरोधादन्वयाभावाद व्यतिरेकाप्रसिद्धितः ॥ 175 ॥ कृतकः क्षणिको न स्यात् नैकलक्षणहानितः ॥ 1 अपेक्षित व्यापारी भावः कृतकः । उपलक्षणमिदं तेन सन् प्रयत्नजन्यश्च शब्दादिः । किम् ? क्षणिको न स्यात् क्षणमात्रवृत्तिर्न भवेन् । कुत एतत् ? अन्वयाभावात् । न हि क्षणिकत्वेन तस्य वचिदन्यः, प्रदीपादावपि तस्यामिश्रयात् । कथमन्यथा परापरतैलादिव्यापार वैफल्यकल्पनेन तत्र तदुपपादनम् अविप्रतिपत्तिविषये तदनुपपत्तेः ? भवतु तेनैव तत्र तदुपपादनमिति चेतुः न तस्य कचित्तेनानन्वयात् तन्निदर्शनेऽपि तस्यासिद्ध । पुनस्तत्रापि परापरत्तत्कारणव्यापार वैफल्येन 10 तदुपपाद अनवस्थापतेः । तदुपपादनमनुमानमेव तदयमदोष इति चेत्; न तर्हि प्रमाणं परामर्शात्मकत्वेन प्रत्यक्षत्वस्याप्यभावात् । प्रमाणान्तरखेच प्रमाणद्वय सङ्ख्या नियमव्यापत्तेः । अप्रमाणाच तत्प्रतिपत्तावन्यत्रापि प्रमाणकल्पनात् । मा भूदन्वयो व्यतिरेकादेव गमकत्वोपपत्तेरिति चेत्; न; अन्ययाभावे तस्यैव सिद्ध: / न हि कचित् क्षणभङ्गेनान्वयस्याप्रतिपत्तौ तन्निवृत्त्या क्वचिद्धेतुव्यावृत्तेः शक्यो ऽवगमः, बुद्धिसंस्पर्शविरहिणस्तस्यैव निवृतेरनवगमात् । कथं पुनरन्वय. 15 व्यतिरेकयोरभावे ऽपि कृतकत्वादेरहेतुत्वं ताभ्यां हेतुत्वस्य अव्याप्तेरिति चेत्; सत्यमिदं वस्तुवृत्त्या, परेण योस्तद्वाप्तेर्रेभिधानादेवमुक्तम् । वस्तुतस्तहिं तस्य कुतः क्षणिकत्वं प्रत्यगमकत्वम् अन्यथाऽनुपपत्तिवैकल्यादिति चेत् तत् तर्हि तस्यैकान्तिकमिति कथं परिणामेऽपि तस्य हेतुत्वमिति चेत ? समाधानम् - नैकलक्षणहानित:' इति । एकस्य लक्षणस्यान्यथाऽनुपपन्नत्वस्य येयमेकान्ततो हानिः ततः कृतकः क्षणिको न स्यादित्येतत् न अपि तु क्षणक्षयायपेक्षयैव कथचि 20 नाविन्य इति यावत् । अत्रैवोपपत्तिः 'विरोधात्' इति । तात्पर्यमत्र यतः क्षणक्षयादिव्यावृत्त्या द्विरुद्धस्य परिणामस्य ततः साधनं ततो नैकान्ततः तत्र तद्धानिरिति । कथं पुनरप्रतिपन्ने क्षणभङ्ग तदन्वयव्यतिरेकयोरिव कवित्तद्विरोधस्यापि प्रतिपत्तिः । तथापि तद्भावे क्रिमन्वयव्यतिरेकाभ्यामपराद्धं यतस्तावपि न प्रतीयेते इति चेत् न प्रतिपत्तेर तल्लक्षणानुगमेन तत्र भावात्, केवल प्रमाणतस्तदनयगमादेव तदन्वयव्यतिरेकयोर्निषेधात् नित्यान्वयव्यतिरेकवत् । विरोधमेव दर्शयन्नाह - अस्य सत्ता सम्प्रतिवद्ध व परिणामे क्रियास्थिते ॥ 176 ॥ fraud हि भावः स्यान्नित्यत्वे घा निरन्वये । इति । एवकारो भिन्नप्रक्रमः परिणाम इत्यत्र दर्शनात् । ततः सत्ता सच्वं सम्यक् प्रतिबद्धा । क परिणाम एव न क्षणभङ्गादौ । ततस्तत्रैव सा हेतुरित्यर्थः । एतदेव कुतः 1 क्रियास्थितेः, परिणाम 5 4 अपेक्षित व्यापारी हि भावः स्वभावनिष्यतो कृतक इति|" न्यायचि 0 0 67 / 2 बुद्ध-A0, 10 3 मिदमत्र-A0, ba060 4 नभि-A0, ba0, pa05 चेत्तर्हि A0, ba0, pa0 / 25 Page #276 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे । / 277 एवं क्रियायाः कार्यकारणस्य स्थितेः अवस्थानात । एतदपि कस्मात् ! नियापागे व्यापाररान्टिकान्तो हि यस्मात् भावः चेतनादिः स्यात् भवेत् । कस्मिन् सति ? निरन्धये क्षणभङ्गे । केव ? नित्यत्वे वा नित्यत्व इव, वाशब्दस्य इवार्थत्वात् । निरन्वय इव वा नित्यस्षे इति । कुतः पुननिरन्धये निर्यापारस्त्वं भाबस्योच्यते । तस्य यद्युत्पत्तरूवं व्यापारः कथं निरन्वयत्व स्वयमपि तदा तस्य 5 भावात् । व्यापार एव तदा न भाव इति चेत; व्याहतामदम्-स नास्ति तथा zArI'stIti । कथं वा स तस्य व्यापार: ? सत्कार्यस्वादिति चेत; तत्रापि तर्हि कार्यक्त् व्यापारान्तरं mRAyitavyam । तस्यापि पश्चाद्धाविनः कथं तद्यापारस्वम् ? तत्कार्यत्वादेवेति चेत् । न; 'तत्रापि इत्यादेः प्रसादनवस्थितेश्च दोषात, व्यापारस्थाव्यापारादेव भावादावे व्यर्थं व्यापारफलपनं कार्यस्यापि तत एब भावात् । अथोत्पत्ति समय एब व्यापारः उत्यसेरेव तत्त्वात्, ताई तदैव कार्यतयापारौ पुनः तत्कार्यनयापारावीत्येक10. क्षणमेव जगत्प्राप्नुवन् सन्तानस्य सन्निबन्धनस्य प्रवृत्यादिव्यापारस्य चाभावमाविर्भावयेत् । अथार्य कार्यस्य स्वभावो यत्सत्यपि तद्वापारे पश्चादेव भवतीति तदयमप्रसङ्ग इति; कथं पुनः उपरतव्यागारे तस्मिन् भवतस्तस्य तस्कार्यत्वम् ? यदि स्थान; निवकार्यत्वमपि स्यात् । असत्कार्यस्य कथं देशादिनियम इति चन् ? तत्कार्यस्यापि कश्वं तत्कालादिकगः ? तथास्वामाव्यादिति चत; अत एव तन्नियमोऽपि स्यात् । असति च कारणे भक्कार्यं पश्यादिव प्रगपि किन स्यात् अभावाविशेषात् ? भवत्येव, भाविनो 15 राज्यादेः पागेव. सत्कार्यस्य हस्तरेखादेर्दर्शनादिति चेत् ; तर्हि सुगतत्वमपि तदुपायाभियोगात् प्रागपि भवेदिति पूर्व सुगतः पश्चात् संसारीति प्राप्तम् , संसारिण इव तदभियोगसम्भवात । कि वा पुनस्तदभियोगम्य फलं निम्पन्ने ओदने पाकवत् ! तन्न निरन्वयस्य सव्यापारत्वम् । नापि नित्यम्य । "भवतु नित्र्यांपारत्वं नस्य, न हि तस्य व्यापारवलेन कार्यकारित्वं सहकारिसहि... नामिशिगदेव तदुपयोः । नथा हि व्यापागे नाम शक्तिरतीन्द्रिया, क्रिया या भवेत् ? तयोश्च किं पदार्थेन सहोत्पन्नयोर्यावत्पदार्थभात्रित्वम् , आहोस्वित् सामान्यबत्तयोस्तेन महानुत्पनयोस्तत्र सद्भावः ? पक्षद्वयेऽपि कार्यस्य sttodygrsnggH। na hi शक्तायाराविष्टे च कारणे कार्यस्य kssepH। अथैतन्मा भूदिति तयोस्तत्र कादाचिकत्वं कार्यवत्तत्रापि वक्तव्यम् । कादाचित्कत्वे नयोः कारणपूर्वकत्वमवश्यम्भात्रि । तत्र मति विकल्पद्वयम्25 किं स्वाश्रयपदार्थकारणमात्रभावित्वं तयोः, उतस्वित् महकारिकारणापेक्षत्वम् ? पूर्वस्मिन् पक्षे पुनरपि सर्वदा कार्योत्पत्तिप्रसङ्गः । सहकारिकारणापेक्षत्वे कार्यमेव कारणद्वयान सम्मिलितादस्तु किं शक्तिव्यापाराभ्याम्" [ ] इति विश्वरूपः; तन्न युक्तम् ; अशक्तस्य कारणत्वे व्योमकुमुमादौ प्रसङ्गात् । तस्य नीरूपत्वान्नेति चेत् ; न; अशक्तित एव तस्यापि तत्त्वात् , तस्याश्च नित्येऽप्यविशेषात् । शक्तमेव नित्यम् , केवलमतीन्द्रियशक्तिप्रतिषेधादेवाशक्तं 30 तदुच्यत इति चेत् ; ऐन्द्रियी तहि तच्छक्तिः, विशेषमतिषेषस्य शेषाभ्यनुज्ञानाविनाभावात् । तथा च 1-त्यादिति A. बरू, pa0 / 2 व्यापारत्वात् । Page #277 -------------------------------------------------------------------------- ________________ 2277 2 अनुमान प्रस्तावः 213 कथं तत्राव्युत्पत्यादिः प्रत्यक्षादेव तन्निर्णये तदनुपपत्तेः । अस्ति चासो यस्तुदर्शने ऽपि कस्यचित् तत्रानिश्चयात् अपास्य संशयात् अन्यस्य विपर्ययाच्च । कथमाया तत्परिज्ञानाय तद्विदुपासनम् ? सामग्रीसन्निपाते नास्त्येव तत्राव्युत्पत्त्यादिः तदैव ततस्तन्निर्णयात् । अतएव तेनोक्तम्-"सामग्री तु यदा कार्य जनयति तदा तस्याः कारणत्वं निधीयते,द्वयोरपि कार्योत्पादकाले सामग्रीकार्ययोनिश्चयात् । ' [ ] इति चेत् ; अन्यदा तहिं भाभस्याप्यनिश्चयः तदनिश्चयात् । कथमन्यथा स्वरूपमेव 5 शक्तिः निश्चितादनिश्चितायाः अर्थान्तरत्वस्यैवोपपत्तेः । अथास्त्येव तदापि सन्निश्चयः केवलं कार्यतयैव शक्तर्भेददर्शनात् , तत तदाभिमुख्यमेव तस्या न निश्चीयते. अत एवाऽव्युत्पत्यादेरपि तत्रैव भाव इति; तदपि न समीचीनम् ; कस्मात ? तत्तकार्याभिमुख्यं चंच्छक्ते रूपं स्वभावतः । अनिश्चये कथं तस्य निश्चिता शक्तिरुच्यताम् ॥ 1535 ॥ आभिमुख्यं स्वरूप च पिता तेन च निश्चयः । शक्तरिति क आहे विश्वरूपात् परी युधः ॥ 1536॥ आभिमन्यं ततो यस्मिन यस्मिन कार्य यया यया । सामग्या सर्वथा तस्याः सर्वदा स्याद्विनिश्चयः । / 1537॥ तथा च वैद्यशास्त्रादी व्यर्थ एव परिश्रमः । विनापि वस्तुशक्तीन्यं तेन निश्चयसम्भवात् ॥ 1538॥ सर्वदर्शित्वमध्येवं सर्वस्य पाणिनो भवेत् । जगापेक्षयैकत्र शक्त्यशक्त्योविनिश्चयात् ॥ 1539 ॥ तथा हि-योकं वस्तु कतिचिनेव देशकालावस्थाभेदिनः कार्थनामानपेक्ष्य तत्सामग्री शक्तम् , तदपरापेक्षया तर्हि तदशक्तम् , तञ्च तथा कुतश्चिन्निश्चीयमानमपेक्ष्य निश्चयमन्वाकर्षति विना तेन :.. स्वयमनिश्चयात् । तथापि तन्निश्चये कारणनिश्चयमन्तरेणापि क्वचिसत्कार्यत्वनिश्चयः स्यादिति न युक्तमिदं तस्य वचनम्-"न च सम्बन्धग्रहणे प्रमाणान्तरेण कार्यकारणयोः सम्बन्धग्रहः" [ ] इति । तस्मादतीन्द्रियैव शक्तिः । यदप्यन्त्र तेनोक्तम्-"कारणस्य शक्तस्य ध्यापारवनश्च कार्यकर्तृत्वाभ्युपगमे तयोपि कार्यत्वात् परब्यापारशक्त्यन्तरकल्पना तत्राप्यन्या तत्राप्यन्येत्यनवस्था । " [ ] इति; तदपि नित्यैकान्तमभ्युपगम्य तद्वादि- 15 नामेय दूषणं न स्याद्रादिनाम्, तन्मतेन पूर्वपूर्वस्मादेव शक्तिव्यापारपरिणामात् उत्तरोत्तरस्य तस्योत्पत्तेः । न चावस्थानमत्र 'दुषणम् ; अनादित्वेनानयस्थानस्यैव तत्प्रबन्धस्वभावत्वात् । कुनः पुनरतीन्द्रियायाः शक्त प्रतिपत्तिः ? कादिव लिङ्गादिति चेत् ; के तया सइ तस्याविनाभावप्रतिपत्तिः ? तदन्यत्रेति चेत्, 1 तज्ज्ञान्वेषणम् । 2-दिग्तन्नि-AH, व, pa0 / 3 चेत्तई A0, बक, pa0 / 4 यत्तस्मात आरु, ba0, 10 / 5 "फः शाह इति पदच्छेदः" - tA0दिक । क्या वे आब p0| 6 "मूलनतिकरीमाहुरनवत्यो विदूषणम् । वस्वानन्त्येप्यशमौ च नानावस्था विचार्यते ॥"-तात्ति। Page #278 -------------------------------------------------------------------------- ________________ न्यायचिनिश्चयविधरणे [21न; तत्रापि प्रत्यक्षतस्तदमहात् । कार्यादेव तु ग्रहणेऽनवस्थापत्तेरिति चेत्; इदमपि न दूषणं पक्ष एवास्माभिः सम्बन्धग्रहणस्याभ्युपगमात्, सम्बन्धस्य कार्यस्वरूपत्वेन अप्रतिपन्नायामपि शक्ती शक्याबसायत्वात् । प्रमाणस्य च तत्र तर्काभिधानस्य निवेदितत्वात् । तन्न शक्तः प्रतिवेघो न्याय्यः । नापि ब्यापारस्य,तथा हि-यदि नित्यस्य सामग्रीसन्निपातेऽपि प्राच्यस्वभावापरित्यागः कथं 5 कारणत्वं पूर्ववत् । तत्परित्यागे वा कथमन्यापारस्वं तत्परित्यागस्यैव व्यापारस्यात् । नास्त्येव तस्य तत्परित्यागो निस्यवहानेः कारणत्वे तुतदा तस्य तत्सन्निधानादिति चेत; तरिफ पूर्व नास्ति ? तथा चेत् । कथं नित्यत्वम् ? अस्ति चेत; कुतो न कार्यम् ? सहकार्यभावादिति चेत् ; कुतस्तदावे तदभावः ? तस्य तत्कारणत्वादिति चेत् यथा ताई सहकारी तत्कारणत्वात् स्वनिवृत्या कार्यं निवर्तयति तथा तत पत्र नित्यमपि स्वप्रवृत्त्या तत्प्रवर्तयेत् । न चेत्; तदपि न निवर्तयेदिति वक्तव्यम् । प्रवृत्तिनिवृत्तिभ्यां 10 निर्मुक्तस्य कीदृशी तदा कार्यस्य गतिरिति ? न नित्यस्य केवलस्य कारणत्वं यदेवं स्याद् । अपि तु सहकारिसहितस्यैव । न च तत्सहित 'सरप्रागस्ति यतः कार्य स्यादिति चेत्; तथापि कथं नित्यत्वं ससहितम्य तस्वभावस्यैव पूर्वमभावात् । सहकार्यभाव एव तत्सहिताभावो न त स्वभावाभाव इति चेत्, तसद्भाव एव तत्सहितसद्भावोऽपि स्यात, तथा च तत्सहित नित्यं कारणमिति सहकार्येव कारणमित्युक्तं स्यात् । न नित्यं सहकारि वा केवलं कारणम् अपि तु तत्समुदाय इति चेत् : एकैच ताई तद्रूपा 15 शक्तिरिति कथं तद्भेदकल्पनं सहकारिशक्तिः स्वरूपशक्तिरिति च । तद्भेदे बा कथं प्रत्येकमेव न कारणत्वं (ग) शक्तित एव तत्त्वात् । समुदायस्यैव कारणत्वे च न नित्यस्य सहकारिणो वा वस्तुत्वम् अकारणत्वात् । समुदायकारणस्यमेव तयोरपि कारणत्वं तद्वयतिरेकेण तदभावादिति चेत्, तथापि समुदायतयैव वस्तुत्वं न पृथगिति कथन्न (कथं) नित्यं वस्तु पृथगेव स्यात् ! ततः प्रत्येकं भावानां यस्तुरबमुररीकुर्वता समुदायदशायां प्राच्यरूपपरित्यागात्मा व्यापारस्तेषां कारणल्वोपपादी वक्तव्य 20 एव । स च नित्यत्वे तेषामनुपपन्न एव, सति तस्मिन् तत्प्रच्युतेः । ननु यदि शक्तिः किं व्यापारेण ? तस्मिन् वा किं शक्त्या ? तदन्यतरत" पच कार्यनिष्पत्तेरिति चेत् न, शक्तरेव कार्य प्रत्युन्मीलनस्य व्यापारत्वात् । तदुन्मीलने च शक्तरेव कार्यनिष्पतिः न व्यापारादिति चेत्, न; शक्तरेव सत्युन्मीलने व्यापारत्वात् । ततो युक्तं निरन्थयविनाशनित्यत्वयोर्भावस्य निर्व्यापारत्वात् परिणाम एव कियाया अबस्थितिरिति । कः पुनस्यमन्वयो नाम यतो निरन्बयो निर्व्यापारस्वमुच्यते इति चेत् ! अन्नाह अवस्थादेशकालानां भेदेऽमेदव्यवस्थितिः ॥ 177 ॥ या हष्टा सोऽन्वयों लोके व्यवहाराय कल्पते । इति । अवस्थादयः प्रसिद्धाः तेषां भेद आमः पञ्च इति परभागोऽर्वाग्भाग इति नवः पुराण इति च नानास्वं तस्मिन् सति या दृष्टा प्रतिपन्ना अभेदस्य कथञ्चित्तादाम्यस्य व्यवस्थितिः साकर्यादि परिहारेणावस्थानं लोके लोकग्रहणेन तदृष्टर्लोकप्रसिद्धतया अशक्याऽपहनवत्वं दर्शयति । स तद्वयव30 स्थितिरन्वयः कल्पते । किमर्थोऽसौ ! व्यवहाराय तन्निमित्तमिति । ततो यरपरमतम्-नामपक्का 1 तथा तस्ष A0,ja0, pa0 / 2 सहकार्यभावे कार्याभावः । 3 नित्यो नि pa014 नित्यम् । 5- तर एव आग, ba0, p0|6 वैशेषिकमहम् (प्रशव्यो pR044) Page #279 -------------------------------------------------------------------------- ________________ 2 / 176] 2 अनुमानप्रस्ताव 215 योर्घटयोरेकत्वमिति; तत्मविविहितम्; एकल्वपत्ययेन तस्य व्यवस्थितेः । नेतदस्ति वाधवत्वात् । अस्ति पत्र बाधः । नथा हि-आमादर्थान्तरं पक्को घटस्तदारम्भसंयोगविलक्षणसंयोगारब्धत्वात् पाषाणवत् । आमस्य हि घटस्यारम्भकोऽवयवसंयोगः मशिथिलरूपो निविडश्च पकम्य कठिनतयैव तम्य प्रतीतेः । अतो न तत्राभेदव्यवस्थितिस्तात्विकीति चेत्; उच्यते-यदि न प्रतिपत्तिः पक्कस्य तस्य हेतोराश्रयासिद्धिः । प्रतिपत्तिश्चेत्, न तस्य आनादर्थान्तरत्वं शक्यसाधनं तत्पतिपत्त्यैव वाश्रमात् । प्रतिपत्तिर्हि 5 तस्य कुतश्चिदामादनान्तरस्यैव नात्यन्ताय विभिन्नस्य, अन्यथा तत र साध्यसिद्धयर्थमिदमनुमान भवेत् । विप्रतिपत्तेश्चाभावात्. भावे तद्बटेऽपि तदापते: नाश्रयासिद्धेः प्रतिझेप: स्यात् । न तत्र तापत्तिनिश्चयादिति चेत् नसाध्येऽपि तुल्यत्वात् । अन्यथैकैच प्रतिपत्तिः निश्रयेतरात्मा भवेत् । तथा च कथमामपक्कात्माऽप्येकं भावो न भवेत् ! आममतदारभकसंयोगनिवृत्या निवृत्त एव कथं उस्य कथञ्चिदप्यवस्थानमिति चेत;. नः तत्संयोगनिवृत्तरप्युत्तरनिविडसयोगादर्थान्तरस्यामतिपत्तेः । / सदपवे च फर्थ निवृत्तिर्यतस्तदारब्धस्य आमस्यापि निवृत्तिः ? कथञ्चितु या तन्निवृत्ति: तया.'स्त्येव तम्यापि निवर्तनम् ! अभेदवत् आमपक्वयोर्भदस्यापि प्रतिपत्तेः । एतेन तण्डलान्निविडावयवसंयोगात् ओदनस्य शिथिकावयबसंयोगत्वेन यदस्यन्ताय भेदकल्पनम्: तदपि प्रतिक्षेतव्यम्, तुल्यवान्यायस्य । यदपीदं पैठरस्य' मतम्-सत्यम् , आम एव पच्यते घटः केवलं तस्य रूपादय एवाग्निसंयोगात् । नश्यन्ति तद्विलक्षणानामेव तेषां पश्चात् प्रादुर्भावादिति; तन्न बुद्ध्यामहे । / तथा हि-घटो नाम तत्परिणतिविशेष एव नापरः, सस्याऽप्रतीतेः प्रतिक्षेपाच, ततः कथं तेषां विनाशस्तस्यैव तत्रसङ्गात् । तदात्माऽपि स तिष्ठति ते च नश्यन्तीति विरोधात् । ततो युक्तम्-आमस्यैव घटस्याग्निसम्पर्कात् अन्यथाभावेनावस्थानम् , अवस्थामेदिनो लोकप्रसिद्धः सोऽन्वय इति, एवं देश मेदेऽषि पतिपत्तव्यम् । तत्राप्यवस्थितिः स एवायमर्वाग्मागेऽपि घटो यः परभाग इति प्रतीतेः । तत्र समवेतस्यैव तस्य तथा प्रतीतिर्न तदात्मन इति चेत्, न तस्य निषेधात् । एवं स . एवायं घटः पुराणो जातो यो मया नवो दृष्टः इति प्रतिपत्तेः कालमेदिनोप्यवस्थानं प्रतिपत्तव्यम् । उक्तमर्थ श्लोकाभ्यां संगृहनाह सर्वसन्तानविच्छेदः सति हेती फलोदयः ॥ 178 ॥ अन्यथा नियमाभावादाननतर्य विरुद्धच्यते । सति क्षणिके नित्ये च यदा हेतौ फलोदयस्तदा सर्वस्य कार्यस्य यः सन्तानः क्रमवान् प्रबन्धः 25 तस्य विच्छेदो विरहः तरकार्यवात् कार्यकार्यस्यापि परापरस्य, यदि का परामरस्यापि कार्यस्य सकृदेव भावात् , कारणस्याक्रमे कार्यक्रमस्यायोगात् । अन्यथेति यद्यसति हेती फलोदयो यदि वा नित्ये तदविच्छेदः तदा यदेतदानन्तर्य कारणानन्तरभाक्विं कार्यस्य यदाय नित्यस्य प्रत्यासन्नत्त्वं तत्सन्तानस्य तद्विरुद्धवते 15 --.--..-...--.---- - वाचकबला-आध, ya0 / 2 "प्रमाणविशेषात्"-ताक Ti0 / 3 अवयविशकवादिनी नैयायिकस्य । 4-दुःसो-A0, व 5 प्रतिपत्तिनं A0, ba0, pa0 / Page #280 -------------------------------------------------------------------------- ________________ न्यायविनिश्वयविवरणे [21179-181 फस्मात् ? नियमाभावान- असतो हेतोरनन्तरमेव कार्य न पूर्व नापि पश्यादित्यवधारणस्याभावात् तदत्सत्त्वस्य तदाप्यविशेषात् । ततश्चिरव्यवधानेन प्रागपि च तद्भवेदिति म्न्य्ते। यदि वा, हेवायत्तमेव कार्यमित्यस्य नियमस्य अभावात् । न हि समर्थे नित्यहेतावनुत्पन्नस्य पुनः स्वेच्छया यथा काले भवतस्तदायत्तत्वमुपपन्नमतिप्रसङ्गात् इत्याशेते । ततः क्षणिकावेरर्थक्रियाव्यावृत्तिनिर्णयात् तदात्मक 5 सय कृतकवादयस्तु तद्विशेषास्तत्साधनाय मयुक्ता विरुद्धः एय; परिणामस्यैव साधनादित्यावेदयति सध्यमर्थक्रियाऽन्ये वा वस्तुधाः क्षणक्षये ॥ 179 ॥ हेत्वाभासा विरुद्धाख्याः प्रिन्नाम्प्र्साध्नाः। इति । सत्वमित्यस्यैव अर्थक्रियेति व्याख्यानम् अर्थक्रियात एव सत्तासम्बन्धस्यापि सम्भवात् नान्यथाव्योमकुसुमादिवत् । अतोऽर्थक्रियैव सत्त्वम् अन्ये वा कृतकवादयश्च, वेति समुच्चयात् ते हेत्वा10 भासा विरुद्धाख्याः क्षणक्षये । उपलक्षणमिदं तेन निरये ऽपि । कुतस्ते तथा ? परिणामप्रसाधना यत इति । सम्प्रत्यनकान्तिकान् तदामासानाह सर्वज्ञप्रतिषेधे तु मन्दिग्धा घचनादयः ॥ 180 ॥ इति । वचनमादिर्येषां पुरुषादीनां ते सन्दिग्धाः अन्यथानुपपत्त्येति शेषः । ततोऽनैकान्तिका एव 15 निआइनुपपत्तीनामेवैकान्तिकत्वोपपत्तेः । व पुनस्ते तथा ! सर्ववस्य यावज्ज्ञेयव्यापिज्ञानसम्ब न्धिनः पुरुषस्य, उपलक्षणमिदं तेन परिक्षीणदोषस्य च प्रतिषेधे साध्ये इति । निवेदयिष्यते च तेषां तत्र सन्दिस्यत्वम् । येषां तु त्रैरूप्याद् गमकत्वं तन्मत्या हेतव एवेत्याह रागादिसाधनाः स्पष्टा एकलक्षणविद्विषाम् । इति । रागादेरादिशब्दादसर्वज्ञत्वस्य साधना वचनाच्यः । केषाम् ? एकलक्षणविद्विषां सौगतादीनां 20 सन्दिग्धाः, तेषामपि कथं ते तथेति चेत् ! न; स्पष्टाः पक्षधर्मवादी सन्देहविकला यत इति । तथा हि-'सुगतो rAgAdima.n सर्वज्ञो वा न भवति, वक्तृत्वादेः रथ्यापुरुषवत्' इति । अत्र तावत् स्पष्टमेव पक्षधर्मत्वम् ; सुगते पुरुषत्वादिवन वकृत्वस्यापि भावात् । कुड्यादावेव तन्न सुमत इति चेत्, न; "मानवान् मृम्यते" [ pra0 yA0 1132 ] इत्यादिना सुगत एव तस्योक्तेर्न कुड्यादौ तस्याचेतनत्वात् । कुझ्यादिगतमेव तत्तत्रोच्यते 25 उपचारान्न तत्वत इति चेत्, तत्त्वतः तत्र तत् कस्मान्न भवति ? रागादेस्तद्धतोरभावादिति चेत्, कुझ्यादावपि न भवेत् । तत्रं तदभावेऽपि भवति न सुगत इति निर्निबन्धनैव क्ल्प्ना। तन्न पक्षधर्मत्वमप्रसिद्धम् । नापि सपक्षे सत्यम्; रथ्यापुरुषे रागादिमत्यसर्वज्ञे च दर्शनात् । नाप विपक्षाद्वद्यावृत्तिः; पाषाणादौ तस्यापतिपत्रेरित्युपपन्नमेव तत्र तेषां गमकत्वम् । परकीयं तत्रोसरं दर्शयति 1 सुगतसन्निधानात् कुट्यादिन्यः देशना निस्सरन्तीति मनसिकृत्य सौगतः प्राह । 2 "ज्ञानघान् ग्यते कश्चित्तरूपसिपत्तये । यज्ञोपदेशकरणे विमलभ्मनशक्तिभिः ॥"-taa0 त्तिक्। 3 वनत्यम् । 4 कुद्द्यादी|5 रागाद्यभाषेऽपि । Page #281 -------------------------------------------------------------------------- ________________ 2 / 101-183] 2 अनुमानप्रस्तावः 217 धर्मिधर्मस्य सन्देहे व्यतिरेके नती भवेत् ॥181 ॥ असिद्धि प्रतिपन्धस्यत्यपरे प्रतिदिपेरे । इति । भवतु नाम पाषाणादौ वक्तत्याद्यभादो रागादिनिवृत्तः, न तायता व्यतिरेकनिधयः क्वचित् सत्यापि तस्यां तद्धावस्याविरोधात् । / निवृत्तरागः सर्वज्ञो बवत्रादिनोंपलभ्यते । / इति चेत् मा नामपिम्भि न लावता तम्याभावः, अनुपलब्धि रक्षणप्राप्तानुपलम्भात् अभावासिद्धेः । ततो धमिधर्मस्य सुगतलक्षणे धर्मिणि विद्यमानस्य वक्तृत्वादेर्यो ऽसौ ततो विपक्षाद्वचतिरेके सन्देहः तस्मिन् सति भवेदसिद्धिः अनिश्चयः प्रतिबन्धस्य तादात्म्यतदुत्पत्तिरूपस्थाविनाभावस्य । न हि सन्दिग्धव्यतिरेके तत्सिद्धिः, निश्चित एव तस्मिन् तदुपपत्तेः । तदसिद्धौ च न रागादिसाधनवं वचनादीनाम् इति एवं मन्यमानाः अपरे सौगताः प्रतिपेदिरे प्रतिपन्ना इति । 15 अत्रोत्तरमाह वाचो विरुद्धकार्यस्य सिद्धिः सर्वज्ञवाधनी ॥ 182 / / शिम्पाययादिमचाया विरुद्धव्याप्तसिद्धयः । इति । इदमेवासिद्धं याची विरुद्धकार्यत्वं शिरःपाण्यादिमत्त्वादेर्वा विरुद्धव्याप्तत्वम् सर्वशलक्षणे विपक्षे तयावृत्तेः सन्देहेन तदसिद्धेर्मिरूपितत्वात् । अथ अत एव विषक्षाभावस्य' निश्चये 15 तत्सन्देहस्य निवृत्तिः, तद्युक्तम् ; परस्पराश्रयात्-सिद्धायतो विपक्षनिषघस्य तद्वारेण तन्निवृत्तिः, ततोऽपि तसिद्धिरिति चेत्, न; तव्यावृत्तेः सपक्षदर्शनादेव निश्चया धूमादिवत् । न हि धमादेरप्यन्यदेव विपक्षच्यावृत्तिनिश्चये निमित्तम् अन्यत्र सपक्षदर्शनात् । तच्च वचनादावपिरामादिमत्यसर्वज्ञ एव रथ्यापुरुषादौ तस्य दर्शनात् । तथापि तस्यान्यत्र भावे धूमादेरपि स्यादिति कथं निश्चिता ततोऽपि पावकादिप्रतिपत्तिः । ततो यथा न धमादिः शिशपात्वादियं पावकादेव क्षादेवाऽन्यत्र 28 भवति भूयस्तन्निष्ठतयैवोपलब्धेरेवं न वचनादिशिरःपाण्यादिमत्त्वादिकं वा क्रिश्चिज्ज्ञादेरन्यत्र, भूयोऽपि तन्निप्ठतयैव तस्यापि दर्शनात् । अथ सर्वज्ञादिरपि किञ्चिज्ज्ञादेरन्यो न भवति चेतनत्यादिना तुल्यजातीयत्वात् तत्कथं तत्र तदभाव इति ? तहिं द्रव्यान्तरमपि न पाकादेवृक्षादेवा अन्यदेव मूर्तत्वाविना समानजातीयत्वादिति तत्राषि धमादिना शिंशपात्वादिनापि भवितव्यम् । अयान्तरभेदापेक्षया तस्य तद्वि आतीयत्वं प्रकृतेऽपि समानम् । ततो युक्तं विरुद्धकार्यत्वं वाचः, सर्वज्ञविरुद्धात् किश्चिज्ज्ञादेव 25 तस्या उत्पत्तेः । ततस्तस्याः सिद्धिर्भवत्येव सर्वज्ञस्य चौधनी तया तद्विरुद्ध किञ्चिज्ज्ञत्वमुपानयन्या तस्य प्रतिक्षेपात् यथा घुमसिद्धिः शीतस्पर्शस्थ । एवं शिरःपाण्यादिमच्चमाद्यम् आदी भयं 1 रागादिनिवृत्तौ । 2 यतत्वस्य । 3-पादिर्वा आक, ba0, pa014 बाधनीयतया आक, ba0pa0 / Page #282 -------------------------------------------------------------------------- ________________ 218 न्यायविनिश्वयवित्र रंग [ 21183-1-5 यासां पुरुपत्वादीनां सिद्धीनां ता अपि सर्वज्ञम्य बाधन्य इति वचनपरिणामेने सम्बन्धः । कुतस्तास्तद्र्बाधन्य इति चेतु विरुद्धेन निषेव्यप्रत्यनीकेन किञ्चिज्जत्वेन व्याप्तास्ता पत्र सिद्धय इति उपलब्धयो यत इति । तत्रोदाहरणं यथा न वेदाः प्रमाणं दृप्टेष्टविशेनादिति । प्रामाण्यविरुद्धं स्वत्वप्रामाण्यं तद्यामध्य दृष्टेष्टविरोध इति । प्रसिद्धं चेदं बौद्धस्येति न निवृत्य कथ्यते । तदेवं विरुद्ध कार्योपलब्धि 5 विरुद्धव्याप्तोपलब्धिं च प्रतिपाद्य व्यापकविरुद्धोपध्यादिनाऽपि तद्बाधनं दर्शयन्नाह - सत्सम्प्रयोगजस्वेन विरुद्धः सकलग्रहः ॥ 183 ॥ स्वभाव कारणा सिद्धिरेकलक्षणविद्विषाम् । इति । सद्भिर्विद्यमानैरथैः अक्षाणां यः समीचीनप्रयोगः तस्माज्जातं तस्य भावः सत्सम्प्रयोग जत्वं तेन प्रत्यक्षज्ञानधर्मेण विरुद्धः सकलस्य देशादिविप्रकृष्टस्य ग्रहः सकलवे दिल्वम् । तस्य हि 10 व्यापक्रमसत्सम्प्रयोगजस्वं तद्विरुद्धखेदं सत्सम्प्रयोगजत्वं ताथागतेऽपि प्रत्यक्ष प्रतीयमानं स्वप्रत्यनीकाऽसम्प्रयोगजन्यावर्तनद्वारेण तद्वयाप्यं सकलग्रहं व्यावर्तयतीति युक्ता व्यापक विरुद्धोपलब्धिः । यथा नात्र तुषारस्पर्शो वहूनेरिति । बहुनेर्हि शीतस्पर्श विरुद्धस्योपलब्ध्या तद्व्याप्यस्य तुपारस्पर्शस्यात्र प्रतिक्षेप इति प्रसिद्धमेवात्र तद्विरुद्वोपलब्धित्वम् । अथ हाथागते ज्ञाने सत्सम्प्रयोग जत्वमसिद्धम् ; भावनाप्रकर्षपर्यन्तादेव तस्योत्यत्तेरिति तन्नः तस्यापि प्रत्यक्षत्वादेव साघनात् । ताथागतमपि प्रत्यक्षं 15 सत्सम्प्रयोगजं प्रत्यक्षत्वात् अस्मदादिप्रत्यक्षवदिति । एतदपि स्वसंवेदन प्रत्यक्षेण व्यभिचारीति चेत्; न; निरंशवस्तुवादिनः स्वसंवेदनमर्थवदनं चेति स्वभावद्वयस्यैकत्रा सम्भवात् । 20 तथा, स्वभावकारणा सिद्धिरवि बाघनी तंत्र भवेत् । नन्वेवं स्वभावासिद्धिः स्वभावानु - पलब्धिः यथा नास्ति सर्वज्ञो ऽनुपलब्धेरिति । कथं पुनरदृश्यानुपलब्धेर्गमकत्वं सत्यपि वस्तुनि सम्भवात् परचेतोवृत्तिविशेषवदिति चेत् किं पुनः सर्वज्ञस्य अदृश्यत्यम् तथा चेत्; न; स्वयमपि तत्सङ्गात् । परापेक्षतयैवादृश्यत्वमिति चेत्; न; निरंशैकान्ते स एव दृश्यंश्चादृश्यश्चेति स्वभावद्वयानुपपत्तेः ततो दृश्य एव |साविति कथं तदनुपलब्धिरदृश्यानुपलब्धिर्यतो न गमिका भवेत् नन्वेवं न काचित् दृश्यानुपलब्धिः; सर्वस्य केनचिदृश्यस्य सर्वैरपि दर्शनादिति चेत् अयमपि भवत एव निष्कलवस्तुवादिनो दोषः । तथा कारणसिद्धिः कारणानुपलब्धिः । यथा नातीतादिविषयं योगिप्रत्यक्षं तदभावात् इति, अतीतादिकं हि तत्प्रत्यक्षस्य कारणं "नाकारणं विषयः" [ 25 चातीतादेर्भावः प्रध्वस्तत्वेनातीतस्य अनागतस्य चानुत्पन्नत्वेनाभावग्रस्तत्वादिति । एवमेते वचनादयः कार्यस्वभावानुपलम्मरूपतया त्रैविध्यमपरित्यजन्तोप्यन्यथा 'नुपपत्तिवैकल्यादेव अगमकाः । तदेव दर्शयति ] इत्यभिधानात् । न कथन्न सम्भवी वक्ता सर्वज्ञस्तस्य तेन नो ॥ 184 ॥ यावत् प्रकृष्यते रूप' तावत् कार्ये विरुध्यते । इति । 1-दीनां ता A, ba0, pa0 | 2न कृतः स-A0, ba0, pa0 / 3 तत्र स्वभा- A, ba0, pa0 / 4 परचेओनिषु - आ 0 प 5 - चिदहरया A, pa0 / Page #283 -------------------------------------------------------------------------- ________________ 21185-185]] 2 अनुमान प्रस्ताब: 219 वचनस्य विज्ञानमेव कारणम् , असति तस्मिन्निच्छायामपि तदभावादिति निवेदनात् । तच्च तस्य यावत् यत्प्रमाणं प्रकृष्यते रूपं तावत् सरप्रमाण कार्य वचन तेन नो विरुद्धयते अपि तु तदपि प्रकृयत एव । सति विशिष्टे वहिप्रकर्षे धूमेऽपि तत्कार्ये प्रकर्षस्यैव दर्शनात् । सतः प्रकर्षपर्यन्तगते ऽपि ज्ञाने वचनस्याविरोधात् कथन सम्भवी वक्ता सर्वज्ञः ? किन्तु सम्मव्येव सफलवेद्यपि वक्ता । तन्नान्यथाऽनुपपत्तिरत्र । स्यादेवं यदि विज्ञानाद्वचनम्, न चैव विवक्षाया- 5 स्तत्कारणत्वात् । सा च रागविशेषत्वेन दोषारमा सती विधूताशेषदोपतो निःशेषतत्त्वज्ञानान्निवर्तमाना यचनमपि निवर्तयत्येव, तत्कथं नान्यथाऽनुपपत्तिर्यतस्तत्सुगतादौ अनियतितपसरतया प्रवर्तमानं विवक्षादोपोपस्थापनेन निःशेषवेदित्वं न व्यापादयेदिति चेत् ! अत्राह विवक्षामन्तरेणापि वाग्वृतिजातु धीयते ॥ 185 / / वाञ्छन्तो वा न वक्तारः शास्त्राणां मन्दबुद्धयः । इति । 10 ने सर्वदा वक्तुकामतयैव वचनप्रवृत्तिविनापि तया गोत्रस्खलनादौ तदुपलब्धः, तदापि ममादनिबन्धनत्वात् तस्या न विज्ञानहेतुकत्वम् । ततो यदि विवशातः प्रमादाद्वा तत्मवृत्तिरुभयथापि दोष नातेरनतिवर्तनात् भवत्येव ततः क्वचिदोषोपस्थापनद्वारेण सकलजयपतिक्षेप इति चेत्, इदमप्ययुक्तम् ; तदुभयाभावेऽपि तत्प्रवृत्तेर्दर्शनात् । यथा तोबाभियोगवतो निमन्तरा संस्कृतप्रवृत्तिः । नहि तत्र प्रमादः: लक्षणस्य क्रियाकारकान्वयस्य चापरिभ्रंशात् । नापि इच्छा 'नुगमः; अतः परमिदमुच्चारया- 15 मीत्यभिनिवेशाभावात् । ततो विज्ञानस्यैव तद्धतुत्वं निर्हासातिशयानुविधानात् । अनुविधत्ते हि तत्प्रवृत्तिर्विज्ञानस्य निर्वासातिशयञ्च, मन्दे तस्मिन् मन्दायाः पटोयसि च पटीयस्याः तस्या अपि प्रतियत्तेः । अपि च, यदि वाञ्छायाः तद्धेतुत्वं मन्दमतयो ऽपि शास्त्राणां व्याख्यातारो भवेयुः । न । चैवम्, वाञ्छतामपि तेषां तदप्रतिपत्तेः । अतो विज्ञानहेतुकैव तत्मवृत्तिः एतदेव दर्शयन्नाह प्रज्ञा येषु पटीयस्यः प्रायो वचन हेतवः ॥ 186 ॥ विवक्षानिरपेक्षास्ते पुरुषार्थ प्रचक्षते । इति । येषु बुद्धयः पटीयस्यो भवन्ति पुरुषेषु प्रायः सामस्त्येन वचनहेतवः कदाचिदपि तदभावे तदप्रवृत्तेः ते प्रचक्षते कथयन्ति । किम् ? पुरुषार्थ धर्मस्तत्प्रयोजनादिकम् । कीदृशाः ? विवभानिरपेक्षास्ते वक्तुकामतानिर्2यापेक्षाः । तत एरोक्तम्-- "आसिसिपादिविरहितः स्वास्न्ग्म्न्प्र्भाप्न्न्स्थानाय्ः। निरवद्यचित्ररचितैः प्रवरगुण त्वमसि चित्रचरितो नाम्ना । " [ ] इति । भवतु वा विवक्षा तथापि न दोष इत्याह अप्रमत्ता विवक्षेपमन्यथा नियमात्ययात् ॥ 187 ॥ इति । Page #284 -------------------------------------------------------------------------- ________________ 220 न्यायविनिश्चयविवरणे 151662-4EUR इयं सकलवेदिनि परैः परिकल्प्यमाना विवक्षा वक्तुमिच्छ। अप्रमत्ता प्रमादरहिता कस्मात ! अन्यथा अन्येन प्रमत्तप्रकारेण योऽसौ नियमस्तकृतस्य वचनप्रबन्धस्य स्थानत्रयेऽपि अविसंवादावधारणं तस्या अत्ययोऽभावस्तस्मात् । नहिं प्रमादबद्धतुनिबन्धनस्य तन्नियमः सम्भवति, अस्ति चाय प्रत्यक्षविषये प्रथमेन अनुमानवेधे द्वितीयेन अत्यन्तपरोक्षे च तृतीयेन प्रस्ताबेन तन्नियमस्य 5 प्रसाधनात् । ततः सा प्रमादरहितैव ततो न दोषवतोत्याह इष्ट सत्यं हितं वक्तुमिच्छा दोषवती कथम् । इति । इष्टं श्रेयोऽर्थिभिरभिलषितं संसारतत्कारणादिकं सत्यं न सौगतादिवत् कल्पितम् । अत एव हितं पुरुषार्थभूत वक्तुमिच्छा कथायितु कामता कथं दोपवती न कथञ्चिदिति ? कुतः पुनः कस्यचित् सफलज्ञान यतः कथमित्याधुच्यत इति चेत् । अत्राह-- प्रशाप्रकर्षपर्यन्तभावः सोर्थगोचरः ॥ 188 ॥ इति । प्रज्ञायाः सकलश्रुतार्थबुद्धेर्योऽसौ प्रकर्षो भाव्यमानाया अतिशयमनस्य ( ने तस्य ) यः पर्यन्तभावः परिस्फुटव्यापारात्मा स सर्वार्थगोचरः सर्वदेशकालादिव्ययहितोऽर्थो जीवादिर्गाचरो यस्य स तथोक्त इति । एतदुक्तं भवति-सकलश्रुतार्थभावनायां तत्पर्यन्ते सा परिस्फुटसकलवस्तुप्रभाववती भवत्ति कामिन्याविभावनावत् । तवांश्च सर्वज्ञ इति । भवतु वक्ता सर्वज्ञः तद्वचनस्य तु कथं यथार्थत्वं 15 यतस्तत्त्वज्ञानार्थिनाभयेमन्वेषणीयः स्यात् ! स्वरसत एव शब्दानामयथार्थबुद्धिहेतुत्वेन तदुक्तानामपि वस्तुगोचरत्वानुपपत्तेरिति चेत्, अत्राह ___ तत्कार्योत्कर्षपर्यन्तभावः सर्वहिताभिधा । इति । तस्य तत्पर्यन्तभावस्य कार्य वचनं तस्योत्कर्षः एकान्तप्रबादापेक्षोऽतिशयोऽविपतिसारलक्षणः तस्य पर्यन्तभावः स्वविषये सर्वत्र सत्त्वम्, सर्वेभ्यो हितस्य श्रेयसः तःमार्गस्य च 20 अभिधा प्रकाशनमिति । तात्पर्यमत्र वाचा हि तत्मयुक्तानामविसंवादभावतः । प्रतीयते यथार्थत्वं कथं तेनायथार्थता ॥ 1540 ॥ अयथार्थं वः सर्वमिदं चेदर्थवद्वचः । अयथार्थं वचः सर्वमिति सन्धा विलिप्यते ॥ 1541 / / इदमप्ययथार्थं चेद्यथार्थं स्याद्वचः परम् । अयथार्थायथार्थत्वे यथार्थत्वव्यवस्थितेः ॥ 1542॥ यथार्थवे स्वतः सर्वं वचः किन तथेति चेत् । चक्षुरादि तथा किन्न सर्वमर्थवदुच्यताम् ॥ 1543 ॥ अर्थक्दगुणवत्तच्चेन्मिथ्यार्थमितरन्मतम् । 1 "स्थानत्रया विसं वादि श्रुतज्ञानं हि व्क्स्स्य्ते|" -ta0 श्लोक पत 13 / प्रत्यक्षानुमेषात्यन्तातीन्द्रियलक्षणे स्थानप्रये । 2. यमुन्मेपणी-A0, ब, 10 / . .-. -. .. - . -- Page #285 -------------------------------------------------------------------------- ________________ 2186-160 ] 2 अनुमानप्रस्ताषः वचस्यपि विभागोऽयं प्रशस्यः कल्प्यतां त्वया ॥ 1544 ॥ सर्वज्ञश्धेन वक्तव्यः कल्पितः कि त्वयाऽप्यसौ । प्रयोजनं विना यस्मान्न मन्दोऽपि प्रवर्तते । / 1545 ॥ तत्सन्निधानतस्तत्त्वज्ञानं स्यादिति चेत् क्रुतः । तज्ज्ञानं येन तत्सन्निघानादित्यमिजसि ॥ 1546 ॥ तत्त्वज्ञानोदयाच्चेत् स च पुनस्तत्कृतो गतः । निश्वयद्धती 97 कुतो वा सन्निधिस्तस्य नियतेष्वेव सम्भवी । अदृष्टनियमात् स्यात् तत्त्वज्ञानं ततो न किम् ॥ 1548 / / तन्न तत्सन्निधानेन किञ्चिदस्ति प्रयोजनम् । विनाप्येवं यतस्तेन तज्ज्ञानमुपपत्तिमत् । / 1549 ॥ इति । यथा वचन सर्वज्ञकार्यकारणभूतयोः ॥ 189 ॥ अविरोधेन वाग्वृतेरा ब्रेक स्तनिषेधने । 221 ततो न युक्तमिदं राहुलकीर्तः-- "चिन्तारत्नोपमानो जगति विजयते विश्वरूपोऽप्यरूपः । " [ ] इति । तदुपमानस्यस्यैव सन्निधिचलात् तस्वज्ञाननिबन्धनरूपस्यानवगमात् । ततो नोपमानादेव तत्त्वपर्यवसायिनस्तस्य परिज्ञानमिति कथन्न वक्तृत्वं तस्य कथं चायथार्थत्वं वचसान् ? इत्युपमन्नमुक्तम्- 'तत्कार्य' इत्यादि । तदेवं वक्तृत्वस्य सर्वज्ञत्वेनाविरोध- 14 मुपपाद्य पुरुषत्वादेरप्युपपादयन्नाद 1 तत्कुतो A0 ba0, p0| बान् A0, ba0, pa0 / 5 आद्रेक एव । 10 तथैव पुरुषत्वादेरक्षणाद्बुद्धिविस्तरे ॥10॥ तथैव हि वा [[] वृत्तेः हेतोस्तस्य सर्वज्ञस्य निषेधेन केवलम् आद्रेकः शब्दोत्साह एवार्थरहितः । मीमांसकस्य स एवेति । केनेति चेत् ? वचन सर्व इकार्य कारणभूतयोरविरोधेन वचनस्य सर्वज्ञस्य च योऽयमुक्तन्यायेन कार्यकारणभूतयोर विरोधस्तेनेति । तथैव पुरुषत्यादेरादिशब्दात् शिरः पाप्यादिमत्त्वादेरपि तनिषेधने आद्रेक इति सम्बन्धः । एतदेव कुत इति चेत् ? तस्यैव पुरुषस्यादेषु द्विविस्तरे प्रज्ञाप्रकर्षे सत्यपि अक्षयादिति । यदि हि तस्य तेन विरोधः सति बुद्धिप्रकर्षतारतम्ये तदप्यपकृष्यमाणमुपलभ्येत उष्णातिशयतारतम्ये शीतवत् । न चैवम् अतो न तस्य तेन विशेष इति । केवलं ततोऽपि तन्निषेधनमा एव । स्मान्मतम् - नियत विषया एव निसर्गतो बुद्धयः तत्कथं तासां भावना चलादपि सकलं तद्विषयं ( सफलतद्विषयत्वम् 1 ) न 25 ततोऽनुपमा A0, ba0, pa0 / 3 वा चु-साथ 4 हिम6- तम्येनैव त आ ba0, pa0 / 7पुरुषत्वादेरपि । 20 Page #286 -------------------------------------------------------------------------- ________________ 922 न्यायविनिश्वयविचरणे [ 21161-193 * हितोयस्य पाचकत्वेन परिभावितस्यापि पावकमयत्वमिति तन्न; स्वशक्तित एव तासामशेषविषयत्यात्, अन्यथा व्याप्तिज्ञानानुपपत्तेरिति निवेदितत्वात् । किमिदानीं तद्बलेनेति चेत् न तेन लगतस्यैव स्वष्टासाघारणाकारप्रतिभास प्रत्यर्थिनः कर्ममलस्यैव प्रत्याख्यानात् चैतन्योन्मीलनप्रत्यर्थिनो विषोपलेषस्यैवामृतध्यानबलेन । अत एवामनन्ति - " तपसा निर्जरा च" [ta0 sU09 | 3] 5 इति । तदेव दर्शयति 10 अक्षयात् पुरुषत्वादेः प्रतिपक्षस्य संक्षयात् ॥ 191 ॥ सर्वतोऽक्षमयं ज्योतिः सर्वार्थैः सम्प्रयुज्यते । इति । ज्योतिर्ज्ञानमेव प्रभास्वरत्वाद अक्ष आत्मा प्रकृतः प्रकर्षेण निश्चितो यस्मिन्नि न्यक्षमयम् आत्मस्वरूपं स्वरूपादन्यत्र तम्मिश्चयानुपपत्तेः । तत् सर्वार्थः ग्राहकत्वेन सम्प्रयुज्यते । किमेकस्मिन्नेव मुखे ? नः सर्वतः सर्वात्मना ऊर्ध्वमघस्तादत्रतः पृष्ठतः सर्वतश्च । कुतस्तथा 15 प्रतिपक्षस्य ज्ञानावरणस्य संक्षयात् निःशेषपगमात् । त सर्व प्रकाश सामर्थ्यं ज्ञानावरणसंक्षयात् । इति । ज्ञानमा म्रियते येन तज्ज्ञानावरणं कर्म वक्ष्यमाणसद्भावं तस्य संक्षयः समन्तात परिक्षयः श्रुतविषयभावनात् । ततः सर्वस्य यः प्रकाशः स्वष्टा साधारणाकारमतिभासरूपः तत्र सामर्थ्य बुद्धीनामिति शेषः । एतदेव स्पष्टवन्ना Kou "निरावरणवाभास दिव्य बोधमहोमयी । प्रख्यायोर्ध्वमधस्तिर्यक् प्रतिव्यक्ति प्रकाशते । " [ ] इति । प्रतिपक्षपरिक्षये तदाहितविशेषस्य ज्ञानस्यापि परिक्षयात् । कथं तस्ये पुनः सर्वार्थैः सम्प्रयोग इति चेत् न तदापि तद्विशेषस्यैवा स्पष्टप्रतिभासविभ्रमरूपस्य व्यावृत्तेः न ज्ञानमात्रस्थापि निरन्वयायां वस्तुनिवृत्तौ प्रमाणाभावात् । अत एवेदम्- 'अक्षयात् पुरुपत्वादेः" इति । पुरुषत्व - मन्वितं जीवरूपम् आदिशब्दाच्चेतनत्वादीति तस्यैवेति चेत् ननु चेतनत्यमेव पुरुषत्वं तत्कथं तदन्यत् यत आदिपदेन सङ्ग्रह इति चेत् ? न तापि तद्विशेषस्यैवास्पष्ट प्रतिभासविभ्रम [रूप] पुरुषत्वस्य साधारणेतरस्वभावस्य अचिद्रूपतन्मात्रस्त्यात चेतनत्वस्य चोपयोगव्यपदेशस्य असाधारणरूपरयात् । अत एवोक्तम् - "उपयोगस्वात्मान्यो वस्तुत्वादिस्तदुभयभावो जीवः" ] इति । यदि प्रतिपक्षपरिक्षयाज्ज्योतिः छद्धस्थानां तद्भावात् कथं रूपादिवेदनमिति चेत ? अत्राह 25 [ कथञ्चित् स्वप्रदेशेषु स्यात् कर्म पटलाच्छता ॥ 192 ॥ संसारिणां तु जीवानां यत्र से चक्षुरादयः । इति । 9 भवानाबलेन । 2 पुनस्तस्य A0, ba0, pa0 / 3 तथापि 0 ba0 pa0 / 4 न चेतआ0, ba0, pa0 / 5 स्य ताः । Page #287 -------------------------------------------------------------------------- ________________ 2 / 193-194] 2 अनुमानप्रस्तावः 223 भवेदयं प्रसङ्गोऽपि यदि संसारिणां तु छद्मस्थानामपि जीवानां स्वप्रदेशेषु कथश्चित कर्मपटलस्य ज्ञानावरणापाव्यपदेशस्य अच्छता रूपादिवेदनपतिबन्धिशक्तिवैकल्यलक्षणपरिणतिविशेषो न स्यात् । अस्ति चेयम् , अतो.'यं न प्रसम इति । यद्येवं तदच्छताया एव स्वरूपादिग्रहणोपपत्तेः किं चक्षुरादिभिरिन्द्रियैरिति चेत; अनोत्तरम्-यत्र येषु तत्पदेशेषु कर्मपटलाच्छतेति सम्बन्धः । से चक्षुरादय आदिशब्दादसनादयश्च नापर इति । म हिं गोलकादेरिन्द्रियत्वमन्यत्रोपचारात् । 5 मुख्यतः क्षयोपशमविशेषस्यैव तत्त्वात् । अत एव गवाक्षसमत्वं तेषां तत्वविदः पतिपद्यन्ते । यदि तेषां न मुख्यत इन्द्रियस्त्वं किन्न तदभावेऽपि तद्वेदनमिति चेत् ? भवत्येव तदच्छतायाम् । कथमन्यथा पितझोल(पिहितगोल)कादिव्यापारस्यापि स्वप्नादौ सत्यरूपादिवेदनम : निरूपितं चैतत् पथममम्तावे । 'सर्वार्थः इत्युक्तम् । सर्वे चार्धा वर्तमानबदतीतानागताश्च । न च तेषां ग्रहणं ज्ञानकाले अविधमानत्वात्, कमिदं तैः सम्प्रयुज्यत इति चेत् ! अत्राह साक्षात्क विरोधः कः सर्वथावरणात्यये ॥ 193 / / सत्यमर्थ तथा सर्व यथाऽभूना भविष्यति । इति । तात्पर्यमत्र-यदि ज्ञानेन तत्कालीसन्निहितस्याग्रहणं तर्हि तदात्मतद्देशयोरप्यसन्निहितस्याग्रहणात् न स्वरूपान्दन्यत्प्रमेयं नाम भवेत् । यदि न तत्सन्निधानात् प्रयोजनमावरणापाये ताभ्यामसन्निहितस्यापि परिज्ञानादिति, तर्हि कालसन्निधानस्यापि न किश्चित् फलम्, अतीतादेरपि तदपा- 15 यादेव प्रतिपरित्यावेधते । यथा येन अनादित्वेनानन्तस्वेन च प्रकारेण अभूत भूतं भविष्यति मात्रि च वेति समुच्चयार्थत्वात्, तथा तेन प्रकारेण सत्यमविप्रलब्धं यथा भवति सर्व साक्षात्कर्तु को विरोधो न कश्चित् । कदा ? सर्वथावरणात्यये इति । कालेनाऽसनिकृष्टस्य न चेत् सर्वविदा ग्रहः । वेदेनापि तदर्थस्य भाविनः स्यात् कथं ग्रहः ॥ 1550 ॥ आनन्त्यात भाविनोऽर्थस्य वेदार्थस्यापि तत्समम् । सर्वज्ञेनेव तज्ज्ञानं तदेदेनापि दुष्करम् । / 1551 ॥ तदनन्त्यवित्तिश्चेन्नास्ति वेदादिनीष्यते । सतस्तस्य ततो वित्तौ कुतस्ते तन्मवेदनम् ॥ 1552॥ नास्त्येव तच्चेद्वेदोऽपि स्यादनन्तः कयं तव ? तथापि तस्यानन्त्ये स्यात् अर्थशून्या व्यवस्थितिः ॥1553 / / ततो यथा स्वकालस्थमपि वेदोऽर्थवेदनम् । वेदार्थानन्त्यवित्तद्वत्सर्वज्ञोऽपीति गम्यताम् ॥ 1555 / / 5"अनेकगवाक्षान्तर्गत प्रेक्षकवत्"-प्रश0 भा0puu033| 2 अथ न pA0, थ, pa0 / 3 सदास्मतद्देशाभ्याम् । 4-थानादि- taa0| 5 सर्मतत्य-A0, b...10| Page #288 -------------------------------------------------------------------------- ________________ 5 10 न्यायविनिश्चयविवरण [ 264-166 यदि परदुःखादिकं सर्वज्ञो न जानाति कथं तज्जत्वम् जानाति चेत् कथन्न दुःखादिमान् ? नहि परस्यापि तत्साक्षात्करणारं दुःखादिमत्त्वमिति चेत् अत्राह परदुःख परिज्ञानाद्दुःखितः स कथं भवेत् ॥ 194 ॥ स्वती हि परिणामोऽयं दुःखितस्य न योगिनः । इति । परेषां छद्मस्थानां दुःखं तस्य उपलक्षणमिदं तेन रागादेश्च परिज्ञानात् दुःखितः सः सर्वज्ञः कथं नैव भवेत् ? न हि दुःखपरिज्ञानादेव दुःखित्वम् अपि तु स्वतस्तथा परिणामात् । न चायमस्ति योगिनः अपि तु दुःखितस्य संसारिण एव । ततः स एव दुःखी न तज्ज्ञानमात्रेण योग्यपि । न हि पितुरपि पुत्रदुःखपरिज्ञानादेव दुःखित्वं किन्तु स्वतस्तथापरिणाम देव, अन्यथा दुश्चरितपुत्र परिक्लेशरज्ञानादपि तस्य दुःखितत्वं प्राप्नुयात् । किं पुनर्भानापावात् कुतश्चिद् बुद्धिप्रर्षो दृष्टोऽस्ति यतः सकलबेदनमपि ततो भवेदिति चेत् ? बाढमस्तीत्याह 224 15 भावनापाटवादु बुद्ध: प्रकर्षोऽयं [मलक्ष्यः ] ॥ 1653 | इति वैद्यादिशास्त्रार्थस्य चेतसिं भूयः परिमलनं भावना तस्याः पाटवं शक्तिविशेषस्ततो बुद्ध : साध्यासाध्यरोगविभागतन्निदानादिप्रतिपत्तेः प्रकर्षो ऽतिशयपर्यन्तप्राप्तिः अयं प्रसिद्धो लोके, तथा सर्वोऽपि जीवादिपदार्थनिवहः पवनः पनीतया प्रज्ञयोपसंगृह्य परिभाव्यमानः तत्प्रकर्षकाष्ठाभश्रितिष्ठतीति भावो देवस्य । तथा हि-विवादापन्ना बुद्धि: स्वविषये प्रकर्षमधितिष्ठति, भाव्यमानत्वात्, वैद्यादिबुद्धिवत् । प्रकर्षस्वरूपमाह 'मलक्ष्य' इति । 'अयम्' इत्यत्रापि योज्यम्; अयमुच्यमानः प्रकर्षो मलस्य प्रकाशावरणादेः पर्यन्ते क्षयो नापरम्, स्वरसाम्भविरूपापादनं भावनाशतेनाषि तस्याशक्यत्वात् । कुतः पुनस्तक्षय एव स इति चेत् उच्यते - विवक्षितो बुद्धिप्रकर्षो मक्षय20 रूपस्तस्यात् काचामाद्युपशमरूपदपादिबुद्धिप्रकर्षवत् । तत्क्षयः किम् ? इत्याहकारणासम्भवाक्षेपविपक्षः सम्प्रतीयते । इति । I कारणस्य सकलज्ञेयप्रतिपत्तिनिमित्तस्य असम्भवाक्षेपः स्वीकारस्तस्य विपक्ष विरोधी सम्प्रतीयते निश्चीयते । तथाहि यस्य यत्र मक्षवः स तं साक्षात् करोति यथा कश्चिदपगतलोचनमलोचनमलो नीलधवलादि, लक्षयश्च कस्यचिंटू जीवादिनिखिला गमार्थत्रिय इति । किं पुनस्तद्बुद्ध: मलं यत्परिक्षयो हेतु: ? न तावदयं रागादिः सत्यपि तरिमन् बुद्धेर्भावात् । नापि शरीरादिः सकलवेदित्यपि तदभ्युपगमात् । अत एव न दूरदेशादिस्पीति चेत नः शरीरेन्द्रियादिव्यतिरिक्तस्य आत्मसमवायिपुलपरिणतिविशेषस्य तत्त्वात् । कुतस्तदस्तीति चेत उच्यते- 'यत स्वविषये ज्ञानमस्पष्टं तत्तादृशमलनिमित्तं यथा मदिरोपयोगिनः सन्निहितेऽपि वाद अस्पष्टवेदनम्, अस्पष्टं च सर्वत्रापि स्वविषये प्रवचनज्ञानम् । " 25 + 1 तुलना - "संवेदनाद्भागिता चेत् स्त्रीमनू स्यात्तनिरूत्सम्बन्धाद्रानिता तस्य न तु रागादिवेदनात् । pra0 वातिकाल0 11233 2 कलदेवस्य । 3-सम्भत्री रूयादा A0, pa0 / 4- पपाटवादि - ता । 5- श्रिदमित्री- Apa0 / Page #289 -------------------------------------------------------------------------- ________________ 2 / 196-195 2 अनुमानप्रस्ताव 225 इति मलसद्भावादुपपन्नं तत्परिक्षयस्य सकलज्ञेयमतिपत्ती कारणत्वमिति सूक्तम्- 'कारण' इत्यादि । तदेवमनैकान्तिकावं वक्तृत्वादीनाममिधाय साम्मत मसिद्धमपि हेत्वाभासं दर्शयन्नाह असिद्धश्चानुषत्वादिः शब्दानित्यस्वसाधने ॥ 196 / / इति । शब्दस्य यत् अनित्यत्वं तस्य साधने कर्तव्ये चाक्षुषत्वं चक्षुर्मानत्वमादिर्यस्य रासनत्वादेरसौ असिद्धः, असिद्धिः शब्दे धर्मिण्यसम्भवात् । 'चक्षुःश्रेयसो भुजाः' इति तु प्रवादमात्रमिदं 5 न वस्तुबलप्रवृत्तम्, अन्यथा पिहिलो पानी पन्नः स भयो । आत व सजेषाम् , रूपमपश्यतामपि शब्दश्रवणेन पलायनोपल भात् । भवतु शब्दे तात्यासम्भवः तथापि सिद्ध एव घटादौ भावात, अन्यथा व्ययंत्र चक्षुरादिकमना भवेदिति चेत् ; न; तत्र सतोऽपि शब्दानित्यत्वं प्रत्यगमकत्वात् । घटायनित्यत्वस्य हि तन्नान्तरीयकत्वेन ततः प्रतिपत्तिर्न शब्दानित्यत्वस्य, तदभावात् । ननु तदभावोऽपि नापक्षधर्मत्वात; सत्यपि तस्मिन् कृत्तिकोदयादौ तदभावात् । 'न युदेष्यति 10 शकर कृत्ति कोदयात्' इत्यत्र पक्षधर्मत्वम् ; शकटे तदुदयवत् कृत्तिकोदयस्याभावात् । कृत्तिकासु वा तदुदयबत् इतरोदयस्यासम्भवात् । कालादेश्य धर्मिणः सौगतकल्पितस्य शास्त्रकारेणैव पतिक्षेपात् । तन्न अपक्षधर्मस्वेन तदभावः । शब्दानित्यत्वाभावेऽपि तत्र भक्तो बाधकामावादेव तर्हि तस्य भवतु तदमाव इति चेत; नेदानी तस्यासिद्धलम् , सिद्धस्यैव एवमगमकत्वप्रतिपादनादिति चेत् सत्यम् ; घटादिगतस्य तस्यैवमगमकत्वं शब्दगतस्य तु नैवम्, असिद्धत्वादेव तस्यागमकरवात, अन्यथा'- 15 नुषपत्तिवैकल्यस्य तत्र तन्मूलत्वात् । कः पुनः शब्दगतत्वेनैव चाक्षुषत्वादिकं हेतुमभिदध्यात् अनिभिहितस्यासिद्वितोद्भाबनाऽनुपपत्तेरिति चेत् ? 'सर्वे सर्वत्र' इति ब्रुवन् साङ्ख्य एवेति बमः । न च तस्य "शब्दानित्यत्वमनभिप्रेतम् ; आविर्भावाविरूपेण तदभ्युपगमात् । असिद्धत्वश्चैतस्य तत्रापतिपत्तेः । नबप्रतिपन्नं सिद्धं नाम अतिप्रसङ्गात् । ततः स्थितम्--असिद्ध' इत्यादि। हेत्वाभासत्त्वमन्यमानुपपतिवैकल्यात् । तस्य चेकविधत्वात् तदाभासानामप्येकविधत्वमेव प्राप्नोति,बहुविधत्वञ्चेष्यते तत्कथमिति चेत् ? अत्राह- 20 अन्यथासम्भवाभावभेदात् स बहुधा स्मृतः । इति । अन्यथासम्भवाभावः अन्यथाऽनुपपनत्वस्याभावः तस्य भेदो नानात्वं तस्मात् स हेत्वाभासो बहुधा बहुपकारः स्मृतो मत इति । कैः कृत्वा स बहुधेत्याह विरुद्धासिद्भसन्दिग्धैरकिञ्चित्करविस्तरः ॥ 19 ॥ इति । 5 5- श्रवणभु- आन्, ब, pa0 / 2 अविनाभावाभाव्ः। 3 मान्तरीयकत्ये । 4 पक्षधर्मस्वाभावात् । 5 "यदा च स एव काली धमी तौष च साथ्यानुमान चन्द्रोदयश्च तत्सम्बन्धीति कयमपनधर्मत्वम् ?"-pra0वा स्ववृ puu015| 6'कालादिभिकल्पनायामतिप्रसङ्कः" -pra0 sN0puu0104| "यदि पुनराकाश कालो वा धर्मा तस्य उदेभ्यनछकटवन्य साथ्यं कृत्तिकावयः साधनं पक्षधर्म एवेति मतन: तदा चरित्रोधर्मिशि महोदथ्याचाराभिमाचं साध्यं महानसधूमवस्वं साधन पक्षधर्मोऽस्तु, तथा च महानसधूमी महोदधौ अग्नि गमयेदिति न कश्चिदपक्षयमों हेतुः स्यात् । " -प्रमाणपरी0pU071 / अकदि0pU0 105 / 7 शब्दादिनि -ताः । Page #290 -------------------------------------------------------------------------- ________________ 226 न्यायविनियमिधरणे । 2 / 197 व्याख्यातं प्रागेवेदम् । तत्र विरुद्धो नाम साध्यासम्भव एव मावी । स च द्वेधा विपक्षव्यापी तदेकदेशवृत्तिश्चेति । तत्र तयापी निरन्वयविनाशसाधनः सत्त्वकृतमत्वादिः, तेन परिणामस्यैव तद्विपक्षस्य साधनात्, सर्वत्र च परिणामिनि भावात् । तदेकदेशवृत्तिः प्रयत्नानन्तरीयकत्वश्रावणल्वादिः, तस्य 'तत्साधनस्यापि विद्युदादौ परिणामिन्यप्यभावात् ? तथा साध्ये सत्यसति च यस्यासिद्धिरसौ 5 असिद्धी नाम । स तु अनेकधा चायम्-अज्ञातसन्दिग्वस्वरूपाश्रयमतिज्ञार्थंकदेशासिद्धविकल्पात् । तत्राज्ञातसिद्धः सर्वोऽप्येकान्तवादिपरिकल्पितो हेतुनिवहः, तत्परिज्ञानात्य "परोक्ष [ ज्ञान ] विषय" इत्या दना "विमुखज्ञानसंवेदः" इत्यादिना च प्रतिक्षेपात् । सन्दिग्धासिद्धो यथेह निकुञ्ज मयूरः के कायितादिति । तत्र हि यदा स्वरूप एव सन्देहः किमयं मयूरस्यैव स्वरः आहोस्वित् मनुष्य स्येति ? तदाश्रये वा किंमस्मान्निकुआत् केकाययितापात आहोस्पिदन्यत इति तदा भवत्येव 10 सन्दिग्धासिद्धत्वमस्य । स्वरूपासिद्धी यथा-"सहोपलम्भनियमादभेदो नीलतद्धियोः" [ ] इत्यत्र' यदि युगपदुपलम्भनियमो हेत्वर्थः; सोऽसिद्ध एव विषयदर्शनेऽपि सन्तानान्तरगतस्य तज्ज्ञानस्य कुतश्चित्तत्प्रतिपत्तावपि तद्विषयविशेषस्य अनवगतेरिति प्रथमप्रस्तावे निरू पितत्वात् । अथैकोपलम्भनियमः; सोऽपि तादृश एव । न ओकस्य ज्ञानस्यैवोपलम्भो बहि15 रर्थस्यापि तद्भावात् । क: पुनरयं बदिरों नाम यस्योपलम्भात् एकोपलम्भस्यासिद्धिः ? नीलधवलादिरिति चेत्, न तन्मात्रेण तत्वमपि तु ज्ञानादर्थान्तरले तद्वद्यत्वे च, तन्मात्रस्य ज्ञानस्वेऽप्यविरोधात । न च नीलादेरन्यज्ज्ञानं पश्यामो यतोऽर्थान्तरत्वं तद्वद्यत्वं चा तस्य भवेत् । अन्यतिरेके तु न तस्य बहिरर्थवं सुखादिवत् ज्ञानत्वस्यैवोपपत्तेः । अथ नीलमहं पश्यामीति प्रतीतेः कथमर्थान्तरस्य ज्ञानस्थामावः अहबुद्धिवेद्यस्य तत्त्वादिति ? तदपि न युक्तम् ; कर्तृ कर्मक्रियारूपस्यापि विभागस्याविभागरूपे नीलादावेव कल्पितरूपत्वात, शिलापुत्रस्य शरीरमित्यादिवत् अतात्त्विकत्वात् । न हि तत्त्वतोऽहम्प्रत्ययस्य तत्र व्यापारः । व्यापारे वा तत्रापि तद्वद्ये व्यापारान्तरेण भवितव्य तत्राप्यपरेणेत्यनबस्थानं भवेत् । व्यापारमत्र्यापार एव स प्रत्येति चेत्, नोलादि किन्न तथा प्रत्येसि ! मत्येतु को दोष इति चेत्, सर्व तर्हि प्रतीयात् अविशेषात् । न चाहमित्यवि शरीरा दन्यः, स्थूलोऽहमिति तरसामानाधिकरण्येन प्रतीतेरन्यथाऽसम्भवात् । शरीरस्य च ग्राहकरवे प्राथमपि 25 तदेवेति सिद्ध नीलादितज्ज्ञानयोरनन्तरत्वमिति कथं तस्य बहिआर्थत्वमिति चेत् ? उच्यते-तदेव तदर्थान्तरं ज्ञानं यस्यायं भवद्विचारो व्यापारः । सोऽपि नीलादीनामन्यतमस्यैवेति चेत् ; न तस्य स्वरूपादन्यत्रा 'प्रवृत्तेः । न हि तत् नीलादिकमशेषमविषयोकुर्वत् तद्वयतिरिक्तज्ञानाभावमतिपत्तौ 1 अनित्यत्वसाधनस्यापि । 2'ससु' एते पदे व्यर्थे । त्व्नेक्-ता|3 न्यायविश्लोक za11 / 4 न्यायवि0 zlo0 1 / 19 / 5 "वयंत्र नीलाभारतदियो तयोर मिनरवं साध्यधर्मः यथोक्तः सहोपलम्भो हेतुः। ईशश एष श्राचार्याये प्रयोगे हेत्वोऽभिप्रेत्ः|" -तत्त्यसं0 paM0pU0567 / प्रचा 32387 / 6 -ysnd-p0| 7 etasyopa-A0,0,5018-बतज्ज्ञा-आग,, पाह-धरवस्य aab0,50| 10ज्ञानत्वादिति । 11 एव - A0 ba0, p0| Page #291 -------------------------------------------------------------------------- ________________ 2 / 197 2 अनुमानप्रस्तावः समर्थम् , व्यतिरिक्तभावप्रतिपत्तेर्व्यतिरेचयितव्यवस्तुप्रतिषत्तिनान्तरीयकत्वात् । अथ तदेव नीलादिकं यथास्वमात्मनि ज्ञानान्तराभावमवैति तत्किं तदर्थेन व्यतिरिक्तज्ञानेनेति चेत् ! न; विना तेन तदेवेत्यादेरपि दुरवरोधस्यात् । न कोकेन तस्य सर्वस्याऽनवगमे युक्तमिदं तदेवेत्यादिकम् , एकज्ञानव्यापारतचैवास्य प्रतीतेः । ततोऽस्त्येव ज्ञानमन्तिरं नीलादेः । कथं पुनस्तेनाप्यन्यापारेण तस्य ग्रहणम् । सव्यापारत्वे ऽनवस्थानस्य प्रतिपादनाविति चेत्, न; स्वत एव तस्य व्यापारत्वेन ब्यापारान्तरकल्पना- 5 वैफल्यात् । स्वतोऽपि सर्वग्रहणव्यापारमेव तत् कस्मान्न भवतीति चेत् ! नीलमपि स्वतो नित्यं व्यापि च फरमान भवति । स्वहेतोरेव नियतकालदेशतयोत्पत्तेरिति चेत्, न; अन्यस्यापि तत एव नियततयापारत्वेनोत्पत्र विशेषात् । यत्पुनरुक्तं मस्तकस्फोटविज्ञानप्रकरणे "अदृष्टं पश्यतीत्येतत् सुतरामतिदुर्घटम् । दृष्टं च पश्यतीत्येतत् व्यर्थकत्वात् sudurghttm॥" [ ] iti / 10 tadapi na yuktam ; अदृष्टस्यैव पावकादेग्नुमितस्य पुनदर्शनात् । तदपि दृष्टमेव दृष्टतथैव तत्रानुमानस्यापि प्रवृत्तेरिति चेत् न; दर्शनाभावे दृष्टवस्यासम्भवात् । दर्शनभावे व्यर्थ तैब अनुमानस्य सन्निहितगुपवदिति निवेदितमेव तत्पूर्व सविस्तरमिति नातीव निब्ण्ध्य्ते। कुतश्च दृष्टत्वं नीलादेर्यतः परेण उदर्शनं व्यर्थमुच्यते ! स्वत एवेति चेत् नः परम्य तद्विषयस्य दर्शितत्वात् । सतोऽपि परस्य कथं तद्विषयत्वं तत्र व्यापाराभावात ? न हि समसमयस्य तत्प्रतिभासस्य तदायत्तत्वमुपपन्नम् , अन्यथा 15 दीपपतिभासोऽपि तुल्यकारतदन्तरायत्त: प्राप्नुयात् । तन्नेदं समञ्जसमुपकल्पितम् । अभिहितं चेदं तत्रैव प्रकरणे "समानकालयोरेव कार्यकारणता यदि । भवेदेवं यदि भवेद्वथापार इह कस्यचित् । / प्रदीपयोरपि भवेत् ग्राह्यग्राहकता त्था। घटयोरपि तेनेदमसमञ्जसत्तिकम् ॥ " [ ] इति चेत्, अहो भवान् अश्वारूढोऽपि मश्वं न पश्यति, यतोऽनेन विचारेण नीलतज्ज्ञानद्वयं पश्यन्नपि परतस्तत्प्रतिपत्ति प्रतिषेधति । न हि विचारस्यातद्विषयरवे तेन तत्र ग्राहकमाबस्यान्यस्य वा निराकरणमुपपन्नम् अमतिपन्ने भूतले कलशनिषेधवत । ततो यथा स्वहेतुतस्तथोत्पत्तर्विचारस्य तद्विषयत्वं तद्भावनिषेधविषयत्वं वा समसमयस्यापि तथा दर्शनस्यापि नीलादिगोचरत्वमुररीकर्तव्यं 25 तथाप्रतीतेः । न प्रदीपादिभिरतिप्रसङ्गापादनं तत्र तत्प्रतीतरभावात् । ततोऽस्ति बाह्यस्याप्युपलम्भ इत्यसिद्धिरेवैकोपलम्भस्य हेलर्थस्य । तथा पृथगनुपलम्भस्यापि । न हि तत्र किञ्चित्प्रमाणम् अप्रतिबन्धात् । न हि तत्र तस्य तादाम्यम् । तद्वन्नीरूपत्वापत्तेः । तस्यापि पुनः प्रमाणान्तरेण तदात्मना महणेऽनवस्थापत्तेः । नापि तस्मात् 5 निर्बध्यते A0, ba0, pa0 / 2 -प्रयदर्शनात् pa0 / Page #292 -------------------------------------------------------------------------- ________________ 228 न्यायधिनिश्चयविवरणे 12|198-166. उत्पत्तिः; अवस्तुन्येव तस्याहेतुत्वान् । न च प्रतिबन्धान्तरम् । अप्रतिबद्धस्य च न सद्विषयत्वमतिप्रसङ्गादिति । * आश्रयासिद्धो यथा भावमात्रानुपङ्गी विनाशो भावानां निर्हेतुकत्वादिति । निरन्वयो छत्र भावप्रध्वंसो धर्मी निर्दिष्टः स चासिद्ध एव । अन्यथा क्रिमनेन हेतुना तस्यैवातोऽपि साधनात् ? 5 तत्कथमसिद्धावस्य सिद्धिः सिद्ध एव धमिणि सद्धर्मसिद्धरुपपत्तेः । असिद्धिश्चास्य सान्वयस्यैव विनाशस्य प्रतीतः, यथा बाल्यादेयौवनादौ । न हि तत्रान्वयो नास्ति, 'स एवायम् इत्यपरिस्खलितात् प्रत्ययात् । हेतुफलमायादेवायं' नान्वयादिति चेत्, न: तन्निमितत्वे ऽतिप्रसङ्गस्याभिहितत्वात् । भवतु तर्हि सान्वयनिरन्धयविशेष विवक्षारहितं तदुभयसाधारणं विनाशमात्रं धर्मी सिद्धत्वादिति चेत्; न. विशेपट्टयस्य असम्भवात् । न हि निरन्वयोऽपि विनाशः कचिदवगतिपथप्रस्थायी सान्वयात्यैव प्रतीतेः, 10 तत्कथं तयोः किञ्चित् सामान्यं नाम यस्य हेतुं प्रत्याश्रयत्वमुपाल्प्येत ? तदेवाह सवेथा नास्ति सामान्यं परिणामविनाशयोः । यो हेतोराश्रयः [अनिष्ट्ररिष्टः स्वास्मा विशेषतः] ॥ 16 ॥ इति । व्यक्तमेतत् । भवतु सहिं परिणामात्मैव विभाशो धर्मीति चेत् आह-अनिष्टेरिति । न हिं परिणामः सौगतस्येष्टो यतस्तस्य भावमात्रानुषङ्गित्वं साध्यते । न च तत्साधनमुपपन्नं जैन प्रति 15 विवादाभावात् । कराई सौगतस्येष्टः इत्याह-'इष्टः स्वात्मा विशेषतः' इति । विशेषेण हि निरनुगम लक्षणेन सौगतस्येष्टी वस्तुस्वभावो न परिणामेन । स च प्रमाणाभावादसिद्ध इति कथमस्याश्रयासिद्धत्वं न भवतीति मन्यते ? निरंशवस्तुवादिनः सत्यादिः सोऽपि प्रतिज्ञार्थंकदेशासिद्धः । तद्यथा अनित्यः शब्दः सत्त्वात् कृतकत्यात् उत्पत्तिमत्त्वाच्चेति । प्रतिज्ञार्थो हि अत्र धर्मिसाध्यधर्मसमुदायः । तदेवदेशः पुनः शब्दोऽनित्यत्वं च, तत्र यथा अनित्यत्वस्य न हेतुत्वं साध्यत्वेनासिद्धत्वात् तथा 2, शब्दस्यापि । अत एव शब्दस्वादेस्तरस्वभावस्य परैतत्त्वमनभिप्रेतं सदत्सवादेरपि भवेत्, शब्दस्वभाव स्य सत्त्वादिनानाधर्मस्याभावात्, अन्यथा निष्कलनिखिलबस्तुप्रतिज्ञाव्यापत्तेः । वस्तुरूप एव तत्र न विद्यत एव नानाधर्मो व्यावृत्तिरूपस्तु विधत एव व्यावर्त्य भेदेन तद्भवस्य प्रतिष्ठितेः, "यावन्ति पररूपाणि तावत्यस्तनिवृत्तयः । " इति [ ] वचनादिति चेत्, न तद्भदस्याप्येकस्वभावनिबन्धनस्य कार्यमेदवदसम्भवात् अनेकस्वभावस्य च शब्दे वस्तुन्यभावात् ! भाव एव . व्यावृत्तिरूपस्येति चेत्, 25 न; तन्निबन्धनस्यापि पुनस्तद्रुपानेकस्वभावस्य कल्पनायामनवस्थापत्तेः । सत्यमेतत्, केवलं विकरूपा एवाविचारितरम्या व्यावृत्तिभेदेन तद्भ दमुपकल्पयन्तीति चेत्, न तर्हि ततः फस्यचित् सिद्धिरवस्तुसस्पर्शित्वात्,अन्यथा ततः साध्यस्यैव सिद्धरनर्थकं लिङ्गसमर्थनम् । तन्न कल्पनासिद्धस्य सिद्धत्वमित्यसिद्ध एव सत्वादिः । एतदेवाह साध्यसाधनभायो न शब्दे नाशित्वसषयोः । इति । 1 स एषायमिति प्रत्ययः । 2 अर्थध-- A0, ba0, 50 / 3 "तस्मादेकस्य भावस्थयावन्ति पररूपाणि सावत्यस्तदपेक्षया व्यावृप्तयः । " -pra0yA0 स्वकृपृ0 156 / Page #293 -------------------------------------------------------------------------- ________________ 2 / 196-201] 2 अनुमानप्रस्ताव न हि शब्दे धर्मिणि नाशिस्त्रस्य साध्यभावः साधनमावो वा सत्त्वस्य उपलक्षणमिद तेन कृतकवादेश्च,तस्य वस्तुतः कल्पनया चावस्तुरवात् । अत्रैव प्रतियस्तूपमया दृष्टान्तमाचष्टे __ अमल: पाचकाऽग्नित्वात् [इत्यनेकान्तयिविषाम् ] ॥199॥ इति । चयहि साले गिनि पायकर-शानियोन साध्यसाधनभावः शब्दभेने ऽपि वस्तुभेदाभावात् तथा प्रकृतयोरपि । न हि तत्रापि वस्तुभेदो विकल्पमेनस्यैव भावात् । केषां पुनस्तत्र तयोर्न तद्भावः । 5 इत्याह-'इत्यनेकान्तपिद्विपाम्' इति । विकल्पबुद्धी अनेकान्तं ये विद्विषन्ति तेषामिति । न हि अनामिलाप्येतराकारस्यानेकान्तस्याभावे विकल्पो नाम, यतः विकल्पिताऽपि हेतुसिद्धिर्भवेत् । भवतु कल्पितस्तत्र अनेकान्त इति चेत्; न; अनवस्थादोषस्योद्घोपितत्वात् । भवतः कथं तत्र तयोस्तद्भाव इति चेत् ! आह सर्वान्यसदृशः शब्दः सन्यादिपरिणामतः । सर्वान्यार्थासमः शब्दः शब्दादिपरिणामतः ॥ 200॥ इति । साधारणेतरस्वभावो हि शब्दः स्याहादिनां प्रतीतिबलात् । प्रतीयते हिं तत्र साधारणस्वभावत्वं सत्त्वज्ञेयत्वादिना परिणामेन, तपेण तम्य सर्वापरपदार्थसादृश्यात, असाधारणरूपत्वं च शब्दस्यश्रावणत्वादिना, तस्य तदन्यत्र सर्वत्राभावात् । अतः शन्दानित्यत्वसाघनेन ते सत्वादे प्रतिज्ञाऽर्थंकदेशासिद्धत्यम् । शब्दादसाधारणपरिणामात्मनम्तस्य तद्विपरीतत्वेन न निरंशवादिनामिते 15 भावः । शब्दस्य परिणामत्वे परिणामिना भवितव्ये तस्य तन्धमत्वात् । न चासौ कश्चिदपि अस्तीति चेत; न; पुद्गलपरमाणूनां भाव t । एतदेवाह अणूनां श्रुतयोग्यत्वातिशयादानहानयः । शब्दोत्पत्तिविनाशा नत्साध्यसाधनसंस्थितिः ] ॥ 201 ॥ इति । / शब्दस्य हि उत्पत्तिर्नाम पुदगलपरमाणूनां ताल्बादिभिः श्रवणज्ञानविषयापनोग्यासन्ध. 2, रूपातिशयोपादानमेव, विनाशोऽपि कुतश्चिदतिशयपरिहाणिरेव, नासतः सर्वथा प्रादुर्भायो नापि नोरूप प्रध्वंसः प्रमाणाभावात् । ततो युक्तं परिणामत्वं शब्दस्य पुद्गलपर्यायत्वात् । न चेदसिद्धमवसोद्धव्यं तृतीये निमपयिष्यमाणत्वात् । बहुवचनं तु उभयत्रापि व्यक्तिमत्वापेक्ष प्रतिपत्तव्यम् । ततः किम् ? इत्याह-तत्साध्यसाधनसंस्थितिः । नन् तस्मात् साधारणेतरस्वभावसद्भावात् साध्यसाधनानामनित्यत्वसत्त्वादीनां मंस्थितिरस्तीति शेषः । एवमन्ये ऽप्यसिद्धा हेत्वाभासा अभ्यूहितव्याः । 15 ____सम्प्रत्यनेकान्ति कस्तदाभास उच्यते । कथं पुनर्विरुद्धेत्यादौ 'कारिकायामनुक्तस्तदाभासः कथ्यते तदुक्तस्यैव विवरणीयत्वादिति चेत् ! न; सन्दिग्धशब्देन तस्यैव अभिधानात् । सन्दिग्धसाध्यविषयत्वेन तन्न लच्छन्दोपपत्तेः । स च यथा तनुकरणभुवनादिकं बुदिधमधेतुकम् अचेतनोपाद!नत्वात् सन्निवेशविशिष्टत्वाच्च घटादिवदिति । स्यान्मतम्-सत एव साध्ये तद्विपक्षे च भावादनकान्तिकत्वम् । न च तन्यादी तादृशम- 30 1 न्याय vi0 श्लोक 2167 / Page #294 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [2/201 चेतनोपादानत्यादिकमस्ति यस्य घटादौ साध्यानुगमः प्रतिपन्नः । यदि स्यात् जीर्णप्रासादादिवत् तत्रापि प्रतिपत्तः स्वयमेव कृतबुद्धिः स्यादिति व्यर्थैवेयमनुमानक्लप्तिर्भवेत् । ततोऽसिद्ध एव तत्रार्य हेतुबर्ग, इति कथमनैकान्तिकत्वम् ? तदुक्तम् "सिद्धं यागधिष्ठातृभावाभावानुवृत्तिमत् । सभिवेशादि तद्युक्तं तस्माद्यदनुमीयने । / " / प. yA0 1 / 13 ] इति; तदयुक्तम् ; प्रत्यवमर्शेन तत्रापि तसिद्धेः । अस्ति हि घटादाविव तन्वादावपि प्रत्यवमर्श:'अयमचेतनोपादानः, अयमचेतनोपादानः' इत्यादिः, तत्कथं जीवति तस्मिंस्तत्र तदसिद्धत्वकल्पनम् ? व्यपदेश एवायं केवलं न प्रत्यवमर्श इति चेत्: न; कृतकत्वादावपि एवं प्रसङ्गात् । शवयं हि वक्तु घटः कृतकः शब्दोऽपि कृतक इति व्यपदेशमात्रमेवेदं नात्रापि सामान्यप्रत्यवमर्शः कश्चित् । तथा 1. चात्रासायपि असिद्ध एवेति न कश्चिदपि हेतुः सिद्धः स्यात् । ततो यथा कृतकत्यादौ प्रयवमर्श एव सामान्यविषयः, तद्वदचेतनोपादानत्वादावपि इति सिद्ध एभयम्, केवलं साध्याभावेऽपि भावात् अनैकान्तिकः । तथा हि बुद्धिमतो हेतोर्यच्छरीरं तद्यदि तेनैव बुद्धिमता बुद्धिमद्धेतुकं तन्निर्माणेऽपि तस्य शरीगन्तरं पुननिर्माणे पाति न क्वचिदवस्थितिस्तच्छरीराणाम् । अन्येन बुद्धिमता तधेनुकं तदित्यपि न युक्तम्; तच्छरीरस्यापि मदन्येन त्धेतुफ्त्व्क्ल्प्नायाम्व्य्व्स्थाप्त्तेः। अथाशरीर15 बुदिधमधेतुकमेव तच्छरीरं तदययमसमतन्नः तन्वादावधि तक्षेनुकस्यैव प्रसङ्गात् । अस्तु तर्हि तैत् अतधेतुकमेवेति चेतः सिद्धं तर्हि तेन व्यभिचारित्वम् अचेतनोपादानत्वादेः असिद्धे बुद्धिमति तच्छरीरस्याप्यसिद्धत्वात् कथं तेन व्यभिचारकल्पनम् ! सिद्धे सिद्धमेव सदिति चेत; तथापि कि तरकल्पनेन सिद्धस्य तेनै एत्यख्यानानुपपत्तेरिति चेत् ; सत्यं यदि प्रमाणसिधेन तेर्ने तत्कल्पनम्, न चैवं परागीकारमात्रसिधेनैव तदुपपादनात्, तदङ्गीकारस्य अप्रमाणत्वात् कथं तद्विषयेण व्यभि20 चार हति चेन् ! कथं तादृशेनैव क्षणक्षयादिना 'नुपलम्भस्य पक्षधर्मत्वं यतो नास्ति क्षणक्षयादिर नुपलम्भात् व्योमकुसुमादिवत्' इत्यनुमानमुज्जृम्भेत ? तेदभावो न भावेषु साध्यते किन्तु तद्विरुधमनि (द्ध नि) त्यत्वमा कौटस्थ्यमेवेति चेन्: अप्रतिपन्ने तस्मिन् कथं तत्र तद्विरुद्धत्वप्रतिपत्तिः ! पराङ्गीकारादप्रतिपन्नव्यभिचारबुधेरिति स्वरुनिविचितदर्शनप्रदर्शनमात्रम् । तस्य नास्त्येव शरीर मिति केचित् । तैरपि तत्र निदर्शनं वक्तव्यं यतोऽगरीयेव तस्य तन्वादिकतृत्व प्रतीयेत इति । 25 उच्यत एय गाडसुप्तः तेन अशरीरेणापि स्वशरीरविक्षेपावेः करणादिति चेतबुद्धिमता 'पि तर्हि तेन तस्करणाद् बुद्धिमत्त्वमपि तस्य न स्यात् । कुविन्दादेः बुद्धिमत एवं दर्शनात् तस्यापि बुद्धिमत्वे सशरीरस्वमपि स्यादविशेषात् । किमर्थं वा बुदिधमतोऽपि तस्य सन्यादिकरणम् ? क्रीडार्थमिति चेत्, न: क्षणक्लेशस्य क्रीडा 'सम्भवात् । क्लेशोऽषि विद्यत एव तस्य रागादिरिति चेत्; 1- गरि तस्य शरीरातरं पुनस्तनमणिपति p0|2 शरीर । 3 व्यभिचारकल्पनन । 4 शरीरेण । 5 पराङ्गीकारमानसिद्धनैव 16 क्षशियात्वानावः । 7 क्षणिकत्वे । -दविप्रतिपन्ने व्यआ बक, p0| Page #295 -------------------------------------------------------------------------- ________________ 21201 ] 2 अनुमानप्रस्ताव कथं तर्हि तस्य दुस्तरासारसंसारपोरासातसागरोदरनिपातनिमित्तता प्रतिपद्यमान एवं तत्प्रयुक्तः कोडायां प्रवतेत ! बालप्रज्ञामलीमसमानसस्यैव तदुपपत्तेः । पाकृतस्यैव सोऽपि तन्निमित्तं न विश्वलोकातिशपिचत्त्यविष्ठानस्य महेश्वरस्थ, न हि यथा पन्नगविष मानुषाय प्रतपत्येवं मयूरायापीति चेत : न क्लेशेऽपि क्लेशवस्याविशेषात् । तथापि प्राकृतिकलेशस्यैव तन्निमित्तत्वं न तस्येति कल्पनायाम् अचेतमोपादानत्वाधविशेष 'पि कलशमुशलादिकमेव बुधिमधेतुकं न तावादीति किन्न विभाग- 5 करुपनं यतो व्यभिचारदोषो दुष्परिहारो न प्राप्नुयात् ? किश्च, मुक्तानामपि तन्वादि कुर्वन् क्रीडति किन्न सः । प्रभावः स्यात् परं चैवमशक्यार्थोपकल्पनात् ॥ 1555 / / कर्मणां तन्निमित्तानामभावान्नेति चेदसत् । तेषामपि तवायत्त प्रादुर्भावतया स्थितेः ॥ 1556 / / अचिन्त्यां विस्तः शक्ति किं वा तेशमपेक्षया । सहायापेक्षिणी शक्तिरचिन्त्या वा कथं भवेत् ? / / 1557॥ तन्न क्रीडापरत्वेन युक्ता तन्वादिनिमितिः । प्राणिनामुपभोगाय तस्कृतिर्यदि कलप्यते ॥ 1558 / / उपभोगोऽपि कर्तव्यः प्रीतिरेव तनूभृताम् । ययनुग्रहबुद्धयाऽसौ तक्रियायां प्रवर्तते ॥ 1559 / / तथा व दुःख जन्मेषां न तत्कार्यतया स्थितम् । व्यभिचारेण तद्धेतून योजयत्यपसंशयम् ॥ 1560॥ अस्ति निग्रहमोघोऽपि यदि तस्य मनीषिणः । द्रोहः कस्तैः कृतो येन स तत्र परिव रुप्यताम् ॥ 1561॥ द्रुपते सोऽपि चेदन्यैः सत्वैरत्यल्पशक्तिभिः । तत्प्रभाववादाय वं प्रयच्छ जलाञ्जलिम् ॥ 1562 ॥ अद्रोहकृसु तन्नायं निग्रहस्तेषु युज्यते । कर्तुं बुद्धिमता देवैरिदमन्यत्र भाषितम् ॥ 1563 ॥ "तन्वादिकरणात् सस्वान् भवनेशेन योजयेत् । बुद्धिमानीश्वरः कस्मात् स्वयं द्रोहमकुर्वतः । / " [ सिद्धिवि0 परि07 ] इति । निमोऽपि तेषामुपकारायैव, फलोपभोगेन कर्मपरिक्षये निर्वाणपुरमाप्तेभावादिति चेत्; अपरिपकानामेव सहि तेषां परिक्षयः कर्तव्यः स्यात् । एवं हि तेन जगदनुगृहोतं भवति, प्रभुर्य 1 तस्य स -A, च, pa0 / 2 साधारणजनस्यैत्र । 3 प्रभवत्येवं प्रा. ba0, 'प्ः। 4-शयः A0, 0p0| 5-प्रभावाय A0, ब, p0| 6-चाक्षयः कः परि-आय, वय, pa0 / 7 जनानुग्रहीत आग, ba0 p0| -- - Page #296 -------------------------------------------------------------------------- ________________ 232 न्यायविनिश्वयविवरणे [ 2202 देवेच्छति तत्करोतीति चानुसृतं भवति । यदि वा कृत्वा परिशोधनात् कर्मणामकरणमेवोपपन्नम् " प्रक्षालनाद्धि षक्कस्य दूरादस्पर्शन्न वरम्" [ [] इति न्यायात् । तत्कर्मणामविद्या मलीमसाः प्राणिन एव कर्तारी न महेश्वरः स तु तेषां फरमेवोचितं परिकल्पयतीति चेतुः तन्वादीनामपि त एव किन्न कर्तारी यतस्तेषामीश्वरकतृत्वमुच्यते । प्राणिनामज्ञत्यादिति चेत नः कर्मस्वपि समानत्वात् । तथा 5 द्वि-यथा ते तन्वाद्युपादानादिकं न जानन्ति तथा कर्मवैचित्र्यनिमित्तमपि, अन्यथा दुष्कर्मकरणासम्भवात् । मा मूर्वस्तेऽपि तेषां कर्तार इति चेत् आगतस्तर्हि तैरपि हेतूनां व्यभिचार दोषोऽप्रति-विधानः । तनोपकारायापि निमकरणमुपपन्नम् । प्रयोजननिरपेक्षमेव तस्य जगत्करणं स्वाभाव्यादिति चेत् कथं तर्हि तत्कस्यचिदनुग्रहाय अपरस्योपघाताय च महेश्वरस्यैवं नाभिसन्धिर्जगत्स्वमावादेव तद्विभाग इति चेत्; अनुबद्धस्तर्हि 10 तेन व्यभिचारदोष इत्युपपन्नमनैकान्तिकत्वमचेतनोप । दानत्वादीनाम् । तथा सत्पुत्रत्वादीनामपि । स श्यामः तत्पुत्रत्वादितर तत्पुत्रवत् । पक्का एते तण्डुलाः एकस्थारूयन्तर्गतव्यात् उपसृष्टतण्डुलबत्' इत्यादयोऽपि तद्विपक्षे बाधकवैधुर्येण अन्यथाऽनुपपत्तिवैकल्यादेव अगमकत्वपदवीमासादयन्ति न पुनस्त्रैरूप्यवैकल्यात् । अस्ति चत्र पक्षधर्मत्वं देशान्तरगते देवदत्तादी तत्पुत्रत्वस्य भावात् । सपक्षं सत्त्वञ्च पार्श्ववर्तिनि पुरुष श्यामे तदुपलम्भात् । विपक्षम्यतिरेकश्च 15 तत्पुत्रत्वस्य अश्यामस्याप्रतिपत्तेः, अश्यामपुत्रस्य चातत्पुत्रत्वात् । नन्वत्र साध्यप्रतिबन्धो नास्तिन तत्पुत्रत्वं श्यामत्वस्य कार्यम् ततः प्रागेव भावात्, विशिष्टाहारदेशादिषलेन पश्चादेव हि ततः श्याम भवति तत्कथं तद्धेतुकत्थं तत्पुत्रस्वस्य ? कथं वा तत्स्वभावत्वमिति मतिषन्धवैकल्यादेव अगमकत्वमत्र नान्यथाऽनुपपत्तिविरहादिति चेतुः कथं पुनस्त्रैरूप्ये सति तह कश्यं कृतकत्वादावपि अविश्वास - प्रसङ्गात् तदेवात्र नास्ति विपक्षव्यावृत्तेरभावात् भश्यामेऽपि बालावस्थायां तत्पुत्रत्वस्योपलम्भादिति चेत: शिशपात्वेऽपि तन्नस्याद, अङ्क रदशायामवृक्षत्वेऽपि सद्भावेन विषव्यावृत्तेरभावात् । वृक्षपरिणामयोग्यत्तयाङ्कुरस्यापि वृक्षत्वे श्याम परिणामशक्तितया बालकस्यापि किन्न श्यामत्वं यतो विपक्षव्यतिरेको न भवेत् ? ततस्तन्मात्रानुबन्धित्वात् साध्यधर्मस्योपपन्नमस्य स्वभावहेतुत्वं शिशपात्यादिवदिति न प्रतिबन्धवैकल्याद्गमकत्वम्, अन्यथाऽनुपपत्तिविरहादेव तदुपपत्तेः । Zhi " सम्पति चिरन्तनाचार्यानुस्मरणेन पुण्यातिशयावाप्तिमभिसन्दधानः श्रीमत्वात्रकेसरिवचनेन 25 हेत्वाभासानामुपसंहारं दर्शयन्नाह अन्यथाऽनुपपन्नस्वरहिता ये त्रिलक्षणाः । अकिश्चित्कारकान् सर्वान् तान् वयं सङ्गितम ॥ 202 ॥ इति । अन्यथाऽनुपपत्तिविरहादेव हि तत्पुत्रत्वादयोऽन्येऽषि हेत्वाभासाः साध्यप्रत्यायनवैकल्यात् अर्कचित्रा न त्रैरूप्यविरहात् । तदविरहस्योक्तरीत्या समर्थनादिति वयं स्याद्वादन्यायवेदिनः 30 प्रतिपादयामहे । 1 पश्या- A0, ba0, pa0 / 2 नहित- A0, ba0, pa0 / Page #297 -------------------------------------------------------------------------- ________________ 2 / 203] 2 अनुमानप्रस्ताव तदेवमुपदर्य हेतुतदाभासान् सम्मति ठूषणाभासं दर्शयन्नाह तत्र मिथ्योत्तरं जातिः [ यथाऽनेकान्त विविषाम् ] / इति । प्रमाणोपपन्ने साध्ये धर्मे यस्मिन् मिथ्योत्तरं भूतदोषस्योद्भावयितुमशक्यत्वेनासदुषणोंभावनं सा जातिरिति । तत्केषामित्याह-'यथाऽनेकान्तविद्विपाम्' इति । अथेत्युदाहरणमदर्शने । अनेकान्तविद्वियः सौगतावयस्तेषामिति । कीदृशं तत् ! इत्याह दध्युष्ट्रादेरभेदस्वप्रसङ्गादेकचोदनम् ॥ 203 / / इति । दधि चोष्ट्रश्चादिर्यस्य कर्कगुडादेस्तस्य एकचोदनमेकशब्दाभिधेयत्वम् । कुल एतत् ! अमेदत्वस्य दध्युष्ट्रायरेकायस्य प्रसङ्गात् । प्रसज्यते हि अनेकान्तवादिनो यथा क्षीरविकारस्य दधित्व तथा करमत्वमषि, अन्यथा 'सों भावस्तदतस्वभावः' इति सिद्धान्तव्यापत्तेः । तथा च दधिशब्देनैव क्षीरविकारस्येवोष्ट्रस्यापि तदेकतामापनस्याभिषानात् दधि खादेति चोदितेन करभेऽपि तद्भक्षणाय 10 प्रवर्तितव्यम् । तदुक्तम्-"सर्वस्वोगापदे व. 2! 182 / इत्यादि । विथत एव वनि कश्मिद्विशेषो यसो न करमत्वं तस्येति चेत्, तर्हि स एव दधीति वक्तव्यं तत एव तत्फलस्य तृप्त्यावर्भावात, स च न करभादौ अस्तीति कर्थ तदतत्स्वभावत्वं भावानां यत एकान्तवाद एवं प्रशस्तो न भवेत् ! इदमप्यमिहिसम् "अथास्त्यतिशयः कश्चित् येन भेदेन वर्तते । / स एव दघि सोऽन्यत्र नास्तीत्यनुभयं चरम् । " [प्र. वा. 3) 182 ] इति । कथं पुनरस्यासदुत्तरत्वं यतो जातित्वमिति चेत्, प्रमाणबलावलम्बिन्यनेकान्ते प्र्वृत्तेः। प्रतियादितं हि तदवलम्बितत्वमनेआन्तस्य प्रत्यक्षतः,सत्वादसाधनसमुद्भवादाभिनिचोधिकादपि तस्यैव प्रतिपत्तेः सविस्तरं समर्थितत्वात् । न च प्रमाणपरिशोषिते वस्तुनि दूषणसम्भवः । तथा हि-तदपि तदतदात्मके वस्तुनि दूषणमुक्षुष्यमाणं न तावत् सामान्यविशेषात्मके भवितुमर्हति; दध्याद्यन्वयिनः सामान्यस्यैकस्या- 20 भावात् । सहशपरिणामो हि सामान्यम्, तच्च दध्यादिपर्यवसितमेव न किश्चिदपि सत्त्वमन्यद्वा समन्वितमस्ति नीलतज्ज्ञानयोः सारूप्यवत् । तत्कथं दभ्युष्ट्रयोरेकत्वं यत एकचोदनायामन्यत्रापि प्रवृत्तिः । नाषि द्रव्यपर्यायात्मके; दधिद्रव्यस्य स्तब्ध-स्तब्धतरादिभिः स्वपर्यायैरेय अभेदात नोष्ट्रपर्यायैः । एवमेव निर्वाधायास्तत्प्रतीतेरनुभवात् , अन्यथा विकल्पज्ञानस्यापि स्वगतेनेव तदन्तरगतेनाप्यभिलाप्याफारेणाभेवायत्तेः न भाविकल्पो मातृविकल्पाद्भिद्येत, तथा च तद्विकल्पप्रयुक्तस्य भार्यायामिव मातर्यपि प्रवृत्ति- 25 भवेत् । ततः स्याद्वादिमतमनवबुद्धय तन्त्रेदमुच्यमानं धर्मकीर्विदूपकत्वमावेदयति-"पूर्वपक्षमविज्ञाय दुषकोऽपि विदपकः । " [ ] इति प्रसिद्धः । भवतु वा दधिकरभयोः सामान्यपरायामेव चोदनायो दधिवन करमे ऽपि प्रवृत्तिः,न च दधिचोदनायास्तत्परत्वं क्षीरविकारविषयतया विशेषपरताया एव तत्रोपलम्भत्, तद्विकाराच्च करभरूपस्य विशेषस्यार्थान्तरस्यात् । एतदेव परप्रसिद्ध न निदर्शनेन दर्शयन्नाइ 1 सदेव सर्वेको नेच्छेत् स्वरूपादिचतुष्टयात् । अनदेव विपर्यासात् ..."-आप्तमी0 zlo0 15 / 2 तदारम-A0, 10, p0| 3 विकल्पान्तर । Page #298 -------------------------------------------------------------------------- ________________ 234 न्यायविनिश्चयविवरणे [ 204-5 सुगतोऽपि मृगो जातो मृगोऽपि सुगतः स्मृत्ः। तथाऽपि सुगतो बन्यो मृगः खायों ययेष्यते ॥ 204 ॥ तथा वस्तुपलादेव भेदाभेदव्यवस्थितः । चोदिनो दधि खादेति किमुष्ट्रमभिधावति ॥ 205 ॥ इति । सुगताऽपि न केवलमन्यो जातः पूर्वस्मिन् भवे मृगः मृगोऽपि न केवल मनुष्य एव सुगतः स्मृतोऽनुमतः तदुत्तरभवे शाक्यैः । ततः किम् ! तथाऽपि मृगसुगतभवयोः उपादानोपादेयतयैकसन्तानत्वेऽपि सुगतो बन्यो न मृगो मगस्तु खाधो न सुगत इति यथा येन अवस्थाभेदप्रकारेण इष्यते सौगतः, तथा वस्तुबलादेव वस्तुशक्तित एव भेदाभेदयोरसाकर्येण व्यवस्थिते चोदितो दधि खादेति कस्मात् उष्ट्रमभिधापति सत्येव तत्साकर्ये तदुपपत्तेः । सम्प्रति जात्यन्तरं दर्शयन्नाहात्रैवोभयपक्षोक्तदोषारेका [ अनवस्थितेः ] / इति । अत्रैव मेदामेदव्यवस्थिताबेर उभयपक्षः नित्यैकान्तपक्षः क्षणिकैकान्तपक्षश्च तत्र य उक्तः स्या दिना मोषः अर्थ किरण द युज्येत नित्यक्षणिकपक्षयोः" [ लघी0 zlo0 8 ] इत्यादिः तस्य आरेका संशीति तिरिति वक्ष्यमाणेन सम्बन्धः । कुत इत्याह--अनवस्थितेः तदारेकायाः 15 प्रमाणाधितत्वेन स्थित्यभावात् । अन्यथा सर्वस्यापि प्रमाणस्य निविषयतापत्तेः । पुनरपि तदन्तरमाह अनन्वयादिदोषोक्तेः प्रपश्चो वा [ अनया दिशा ] इति । 206॥ चा इति समुच्चये अनन्वयः सर्वानेकान्तसाधने सपक्षवैकल्यम् आदिशब्दात् अपक्षधर्मत्वं सत्त्वादिसाधने हेतुसाध्यै व्यावृत्त्यभावश्च स एव दोषस्तदुक्तः प्रपञ्चः प्रबन्धो जातिरिति पूर्ववत्सम्बन्धः । कयोपपत्त्येत्याह-'अनया दिशा' इति । अनया पूर्वप्रतिपादितया दिशा अन्वयाधभावेऽपि गमक20 स्वोप्प्त्तिव्र्म्नेति। ननु यथाऽन्यापि साधादिसमा जाति यायिकादिना कथ्यते तथा स्वया किन्नेति चेत् ! अत्राई मिथ्योत्तराणामानन्त्याच्छास्ने वा विस्तरोक्तितः । साधादिसमत्वेन जानिर्नेह प्रतन्यते । / 207 ॥ इति । न पुनरिह शास्त्रे साधर्म्यवैधादिसमा तयाऽपि जातिविस्तरेण निरूप्यते । कस्मादिति चेत् ! मिथ्योत्तराणां पुरुषाभिप्रायनिबन्धनत्वेनेयत्तापरिच्छेदाभावात् विलक्षणकवर्थने वा शास्त्र विस्तरेणा श्रीपात्रकेसरिस्वामिना प्रतिपादनादित्यलमभिनिवेशेन । तदेवमनुमानतदामासभेदे निरूपिते यथा जयेतरव्यवस्था तथा दर्शयन्नाह --- prktaashessttvaarthprkaashpttuvaadinH| विब्रुवाणोऽब्रुवाणो वा विपरीतो निगृहयते ॥ 208 ॥ इति । 1 -स्वासत्तासा- A0, बन, pa0 / 2 -साभ्याम्यात्यभा- A0, ba0, pa0 / -साध्यायावस्था भा-ता|3 न्याय्सु05|11-37 / Page #299 -------------------------------------------------------------------------- ________________ 22208 ] 2 अनुमान प्रस्तावः 235 प्रकृतो विधिमुखेन निषेधमुखेन वा साधयितव्यतथा मकान्तो यः अशेषः समयः साध्यसाधनरूपः, तत्त्वाथों न सौगतवत् कल्पितस्वभावस्तस्य प्रकाशः सभ्यचेतसि समर्पणं तत्र पडुवादिनः सकाशात् यो विपरीतः तत्प्रकाश पाटविकलः स निगृह्यते पराजयं प्राप्नोति । तथाहि यदा जैनो वादी सम्यक हेतु प्रयोगेण स्वपक्षं प्रकाशयति--परिणामी भादो ऽर्थं क्रियाकारित्वात् । न हि नित्यैकान्ते तत्कारित्वं कमयौगपद्यविरोधात्, क्षणिकान्ते सदसत्तामय विकल्प योगाच्च । न च तदुभयविकल्पानामा 5 प्रकारान्तरं सम्भवति यतस्तदेकान्ते तत्कारित्वावस्थितिस्तस्य बहिरन्तश्चाप्रतिपत्तेरिति तदा सौगतादिः प्रतिवादी पराजीयते । यदा वा जैन एव प्रतिवादी प्रकृतमेव हेतुं परमयुक्तं विरुद्धमुद्भाव्य ततः स्वपक्षमवद्योतयति तदापि परस्यैव पराजयावाप्तिस्तद्विपरीतखेनेति प्रतिपत्तव्यम् । अथ यदा सौगतादिरेव वादी प्रतिवादी वा स्वपक्षे परपक्षे च साधनं वा क्रिश्चित् समोचीनमनवलोकयन् छलादिना प्रत्यवतिष्ठते समाभीरुतया तूष्णीं वा तिष्ठति तदा तदनुद्भावने जैनस्यैव निग्रह इति चेत् न प्रकृतार्थ- 10 प्रस्यायने सति तदद्भावनस्यादोषत्वात् । यदि च तत्प्रत्यवस्थानादिना जयः परस्य पराजयश्च तदनुद्भावनेन जैनस्य किमर्थास्तर्हि पक्षप्रतिपक्षपरिग्रहादयो विनापि तैस्तत्सम्भवात् । तदुक्तम्" वादिनो गुणदोषाभ्यां स्यातां जयपराजयौ । यदि साध्याप्रसिद्धौ च व्यपार्थाः साधनादयः ॥ " [ किञ्च, अनुद्भावितमेवास्य तदनुद्भावनं यदि । ] इति । निग्रहाय छला किन्न स्यात् प्रतिवादिनः ॥ 1564 ॥ उद्भावितं चेत् केनास्य कल्प्यमुद्धावनं त्वया । सभ्यैश्चेत् किन्न ते कुर्यश्छाद्युद्भावनं तथा ॥1565 ॥ तद्वादिनैव चेत् सोऽयं स्वकौपीनप्रकाशनम् । कुर्वन् कथं जयी नाम न परस्यास्ति सम्भवः ॥ 1566 ॥ तदुद्भायनतस्तस्य गुणत वेज्जयस्तदा । पक्षविक्षेपणाद्दोषादजयोऽपि सकृद्भवेत् ॥ 1567 ॥ न च तौ युगपद्युक्त अन्ममृत्यू इति । यथा वा तमत्रलोकी यथा वा स्थितिथिभ्रमी ॥ 1568॥ 15 20 ततो न परिक्षीणपक्षस्य तदुद्भावनं गुण इलि पराजय एव तस्योपपत्र इति सूक्तमिदं 25 विवाणो विसदृशं दूषणमभिदधानः अत्रु वाणो वा तूष्णीमासीनो वा विपरीत एव निगृह्यत इति । तदनेनासिद्धानैकान्तिकत्वाभासोद्भावनमपि न पक्षसिद्धिविफलस्य गुण इति प्रतिपादितं प्रतिपत्तव्यम् अङ्गीकृतनिर्वहणस्यैव सर्वथा गुणत्वोपपत्तेः, तद्भावाभावाभ्यामेव जयपराजययोः सम्भवात् । किमर्थं तर्हि तवाभासोद्भावनमिति चेत् ? परस्थानुषायपक्षतां प्रतिशद्य पुनः स्वपक्षव्यव स्थापनार्थम् । अत एवोक्तम् 1 यथा A, ba0, p0| 2-विवमेश- A. ba0, pa0 / 3 दह A0, ba0, pa0 / 30 Page #300 -------------------------------------------------------------------------- ________________ 236 न्यायविनिश्वयविवरणे " विरुद्ध हेतुमुद्भाव्य वादिनं जयतीतरः । आभासान्तरमुद्भाव्य पक्षसिद्धिमपेक्षते"" ॥ [ तस्मादेकस्य प्रकृतसिद्धरेव परस्य निग्रहो न प्रकारान्तरेण । तदेवाह ] इसि । असाधनाङ्गवचनमदोषोद्भावनं द्वयोः । न युक्तं निग्रहस्थानमर्थापरिसमासितः ॥ 209 ॥ इति । [2206 सिद्धिः सिषाधयिषितवस्तुनोतिः साधनं तस्याङ्ग निर्वर्तकं प्रत्यक्ष लिङ्ग वा तस्थाचचनमनुस्वारणं वादिनो निग्रहस्थानं वादमभ्युपगम्य तूष्णीम्भवतो गत्यन्तराभावादिति । एतत् न युक्तम् । कस्मात् ? अर्धस्य वादप्रयोजनस्य साध्यनिर्णयलक्षणस्य अपरिसमाप्तितः तदा हि तस्य नमस्थानमुपपन्नं यदा प्रतिवादिनः पक्षनिर्णयफलपरिसमाप्तिः, तदा तस्य जयाद्वादिनः पराजयो10 पपत्तेः, पराजयस्य जयसव्यपेक्षत्वात् । न च विना तत्परिसमाप्तस्तस्य जपः तदर्थत्वा तद्वयापारस्य । न च वादिनस्तूष्णीम्भावादेव तस्य तत्परिसमाप्तिः; ममाण कल्पना वैफल्यात् । न तत्परिसमाप्तेः तस्य जयः किन्तु वादिदोषस्योद्भावनादिति चेत्; उक्तमत्र पक्षपरिग्रह देवैफल्यमिति । कथं वादिनस्तृष्णीभायो दोषः तावता तत्पक्षस्यापरिक्षयात् । शक्तिपरिक्षयादिति चेत्; न; शक्तस्थापि कुतश्चिज्जिद्दाकीलनादेस्तत्सम्भवात् । तस्मात् स्वपक्षं व्यवस्थाप्य जयवाकया प्रवृतो यदि तन्न व्यवस्थापयति मा 15 भूय एव तस्य, कस्मात् पुनः पराजयः 1 स्वपक्षासाधनादिति चेत्; न; साधनस्य अयनिमित्तत्वेन जयस्यैव तदभावे भावात् । तदभाव एव पराजय इति चेतुः नः तस्य प्रतिवादिन्यपि पक्षसिद्धिचिकलत्वेन भावात् । न च द्वयोः पराजयः कयचिज्जयाभावे तदनुपपत्तेः । यद्ध्यत्र व्याख्यानंम्-"प्रत्यक्षाविषयस्यार्थस्य सिद्धेरङ्गं त्रिविधं लिङ्गं तस्य वचनं समर्थनम्, तच्च यत्कृतकं तदनित्यं दृष्टं यथा घटादिकमिति साध्यसाधनयोः साकल्येन 20 विपक्षे बाधक सामर्थ्यात् व्याप्त्युपदर्शनम्, अप्रदर्शितव्याप्तिकस्यानुक्त कल्पत्वेनागमकत्वात् । पक्षधर्मप्रदर्शनं वा कृतकच शब्द इति, तदनुपदर्शनेऽपि गमकत्वासम्भवात् चाक्षुषत्वादिवत् । तस्यावचनमसाघनाङ्गवचनम् । तदुद्भाच्यमानं वादिनो निग्रहस्थानम् । " [ ] इति तदपि न समीचीनम् तदुद्भावनमात्रेण स्वपरपक्षसिद्धिमतिक्षेपयोरभावात् तन्निबन्धनत्याच जयेतरव्यवस्थायाः । यदि च, व्याप्तेरवचनमसाधनाङ्गवचनम् ; कथं तदपरिज्ञांत (त) तत्प्रतिबन्धं प्रति तदवचनं न दोषायेत्यभ्युपगमः 1 यत इवं शोभेत - 25 1 'ऽअकलङ्कोप्यभ्यद्भात्-बिरुद्धं हेतुमुन्द्राध्य...." - रत्नाकरा0 pR0 1241 | उद्धृतोऽयम्त0 zlo0 pR0 280 | सन्मति0 TI0 pra0 759 / प्रमाणमी0 pR0 64 / 2 जयाभाव 3 "सावनाङ्गस्यासमर्थेनाद्वा । त्रिविमेव हि लिङ्गमप्रत्यक्षस्य सिङ्गम् - स्वभात्रः कार्यमनुपतन्भश्च । तस्य समर्थन साध्येन व्याप्तिं प्रसाध्य धर्मिणि भावसाधनम् । यथा यत्सत्कृतक वा तत्सर्वमनित्यं यथा षञ्चदि, सकृतको का शब्द इति... तस्यासमर्थनं साधनाङ्गावचनं तद्भादिना पराजयस्थान मार्वार्थावाच्नात्। (1012 ) साधनं त्रिरूपहेतुवचनसमुदायः तस्याङ्ग पक्षधर्मादिवचनम् ..." वान्या0 pR061|4 - ज्ञानम् A0, ba0 / Page #301 -------------------------------------------------------------------------- ________________ 90 2 / 206] 2 अनुमानप्रस्ताव 237 "तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते विदुषां याच्यो हेतुरेव हि केवलः ॥[pr0yaa02|36 ],इति । अपरिज्ञातप्रतिबन्ध पति तद्वचनमसापनाङ्गवचनमेवेति चेत्; तस्य तहिं न प्रतिवादिनोद्भावनाम् आत्मीय रिझानप्रकटनदोषान् । 'अ लाभावमेवाती सदानीमुद्धाधयति; तहि साधनव्यभिचारदोषादेष वादिनो निग्रहो न व्याप्त्यनुपदर्शनादिति न किञ्चिदेतत् । तथा नापक्षधर्मवचनमपि असाधनाङ्गवचनम् ; तद्वचनस्यैय तत्त्वात् । न हि सर्व कृतकमनित्यमिति प्रतिपद्यमानः शब्दस्यापि कृतकस्यानित्यत्वं न प्रतिपद्यते सर्वानित्यतामतिपत्तेरेवाभावप्रसङ्गात, तरिक तद्वचनेन विनापि तेन साध्यसिद्धेः उपनयाविवचनवत् । परं प्रत्यर्यादापन्नस्यापि तस्य वचने परिज्ञातप्रतिबन्धं प्रति व्याप्तिवचनमपि स्याविति असङ्गतमेतत्-"विदुषां वाच्यो हेतुरेव हि केवलः । " [pra0vA0 3 / 26 ] इति । ततो नेदं व्याख्यानमुपपन्नम् । इदं तर्हि स्यात्-"साध्यते विवादापोऽधोऽनेनेति साधनं लिङ्गं तस्याज पक्ष. धर्मत्वादिकं सस्यावचनं वादिनो निग्रहस्थानम् । रूपस्यैव अवचने पक्षसिद्धरनुपपत्तेः । [ ] इति चेत्, नेदमप्युपपन्नम् ; प्रतिवादिनः परपक्षासिद्धिमात्रेण स्वपक्ष सिद्धेरभावात् ज्यानुप्प्त्तेः। इ तहिं व्याख्याने शोभनम्-"यत्साधना न भवति प्रतिज्ञोपनयादि तदसाध- 15 नाङ्गं तस्य वचनं साधनवाक्ये तदङ्गत्वेनोपपादनम् । यथा अनित्यः शब्दः, कुतकत्वात्, यत्कृतकं सदनित्यं दृष्ट यथा घटादि, कृतकश्च शब्दस्तस्मादनित्यः इति । तदिदं वादिनो निग्रहाधिकरणमनर्थकाभिधानात् । अनर्थकं हि प्रवित्रादिकं विनाऽपि तेन 'यत्कृतकं तदनित्यं यथा घटादि कृतकच शब्दः' इत्येतावतैव शब्दानित्यत्वस्य प्रतीत, प्रतीतार्थस्याप्यभिधानेऽतिप्रसङ्गः प्रतिज्ञादिभिः पञ्चावयवस्येवान्षयव्यतिरेकाभ्यां पौवय- 20 वस्य संशयजिज्ञासाप्रयोजनशक्यप्राप्तिसंशयव्युदासर्दशावयवस्यापि सायनवाक्यस्यामिधानोपनिपातात् । " [ ] इति चेत् अत्रोच्यते-- कृतकत्वं समर्थं चेच्छब्दानित्यत्वसाधने । प्रतिज्ञादिवचस्तस्य निग्रहाय कथं भवेत् ॥ 1569 / / प्रतीतार्थत्वदोषाच्चेत् पक्षसिद्धिमपीडयत् । *प्रतीतार्थत्वमात्रेण दोषस्तत्कथमुच्यताम् ॥ 1570 / / अन्यथा त्वत्प्रयोगेऽपि धार्थिकस्तद्वितस्तथा । यत्तरपदं च दोषः स्यात प्रतीतार्थतया स्पितेः ॥ 1571 ॥ 1 तुलना-यादन्या pR0 60 / 2'तस्यैव साधनस्य यमा प्रतिशोपनयनिगमनादि तस्यासाधनास्य साधनवाक्ये उपादानं वादिनो निप्रहस्थान म्याभिधानात् "-बादन्या0 pR0 61) 3 तत्प्रतीसार्यमा- A0, ba0, 504 स्वप्रयो-A0, ba0, pa015कृतकरवात्' इत्यत्र । Page #302 -------------------------------------------------------------------------- ________________ 10 15 238 25 न्यायविनिश्चय विवरणे कृतं सर्वमनित्यं हि दृष्टं यद्वयादिकम् । कृतश्च शब्द इत्येतन्मात्रात् साध्यस्य निर्णयात् ॥ 1572 ॥ संक्षेप्तव्यं ततस्तेन विनाऽपि चचनं त्वया । अन्यथा निमहादुक्तमिदं सिद्धिविनिश्वये । / 1573 ॥ "सर्वनाम्ना विना वाक्यं तद्धितेन विना पदम् । संक्षेतव्यं समासार्थं निग्रहस्थान भीरुणा ॥ 1574 ॥" इति तावन्मात्रेण तज्ज्ञप्तावशक्तं पुरुषं प्रति । सार्थत्वात् स्वार्थयुक्तिर्नदोष इति चेत्तथा ॥ 1575 ॥ प्रतिज्ञादिवचः कस्माददोषो न प्रकल्प्यते । यतस्तद्वादिनो बादे निग्रहायोपदर्श्यताम् ॥ 1576 ॥ निमहश्चेत् प्रतीतार्थात् प्रकृतानुपयोगतः । शब्दानि करुते ॥ 1 इयत्ता नियमो येन निमहेष्वभित्रीयताम् । न हि सब्दादिदोषाणां गणना काऽपि विद्यते ॥ 1578॥ केन वा तस्य तद्वचनान्निग्रहः कर्तव्यः 1 प्राश्निकैरिति चेत्; साधु तेषां प्राश्निकत्वं यत् स्वपक्षसाघन समर्थ साधनप्रयोगोत्तगुणाधिष्ठानमप्यल्प दोषेण निगृहन्तीति । जयमपि ते तस्य सद्गुणेन कल्पयन्तीति चेत्; उक्तमत्र युगपत्तयोरेकत्रासम्भवादिति । ततस्तैस्तस्य गुणभूयसो जय एवापादयितव्यो न निग्रहः, निरर्थकवचनदोषस्य सतोऽप्य सत्करूपत्वात्, "कणिका विषस्य न दूषिका शीतशिवाम्बुराशौ" [ बृहस्व0 zlo0 58 ] इति न्यायात् । तन्न तैस्तस्य निग्रहणम् 20 प्रतिवादिना; गुणवतस्तेनापि निगृहीतुमशक्यत्वात् । ततो न स्वपक्षसिद्धिसम्पन्नस्य तद्वचनं निग्रहस्थानम् । तत्सिद्धिविष्टस्येति वेत् नेदानीमधिकवचनेन किश्चित् तद्वैकल्यस्य निग्रहत्वात् । उभयमपि निग्रह एव "द्धि N सुबद्धम्" [ ] इति न्यायात् चेत्; न; हेतुद्वयेऽप्यदोषापत्तेः । एकस्यैव साध्यप्रथायनसामर्थ्ये किं द्वितीयेन हेतुनेति चेत् न दोषेणापि किं द्वितीयेन ! एकस्मादेव वादिनो निग्रहनिष्पत्तेरिति साम्यात् । तदुक्तमू [ 2206 "वादिनोऽनेकौ निगृहीतिः किलेप्यते । नामेकदूषणस्योक्तवैण्डिकविनिग्रहः । " [सिद्धिवि0 परि05] इति । तदनेन छळादिकमपि, स्वार्थसिद्धिसम्पन्नस्य तद्विपरीतस्य चोक्तन्यायेन निग्रहाऽनुपपत्तेः । यस्पुनरेतत् -"अन्वयचचनसामर्थ्यात् व्यतिरेकस्य तद्वचनसामर्थ्याच्चान्वयस्य प्रति 1 सिद्धिवि0 परि0 4 / 2 न विद्यते अल्पो यस्यादसो अनल्पः इति यावत् । 3 द्विबुद्धं सुबुद्धं pa0 / 4 "अन्वयव्यतिरेकवचनयी साधर्म्ययति वैधर्म्यंवति च साधनप्रयोग एकस्यैवाभिधानेन सिद्धेर्भावात् द्वितीय स्वासामर्थ्यमिति तस्याप्यसाधनाङ्गस्याभिधानं निग्रहस्थानं व्यर्थाभिधानादेव । " - वादम्यो0 pR0 65 / Page #303 -------------------------------------------------------------------------- ________________ 2221. ] 2अनुमान प्रस्ताव पत्तौ पुनः स्वशब्देन तद्वचनं प्रतीतार्थत्वेन निग्रहाथानम्" इति'; तदपि नयुक्तम् ; त्रिरभिहितस्याप्यप्रत्युच्चारणे प्रतिवादिनो निग्रहप्रसङ्गात् परोक्तापरिज्ञानस्यापि दोषत्वात् । अथ परोपरोधार्थो न महतां जल्पारम्भोऽपि तु पर प्रतिपादनाय तत्र किं त्रिरेवेति नियमेन ताबदभिधातव्यं यावत्परः साध्यं प्रत्यायितो भवति न पुनः निरुच्चारितस्याप्रत्युच्चारणेन निगृहणीय इति चेत्, न; अत्यान्वयादिवचनेऽपि तुल्यत्वात् । शक्यं हि वक्तु सामर्थ्यापितमर्थं प्रतिपत्त मशक्नुवन्तं प्रति तरपतिथिया- 5 दयिषया तत्परं वचनमुच्चारयन्नपि वादी न निग्रहेण योजयितव्यो वचनवैफल्याभावात् । / परमप्यत्र व्याख्यानम्-'संशयादिरहितत्वेन प्रतिपराव्यं साधनम् कर्मस्थे भावे प्रत्ययविधानात, तदङ्ग स्वरूपं यस्य तत्साधनाङ्गं विवादापनं साध्यमेव, तस्मादन्यदसाधनाङ्गं तस्य वचनम् । तद्यथा आत्मनि विवादे नारत्यात्मेति वयं बौद्धाः । के बौद्धाः ? ये बुद्धशासनमुपगताः । को युद्धः ? यस्य शासने भदन्ताश्वघोपः प्रबजितः । कः पुनर्भदन्ताश्व- 10 घोषः 1 यस्य राष्ट्रपालं नाम नाटकम् । कीदृशं च तनाटकमिति प्रसङ्गमारचग्य नान्धन्ते ततः प्रविशति सूत्रधार इत्यारभ्य नाटकग्रन्थं पठति नृत्यति गायति च, अपरस्प व्यामोहमनुवादे शक्तिव्याघातं च कतु मिति, तदपि वादिनो निग्रहस्थानमप्रस्तुताभिधानात" { ] इति; तदपि न प्रेशावतां प्रमोदमापादयति ; तादृशात् पसापरम्परा करणात् कथाविच्छेदस्यैवोपपत्तेः न पराजयस्य, तस्य प्रतिबादि विजयसव्यपेक्षस्य तदभावेऽनुपपत्तेः । न हि तस्य तत्कर- 15 णोजाबनादेव जयः, तायता पक्षसिद्धेरभावात् । एवमन्यदपि तत्कारणमनिग्रहस्थानत्वेन प्रतिपत्तव्यम् । तन्नासाधनाङ्गवचनं वस्तुनिर्णयं कुतश्चित् कुर्वाणस्य. निमहाधिकरणमुपपन्न जयस्यैवोपपत्तेः । नापि तदुद्भावयतोऽपि प्रतिवादिनो अयः, पक्षसिद्धिविकलतया पराजयस्यैवोपपत्तेः । एतदेव दर्शयति वादी पराजितो युक्तो वस्तुतरचे व्यवस्थितः । तत्र दोषं ब्रुषाणो वा विपर्यस्तः कथं जयेत् ॥ 210 ॥ इति । 20 रस्तुनः शब्दादेस्तत्त्वमनित्यादिकं तत्रैव व्यवस्थितः प्रमाणवलेन कृतोऽर्थों वादी कथं नैव पराजितः पराजयसम्बद्धो युक्तः, वस्तुतरचे स्थितस्यापि यदि याचा कयाचन । पराजयो यो लोके हन्त कम्योपकल्प्यताम् ॥ 1570 / / तथा तत्र वादिनि दोषं प्रतिज्ञावचनादिकं त्रु वाणश्च न केवलमब्रुवाणो विपर्यस्तः पक्ष- 25 सिद्धिविकलः प्रतिवादी कथं जयेत् नैव जयेदिति । अयमन्तरैलोकः । यत्पुनरिदम्-अदोषोद्भायनमिति । तत्र व्याख्यानम् - "वादिना साधने प्रयुक्त स्वयमभ्युपगतोत्तरपक्ष एवं प्रतिवादी यदा तत्र दोपान्नोद्भावयति तदा तदनुद्भारनं तस्य निग्रह 5 द्रष्टव्यम्-वादन्या, pR0 66 / 2-यं तन्नासावनाङ्गवचन कर्मस्थमा-A0, ba0, 10 / 3 यस्य स्वराष्ट्रपालनं ना-- आवब0] यस्य मुराष्ट्रपालन ना-p0| 4-रात्कार-A0, ba0, p0|5-दिनो वि-आग, ca0, pa0 / 6 द्रव्यम्- वादन्या pR066| Page #304 -------------------------------------------------------------------------- ________________ [ 211 240 न्यायविनिश्वयविवरणे स्थानं प्रतिपत्तव्यम् । दोषाश्च अवयवन्यूनत्वं प्रतिज्ञावचनादिकमसिद्धत्वमनैकान्तिकत्वं विरुद्वत्वं दृष्टानादोषाश्चाष्टादश घक्ष्यमाणाः" [ ] इति; तवघ्यनुपपन्नमेव; यदि वादिनः सम्य. साधनमयोगः, सति तस्मिन् दोषाणामसत्त्वेनानुद्भावनसम्भवात् प्रकृतार्थपरिसमाप्त्या तस्य जयस्य प्रतिवादिनः पराजयस्याप्युपपत्तेः । दोषवत्यपि साधने तस्य पराजय एष सतो.'पि दोषस्यापरिज्ञानेनानुद्भा5 यनोपपवेरिति चेत् ; न तस्य वादिन्यपि भावात्, कथमन्यथा तोषवत्साघनप्रयोगः, जानत एव दोष जगार भता : मोजमेण नमो गति स्वपक्षे सम्यक् हेतुमपश्यन् तदन्यदपि न प्रयुजीत स्यादैकन्तिका पराजयः । तत्पयोगे तु यदि मतिवादी दोषमुद्रावयेत् भवति तस्य जयः, अन्यथा तु तदनुदानात् तस्यैव पराजय इति निश्चितपराजयपरिहाराय सम्भवत्येव जानतोऽपि तस्य तत्प्रयोग इति चेत किं पुनस्तस्योद्भावित एव दोषः पराजयाय ? तथा चेत्, प्रतिवादिनोऽपि तवनुदावनमुद्भावितमेव 10 तदर्थम् । तथा चेत; कस्तस्योद्रावकः ! वाद्यवेति चेत् ; न तवसम्भवात । न हि मया दोषवत्सा धनं प्रयुक्तं त्वया तु न परिज्ञातमिति तस्य सचेतसो वचन सम्भवति स्वयमेवात्मनो निग्रहाकर्षणात् । परोपदर्शितादेव दोषात् तस्य निग्रहो न स्वयं प्रकाशितादिति चेत्, न; चौर्यादेः स्वयं दर्शितादग्नि तदुपलब्धेः । भवतु प्रादिनका एव तस्योहायका इति चेत; किं ते बादिदोषं न जानन्ति ! तथा चेत्; न प्राश्निपत्यम्, सिद्धान्तद्वयदिनां तत्त्वात् । जानन्तोऽपि प्रतिवादिनः तदुद्भावनेनैव तं निगृह्णन्ति न 15 स्वरमुद्भावनेनामत्यनीकत्वादिति चेत, न; एवमनवस्थामसङ्गात् । शक्यं हि वक्तुं यथा ते वादिनः सत्यपि दोषे मतिबादिनस्तदुद्भावनमपेक्षन्ते तथा मन्त्रापि वादिनः परिहारं पुनस्तत्रापि परस्य तदुद्भावनं तावदेवं यावदनवषिस्तत्मबन्ध इति कथं तदुद्भावनापेक्षयापि ते वादिनः पराजयमारचयेयुः ! कथं वा स्वयमप्रत्यनीकत्वेन वादिनो दोषमनुद्रावयन्तः प्रतिवादिन एव तमुद्भावयेयुः । अनुदाविलादेव दोषा तस्य निग्रहो (हे) वादिनोऽपि स्यात् अविशेष!दिति निरवसर एवं प्रतिवादिनो निग्रहः । तन्नासम्यक्सा20 घनवादिनि दोषानुद्भावनात् प्रतियादिनो निग्रहोपपत्तिः । कः पुनरसौ दृष्टान्तो यद्दोषानुद्भावनं प्रतिवादिनो निग्रहं सकल्पयन्ति सौगता इति चेत् ? अत्राह सम्बन्धो यत्र निर्मातः साध्यसाधनधर्मयोः । स दृष्टान्तस्तदाभासाः साध्यादिविकलादयः ॥ 211 ॥ इति । यत्र यस्मिन् साध्यसावनधर्मयोरबिनाभावस्य सम्बन्धस्य पतिपत्तिः स दृष्टान्तः । स च द्वेधा साधर्मेण वैधर्येण च । तत्र साधम्र्येण कृतकत्वादनित्यत्वे साध्ये घटः, तत्रान्ययमुखेन तयोः सम्बन्धपतिपः । वैधयेणाकाशं तत्रापि व्यतिरेकद्वारेण तयोस्तत्परि ज्ञानात । तद्वत् दृष्टान्तबदामासन्त इति वदामासाः ते च साध्यमादिर्यस्य साधनादेस्ते विकला ते चादयो येषां सन्दिग्धसाध्यादीनां ते साध्यादिविकलादयः प्रतिपक्तव्याः । सत्र नित्यः शब्दोऽमूर्तत्यादिति साधने कर्मवदिति साध्यविकलं निदर्शनम् अनित्यत्वात् कर्मणः । परमाणुवदिति साधनविकलं मूर्तत्वान् परमाणूनाम् । घटवदित्यु. भयविकलम् अनित्यत्वान्मूर्तत्वाच्च घटस्य । 'रागादिमान सुगतः कृतकत्यात्' इत्यत्र रथ्यापुरुषवदिति 1हेतुं पश्वरपि A0 ba0, p01वादिन्ः। Page #305 -------------------------------------------------------------------------- ________________ .2 अनुमानप्रस्तावः सन्दिग्धसाध्यं रथ्यापुरुषे रागादिमत्त्वस्य निश्चेतुमशक्यत्वात, प्रत्यक्षस्याप्रवृत्तेः व्यापाराश्च रागादिप्रभवस्यान्यत्रापि सम्भवात्, वीतरागाणामपि सरागबच्चेष्टोपपतेः । 'मरणधर्माऽयं रागादिमस्वात अन्यत्र सन्दिग्धसाधनं तत्र रागादिमत्त्वाऽनिश्चयस्योक्तत्वात् । अत एव असर्वज्ञोऽयं रागादिमस्वादिस्यत्र सन्दिग्धोभयम् । रागादिमत्त्वे वक्तृ चादित्यनन्वयम्, रागादिमत्वस्यैव तत्रासिद्धौ तदन्वयस्यासिद्धः । अप्रदर्शितान्वयं यथा शब्दोऽनित्यः कूतकत्वात् घटादिवदिति । न हात्र 'यद्यत्कृतकं तत्तदनित्यम्' इत्य- 5 न्वयदर्शनमस्ति । विपरीतान्वयं यथा यदनित्यं तत्कृतकमिति । तदेव नब साधर्म्यण दृष्टान्ताभासाः । वैधह्णापि नवैय । तद्यथा नित्यः शब्दः अमूर्तस्यात्, यन्नित्यं न भवति तदमूर्तमपि न भवसि परमाणुवदिति साध्याव्यावृत्तं परमाणुषु साधनव्यावृत्ताववि साध्यस्य नित्यत्वस्याच्यावृतेः । कर्मवदिति साधनाव्यावृत्तं तत्र साथ्यव्यावृत्तावपि साधनय अमूर्तत्वस्यावृत्तेः । आकाशवदित्युभयाव्यावृत्तम् अमूर्तत्व नित्यत्वयोरुभयोरप्याकाशादव्यावृत्तेः । सन्दिग्धसाध्यव्यतिरेकं यथा सुगतः 10 सर्वज्ञोऽनुपदेशादिप्रमाणोपपन्नतत्त्ववचनात, यस्तु न सर्वशो नासौ तद्वचनो यथा यीश्रीपुरुष इति तत्र सर्वज्ञत्वष्यतिरेकस्यानिश्चयात् परचेतोवृत्तीनामिस्थम्भावेन दुरखनो स्यात् । सन्दिग्धसाधनव्यतिरेफ यथा अनित्यः शब्दः सत्वात्, यदनित्यं न भवति तत्सदपि न भवति यथा गगनमिति, गगने हि सत्त्वव्यावृत्तिरनुपलम्भात् तस्य च न गमकत्वमदृश्यविषयत्वात् । सन्दिग्धोभयव्यतिरेकं यथा संसारी हरिहरादिरविवादिमत्त्वात् , यस्तु न संसारी स न तद्वान् यथा बुद्ध इति, बुद्धात् संसारि- 15 खाविद्यादिमत्स्यव्यावृत्तः अनवधारणात् । तस्य च तृतीये प्रस्तावे निरूपणात् । अव्यतिरेकं यथा नित्यः शल्दः अमूर्तस्वात् यन्न नित्यं न तदमूर्तं यथा घट इति घटे sAdhyanivRttevi'pi हेतु पतिरेकस्य तपयुक्त वाभावात् कर्मप्यनित्येऽप्यमूर्तत्वभावात् । अमदर्शिक्तयतिरेकं यथा अनित्यः शब्दः सत्त्वात् वैधम्र्येण आकाशवदिति । विपरीतव्यतिरेकं यथा अत्रैव साध्ये यत्सन्न भवति तदनित्यमपि न भवति यथा व्योमेलि साधनव्यावृत्या साध्यनिवृत्तेरुपदर्शनात् । तमे पूर्वसूचिता अष्टादशाऽपि दृष्टान्ताभासाः । 20 कुतः पुनरेषामनुटावा(वनात न निग्रहस्थानमिति चेत् ? अत्राह सर्वश्रेष न दृष्टान्तोऽनन्वयेनापि साधनात् । अन्यथा सर्वभावानामसिद्धोऽयं क्षणक्षयः । / 212 / इति । न स्वलु सर्वत्रापि प्रतिपाद्ये दृष्टान्तेन प्रयोजनं विनाऽपि तेन परिज्ञातसम्बन्धस्य हेतुनैव साध्यस्य साधनात् । यथोक्तम्-"तद्भावहेतुमायौ हिं" [pra0वार 3126 ] इत्यादि । तत्कथ- 25 मनपेक्षितम्य दोषानुद्भावनं निग्रहायातिप्रसङ्गादिति भावः । यदि वा, सर्वत्र सर्वस्मिन् हेतौ नवेव दृष्टान्तोऽनन्वयेन सपक्षसत्त्वविकलेन अपिशब्दाद् असपक्षासत्वरहितेनापि साध्यस्य साधनात, भत्रापि तात्पर्य यदि हेतुबद् दृष्टान्तोऽपि साध्यसिद्धरा तदा भवत्यपि तदोषानुद्भावन निमहस्थानम् । -...--... 1 रथ्यापुरुषवदिति । 2 अनित्यत्वासुन । 3 सर्वमभिधेयं से यत्वात् इत्यादौ सर्वस्य पक्षत्वेन व्यतिरेकवर्शनाभावात् । भवितव्यमित्यपि आग, 20, pa0 / Page #306 -------------------------------------------------------------------------- ________________ 212 न्यायचिनिश्चयविवरण [ 12 न चैवमिति । अस्यानभ्युपगमे दूषणमिदम् -'अन्यथा' इत्यादि । अन्यथाऽन्येन सर्वत्र दृष्टान्तान्वेषणप्रकारेण सर्वभावानाम् अयं पराभिमतः क्षणक्षयोऽसिद्धः सिद्धो न भवेत; तत्र सर्वेषां धर्मित्वेन सपक्षविपक्षयोरभावत्वेन द्विविधस्यापि दृष्टान्तस्याभावात् । तन्न दोषस्यानुद्भावनमिति च्याग्ल्याममुपपन्नम् । तथा, न दोषादन्यस्योद्भायनमित्यपि; दूपणादन्यदषि' हि प्रतिज्ञाहान्यादिकमुद्भाव्यमानं साधनवादिनः पक्षसिद्धौ यदि परस्य निग्रहस्थानम् , उपपक्षमेव, तद्वादिनो जयप्राप्त्या तन्निग्रहस्य न्यायादापत्तः । तदसिद्धौ पुनरनुपपन्नम् , पराजयस्य जयसव्यपेक्षत्वेन तदमात्रे दुरुपपादत्वात् । न तसिद्धया तस्य तत्प्राप्तिरपि तु प्रत्यार्थिनो दोषादिति चेत्, स्वदोषार्हि पराजयोऽगीति गुगपटुभयं प्रामम , सचायत विरोधादित्युभयोरपि साम्यमेव न जयः पराजयो वा कस्यचित्, तन्न 10 सौगतोक्तं निग्रहस्थानम् । नापि नैयायिकपरिकल्पितं प्रतिज्ञाहान्यादिकम् ; तस्यासदूषणत्वात् । अन्यथा वादेऽपि किन्न तदुद्भावनं यतो न्यूनाधिकापसिद्धान्तहेत्वाभासपञ्चकमित्याटावेच वादे निग्रहस्थानानीति नियमः ! तस्य गुर्वादिभिः शिष्टैः सह प्रवृत्तेरिति चेत्; किं पुनस्ते सताऽपि दोषण न निग्राह्या? ? तथा चेत्, न्यूनादिनाऽपि न निगृहरनविशेषात् । को वा विशेषोऽयं नान्यस्य शस्त्रेण च्यापादन 15 मुष्टियुद्धेन वेति । कथं वा गुर्बादीनां शिष्टस्यम् ? मतभेदाभावादिति चेत्, कथं तैदिस्तस्य तद्भद एव सम्भवात् । "प्रतिपक्षपरिग्रहो वाद" [ न्यायसू0 1 / 2 / 1] इति तल्लक्षणश्रवणात् । अमत्सरियादित्यप्ययुक्तम् ; तत्परिग्रहे मत्सरस्याप्ययश्यम्भावात् अन्यथा सौगतावेरपि म भवेत् । कस्य वा तदुद्भावनात् निग्रहस्थानम् ! सौगतादेरेवेति चेत्: कुत एतत् ! तत्र तद्धाम्यावेः सम्भवादिति चेत्, न; गुर्यादिष्वपि तदविशेषात् । तत्रे सतोऽपि निवारणबु25 द्वथैवोद्भावनं न निग्रहबुद्धथेति चेत्, इतरत्र कुतस्तव या तदुद्भावनम् ! तस्य दस्युत्वादिति चेत् तदेव कस्मात् ? तत्त्वविघटनादिति चेत; यदि समाणतः; कथं दस्युत्वं तस्य ? कथं वा निग्रहः प्रामाणिके अनुग्रहस्यैवोपपत्तेः । अममाणतश्चेत् ; तदिति कुतश्चिच्छक्यनिश्चयम् 1 तत एव तस्य निग्रहात् किं प्रतिज्ञाहान्यादिना कर्तव्यम् ! यष्टिन्यायेन द्वाभ्यामपि तस्य निग्रह इति चेत्, उक्तमत्र 'वादिनोऽनेकहेतूक्ती' इत्यादि । यदि न शक्यनिश्चयम् : तर्हि तद्विघटनं न प्रमाणत इति रिक्ता 25 वाचो युक्तिरिति । तन्न तद्धान्यादिकं निग्रहस्थानमुपपन्नम् । छलादिकं तु मागेव निषिद्धमिति न सातमेतत्-"यथोक्तोपयनश्छलजातिनिग्रहस्थानमाधनोपालम्भो जल्पः" [न्यायमु0 1 / 2 / 2] इति । कुलो वा निवारणबुद्धथैव वादे सदुद्भावनम् ? गुवदिस्तत्त्वाभिनिवेशेनादस्युत्वादिति चेत्, कथं तैर्थिवादः ? स्वयं तन्मताभ्यनुज्ञानस्यैवोपपत्तेः । तदपि वाद्न्या0pR072|2 वादिप्क्स्सासिद्धौ|3 न्यायभा0शशश,-नां vishi-आय्प्। 5 वावे । 6 इतरसत्कुतः A0,बप0 / Page #307 -------------------------------------------------------------------------- ________________ nA23 ] 2 अनुमानप्रस्तावः 243 vicA~va क्रियते न पूर्यमिति चेत्, तदा तर्हि तेषां तदभिनिवेशापरिज्ञानात् दस्युत्वसम्भावनोपपत्तेः निग्रहबुद्धचा 'पि तदुद्भावनं भवेत् । तथा च न युक्तमिदम्-"प्रमाणतर्कसाधनोपलम्भो वाद" [ न्याय्सू01।2।1] इति, निग्रहस्थानसाधनोपालम्भत्वस्यापि सम्भवात् । तन्न योगस्यापि निग्रहस्थानमुपपन्नम् । किं पुनस्तर्हि तदुपपन्न मिति चेत् ! उत्तमेवेदम् "स्वपक्षसिद्धिरेकस्य निग्रहोऽन्यस्य वादिनः । " [ इति । 5 कः पुनरसौ वादो नाम यत्रेदं निग्रहस्थानमित्यत्राह बादलक्षणम् प्र्त्य्नीक्व्य्व्च्छेद्प्र्कारेआहिये। वचनं साधनादीनां वादः सोऽयं जिगीषताः ॥ 213 / / इति । अप्रसिद्धवस्तुनिर्णायनिबन्धन मत्यक्षादिक साधनं तस्य आदिशब्दात् दृषणतदामासानामपि यचनं स वादः । स च जिगीषतोः परस्परं जेतुमिच्छतोः बादिमतिबादिनोः । 10 द्विवचनान्नकस्य न बहूनामपि । न अकस्य वादः । स हि विमतिपन्ने वस्तुनि साधनादेः स्वयंप्रसिद्धस्य वचनम् । न च तन्मसिद्धौ विप्रतिपत्तिः विरोधात् । अथ पूर्व विप्रतिपतिः पश्चात् तत्प्रसिद्धिः; तथाऽपि किं वचनेन ! प्रसिद्धिरपि तत एव तस्येति चेत् तस्यापि ताई साधनत्वेन तदन्तरादेव प्रसिद्धौ अनवस्थापत्तेः । न कदाचिदपि मौलस्य तस्य वरनं यस एकस्यापि वादो भवेत् । वचनसाधन विनाऽपि तदन्तरेण प्रसिद्धथति न प्रत्यक्षादिसाधनमित्ति स्वमतानुरागमात्रम् । 15 तन्नैकस्य वादः । नापि बहूनाम्; युगपत्तेषां तद्वचने कलकलमात्रश्रुत्या तदर्थानधारणमसात्, तच्छु तिमात्रेण कस्मचिदिष्टसिद्धरयोगादतिप्रसाच्च । परिपाटया तद्वचने तु द्वयोरेव तत्पर्यवस्यतीत्युपपन्नं द्विवचनं जिगीषावचनं च, अन्यथा निग्रहाभावप्रसजाद । अस्ति न वादेऽपि न्यूनाइधिकादेः परैरपि वचनात् । निग्रहोऽपि तत्र अजिगीषायामेवेति चेत्, व्याहतमेतत्-अजिगीषा व निग्रहश्वेति, अन्यथा शिष्यादाथि स्यात् । भवविति चेत; कथं तबानुग्रहः ? सति निग्रहे तवयोगान, निग्रहा- 10 नुग्रहयोः परस्परपरिहार स्थितिरूपत्वात् । तथा च न विद्यागमः कस्यापीति नः शिष्यादिव्यवहारः । ततो विजिगीषाविरहाच्छिप्यादेः सतो दोषान्न निमैस्तथा गुर्वादरपि न भवेत् । अस्ति च, तस्माद्विजिगीषुविषय एवं वादोऽपि । जल्पादिवदिति न युक्तमिदम्-"तं गुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनम्युभिरम्युपेयात्' [न्यायसू 4.2148] इति, साभ्यस्यैरेव तस्याभ्युपगमोपपत्तेः । तस्य फलप्रदर्शनार्थ प्रत्यनीक इत्यादि । अत्रैकस्मिन्निति द्रष्टव्यम् तत्रैव साध्य्त्त्प्त्प्नीक्योविरोधोप्प्त्तेः। 25 न मिन्नधर्मिणि यथा जले शैत्यम् औष्ण्यन्मनाविति । तदयमर्थ:-एकस्मिन्नभिन्ने धर्मिणि प्रत्यनीकस्य साध्यविरोधिनो नित्यत्वादेर्धर्मस्य व्यवच्छेदप्रकारेणैकस्य तस्मादन्यस्यामित्यत्वावधर्मस्य या मिद्धिनिर्णीतिः तस्यैतदर्थमिति । एतेन तसिद्धरएण्न्यन्न सामादिकं तत्फलम् । वादिना च द्वयं कर्तव्यं 1 उदधृतोऽयम्- अष्ट्रसहःपू087 / प्रमेयक pR0671 ॥2-स्न्ग्गात् प-A0, 20, 50 ॥ 3 उपपनाति सानन्धः"-ताटिका4.रप्यमला-आफ, ब, p0| Page #308 -------------------------------------------------------------------------- ________________ न्याविनिश्चयविवरण [2 / 255 परपक्षमतिषेधः स्वपक्षविधिश्चेत्येतच्च प्रतिपादितं प्रतिपत्तव्यम् । यदि प्रत्यनीकन्यवच्छेद एव परस्य निग्रहः कयमुक्तम्-"स्वपक्षसिद्विरेकस्य निग्रहोऽन्यस्य वादिन्ः|" [ ] इति चेत्, न; सवयवच्छेदस्य तत्सिद्धेः कथञ्चिदनन्तरत्वाभिप्रायेण तदभिधानात् । भेवनयेन तु तळ्यवच्छेवे एव तस्य निग्रहः । सोऽपि न निग्रहो मिथ्याध्यारोपनिषेधस्य निःश्रेयसहेतुत्वेन अनु 5 प्रहरूपत्वात् । ततो लाभावभाव पर निग्रहो वक्तव्य इति चेत् ! अत्राह आस्ता ताबदलामादिरयमेव हि निग्रहः । न्यायेन विजिगीषूणां स्वाभिप्रायनिवर्तनम् ॥ 214॥ इति । लाभस्य प्रामहेमादिप्राप्तेरादिशब्दात् पूजाश्चाभावः अलाभादिः स परस्य निग्रह इत्यासो पुरुस्त मानपदासानात् । प्रतिपन्नवस्तुप्रत्यस्तमयादिव ततः परस्य परिषदि पीडा 10 तिशयस्यापि अनुत्पतः । तस्मादन्यदेव विजिगीघृणां परतिरस्कारकाम्यया प्रवृत्तानां न्यायेन प्रमाण बलेन स्वाभिप्रायस्य तत्सम्बन्धिनोऽभिनिवेशस्य निवर्तनम् । अयमेव निग्रहो वादोपक्रमस्यापि तत्परत्वेनास्यैवान्तरणत्वात् । लाभावेश्चैतन्निबन्धनस्वेन मुख्यफलत्वाभावात् । कथं पुनर्मिध्याज्ञाननिवतनस्य निग्रहत्त्वम् ! निःश्रेयसहेतुत्वादिति चेत्; सत्यमिदम् ; वस्तुवृत्या निमहत्वं तु तस्याभिमाय कृतमौषधपानवत्, यथैव हि कश्चित् भेषजद्वेषी रोगी क्षीरादिव्याजेनौषधं पायितेनानुगृहीतमात्मान 15 मन्यते तथा तत्त्वविद्वेषी परोपि युक्तिपलेन मिथ्याऽभिनिवेशादवरोपयमाणो निग्रहापनमात्मानमभिमन्यते, तेजस्वितया प्रवृत्तश्व साक्षिसमक्षं स्वपक्षपरिक्षयात् मनसि किश्चित् परितप्यते, ततः तदमिपायादेव तस्य निग्रहत्वं न सत्त्वतः । कथं पुनस्तस्म परितापकारिणः करणमपि परमकारुणिकत्वात् जिनमतावरूबिनामिति चेत् ! न तस्य गुणानुबन्धित्वेनादोषगुणत्वात् (नावोषत्वात ) गुणानुबन्धि खल तत्करण महतः संसारदुःखस्य ततो निस्तरणात् । अन्यथा हि अनिवर्तितमिथ्या 'भिनिवेशप्रयलान्धकारपरि20 वर्तनपरः परिवद्धितामय इव अमायावी को जानीयात् कीदृशी दुःस्वपरम्परा प्राप्नुयादिति ? ततोऽध्ययनार्थो बालकनिमह इस सग्निमहोऽपि अदोषबुद्धया मतिपतव्यः उपकारभूयस्त्वात् । सम्प्रति वादाभासं दर्शयति तदाभासो वितगादिः [ अभ्युपेताव्य्व्स्थितेः। ] इति । वितण्डा जल्य एव पक्षस्थापनारहितः "स प्रतिपक्षस्थापनाहीनो वितण्डा । " 25 [ न्यायसू0 1 / 2 / 3 ] इति वचनात् । आदिशब्दात् जरुषश्च "यथोक्तोपपनश्छलजातिनिग्रह स्थानसाधनोपालम्भो जल्पः" [न्याय्सू01।2।2] इति लक्षितः सदाभासो वादाभासः सम्यग्वादो न भ्व्ति। कस्मात् ? इत्याह-'अभ्युपेताव्यवस्थितेः' इसि । अभ्युपेतं यत् वैतण्डिकादिना शब्दानित्यस्वादिकं तस्य वितण्डादेः सकाशात् अव्यवस्थितेः । तथा हि-वितण्डादौ यदि अभ्युपेतव्यवस्थायाः 1-प्दादिपी-50| 2 यथार्थवक्ता । Page #309 -------------------------------------------------------------------------- ________________ nA215 ] 2 अनुमानप्रस्ताव नियमः, तदा वाद एव, तनियमादेव जयपराजययोर्भावात् । अनियमे ऽपि तयवस्थाभावे वाद एव । तवमावे तु कर वैतनिकादेयः पक्षसिद्धिविकसतया परस्मादविशेषात् ? छलादिपयोगतदुद्भावनलक्षणाद् गुणादिति चेत्: परस्यापि तद्गुणसद्भावे का गतिः ? द्वयोरपि सामिनि चेत् नेवानी कथारम्भेण प्रयोजनं विनाऽपि तेन साम्यस्य भाषान् ? कथं वा तस्य गुणत्वम् ! परत्रासम्भवादिति चेत्, न, तस्य छलजात्यादेरन्यस्यापि बहुलं सम्भवात् । तथा हि वर्ग विहाय गद्येन कश्चित् पान चापरः । अन्यासम्भविना वक्ति सङ्गीतध्वनिना पर: ॥ 1580 ॥ मचान्सरसंश्लिष्टं पराऽशक्यं परः कृती। एवं विचित्रा वक्तारः सन्त्यभ्यासबलाश्रयाः ॥ 1581 / / जयिनस्तद्गुणैस्ते स्युरन्यासम्भविभिन किम् । भवन्त्येवेति चेत; सैपा कथा तुर्या प्रसज्यते ॥ 1582 / / कथात्रयोक्तौ यत्तेषां जयहेतौ न संग्रहः । प्रकृतानुपयोगाच्चेन तेभ्यो जयसम्भवः । / 1583॥ छलादायपि तत्तुल्यं तस्मादपि कथं ज्य्ः। ऋषिणाभिहितत्वाच्चेद् गीतादावपि त:समम् । / 1584॥ नारदादितिः प्राह गीताजयमभीप्सितम् । ऐकस्मादपि साधूक्ताच्छन्द्रापापक्षयं पर: ॥ 1585॥ दुरपोहं महत्पापं येन जेयमुदीरितम् । तस्य वाद्यपि जेतव्यः प्रोक्त एव महर्षिणा ॥ 1586 / / तन्न मुनिमणीतस्वमात्रेण छलादेर्जयनिवन्धनत्वमतिप्रसङ्गात् । एलदेवाह तदात्मोत्कर्षणायव वाचो वृत्तिः [ अनेकधा ] ॥ 21 ॥ इति । तदिति तस्मिन्नित्यर्थ निपातस्यात् । वाचः वचनस्य वृत्तिः छलादिप्रयोगतदुद्भावनलक्षणा सा आत्मनो वैतण्डिकादेर्यदुत्कर्षणं तत्प्रयोगाद्यतिशयरूपं परासम्भत्रि तस्मा एव न जयायेत्येवकारः । कुन इत्पत्राह--'अनेकधा' इति । यतश्छ लादिना अन्येन च रूपेण अनेकप्रकारा वाचो वृत्तिः ततोऽन्यप्रवरेणेव छलादिप्रकारेणापि सा तदुत्कर्षायैव न जयाय । अन्यथा चतुर्था अपि 25 कथायाः प्रसङ्गादिति भावः । ततः सूक्तम्-'अभ्युपेताव्यवस्थितेस्तदाभासो वितण्डादिः' इति । साम्प्रतं प्रत्यक्षाविज्ञानानां सङ्ख्यादिकथननिरूपणे प्रयोजनमुपदर्शयितुकामः परेण प्रश्न कारयति-- प. 1 यतः mA0pa0, pa01 "एकः शब्द सम्यग्शातः शाखान्वितः मुप्रयुक्तः स्वर्ग लोके कामभवति । " -महाभा061185 Page #310 -------------------------------------------------------------------------- ________________ 5 10 षि इ 286 न्यायविनिश्वयविवरण प्रामाशयं यदि शास्त्रगम्यमथ न प्रागर्थसंवादनात् सङ्ख्यालक्षणगोचरार्धकथने किं कारणं चेतसाम् । आ ज्ञानं [ सकलागमार्थविषयज्ञानाविरोधं बुधाः प्रेक्षन्ते सद्दीरितार्थ गहने सन्देहविच्छितये ॥ 216 ॥ ] इति । येतां प्रत्यक्षादिज्ञानानां सङ्ख्या च प्रत्यक्षं परोक्षमिति द्वैविध्यं लक्षणं च विशदं ज्ञानं प्रत्यक्षम् अविशदं परोक्षमिति, गोचरच अनेकान्तात्मा जीवादिर्माचः अर्थश्व प्रयोजनमभ्यवधानेन स्वार्थव्यवसायो व्यवधानेनोपादानादिबुद्धिप्रवृत्यादिस्तेषां कथने शास्त्रारोपिततथा निरूपणे किं कारणं निमित्तम् आज्ञातं न किञ्चित् । लोकत एव तेषां प्रसिद्ध । तदुक्तम् "प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥ " [ न्यायावत ! 0 zlo0 2] प्रसिद्धानामेव तेषामनुवादः तदविसंवादेन प्रवचनप्रामाण्यनिर्णयार्थमिति चेत न तेषामपि तन्निर्णाय तदन्येषामनुवादनसामवस्थापते । निर्णय उद्दिसंवादात्म्यासा दुखते तदर्थस्तदनुवाद इति चेत ; न; तथा आगमप्रामाण्यनिर्णयस्यापि सम्भवात् । तदेबोच्यतेऽग्रामाण्यं यदि शास्त्रगम्यम्' शास्त्रं तजनितं तदर्थज्ञानं तेन गम्यं निश्चेतव्यं ग्रामाण्यमयश्चकत्वम् । तदपि प्रत्यासत्तेः तस्यैव कथमवगम्यम् ? प्राक् पूर्वम् । कुतः ? अर्थसंवादनात् अर्थस्यागमःभिधेयस्य यत्संवादनं प्रत्यक्षादिनिबन्धनमविप्रतीसाररूपं तत इति । यदि चेत् इति । एतदुक्तं भवति-यथा प्रत्यक्षादौ प्रामाण्यनिर्णयस्ततः प्रागेव तथा यथागमज्ञानेऽपि व्यर्थं तदर्थाविसंवादनार्थं 15 | 21216 25 तेषां तत्कथनमिति । पक्षान्तरं द्योतयति - 'अथ न' इति । अथ यदि ततः प्राक् शास्त्रगम्यं तत्प्रामाण्यं न भवति पश्चादेवागमादिति; अत्रोत्तरम् - 'संख्या' इत्यादि । येतसाम् आगमज्ञानानां संख्याय नेकादिरूपं परिगणनम् । लक्षणमिति मतिपूर्वत्यादि, गोचरः ससंसारतत्कारणादिः अर्थों हेयोपादेयपरित्यागोपादानादिस्तेषां कथने किं कारणमाज्ञातं न किश्चित् । तथा हि कृत्वाऽपि यदि चेतःसङ्ख्यादिकथनं त्वया । तदर्थनिर्णयेऽपेक्ष्यं प्रत्यक्षादिममान्तरम् ॥158न्ना तत एवेष्टसं सिद्धेर्व्यर्थं तत्कथनं भवेत् । अदेव मधुप्राप्ती पर्वतारोहणेन किम् ॥ 1988 ॥ अतो न युक्तं तत्कथनमिति । अत्रोत्तरमाह-सकलागमार्थविपयज्ञानाविरोधं युधाः प्रेक्षन्त इति । सकलो निरवशेषो य आगमस्यार्थः प्रत्यक्षादिस्थानत्रयगोचरस्तद्विपयं यज्ज्ञानमागमजनितमेव तस्याविरोधं प्रत्यक्षादिभिरबाधनं बुधाः प्रेक्षन्ते मर्षेण निर्णयरूपेण 1 भेद - अन्ग्ग्विस्स्त्त्व्त्। द्वादशविधम् श्रामनेकविधम् । 2 - रामशताः । 3 मस्तस्यर्थः आ व 0 इ Page #311 -------------------------------------------------------------------------- ________________ 217 7 2. अनुमानप्रम्नार पश्यन्ति तत्कथनेन ततस्तस्मिन् तदुत्प्रेक्षणं कारणमिति मन्यते । तदपि किंममिति चेत् ! अत्राह-- तदुदीरितार्थगहने सन्देहविच्छित्तये' इति । तेनागमेनोदीरितोऽर्थों जीवादिः स एवं गहनं बलवत्प्रज्ञाविकलानां दुरवगाहत्वात् तत्र यः सन्देह उपलक्षणमिदं तेन विपर्यासादिश्च तस्य विच्छित्तये विनाशाय । यदि हि तत्कथनेन तदविरोध नोत्प्रेक्षेरन बुधाः svAmisamantabhadrAdayasta'dA यथास्वं परिकल्पितलक्षणैरध्यक्षादिभिरेक न्तनादिनस्तज्ज्ञानस्य 5 विरोधं साधयन्तः मकुमारप्रज्ञानां सन्देहादिकं तद्गहने परिकल्पयेयुः, सन्देहादिग्रहगृहीताश्च ते श्रेयसः प्रच्यबेरन् । अतो युक्तं परकीयलक्षणनिराकरणेन प्रत्यक्षादिक व्यवस्थापयता तत्सयादिकथनेन तद्विषयज्ञानस्याविरोधोत्रेक्षणं सन्देहादिविच्छित्रेतस्य फलत्वात् । नन्वेयं प्रत्यक्षादिविषयेऽपि तद्विच्छित्तये परप्रत्यक्षादिभिर विरोध उत्प्रेक्षितव्यः पुनस्तत्राप्येवमित्यनवस्थामसज इति चेत; सत्यम्, तत्रापि विवादविषये तदविरोधात् तद्विच्छित्तिः, न चैवमनस्थितिः ; किमप्यन्तरमनु-15 सृत्य तद्विच्छित्तिहेतोरविवादास्पदम्य पतिलम्भात् । निवेदितमेतत् प्रथमप्रस्तावे सविस्तरमिति नेह अनन्यते । ___ कुतः पुनयिदर्शनादि निःश्रेयसनि बन्धनतया प्रसिद्धमपि शास्त्रान्तरं परित्यज्य पुरुषार्थसिद्धये भगवदानाय एव भवतामभिरतिरिति चेत् ? अत्राह शास्त्रं शक्यपरीक्षणेऽपि विषये सर्व विसवादकं । मिथ्यकान्तकलङ्कितं [ बहुमुखैरुवीक्ष्य तांगमैः । दाहाल परिणामकल्पविदपिच्छायागतः साम्प्रतं विस्रब्धरकलङ्करत्मनिचयन्यायो विनिश्चीयते ॥ 217॥] इति । सदसन्नित्यानित्यावासदेकान्तबादमलीमसं हि सकलमपि परोपक्रम शास्त्र परीक्षाशक्येऽथि प्रत्यक्षादिविषये विसंवादबहुलं तकथं तदभियोगे श्रेयस्कामानामभिरतिरिति भावः । तादृशं 6 शास्त्रं किं कृत्वा पुनः किं क्रियते ! इत्याह- 'बहुमुखरुद्वीक्ष्य तांगमैः दाहानैः परिणामकल्पक्टिपिच्छायागतैः माम्प्रतं विनन्धरकलरङ्कननिचयन्यायो विनिश्रीयते । ' इति । आदितः प्रभृत्यापर्यवसानं विसंवादकमेव तत्कलङ्कितं शास्त्रमित्युदोश्योर्ध्वमवलोक्य । कैः ! तांगमैः तकै स्तन्युत्पाद्यतया तच्छन्दवाच्यैः प्रत्यक्षादिभिरागमैश्च तत्पूर्वापरभागैः बहुमुखैः अनेकप्रकारैः साम्प्रतमिदानी यिनिश्चीयते स्थानत्रयेऽपि प्रमाणया निर्णायते । कोऽसौ ? अकलकरत्ननि- 25 चयन्यायो रत्नानीव रत्नानि सभ्यदर्शनादीनि पुरुषार्थहेतुत्वात्तेषां निचयो निखो यस्मिन् न्याये प्रवचनरूपे रत्ननिचयन्यायः स चाकलकानामर्हता नापौरुषेयः तदभावस्य निवेदनात् । कैः स विनिश्चीयते ! परिणामकल्पविटपिच्छायागतः अनेकान्तरूपकल्पपादपच्छायामुपाश्रितः । कुतश्छायागतः । दाहातैः संसारघर्मोपतापम्लपितमानसः, तेषां तच्छायागमनमन्तरेण तदाहोपशम 15 1 -स्तथा य-A, 502 नामोहतानां प-आकब p.| Page #312 -------------------------------------------------------------------------- ________________ चिनियनिकरण नासम्भवान विस्तब्धरिति च विशेषज्ञ तपां तच्छायागाबादेवोपपन्न प्रतिपत्तव्यम् । कृत्वा निश्चय कलक्षणता हेतु विनिच्यानुमा हेत्वाभासमतः परं परम्तो वादोचित विग्रहम् । वादं तन्निभमप्यतश्च विवृतः सम्यग् द्वितीयो मया ___ प्रस्तावो भवतां दिशत्यनुदिनं रस्तायाम्युन्नतिम् । / 1589॥ यैरकान्तकृपालभिर्मम मनोनेनं समुन्मीलितं शिक्षारलशाकया हितपथं पश्यत्यदृश्यं परैः । ते श्रीमन्मतिसागरी मुनिपतिः श्रीहेमसेनो दया पालश्चेति दिविस्पृशोऽपि गुरवः स्मृया गिरक्षन्नु माम् । / 111.0 / / इत्याचार्यस्याद्वादविद्यापतिविरचिते न्यायविनिश्चयविवरणे द्वितीयः प्रस्तावः । / 1 पदं आग, 10, pa0 / Page #313 -------------------------------------------------------------------------- ________________ तृतीयः प्रवचनप्रस्तावः पायानः परमागमामृतरसाद्वादेन संतृप्तवान् प्रद्युम्न गरिमदच्छिदाईकृपया सम्पूर्णदिव्याकृतिः । यागीशः कमलापतिर्गुणनिधिः श्रीमल्लिषेणो मुनिः सोऽयं श्रीपरवादिमल्ल इति यत्रैलोक्यचूडामणिः ॥ 1591 ॥ तदेवं प्रस्तुतपस्तावाभ्या प्रत्यक्षानुमानयोः प्रामाण्यं निश्चित्य साम्प्रतं प्रवचनस्य तनिश्चयमतीतप्रस्सायान्त्यवृतेन सूचितं दर्शयितुमाह सकलं [सर्वेधैकान्तमवादातीतगोचरम् । सिद्धं प्रवचनं सिद्धपरमात्मानुशासनम् ॥ 1 ॥ ] इत्यादि। पष्ट कर आप च निगर त्वलक्षणस्य प्रकर्षनिम्धनस्य गुणस्य भावात् , मापरतीर्थकरशासनं तत्र सद्भावात् । एतदेवाह-'सर्वथैकान्तप्रवादातीतगोचरम्' इति । 10 सर्वथा सर्वेण धर्मिप्रकारेणेव धर्मप्रकारेणापि एकान्तो निष्कलस्वभावो भावो येषां ते सर्वथैकान्ताः मिथ्यावादिनः तेषां प्रवादा अनेकान्ते संशयादिदोषाभिलापाः तदन्यामिलापानामतिक्रमानुपपतेः, तान् भतीतोऽतिक्रान्तोऽनेकान्तात्मा जीवादिगोचरो विषयो यस्य तत्तथोक्तम् । तदतिक्रमोऽपि तविषयस्य स्वयं प्रत्यक्षादिप्रमाणान्तरापरिपीडितशरीरत्वमेव । न हि प्रत्यक्षमन्यद्वा प्रमाणान्तरं तत्परिपीडनपरमुपलभ्यते तत्पोषणपरस्यैव सस्य प्रतीतेः । taduktam"tadeva च स्यान तदेव च स्याचयाप्रतीतेस्तव ttkyshcit। [वृहत्स्व0 zlo0 42] इति । चैवं सर्वथैकान्तशासनस्य तत्परिपोषितविग्रहविषयत्वम् , प्रत्यक्षादेः प्रमाणस्य तद्विषयपराख्नु खस्यैव मतीलेः । ततो हि न स्वशास्त्रपरिकरुइपतात् tasya pripossnnm| tasyaiva निष्कलस्य स्वतोऽप्रतिवेदनात् । अन्यतो निष्कलादेव तस्यापि प्रतिवेदने पर्यनुयोगानतिवृत्तैरनस्थापत्तेश्च । नापि लोकप्रसिद्धात; ततोऽपि स्वयं स्वपरमावाभिमतानेकवस्तुगोसनेकनिश्चयव्यापारात्मनोऽनेकान्स- 3. चैव परिपोषणोपपत्तेः, तद्विपरीतस्य च तस्य लोकमसिद्धस्याभावात् । तो युक्तं प्रमाणान्तरापरिपीडितविषयतया भगवदहच्छासनमेव भवचन मिति । यदि पुनः प्रत्यक्षादेरपि प्रवचनार्थस्य परिपोषणं कि तत्र प्रवचनस्य मामाण्यनिश्चयेन प्रयोजनाभावादिति चेत् ! न; तत्र प्रमाणान्तराविसंवादेन तनिश्चये सति तनिदर्शनेन अत्यन्तपरोक्षेऽपि विषये निर्विवादस्य तनिश्चयस्योपपत्तेः । अत एवं मत्यक्षादेः प्रमाणान्तरस्य तदविसंवादोपदर्शनार्थ मागेय निरूपणं कृतम् । अनिरूपिते तस्मिन् तद- 25 विसंवादोपदर्शनासम्भवादित्यलं प्रसझेन । 1-पतमा छ-A0, 50, p0| 2-स्यैतत्परि-A0, ba0, pa0 / Page #314 -------------------------------------------------------------------------- ________________ न्यायविनिश्चय विवरणे [ 31 प्रवचनमिति श्रमनिर्देशः, सकलमित्यपि तस्यैव विशेषणम् । न हि वेदवचनवत् प्रवचनस्य कश्विदेव विभागः प्रतिपादितेऽर्थे प्रमाणमपरस्य तु प्रतिपा दतार्थासम्भवात् अर्थवादव्यमित्ययं विभागः, सर्वस्यापि प्रतिपादितार्थे प्रामाण्यात् । तदाह- सिद्धमिति । सिद्धं प्रमाणमित्यर्थः । सिद्धयति निर्णयविषयतां गच्छत्यनेनार्थं इति सिद्धम् इति करणे "कृतव्युदो बहुलम् " [ ] इति बहुलग्रहणेन 5 निष्ठाविधानात् । सिद्धत्वं च तस्य सिद्ध: निर्णतः निमित्तत्वेनोपचारात् मुख्यतो निर्णयात्मनोज्ञानस्यैव सिद्धत्वात् । साधनं तत्र निर्बाधत्वम् । तथा हि-यत् स्वविषये निर्बाधं तत्प्रमाणं यथा प्रत्यक्षादि, निर्बाधं च स्वविषये जीवादी प्रवचनमिति । निरूपितं जीवाजीवयोस्तस्य निर्बाधत्वम्, निरूपयिष्यते चास्त्रवादाविति । 'सिद्धमेतत् साधनमेव' इति च सर्वथेत्यादिना प्रतिपादितम् । हेत्वन्तरमाह - 'सिद्धपरमात्मानुशासनम् इति । सिद्धो निश्चितः परमात्मा सफलवस्तुयाथात्म्यदर्श पुरुषविशेषो'10 नुशासनः काले देशे च कचिदुत्सन्नस्योत्सारय अनु पश्चाच्छासनः शास्ता यस्य तथोक्तम् । यतं एवं प्रवचनं ततः सिद्धमिति । प्रवचनस्य वेदवत् अपौरुषेयत्वात् असिद्धं तदनुशासनत्वमिति चेत्; न; वेदस्यणमेवसिद्धेः! हा भारतादिवत् । स्वशक्तित एव तस्य तत्प्रतिपादनं न पौरुषेयत्वादिति चेत ; नियतार्थ तच्छक्तिः, अनियतार्था वा द्वितीयकल्पनार्या सर्वस्थापि ततः सर्वार्थप्रतिपतिर्भवेत् । तथा च 15 20 25 30 250 नियोगमेव तरयार्थं बर्थ ब्रूयात् प्रभाकरः । भावनामेव भट्टोऽपि तदर्थान्तरसम्भवे ॥ 1592 ॥ समयापेक्षिणी शक्तिवेदार्थप्रतिपादिनी । समयश्च न सर्वत्र मट्टादेरिति चेत् कथम् ॥ 1593 ॥ अन्यस्यान्यमताविच सत्र दूषण कल्पनम् । सन्मतप्रतिपत्ती वा समयासम्भवः कथम् । / 1594 ॥ समयोऽप्येष वेदश्वेतादृशस्यापि सादृशात् । समयात्प्रतिपत्तौ स्यादवस्था कथन्न वः ॥ 1595 ॥ समयः कृत्रिमश्चेत्तत्कर्ता वेदार्थदिन चेत् । पृथग्जनवदेवासी कुर्वीत समयं कथम् ॥ 1596 / / विनाऽपि समयान्तस्य तद्वेदित्वे वृथैव सः । स्वकृतात् समयाद्वित्तौ भवेदन्योऽन्यसंश्रयः ॥ 1597 ॥ सिद्धे वेदार्थवेदिले समयस्तत्कृतो भवेत् । तत्कृतात् समयात्तस्यं तद्वेदित्वमिति स्फुटम् ॥ 1598 ॥ नरान्तरकृतासस्य ततस्तद्विचिकल्पने । नन्तरं तदर्था वित्त् कथं तत्कर्तृतां ब्रजेत् ॥ 1599 ॥ 1-कुत्पन्नस्यानु A0 ba0, pa0 / Page #315 -------------------------------------------------------------------------- ________________ 2151 31] 3 प्रवचनप्रस्तावः पदि तस्यापि सद्वित्वं नरान्तरकृतात्ततः । तत्राप्येवं प्रसङ्गे स्यादव्यवस्थितिरञ्जसा ॥ 1600 ॥ समयानादिभावेन नैषा दोषाय चेत् कथम् । तादृशादर्थसंवित्तिः समीची समयाद्भवेत् ॥ 1601 ॥ यतो नरक्रमादेषा बना देरप्यत्तदृशः । समयस्थितिरुत्पन्ना भवत्यन्ध परम्परा ॥ 1602 ॥ तादृङ्नरोपलमा हि सा तदर्थावगाहिनी । ना तदर्थदृगायला म्लेच्छाधीनेव' तस्कृतिः ॥ 1603 / / सतो न ताशसमयापेक्षणमनेकार्थप्रतिबन्धायाः शक्तरुपपन्न यतो नियतार्थप्रत्यायनमिति भवितव्यमेव ततः सर्वस्यापि सर्वार्थपतिपतौ तद्वादित्वेन । न चैवम् , अतो न द्वितीयकरुपनोपपन्ना । ?" नापि प्रथमारुपना; नियतार्थप्रतिबद्धत्वे शक्तः समययशादप्यर्थान्तरे प्रवृत्त्यभावपस्मात् भूमादिवत् । न हि घमादेर्नियतपायकादिपतिबन्धत्वस्य समय शतेनापि तदन्यत्र प्रवृत्तिः, न चैवम् , वेदवचनस्यामिहोत्रादिवाक्यस्य मीमांसकपरिकल्पितादर्धादर्थान्तरेऽपि श्वमांसभक्षणादौ चउद्धसमयवशात् प्रतिदर्शनात् । तदुक्तञ्च "तेनानिहोत्रं जुयात् स्वर्गकाम इति श्रुतेः । खादेच्चमांसमित्येष नार्थ इत्यत्र का प्रमा " [ pra0yA0 3 / 318 ] इति । समयस्यैव तर्ने प्रवृत्तिस्तत एव तत्प्रतिपत्तेन तद्वाक्यस्येति चेत्; मीमालकाभिमतेऽपि न स्यात् , तस्यापि ममयप्राधान्यादेव प्रतिपत्तेः, अन्यथा व्याख्यानवैयर्थ्यप्रसङ्गात् । न हि स्वशक्तिन एव स्वार्थमवद्योतयतो व्याख्यानापेक्षणमुपपन्नम् । व्याख्यायमानस्य वाक्यस्यैव तत्र प्रवृत्तिस्तदनपेक्षायां व्याख्यानस्यैव निर्विषयत्वेनासम्यवादित्यपि समानं श्वमांसभक्षणेऽपि; तत्रापि परव्याख्यानविषयस्यामि-20 होत्रादिवाक्यस्यैव प्रवृत्तेः, अन्यथा तद्न्यस्यानस्याप्यसम्भवात् न नियतार्थाऽपि नैसगिकी शक्तिर्वाक्याना सम्भवति यतः पुरुषबलानपेक्षमभिधेयप्रतिपादनं तेषां सम्भाव्येत । स्यान्मतम् , वृद्धव्यवहारदर्शिनः प्रतिपत्तुरन्वयव्यतिरेकाभ्यां पदवदर्थव्युत्पत्ती पुनस्तत एव वाक्यतदर्थयोरपि युत्पसि: पदतदर्थान्क्ष्यस्यैर बाक्यतदर्थान्वयत्वोपपत्तेः, ततः किं तदर्थेन पुरुषबलान्वेषणेनेति ! तदपि न साधीयः; तथा सति पदवाक्यव्युत्पत्तिकृतो व्याकरणस्य तदुभयार्थव्युत्प- 25 त्तिनिबन्धनस्य बिचारमन्थस्य च वैय्र्याप्त्तेः। ततः पुरुषवलादेव वेदस्यापि स्वार्थप्रतिपादनं । स्वशक्तित इति युक्तं तस्य पौरुषेयत्वं तद्वत् प्रवचनस्यापि भवेत् । तस्य kazcidanuzAsta'stu, कुतो निरवशेषवस्तुयाथात्म्यदर्शित्वेन परमात्मेति चेत् ! तददर्शिनस्तदनुशासिस्त्रायोगात् पृथजनबत् । --- - -मादीनेव A0,50, p0| 2 तले देवेन A0,10, p0| 3-तसाधनादिप्र-A., b0,10| 4 अर्थान्त्रे। 5 मशिवचन-A0, 20, 50 / 6 "विवर्णः पामरी नीयः प्राकृतच पुस्स्ग्ज्ञ्ः|"-taa0त्ति। Page #316 -------------------------------------------------------------------------- ________________ 252 न्यायविनिश्वयविवरणे [21 तस्याप्युपदेशबलेनोपपद्यत एव तदिति चेत् ; उपदेष्टुस्तहर्शित्वे स एवास्मदभिमतः परमात्मा भवेत् । तदभावे कथमुपदेष्ट्रत्वम् ! तद्वदेव तस्याप्यन्योपदेशबलेन तदिति चेत् ; न; अन्यस्मिन्नप्युपदेष्टयेप्रसन्नात् । पुनरन्योपदेशबलपरिकल्पनायां तदुपदेशपारम्पर्येणोपकल्पितत्वात् म्लेच्छादिधर्मोपदेशप्रबन्धयत् । भवतु तर्हि तदनुशासिनस्तद्वेदिस्वमस्मदादिप्रत्यक्षेणानुमानेन बा, नातीन्द्रियपत्यक्षेणेति 5 चेत् ; न; तन्नियन्धनस्य तत्परिज्ञानस्यास्यन्तपरोक्षाविषयत्वात् कथमयं तदर्थमुपदिशेनाम! पतिपन्नवदे चाऽप्रतिपन्नेऽपि सत्परिकल्पनोपपत्तेः, अन्यथा सकलानुमानव्यवहारविलोपप्रसङ्गादित्युपपन्न तरूप लोकोत्तरप्रत्यक्षवलेनैव निरवशेषपदार्थसार्थसाक्षात्करणसामर्थ्यसमन्वयेन परमात्मत्वम् । कथं पुनः गुरुपायाविशेषेऽप्यस्मदादेः प्रतिनियतविधयं परिज्ञानं सस्य तु सकलाविषयमित्ययं विभाग इति चेत् ? न; अस्मदादापि सकलाविषयस्य तस्य भावात् । कयमन्यथा साकल्येन साध्ये साध्य1. साधनव्याप्तिपरिज्ञानम् ! निरूपितं चैतत् मालव्याख्यायाम् । इयांस्तु विशेष:-अस्मद.देः तज्ज्ञानमस्पष्ट स्पष्टं तु परमात्मन इति । स्पष्टत्वं च तस्य अस्पष्टस्वनियन्धनस्य आवरणस्य निर्मलात् प्रलयात् । तवावरणमनुमानसिद्धम् । तथा हि-सत् सर्वमनेकान्तात्मकमित्यादि च्याप्तिज्ञान सावरणम्, अस्पष्टत्वात, रजोनीहाराद्यन्तरितपादपादिज्ञानवत् । विषादापन्न मिथ्याज्ञानं सावरणं मिथ्याज्ञानस्यात् विषाधुपयो गिना उपलशकलादौ फलंधोतज्ञानवदिति । तस्य कचिन्निर्मलप्रहागिरप्यनुमानादेव । सच्चेदम्-दिया15 दापनमावरण चिनिर्मलं महोयत, प्रकृष्यमाणहानिकत्वात् , यत्मकृष्यमाणहानिक तत्कविनिर्मल प्रहीयमाणामुपलब्धं यथा हेमादी किटकालिमादिकम्, प्रकृष्यमाणहामिक च यथोक्तमावरणम्, तस्मात् क्यचिनिर्मल प्रहीयत इति । न च प्रकृष्यमाणहानिकत्वमसिद्धम् , तस्यापि जीवेषु विज्ञानातिशरदर्शनादेवानुमितेः । विज्ञानातिशयस्य च तत्कार्यदर्शनोपनीसमतीतिकस्याविप्रतिपत्तिविषयत्वात् । जदुक्तम् "जीवानामसहायाक्षादा शास्त्रार्थविदः क्रमात् । / विज्ञानातिशये विद्वान वै विप्रतिपद्यते ॥ [ सिद्धिरि0 परि0 8 ] इति । भवतु तस्य क्वचिनिमल महाणिः ततस्तु तन्निमन्धनमस्पष्टत्वमेव निवर्तेत 'कारणाम्पवात् 'कार्याभावः' इति न्यायात्, स्पष्टभावस्तु कथमिति चेत् ! न; तन्निवृत्तेस्तद्भावरूपत्वात् भावान्तरस्वभावत्वेनाभावस्य व्यवस्थापितत्वात् । ततो युक्तं तन्निर्मलपहाणौ विज्ञानस्य परिस्फुटत्वं ताशनिरक्शेषपस्तुगोचरप्रत्ययाधिकरणस्य च पुरुषस्य परमात्मत्वम् । अतः सूकमिदम् सकलं सर्वथैकान्तप्रवादातीतगोचरम् । सिद्ध प्रवचनं सिद्धपरमात्मानुशासनम् । / इसि । भवतु नाम कश्चित् विश्वदर्शी परमवीतरागश्च, स तु कुतः प्रतिपत्तव्यः । प्रत्यक्षादिति चेत्, न; तस्य परचेतोवृत्तावप्रवृत्तः । व्यापारन्याहारादिलिकोपजानितादनुमानादिति चेत्, न; व्यापारादेनि3. दोषभाविनो दोषवत्यपि सम्भवेन व्यभिचारात्, 'सरागा अपि वीतरागा हव चेष्टन्ते' इति प्रसिद्धः । 1 सदुपवेशमबन्धो पा-saa0| 2 "हेमशानवत् । कलौत सप्यहेन्गोरिति नानार्थदा । " -tA0 di0| 3-नाथसिश-A0, 10, 10 / Page #317 -------------------------------------------------------------------------- ________________ 322 3 प्रवचनप्रस्तावः 253 न च प्रमाणान्तरमस्ति यतस्तत्प्रतिपत्तिः, अतः कथं तस्य प्रवचनानुशासित्वेन पर्येषणं प्रेक्षावद्धि रिति चेत् ! अत्राह तथाऽन्यगुणदोषेषु संशयैकान्तवादिभिः । घुरुषातिशयो ज्ञातुं यद्यशक्यः किमिष्यते ॥ 2 / / इति । तथा तेन प्रमाणाभावप्रकारेण अन्यस्यास्मान्तरस्य ये गुणाः यथार्थदर्शनवैराग्यादयो ये च दोषा मिथ्याज्ञानरागादयस्तेषु संशयस्यैकान्तो नियमस्तं यदन्तीत्येवंशीलाः सौग्ताः। 5 ननु प्रमाणाभावे तेषु तदभाववादित्वमेवोपपन्नं नित्यादिवत् तरकथं तदेकान्तवादित्वमिति चेत् ! न; तदभावादपि दृश्यानुपलभरूपादेवाभावसिद्धेः आत्मान्तरगुणादेवादृश्यत्वेन तदनुपलम्भस्य संशयहेतुत्वात् तद्वादित्वस्यैवोपपत्तेः । तैः पुरुषस्य तथागतस्यान्यस्य वा अतिशयः परिशुद्धज्ञानवैराग्यादिलक्षणो गुणपकों ज्ञातुं प्रमाणतो निश्चेतुं यदि चेत् , अशक्यः शक्यो न भवति किं 10 कस्मात् इष्यते मृग्यते ! पुरुषार्थत्वसिद्धये हि तदन्वेषणम्,न थाशक्यपरिज्ञानात् ततस्तसिदिः यतः प्रेक्षावता तदन्वेषणम् । ततो दुर्भा पतमेतत "ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये । " [pra0yA0 1 / 32 ] इति । न दुर्भाषितं संवृतिसिद्धस्य तस्य तदर्थमन्वेषणात्, परमार्थतस्तु न तस्यान्वेषणं दुरययोधस्वादिति चेत् कथं पुनः सत्यनुमाने तस्य दुरवबोधत्वम् ! तलिहव्यापारादेस्तदन्यतोऽपि भायेन 15 व्यभिचारादिति चेत् ; ननु तदन्यतो भावोऽपि संवृत्यैव, "निष्पत्तेरपराधीनम्" [pa0 वा. 2226] इत्यादिवचनात् । ततः संवृतिसिद्धव्यभिचारालिहात्तस्य दुरवबोधरवेनानिष्टत्वमपि संवृत्यैव न प्र्मार्थ्त्ः। तम्चायुक्त निष्पर्यायं तस्य संवत्यैवेष्टत्वानिष्टत्वयोविरोधात् । कथं वा तव्यापारादेरन्यत्रापि माव इच्छा चित्वात् ! सत्यपि पुरुषातिशये तस्येच्छातो मावो न तन्मात्रादेव सर्वदा लत्मसात्, इच्छायाश्च तदतिशयविकलेऽपि भावादुपएक्षरतत्रापि तद्भाव हति चेत्, न तईइ तद्वि कलव्यापारादे- 20 स्तद्वति सम्भवः तस्य तदिच्छाया असम्भवात् । सम्भवे वा तद्वत्त्वविरोधात् । न हि दोषवदव्यापार परोपतापपैशून्यादिकं चिकीर्षतस्तद्वत्त्वं नाम तच्चिकीर्षाभावरूपत्वात् तदतिशयस्य । ततो दुरालाप एवायम् 'चीतगगा अपि सरागा इव चेष्टन्ते' इति । या तु तस्य हितमधुरभाषणादिविषयेच्छा नासौ रागादिमतः सम्भवतीचि कथं सन्निबन्धनस्य व्यापारादेस्तत्र भावः ! इच्छासामान्य भावादिति चेत्। पुद्गलसामान्यभावात् पाषाणादेरपि कुतो न धूमस्याभावः कार्यधर्मादिक्रमेणाहेतुकत्यप्रसङ्गात् । अन्धय- 27 व्यतिरेकानुविधाननियमो हि तद्धर्मः, न चैवमसी पावके तस्य सम्भवति पाषाणादेरपि भावात् । नापि पाषाणादौ पायकादप्युत्पत्तेरिति तद्धर्भाऽतिक्रमेणाहेतुफत्वमेव प्राप्तम् । तदुक्तम् "धूमः कार्य हुतभुजः कार्य्ध्र्मानुचित्ः। सम्भवस्तदमावेऽपि हेतुमचं विलचन्येत् ॥ [ pra0 vA0 3 / 33 ] इति । 2-दिनिर्णयो यतः A0, ba0, p0| 2निरूपराधीनमपि कार्य स्व्हेतुत्ः। सम्बध्यते कल्पनाया किमकाय क्थ्न्"-pr0p0|3-shyen त-A0, 10, 10 / 4 कुतो भूमस्याभावः A0, 20, 50 Page #318 -------------------------------------------------------------------------- ________________ 254 न्यायविनिश्चययियरणे [23 न चैवम् , अतो न वहनादन्यतस्तस्य भाव इति चेत् ; लाई पुरुषातिशयभावी व्यापारादिषि कथमन्यतो भवेत् । तन्निहेतुकत्वस्याप्येवमुक्तन्यायेन सम्भवात् । तथा हि कार्यान्वयाद्यो हि पुरुषातिशयोन vii। व्यापारादिबिना तेन स चेन्नितुको भवेत् ॥ 1604 ॥ इति । दृश्यत एवान्यतोऽपि तद्वयाप.रादिरिति चेत् : किं पुनः शक्रमूर्धनि घूमोऽपि न दृश्यते ? पनि पायो तभी मिलान गाजा धूमस्यानुत्पतेः । तदुक्तम् "अग्निस्वभावः शक्रस्प मूर्धा घेदमिरेव स्ः। अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ॥ " [pra0 bA0 3 / 35 ] इति । न चैवम्, अतो न तत्र धूमः, यस्तु दृश्यते बहलपाण्डरादिरूपः स वाप्पादिरेव न धूम 10 इति चेत् कथमिदानी पुरुषातिशय जन्मा व्यापारादिः ! तदन्यतो दृश्यमानस्य च बाप्पादिवत् तद्विलक्षणात्यात् । अत एव तत्र विमल भव्याहार तद्विदो निवेदयन्ति भूतविशेषे वाप्पादिन्यवहारवत् । ततो न रागादिमति तदन्यव्यापारादिर्यतः ततः पुरुषातिशयप्रतिपत्तियभिचारिणी न भवेत् । एतदेवाइ परोक्षोऽप्यविनाभावसम्बद्धैर्गुणदोषयोः । शासौनिवर्तितः शास्त्रकारवत् सम्प्रतीयते ॥ 3 ॥ इति । परोक्षोऽपि प्रत्यक्षाविषयोऽपि गुणवास्तविपरीतश्च सम्प्रतीयते सम्यगवगम्यते । है ! शास्त्रवचनप्रबन्धैः निर्वसितैः निष्पादितैः सामर्थाद् गुणदोषपश्यामिति गम्यते, अन्यनिर्वतितः तैस्तत्परिज्ञानानुपपत्तेः । यारल्यापारोपदर्शन गिदम् । उपलक्षणं चेदं तेन कायन्यापारविशेषैरित्यपि दृष्ट व्यम् । तैरपि दोषोपशमपरानुग्रह निबन्धनस्तद्विपरीतैश्च गुणवतो दोषवत्तश्च पुरुषविशेषस्य परिमुक्तारे20 फतया परिज्ञानात् । कीदृशैस्तैः स सम्प्रतीयते ? अविनाभावेनान्यथाऽनुपपत्त्या स्म्ब्द्धैः। क! गुणदोषयोः यो यथार्थदर्शनवैराग्यातिशयपरमवत्सलस्वादिलक्षणो गुणो योऽपि तद्विपर्ययरूपो दोषस्तयोरिति । शार्गुणाविनाभावसम्बद्धः भगवान् जिनः । गुणवत्वेन योद्धथ्यरतन्मुखाम्भोजनिर्गतैः । / 1605 ॥ विदाकुर्वन्ति विद्वांसस्तेषामपि गुणान्वयम् । दृष्टागमाविरुद्धार्थप्ररूपणतया स्थितेः । 1606 ॥ प्रत्यक्षं तनिमित्तं च स्मरणाचनुमान्तिमम् । दृष्टं तेन तदर्थस्य न विरोधी हि दृश्यते ॥ 1607 ॥ तदर्थालम्बनत्वेन तस्यापि प्रतिपत्तितः । नाप्यागमेन तस्यापि पूर्वापरविभागिनः । / 1608 ॥ 1-यपुरुषवत्सल-A0, 50 / -यपुरुषवत्सकल-pa0 / 2-सम्बन्धः ताः। 3-म्तिकम् A0, 20, p0॥ Page #319 -------------------------------------------------------------------------- ________________ 3 / 4 ] 3 प्रवचनप्रस्ताव: विसंवादरूपेणेत मणिः । बन्धुरेव भवेल्लोके किं रिपुः शक्यकल्पनः ॥ 1609 ॥ दृष्टागमविरुद्धार्थ विषयैः शासनैस्तथा । दोषयन्तोऽवगन्तव्याः सर्वधैकान्तवादिनः ॥ 1610 ॥ तच्छासनानां तादर्थ्यं प्रागुक्त' वक्ष्यतेऽपि च । देवागमे त एवोक निर्मलम्याय वेदिभिः । 1611 ॥ "स्वन्मत्तामृतबाझानां सर्वथैकान्तवादिनाम् । 255 ताभिमानदग्धानां स्वष्टं दृष्टेन बाध्यते ॥ " (आप्तमी0 lo0 7] इति । भवतु नाम तेषां सद्विरुद्धार्थत्वं न तावता तैस्तन्मणेतॄणां दोषवतापरिज्ञानं परविप्रलम्भनाय गुणवद्भिरपि तस्प्रणयनसम्भवादिति चेत्; न; तद्विप्रलम्भनस्यैव दोषत्वात् । मिथ्याज्ञानोपजननं हि तद्वि- 10 प्रलम्भनम् । मिथ्याज्ञानं चानर्थीनिमित्तम् अहिविषादी हारगुडादिविज्ञानवत् । अर्थोपरतिनिबन्धनं च हारगुडादी अहिविषादिज्ञानवत् । अतः कथं तदुपजननं न दोषः परप्रत्ययायकारणत्वात् व्याधादेस्तदुपजननवत् । तस्यापि तत्कथं दोष इति चेत् ? अशुभपुद्गलमाप्ति निमिषत्यादेव । तथा हि-व्याधादेः परविभलम्भनमशुभपुलप्राप्तिनिबन्धनं विप्रलम्भनत्वात् आत्मविप्रलम्भनवत् । दृष्टा खल्वात्मविप्रलग्भनादशुच्यादी शुच्याद्यभिने वशरूपात् तत्प्राप्तिरिति न साध्यवैकल्यमुदाहरणस्य । या चासौ तत्प्राति: 15 सौपायप्रासः घोरदुःखसंसारसरित्पातनिबन्धनीति सिद्धं तन्निबन्धनस्य विप्रलम्भनस्य दोषत्वन् । भवतु नाम ध्याधादेस्ततस्तत्प्रतिर्न शास्त्रकृत योगसामर्थ्येन तत्प्रतिबन्धादिति चेत् विमलम्भनस्यैव कुतो न तेन प्रसियन्धः एवं हि ते महायोगिनो भवन्ति यदि परेषामहितं नानुतिष्ठेयुः तस्मति बन्धनतत्सामर्थ्यमिति चेत्; तत्कार्यप्रतिबन्धेऽपि न भवेदिति किश्चिदेतत् । तम गुणवत्तां मिथ्यार्थ शास्त्रप्रणयनं सम्भवति दोषवतामेव तत्सम्भवादित्युपपन्नं ततो दोषवत्त्वपरिज्ञानं सम्यगर्थाचतो गुणवत्त्व- 20 परिज्ञानवत् । शास्त्रकारत्रदित्यत्रैव निदर्शनम् । यथैवमपि अर्हतः सुगता देवान्योऽपि वैद्यकादिशाकारः चिराक्रान्तोऽप तच्छाखैरेव सुविवेचितगुणदोष सम्बद्धः गुणदोषवत्तया सम्प्रतीयते तद्वत्कृतोऽपीत्यर्थः । सम्प्रति सर्वथैकान्तवादिनः सुगता दे दोषवत्त्वमेव तद्व्यापारसमधिगम्यमावेद वनाइ - सिद्धहिंसावृतस्यान्ब्रह्मचर्यप्रवृसितः । स प्रत्यस्तमिताशेषदोषो नेति प्रतीयते ॥ 4 ॥ इति । . सः सुतादिः प्रतीयते निश्चीयते । कथम् ! प्रत्यस्तमिताशेषदोषः प्रीणनिरवशेषमिथ्याज्ञानकषायम स्कोपले पो नेति । एवं कुतः प्रतीयते ! सिद्ध हिंसानृतस्तेयाब्रह्मचर्यप्रवृचितः । 1 किं पुनः श-A0, ba0, pa0 / 2 परप्रव्ययका A0, ba0, pa0 / पञ्चन्दनवत् । 4- सपरिज्ञाननिमि-A0, ba0, pa0 / 5 सावायमा-pa0 / 7 मयैवाप्यभ्यतः A0, ba0 / यथैवाप्यभ्यर्हितः pa0 / 3 परप्रत्यवायी 6- मविप्र pa0 / Page #320 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [14 सिद्धाः प्रमाणतो निश्चितास्तास्ताश्च हिंसा चानृतं च [स्तेयं च ] अब्रह्मचर्य च प्रवृत्तिश्च सास्तथोक्ताः ताभ्यस्तत इति । तत्र प्रमादक्ता योगेन कायवायनोव्यापारात्मना यत्माणिभ्यः प्राणानामिन्द्रियादीनां मच्यावनं सा हिंसा ! "प्रमचयोगात् प्राणध्यपरोपणं हिंसा' [t007|13] इति वचनात् । सा च सुगतस्य साक्षादाविनी तावदस्ति-बुभुक्षापरिपीडितां मृगराजवधूमवलोक्य 5 तन्मुखे तेन स्वशरीरं निपातितमिति तन्मत एवं श्रवणात् अथात्मवधो दोषो न भवति परोपकारनि मितत्वेन गुणत्वात् ; परवषोऽपि तर्हि दोषो न भवेच्छागादिवत् अस्यापि सन्निमित्तत्वेन gunntvs'bhvaat। छागादेः पीडनाव दोष एवेति चेत् आत्मनः पीडनात् तद्वघोऽपि कुतो न दोषः स्यात् ! अथ योगिनं तत्पीडा नोपसर्पति योगबलेन प्रतिरोधात् ; तहिं योगिनः परस्यापि वधो न दोषः स्यात् तेनापि परोपकारस्य सम्भवात् तस्तिमिवस्य च परिपीडनस्य योगमलेनैव प्रतिरोधात् । तथा चेत ; महानयं कृपालः 10 यदि योगिनोऽपि व्यापादयेत् ! ततो यथा परहिंसा दोषः तद्वदात्महिंसाऽपीत्यस्त्येव साक्षाशायी दोषस्तस्य । तथा परम्पराभावी च, स्वयं सस्य पिशितभक्षिणामग्रगण्यत्वात् । / तब्रक्षणस्य च पाएधिकार प्रेरकत्वेन वनमृगादिव्यापादनहेतुत्वात् , तदभावे तद्व्यापादनासम्भवात् । अत एवोक्तम् "भक्षकश्चेन विद्येत वधकोऽपि न विद्यते । " [ ] इति । तथा तस्य अनृतमप्यस्ति सकलविनेयवर्ग प्रत्यपायनिबन्धनव्यापारोपकल्पनस्य नैरास्यादेः प्रमाणानुपपनत्वेनासत एव तेनाभिधानात्, अनृतस्य च तल्लक्षणत्वात् । "अस्द्भिधान्म्नृत्म्|" [ ta0 sU0 714 ] इति वचनात् । सदभिधानमपि तस्य दृश्यत एव नष्टमुष्ट्याधतीन्द्रियार्थविषयस्य सम्पनस्याविसंवादमतीतेरिति चेत्, न; रिंशक्षणिकपरमाणुरूपे तदर्शनप्रसिद्धभावात्मनि तत्र तदभावात् , तत्र प्रमाणाभावस्य मतिपादितत्वात् । क्रमाक्रमानेकान्तात्मनीति चेत् तर्हि तद्वचने भगवतः स्पाद्वादन्यायनायकस्यैव न सथागतस्य । तदुक्तम् "सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति या: काश्चन सूक्तिसम्पदः । तवैव ताः पूर्वमहार्णवोत्थिताः जगत्प्रमाणं जिनवाक्यविग्रुषः ॥ " [सिद्ध0 द्वात्रिं0 1 / 30 ] इति । स्वशास्त्रत्वेन तु तस्य प्रकाशन चौर्यमेव अदचापहारसद्भावात् चौर्यस्य च तल्लक्षणत्वात् । सदुक्तम्-"बदनादानं स्तेयम्" [ ta0 sU0 ॥ 15] इति । तद्वदनमाऽपि तस्यास्ति मैथुनन भावात् । "मैथुनमग्रम, [त. सु. 7 / 16 / इति च तल्लक्षणाभिधानात् । न च तद्धावस्तस्या सिद्धा, स्वयमनेकमूत्रवियरपरिवीतथिमहतया गर्द भीमरवा मदनशरपरिपीडितेन गर्दभानां शतेन मैथुनमचीकरोदिति तदीयानामेव प्रसिद्धेः । कामामिनिवेशेन तत्करणमेव दोषो न परोपकारार्थया रुपया, रूपया च तत्करणं बुद्धस्येति चेत् ; न; जननीगुरुपल्यादावपि तज्ज्वरपरिपीडिते तथा तस्करणस्यादोषश्वेन पृथग्जनस्यापि तत्कारिणो दण्डाभावापत्तेः । 'पृथग्जनः कृपण तत्र तत्कारी' प्रान्निय्-taa0|2-सादिदोस्स्ः zrA0,0, pa0 / 3 भक्षणानाम-mA0, b0,50| 4रणर-A0, pa0, p0| 5कामज्वर । Page #321 -------------------------------------------------------------------------- ________________ 15] 257 स्वयं कामाभिनिवेशेन वा' इति न निश्चयः परचेतोवृत्तीनां दुरम्बयत्वादिति चेत्; न; तथागतेऽपि तुल्यत्वात् । तदुक्तम् "अभवत् सुगतः खरी खराणां स्वयमुत्पाद्य भगान् समन्ततः । कृपया स तु कामपीडयाचा न वयं तत्र विनिश्वयं गताः ॥ " [ ] इति । योगित्वादेव तस्य तत्पीडा न भवतीति चेत्; न; तस्यैव चितधर्मत्वेन दुरवबोधत्वात् । 5 यदि चायं योगी तर्हि तत्त्वदर्शनादुन्मार्गतः प्राणिनां निवारणमेव कर्तव्यं कथं तत्र प्रवर्तनं साधुचेष्टाया अनेवंविधत्वात् । निवार्यमाणा अपि न व्यवतिष्ठन्त इति चेत् औदासीन्यमेव तर्हि कर्तव्यं न स्वयमयुक्ताचरणम् । तथा च कस्यचित् सुभाषितम् ; "अपारयन् वारयितुं पृथग्जनानसत्प्रवृतेष्वपि नासदाचरेत् । अशक्नुवन् पीतविषं चिकित्सितुं पिवेत् वियं का स्वयमप्यवालिशः ॥ " [ ] इति । 10 ततः सत्पीडयैव तस्य तत्करणमिति सुनिश्चितोऽस्याब्रह्मचर्यदोषः । 3 प्रवचन प्रस्ताव: सथा परिग्रहदोषोऽपि कषायपरिधानबोधितरुच्छाया मण्डलादौ ममेदग्भावरूपाया मूर्च्छा यास्तस्य भावात् तल्लक्षणत्वाच्च परिग्रहस्य, "मूर्च्छा परिग्रहः " [ 0 sU0 7 17 ] इति सूत्रात् । कारिकायां च देवैस्तस्यो एव मवृत्तिशब्देनाभिधानात् । कथमेवं भगवत्यपि तद्दोषपरिहारः 15 छत्रचामर हरिविष्टरादेर्महापरिग्रहस्य तत्रापि भावादिति चेत् न निरतिशय पुष्पमभावमरतैरम र पतिभिरुपकल्पिते तस्मिन् भगवतो ममेदम्भाव बुद्धेरभावात् । तदुक्तम् "प्रातिहार्यविभवैः परिष्कृतो देतोऽपि विरतो भवानभूत् । " [ बृहत्स्य0 zro0 73 ] इति । सदभावस्य दृष्टागमाविरोधिनस्तुत्य वचनादेव अध्यवसायात् । न च तादृशं किञ्चित् 20 शुद्धोदनतनयस्य वचनमस्ति यतः तस्यापि तदभावपरिज्ञानात् 'सन्नपि कषायकटाद्युपश्लेषः कुतश्चिदन्यत एव न मूच्छतिः' इति निश्चिन्वन्ति विपश्चितः । मूर्च्छति इत्यपि कुतो निश्चय इति चेत् ? इमे ब्रूमहे - तथागतस्य तदुपश्लेषो मूर्च्छनिबन्धनः तत्त्वदर्शन विकल सम्बन्धिले सति तदुपश्लेषात् पृथाजनस्य तदुपश्लेषवत् । तन्त्रिकलत्वं च तस्य तच्छास्त्रेणैवावसीयत इति निरूपितमनन्तरमेव । ततः परिहदोषोऽपि तस्य विद्यत एव । हरिहरादेस्तु सकलजनसंवादविषयो हिंसादिर्दोष इति न 25 विविच्य व्यावर्ण्यते । ततो हिंसादयो दोषाः सर्वथैकान्तवादिन] सन्तीत्यत्र न संशीतिरस्ति वस्तुविवेकिनाम् । भवतु नाम सुगतस्तथाविधस्तथाऽपि किम् ? इत्याह " हेयोपादेयतत्त्वस्य सोपायस्य किलेदृशः । प्रवक्ता [ घिगनात्मज्ञं तदसाध्यमसाधनम् ] ॥ 5 ॥ इति । ईदृशोऽप्रत्यस्तमिताशेषदोषतया प्रतीयमानस्तथागतः प्रचता प्रतिपादयिता किलेत्यरु- 30 चिचनेन न प्रवक्तेति कथयति । करयासी न प्रवक्ता ! हेयोपादेयतत्त्वस्य हेयं च पञ्चस्कन्ध 1- वस्तस्यामा - A0, ba0, pa0 / 2 मुच्छार्वा एव । 33 Page #322 -------------------------------------------------------------------------- ________________ 258 न्यायविनिश्चय विवरणे [314 ] इति सन्तानरूपं दुःखसत्यम् "दुःखं संसारिणः स्कन्धाः " [pra0 0 1 149 ] इति वचनात् । उपादेयं च तस्यैव निःशेष प्राणस्वरूपं निरोधसत्यं हेयोपादेयं तदेव तत्त्वं तस्य सोपायस्य हेयतत्स्वस्थोपायोऽविधातृष्णारूपं रुमुदय सत्यम्, "दुःखे विपर्यासमतिस्तृष्णा वा तस्य कारणम्" [ pra0 vA0 1183] इति वचनात् । उपादेयतत्वस्य मैग्2अम्भावनारूपं मार्गसत्यं 5 तत्सहितस्येति । न हि दोषवत्त्वेन निर्ज्ञानस्य तत्त्वदर्शनं शक्यसम्भावनं यतस्तस्यासौ प्रवक्ता भवेदिति । यदि वेदृश इति परोपकरूपतरूपो विधूत कल्पना जाल इति प्रतिपत्तव्यं तस्यापि प्रवक्तृत्वानुपपत्तेः । कथमिति चेत् ; विकल्पाभावादेव, विक रुपकार्ये हि वचनम् "विकल्पयोनयः शब्दाः" [. वचनात् । कथं तदभावे भवेत् ? विकल्पादेव चिराक्कतादिति चेत्; न; तता विकल्पस्यापि दुर्भा वेन तस्य विधूतकल्पना जाला भावापत्तेः । चिरावृत्तादपि ततो वचनमेव न तज्जातीयो विकल्प इति 10 नियम हेतोरशक्योप दर्शनत्वात् । तत्कालभाविन एव विकल्प संस्कारात् तस्य वचनमित्यपि वाचोयुक्तिः न चतुरविचारसमोचितं सौभाग्यमुद्वहति; ततो वचनवद्विकल्पस्यापि प्रसङ्गेन प्रकृतदोषानतिवृत्तेः । तत्संस्कारस्य च चित्ररूपत्येन तस्य विधूताशेषविकल्पलम्, अविकल्पत्वे च न ततो वचनम् । नच विकल्पाविकरूपव्यतिरेकेणा पर: कश्चित्तत्स्वभावः । तद्भावे वा न ततो वचनम् । विकल्पकार्यत्वेन निश्चितस्यान्यतो भावे निर्हेतुकत्वापत्तेरिति दुष्परिहारोऽयं दोषोपनिपातः परस्य । सन्न यथागतस्य 15 प्रवतथं यतस्तदुक्तप्रतिपत्त्यर्थं प्रेक्षावतां तदन्वेषणं भवेत् ! अथ कुख्यादीनां प्रकृत्यमेव लस्यापि वक्तृत्वं तस्य तत्सन्निधिनिबन्धनत्वादिति चेत्; अहो महदिदमद्भुतं यत्करज्ञानाधिष्ठानादपि तस्मादनुपन्नं ज्ञानगःयेनापि शून्यात् बुद्ध्यादेर्भवतीति ! नायं दोषः तथागतपभावस्य तादृशत्वादिति चेत्; सतरतहिं कुतस्तस्य स्वयमेव न प्रयवतृत्वम् एवं हि पारम्पर्य परिहृतं भवति - सुगतात् कुब्यादेः प्रभावस्ततो वचनमिति । मा भूतस्य वचनम् प्रव20 वतृत्वं तु तस्य विनेयानां तत्सन्निधानाचत्वज्ञानप्रादुर्भावादिति चेत्; तज्ज्ञानं यदि न प्रमाणं कथं तत्त्वविषयं विरोधात् ? प्रामाण्यमपि न तस्य प्रत्यक्षावेन इन्द्रियादिप्रत्यक्षेष्वनन्तर्भावात् । न हि तदिन्द्रियज्ञानम्; इन्द्रियादनुत्पत्तेः । नापि मानसम् इन्द्रियज्ञानादप्रसुतेः, तरयं तद्विषयानन्तरविषयमा - श्रीगोचरत्वाच्च । नापि योगिज्ञानम्; भावनाप्रकर्षनिरपेक्षत्वात् । नापि स्वसंवेदनत्वेन सत्य चतुष्टयविषयत्वामायापत्तेः । प्रत्यक्षान्तरत्वे च तज्ज्ञानचातुर्विध्यनियमव्यावर्णमन्त्राघातोपनिपातात् । नाप्यनु35 मानत्येनं; लिङ्गाभावात् । सुगतसन्निधानमेव लिङ्गमिति चेत् सुगत एवं तर्हि तच्चतुष्टयस्यानुमितिभवेत् तत्रैव लिक्वान्न सत्त्वान्तरेषु पक्षधर्मत्वाभावात् न च तत्र तदस्ति तस्य शुद्धज्ञानस्वभावतया दुःखादिरूपत्वानभ्युपगमात् । न प्रमाणान्तरत्वेनापि प्रमाणद्वय नियमोपगमात् । तच तत्सन्निधानात् तत्त्वज्ञानं दिनेयानामुपपन्नं यतस्तदेव तस्य वक्तृत्वं भवेदिति सूतम् - 'हेय' इत्यादि सर्वथा तस्व प्रवक्तृत्वाध्यवस्थितेः । r 1 उपाय इति अत्रापि सम्बन्धः" vA0 Ti0 2 तत्सरघान नि A0, ba0, pa0 / 5 त्रिनेयज्ञानस्य । 6 गो-pa0 / 7 श्य 3 सुगात् । 4 प्रवादस्त-A0, ba0, pa0 / प्रामाण्यमिति सम्मन् Page #323 -------------------------------------------------------------------------- ________________ 326] 3प्रवचनमस्तावः पुनरपि तदेव प्रतिक्षिपनाह-'घिगनात्मकं तदसाध्यमसाधनम्' इति । तात्पर्यम विद्यमानस्यैव हेयादितत्वस्य लुगतोऽपि प्रवक्ता भवेन्नापरस्य व्योमकुसुमादिवत् । विद्यमानत्वं च न तस्य कार्यस्वेन, असति कारणे तदनुज्ञानात् , असति च तदयोगानिहतुकत्यापत्तेः । नापि कारणत्वेन; कार्यकालमप्राप्य निवृत्तस्य cig2अपकान्तवत्तदनुपपत्तेः । निरूपितं चैतत् सविस्तर मिति । पदार्थः कथ्यतेतत् हेयादितत्वम् । असाध्य कस्यचिदप्यकार्यम् असाधनम् अकारणं च प्रतिसमयविलयप्राप्तिविग्रह- 5 स्योक्तनात्याऽनुपपत्तेः । अन्धरूपवे तदुपपपिरिति चेत् ; स्यादेतदेवं यद्यन्वयवादी सुगतः, न चैवम् । एतदेवोक्तम्-'अनात्मज्ञम्' इति । 'आत्माऽइत्यन्वय एवोच्यते अतति गच्छति तांस्तान् पर्यायानित्यात्मेलि व्युत्पादनात् । तन्न जानाति नोपैति इत्यनात्मज्ञः सुगतस्तं तस्येत्यर्थः । धिक्शब्देन योगे पष्ठीविषय एवं द्वितीयाविधानात् । तदयमर्थ:-यतस्तदनात्मज्ञस्य सम्बन्धि तस्माद् असाध्यमसाधनम् अतः धिक कुत्सनमनात्मज्ञस्त्र नस्य वा। यदि बा, तदसाध्यं साधयितुम- 10 शक्यम् । कुत एतत् : असाधनम् अविद्यमानप्रगाप्यं यत इति । एतदपि कस्मात् ! 'अनात्मज्ञम्' इति । आत्मा जीवः स चासौ ज्ञश्च जैनोयगतो न योगकल्पितः आत्मज्ञः स न विद्यते यस्य सोऽयम् अनात्मज्ञो बुद्ध एव तस्य सम्बन्धी यत इति । नानी हिताय दात् साधनं तच्च नासति । ज्ञस्वभावे नरेऽस्तीति पूर्वमेतन्निवेदितम् ॥ 1612 / / अज्ञातमप्रमाणत्यादकार्यस्यादितोऽप्यसत् । कथं हेगादिकं तत्त्वं बुद्धो वक्तुं प्रवर्तताम् ? ॥ 1613 ॥ तस्मादयमसद्धादइलिशान् विप्रलम्भयन् । किर्तव्यः कथं नाम न भवेन्न्यायवेदिनाम् ॥ 1614 ॥ पुनाप्यत्रोपचयमाह सर्वथाऽसदुपादेयं हेयं सत् [तदकारणम् । इति । / सर्वथा सर्वेण सकल रागादिले शप्रकारेणेव परिशुद्ध ज्ञानरूपेणापि असत् अविद्यमानं निरोधमत्यम् । उपादेयं पुरुषार्थबुद्धया परिणामम् 'धिगनात्मज्ञम्' इति सम्बन्धः । कुतो धिक्कार इति चेत् ? अनात्मकत्वादेव । आत्मेति निरोधसत्यस्य स्वभावस्तस्य ज्ञानं बुद्धि स न विद्यते यस्मिन् तद् अनात्मनं तत्सत्यमेव यत एवं ततो धिगिति । तथा हि-निरुद्ध सकलाकारं निर्वाणं न तावत् 25 प्रत्यक्षतः प्रतिपत्तव्यं प्रतिबन्धाभावात् । न हि तस्य तत्वार्यत्वम् ; नीरूपयाकारणत्वात्, अन्यथा नीरूपस्यायोगात् । नापि तस्वभावत्वम् , स्ययं नीरूपत्वप्रसङ्गात् । न च नीरूपादेव तस्य परिज्ञानकल्पने विज्ञानकल्पनावैफल्योपनिपातात् । पुनरम्यतः प्रत्यक्षात् तत्परिज्ञानकल्पनायां प्रकृतपर्यनुयोगानतिवृत्तेः अनवस्थादोषविषाविषधरल्यापारमयपरिपालस्य च परिह मशक्यत्वात् । न चाप्रतिबद्धादेव ततस्तत्परिज्ञानम्, अनभ्युपगमात्, प्रतिवन्धान्तरस्य च । तन्न प्रत्यक्षस्य तज्ज्ञानत्वम् । 30 1 कारिपादानुज्ञानात् । कार्यासादायोगाल । 3 अज्ञान् । "शिशावजे व baalishH। इत्यमरः"-tA0टिका4धिछात-A0.बल,प. 1 5 "अनभ्युपगमाविति सम्बन्धः |"-वादि। 6 निवाणविषयकज्ञानस्वम् । Page #324 -------------------------------------------------------------------------- ________________ न्यायविनिश्वयविपरणे [ 36 नाप्यनुमानस्य प्रत्यक्षाभावे तस्य तत्पूर्वकत्वे अपतेः । निस्य च तत्कार्यस्य तत्स्वभावस्य च विचारासहत्वेनाव्यवस्थितेः । ततो युक्तं तत्सत्यस्य अनात्मज्ञत्वम् अतश्च तदुपादेयं भिगेव प्राद पथाऽतिवतिनो वस्तुवृतेनानुपादेयत्वात् । तथा सत् प्रशस्तं परिशुद्धज्ञानस्वभाव बुद्धस्य " प्रमास्वरमिदं चित्तम्" [ pra0 vA0 1 / 210 ] इति वचनात् । तत् द्देयं नैराल्यभावनापरिपाकब लेन 5. परित्याज्यमित्यपि विव, प्रशस्तस्य परित्यागानुपपत्तेः निर्वाणवत् । कथं वा तस्य तत्परित्यागे परात्मपरिज्ञानं यतः तत्रुपतापपरिहारपरवशतया तदुपायाभियोगमात्मसात्कुर्वीत नेरूपत्वेन तदनुपपत्तेः । एतदेवोक्तम्- 'अनात्मज्ञम्' इति । आत्मा विनेश्रसन्तानस्तस्य ज्ञौ तद्बुद्धिस्तस्या अभावेऽनात्मज्ञम्, अर्थाभावेऽव्ययीभावात् । एतदुक्तं भवति-पतोऽपि स्वभावस्य परित्यागे तस्य परपरिज्ञानं न भवेत् अतस्तस्य त्वं निन्दितमिति । नास्त्येव तस्य तत्परत्यागः " तिष्ठन्त्येव पराधीना येषां तु 10 महती कृपा । " [ pra0 vA0 1201 ] इति यचनादिति चेत् कथं पुनराम्यभावना परिपाके तरकारणे सति तदभावः खादेरपि ततस्तदभावात् । अथ तत्परिपाकोऽपि कृशसम्पर्कविकल एव तद्धेतुः स खादेरेव न महामुनेः, तस्य परार्थपरतया महाकृपालुत्वादिति चेत्; खङ्गादेः कस्मादकृपालुत्वम् ? परार्थवृत्तेरभावादिति चेत्; अस्तु नाम तस्य परत्राकृपालुत्वमात्मनि तु भवत्येव स्वार्थ वृत्तेरवश्यग्भावात्, अन्यथा निर्वाश्रयोपक्रमानुपपत्तेः । अथ तस्य निर्वाणेनैवार्थित्वं नावस्थानेनेति । 15 कुत एतत् तस्य निर्दोषत्वात् समानमिदमन (मव) स्थानेऽपि तस्यापि सकल मल बिकलप्रभास्वरचित्तरूपत्वेन अभ्युपगमात् । अथ तचिचेनावस्थितेनापि न किञ्चित् फलमिति न तत्रार्थित्वं तस्य तईइ तन्नाशेऽपि न भवेत् ततोऽपि कस्यचित् फलस्याभावात् प्रत्युत तदेव मुमुक्षूणां फलं यत् सकलक्लेशपरिशुद्ध ज्ञानरूपतयाऽवस्थानम्, तच्चेत् कुतश्चित् सम्मपद्येत किमन्येन ! फलेऽपि फलान्तर सीक्षायाम नवरथापत्तेः । ततो युक्त तत्रैव तस्यार्थित्वम् । अथ सत्यपि तत्र तस्यार्थवेन तस्यावस्थानं तदपरित्यागे तत्परिमिश्रवलेशपरित्यागासम्भवात् अन्नापरित्यागे तत्परिमिश्रविषपरित्यागासम्भवादिति चेत्; न; तथा तीथागतस्य चित्तस्यापि परित्यागप्रसङ्गात् । अथास्ति कश्चित् तस्योपायो यतोऽवस्थितेऽपि चित्ते तत्क्लेश परित्यागः तस्य भवेत् स तहिं खादेरपि तेन वक्तव्यो येन after मध्यवस्थितमेव परिगलितनिखिललेश भयपरिनिर्वाणपदं प्राप्नुयात् । एवं हि तेनामनस्तायित्वम" सुस्पष्टं प्रतिष्ठापितं भवति स्वयं परिदृष्टमार्गोपदेशस्यैव तत्त्वात्, "तायः स्वदृष्टमागति:" [ pra0 vA0 1147 ] इति वचनात् । ततो यदि कृपामाहात्म्यात् अवस्थानं बुद्धचि तस्य स्वङ्गादिविसस्यापि स्यात् । न चेत्; इतरस्यापि न स्यादित्युपपन्नमुक्तम्- 'हेयं सत्' इति । यदि वा, सत् विद्यमानं संसारिचितं हेयं धिगिति व्याख्येयम्, तस्य सत्त्वासिद्ध, सत एव हेयत्वो 25 20 260 1 तस्य pa0 / 2 जात A0, pa0 / 3 "निर्वाणेऽपि परे मासे कृपात्रीकृतचेतसः" / इति पूर्वार्धम् । tA0 Ti0 / 4 वचनादेदेवि pa0 / 5- A0, ba0, pa0 / 6 निर्वाणस्य । 7 अवस्थान परिस्यागाभावे । 8 तथा A, ba0, pa0 / 9 तचित्तस्यो -A0, ba0, pa0 / 10 पिलो न A0, ba0, pa0 / 11 "प्रमाणभूताय जगद्वितैषिणे प्रणम्य शास्त्रे सुगताय तायिने । " -tA0 दिन । Page #325 -------------------------------------------------------------------------- ________________ 261 za6] 3 प्रबचनप्रस्तावः पपत्तेरिति मन्यते । तदसत्त्वे निमित्तमाह-'तदकारणम्' इति । तत् उक्तरूपं चित्तम् अकारणम् अपूर्वमुत्तरस्याजनकम् , अन्यथा चरमक्षणेऽपि स्यादिति निर्वाणाभाव इति भावः । तदानी विजातीयस्यैव योगिज्ञानादेतत्कारणं न सजातीयोत्तरचिवस्य तदयमदोष इति चेत्, कथामिदानी परचैतन्यप्रतिपत्तिः ! शक्यं हि वक्तुम् अती जन्मान्तिमचि विजातीयमेव प्राणापानादिक सजातीयोतरजनकं जनयित्वा प्रतिनिवृत्तं न सजातीयं चित्तं चरमक्षणवत् । ततो न पाणादेः परशरीरे निश्चितात् 5 तत्प्रतिपत्तिः, व्यभिचारशक्षायां तदनुपपत्तेरिति । तथा चेत् ; कथं सुगतभाविनः पुरुषस्य परदुःलपरिज्ञानं मतस्तदक्षमतया प्रेरितस्तत्परिहारोपायांभियोगी स भवेदित्यसझतमिदमवलोकयामः "निष्पश्नकरुणोत्कर्षः प्र्दुःखाच्मेरित्ः। दयावान दुःखहानार्थमुपायेवभियुज्यते ॥ " [pr0v01|133 ] इति । ततो यथा सजातीयं जनयत एव परचित्तस्य विजातीय जनकत्वं तथा चरमचित्तस्यापीति 10 न सम्भवत्येव चित्तोच्छे दलक्षणं निवोणम् । तत्सम्भवे वा तच्चित्तमकारणमेव सजातीयवद्विजातीयस्या-- पीत्युपनतं तस्यावस्तुत्वार्थक्रियाविरहात् , तथा तत्पूर्वस्यापि, श्रवस्तुनोऽर्थक्रियारूपत्वायोगेन तस्यापि तद्विरहाविशेषात् , तथा तत्पूर्वस्यापीत्यशेषस्यापि चित्तमबन्धस्य क्वचिदध्यनुपयोगात उपपन्नमुक्तम्-'तदकारणम्' इति । भवत्वकार गत्वादसनेर तत्मबन्ध इति चेत् ; ताई नित्यसिद्धत्वानिर्वाणस्य किं तदर्थेन तपश्चरणरागादिना प्रयत्नेन ? तदेवाह तदर्थोऽयं प्रयासश्च [ इस्यहो सत्यव्यवस्थितिः ] ॥ 3 ॥ सदों नित्यसिद्धनिर्वाणाथर्थोऽयं परप्रसिद्धः प्रयासस्तपश्चरणादिरूपः 'चाइति समुच्चयेन केवलं पूर्वोत्तमेव किन्वयमपि धिगिति, सिद्धे प्रयासवैफल्यादिति धिक्कतुरभिप्रायः । चित्तमबन्धाभावे च प्रयासश्चेतनात्मकः । कथं विद्येत येन स्यान्मार्गसत्यव्यवस्थितिः । / 1615 ॥ तदेवाह-'इत्यही सत्यव्यवस्थितिः' इति । एवमुक्तयायेन सत्यस्य मार्गरूपस्य व्यवस्थितिस्वस्थानम् अहो नैवेत्युपैहसनपरेण अहोशब्देन दर्शयति । यदि वा, तच्चित्तसन्तानोच्छेदलक्षणं निर्वाणमकारणमहेतुकमभावरूपत्वेन अनपेक्षत्वात् तत्किं तदर्थेन नैरास्म्यभावनादिना प्रयासेन ? तदेव दर्शयति-'तदर्थोऽयं प्रयासश्च' इति । धिकशब्दानुवृत्त्या, व्याख्यानं पूर्ववत् । स्या मतम्-न साक्षात् तत्सन्तानोपमईनेन प्रयासस्य तादर्यमपि तु तत्सहार्य पूर्वपूर्वचि- 25 समुत्तरोत्तरचिसं सजातीय कार्य प्रत्यसमादिरूपं जनयति ततः चरमस्यात्यातासमर्थनेनं ततः चितान्तरस्यानुत्पत्तेः चरमपच्युतेश्च प्राच्यस्य स्वासभङ्गुरत्वेन प्रलयात् प्रशान्तनिर्वाणोपपत्तेः पार्म्पेण्न्ने। तस्य तादर्थ्यमिति; तदपि न साम्प्रतमा विचारानगत्वात् । तथा हि प्रयासोऽयमुच्छेयसन्तानवर्ती, तद प्रसन्तानवर्ती वा ! प्रथमविकल्पे स एव न सम्भवति; चरमस्यावस्तुत्वेन सन्तानावस्तुत्वे तद्वति 1-सा ताम-A0, 50, 10 / 2 सुगतस्प" -सा. tti0| 3 एवं नि-p0| 4- प्र-झा, ba0, p0| 5-प्स्ण्हास्प्-aa0,50,0|6-mprbhRtesh A0 ba0, pr| 20 Page #326 -------------------------------------------------------------------------- ________________ 262 न्यायविनिश्चयविवरणे [30 नस्तस्याम्यवस्तु स्वात् तादृशस्य पारम्पर्येणापि तादानुपपसे: व्योमकुसुमादिवत् । चरमस्यापि वस्तुत्वे न निर्वाणं तस्यापि सन्तानात्, अन्यथा वस्तुस्थायोगस्य निवेदितत्वात् । ततः निर्वाणं चेत् प्रयासो न प्रयासश्चेन्न निर्वृतिः । निर्वाणं च प्रयासदचेत्येतदन्योन्यपीडितम् ॥ 1616 / / अत एवोपहासेन यज्ञनिर्वाणसत्ययोः । तदित्यादिकया श्रुत्या देवैर तिरुच्यते (!) ॥ 1617 ॥ भवतु तदन्यसन्तावत्येव प्रयास इति चेत् । तत्सन्तानोऽपि न निर्वातुरन्यत्र, सद्भर्तिनः प्रयासात् तस्य निर्वाणानुपरतिपसमात् । नितिर्येवेति चेत् ; न; तदनुच्छेदेऽपि निर्वाणायोगात् । तदुच्छेदोऽपि यबन्यसन्तानवर्तिनः प्रयासात् कथमनवस्थापरिहारः तत्रापि प्रकृतप्रसङ्गानतिवृत्तेः । एतदे10 वोक्तम्-'इति' इत्यादिना । इति एवमपरापरसन्तानवर्तिप्रयासपरिकल्पनापकारेण अहो नैव सत्यस्य प्रयासापरनामो मार्गसत्पस्य व्यवस्थितिरनवस्थैव भवेदित्यर्थः । ततः स्थितमिदम् सर्वथा सदुपादेयं हेयं सत्तदकारणम् । तदर्थोऽयं प्रयास श्वेत्यहो सत्यव्यवस्थितिः ॥ इति । इदमेव श्लोकैवियरीतुमाह करुणा स्वपरज्ञानसन्तानोच्छेदकारणम् । इति नः करुणा [ अस्यन्तं परदुःखं न गोचरः] ॥ 7 ॥ इति । सत्वदृष्टिनिषेधार्था बुद्धस्याभिप्रायवृक्तिः करुणा । "तथाभूतसत्त्वग्रहपरित्यजनाय य आशयः स दया" [H0 वार्तिकाल. 11195] इत्यसकारात् । यद्येवं कथं तस्य सर्वथा विकल्पविकलवं तदाशयस्य विकल्पत्वात् । न झमुमनेन त्याजयामीति परामर्शवतस्तस्याविकल्पत्वम् । न 20 तस्यैवं तद्वत्त्वं संस्काररूपतयैव भावात् । "अधीणशक्तिसंस्कारो येषां तिष्ठन्ति तेऽनया [प्र. vA0 1200 ] इति वचनात् । इत्यपि न युक्त्म्। संस्कारस्य चेतनोपादानस्याचेतनवायोगात् । चेतनत्वेऽप्यविकल्पत्वे न ततः श्रेयःकथनं तस्य विकल्पयोनित्वेनोपगमात् । ततश्च तत्कथनमभिमतं "याया (दयया) श्रेय आचष्टे' [प्र. vA0 11284 ] इति वचनादिति चेत; सत्यम्: अयमपि परस्य पर्यनुयोगः । सा च करुणा स्वश्च योगी परश्च विनेयवर्गः तयोआनानि 25 तेषां सन्तानास्तेषाम् उच्छेदोऽन्यन्तविनाशस्तस्य कारणमिति एवं नोऽस्माकं कृपालना करुणा कृपा बर्गत इति शेषः । भवति हि महापुरुषाणां मन्दप्रज्ञानक्लोक्य कृपोत्पत्तिः । अस्ति च प्रज्ञामान्धं सौगतानां तैः स्वपरसन्तानविनाशिन्पा जिघांसाया एव करुणारवेन प्रतिपत्तेः । करुणैव साक्षादसौ तया सफलदुःखपरिक्षयरूपस्य तदुच्छेदस्य करणादिति चेत्, न सकलसुखपरिक्षयरूपस्यापि तया तस्य फरणात् । न च सुखमेव संसारे नास्ति तस्यापि दुःखबदनुभवात् , सदपि तद् दुःखमेव दुःखछिया 1पत्तग्निआ -A0, ba0, p0| यसत्य मार्गसत्यम् । 2 दवावस्वम् । 3 "लेऽनघा" pr0vaa0| कथं वस्य A0, 20, 5 / 5 म्न्स्व्। 6'द्या'-10वा। Page #327 -------------------------------------------------------------------------- ________________ 197 3 प्रवचन प्रस्तावः तित्यादिति चेत् दुःखमपि सुखमेच स्यात् तच्छिद्रपातयविशेषात् । विवेकिना नैवममिश्रायस्तेषां सर्वत्र दुःखाभिनिवेशस्यैव भाषात्, "सर्वं दुःखं विवेकिनः " [ योगसू0 2 / 15] दृति वचनादिति विवेकस्तर्हि पापीयांतेन सर्वत्र तदभिनिवेशकरणादिति तस्यैव तयोच्छेदः कर्तव्यो न ज्ञानसन्ता मध्य तदुच्छेदे तस्य सर्वत्र सुखबुद्धयैवावस्थानोपपत्तेः । यदि च तदभिप्रायवशात् सेवं दुःखम; सर्व सुखमेव किन स्यात् ? बौसी चन्दनकरूपानां सर्वत्रैऔदासीन्यरूपस्य सुखस्यैव भावात् । सुखं च तद्रूपमनुकूल 5 चेदनीयत्वात् प्रसिद्धसुखवत् । सतो नाभिप्रायवशादपि सर्वं दुःखमेवेति शक्योपपादनं यतः तदुच्छेदकरणात् करुणैवेयमिति प्रतिपत्तिः । इदमेवाह - 'परपन्तं परदुःखं न गोचरः' इति । परैः सौगतैः कल्पितं दुःखं न गोचरो न विषयः प्रमाणस्य । कीदृशम् ? अत्यन्तम् अन्तमतिक्रान्तम् । अन्तशब्देन सुखमत्रोच्यते तस्य दुःखं प्रत्यन्तत्वोपपत्तेः, "सर्वथा सुखविकलं दुःखमेव न तद्विषयः सुखस्यापि तद्विकस्य तद्विषयप्रतिपत्तेरित्यर्थः । तथा च कस्यचित् सुभाषितम् - "कस्यात्यन्तं सुख 10 पनतं दुःखमेकान्तसो वा " [ u0 मेघदू0 ilo0 46 ] इति । ततः सुखापहारकरणत्वानुपपचं तस्याजिघांसत्वम् । नैकान्ततस्तस्यास्तत्त्वं दुःखापहारकरणत्वेन करुणात्वस्यापि भावादिति चेत्; न; जिवाकरुणयोरेकत्वविरोधात् तमः प्रकाशवत् । व्यतिरेके न तयोः परित्याज्य एव सुगतेन jighAMsAfatatarser महाकारुणिकत्वव्यापत्तेः । तथा च कथं तत्करुणया ज्ञानसन्तानस्य निर्मूलोच्छेदः सुखभागिकस्य तस्यावस्थानोपपत्तेः । करुणयैव तस्याप्युच्छेदों दुःखभागिकस्याप्यन्यथा तद्योगात्, 15 मृष्टभोजनादिसुखंप्रतिषेधेन विना प्रत्ययप्रवृतज्वरादिदुः खनिषेधा शेगवदिति चेत्; उपपन्नमेवैतत् ; परहितमानां यदि ज्वरादिनिर्मुक्त पुरुषद्विगलित निखिलदुःखव्याधेरपि कस्यचित् चित्तभागस्यायस्थानं प्रतिलभ्येत, अन्यथा मृत्युविधायिनो भिषज इव तदुच्छेद विधायिनोऽपि परहितत्वानुपपत्तेः । कथं वा करुणया तदुच्छेदः, तथा दुःखप्रचलं वृत्तिनिमित्तसत्त्वदर्शनप्रत्यनीकस्य नैरात्म्यभावनारूपस्यो - पाभियोगस्योपसर्पणात् । ततश्ध परिस्फुटस्य तत्त्वज्ञानादेः प्रादुर्भावात्तेनापि तदेशनया विनेय- 20 वर्गस्य मार्गप्रवर्तनादिति चेत्; ननु तत्वं नाम सत्यचतुष्टयमेव भवतामभिमतम् । तच्च न योगप्रत्य क्षण समसमयम्; ताय तद्विषयत्वाभावप्रसङ्गात् समसमयस्था कारणत्यात कारणायैव च विपयीपगमात् । तस्यापि कारणत्वे समुदयमार्गयोरपि से थाविधयोरेव दुःखनिरोधहेतुत्वापत्तेः यदैव समुदयसदैव दुःखं यदैव मार्गस्तदैष निशेष इत्यसमञ्जसं प्राप्नुयात् । अव सयोभित्रसमययोरेव तत्कारणत्वं कथमिदानीं तच ष्टयस्य योगिप्रत्यक्षेणापि समकालत्वम् ! दुःखादेस्तत्वे समुदयादेतदसम्भवात् 65 तस्य तत्रे या दुःखादेस्तदनुपपत्तेः । अथ प्रत्यक्षं प्रत्यमिन कालवद्भिन्नकालमपि कारणमिष्यते तन्नः कमयतः कारणादक मध्य कार्यस्यानुत्पतेः, अन्यथा कारणादप्यकमात् कार्यस्य कमवतः प्रसङ्गात् असङ्गतमिदं भवेत् -" नाकमात् क्रमिणो भावाः " [ma0 vA0 145 ] इति । तस्मादभिन्न 18 263 चेत् : 1 सर्वत्र - A0, ba0, pa0 / 2 वापीचन्दन- A0, ba0, pa0 / 3 - प्रामाण्यश्य A0, 004 sA0 0 5 यदु-A0, ba0, pa0 / 6 भावस्त- A0, ba0, pa0 / 7 ज्ञानसन्तानस्य । 8 यो दुःखमागिकस्याप्युच्छेदो दुः- A0, ba0, pa09 - A0, ba0, pa0 / 10 - वि-sA0 / 11 समकाळपोरेव 12 मा A0, ba0, pa0 / + Page #328 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [37 कालस्वमेव तस्य तेन भवितुमर्हतीति व्यवस्थितमेवासामञ्जस्यम् । भवतु तहिं तश्चतुष्टयस्य परस्परतस्तत्प्रत्यक्षदपि भिनकालत्यम्: इत्यपि न युक्तम्: तन्नेत्यादिना दचोचरत्वात् । सत्यपि ताहशस्य तत्कारणत्वे नातदाकारस्य तस्य तद्विषयत्वम् आकारवादसमर्थनवैय-पत्तेः । तदाकारत्वे च अक्रमणार्पयन्त्यर्थाः स्वाकारांस्तत्र सक्रमान् । क्रमेण वाऽर्प यन्त्यन्या गतिस्त्र न विद्यते ॥ 1618 ॥ यधक्रमेण वायस्प्राप्यक्रमस्यैव विद्भवेत् । अकारानुगुणवेनैवार्थरूपमवेदनात् ॥ 1619 ॥ आकारातिकमादर्थवित्ती नीलाकृतेविंदः । पीताद्यशेषविज्ञानात् सर्वः सर्वज्ञतां ब्रजेत् ॥ 1620 ॥ काया वो बुझिरेक तवात्मिका । यहन्ती कालतो दैव्यं भवेदात्मैव तत्त्वतः ॥ 1621 / / आत्मदृष्टिभयं त्यस्तुमुपायं तस्य तन्वतः । तदेव पुनस्मेऽभूदहो देवं दुरत्ययम् ॥ 1622 ॥ बुद्धिरेका न चेत्तस्याः प्रत्याकार विभेव्त्ः। सत्सर्वज्ञत्वयादाय देयस्तहिं जलालिः ॥ 1.623 / / तथा हि-न तायदेकया बुद्धया तस्य सर्वज्ञत्वम् ; तयैकाकारयैकायैव प्रतिपत्तेः । नाप्यनेकया; पृथाजनस्यापि तया तत्प्रसङ्गात् । अपि च, अनेकत्वमप्रतिपद्यमानस्तरयाः कथमसी तया सर्ववेदी भवेत् ? "अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति" [ ] इत्यस्य विरो धात् । प्रतिपद्यत एव तदपि तदप्तिकमददनेकाकारया परया बुद्धयेति चेत् ; न; आत्मदृष्टि भय20 परिहाराभावस्य पुनरपि प्राप्तः । नायं दोषस्तबुद्धेरपि प्रत्याकार भेदादिति चेत् ; न हि तयाऽप्ये कया अनेकवेदनम् , उक्तान्यायात् । नाप्यनेच्या तत्परिज्ञानेऽपि पूर्वप्रसङ्गानतिवृत्तेरनवस्थामाप्तेः । अथ बुद्धीनां नानान्य नापरबुद्धिवेद्यं यतोऽयं प्रसङ्गः किन्तु ताभ्य एवं स्वसंवेदनत्वात् तास्यमिति; तन्नः स्वसंवेदनस्य स्वरूपादन्यत्राप्रहः, तेन नानात्वा तिपत्तेः दुरुपपादत्वात् । तत्र सदुत्पत्तिसारप्याभ्या तत्त्वज्ञान तथागतस्य । नाप्यत् दुत्पमतदाकारं च; स्वसिद्धान्तपरित्यागदोषात् । किन, तस्याप्यनेकशक्तित्वे युगपकमतस्तथा । तद्वत्वसम्मवात् प्राप्तमात्मदृष्टिभयं पुनः ॥ 1624 ॥ एकशक्ति यदि ज्ञानं न तेनानेकवेदनम् । अन्यथा तादृशाखेतोः कार्य नाना न किं भवेत् ॥ ॥ 1625 / तथा सति न नित्योऽर्थो दृषितो भवति त्वया । निराफारमपि ज्ञानं सन्न तस्योपपचिमत् ॥ 1626 ॥ 1-मादभित्र- A0, बक, p0| 2 उक्त्ग्या-aa0,10,50| 3-भ्यः स्वसआ0, 20, 50 / 4 नामाववृत्तः zrA0, ba0,50) 25 Page #329 -------------------------------------------------------------------------- ________________ 3/27 3 प्रवचनप्रस्तावः तदभावे न वैराग्यवत्सलत्यादिसम्भवः । इति तद्धेतुना नैव कृपा या युक्तिमृच्छति ॥ 1627 ॥ तदेवाह तत्त्वज्ञानाद्यनुत्पादहेतुरुन्मार्ग एव सः । इति । सः करुणाभिधानो बुद्धस्याशय उन्मार्ग एव न मनागपि मार्ग इत्येवकारः । कुत एतत् ! तत्त्वस्य दुःखादेर्शानमादिर्यस्य वैराग्यादेस्तस्यानुत्पादहेतुः तदुत्पादस्य पारम्पर्येण निमित्तं न भवति यत इति । तत्त्वज्ञानादेरेवोक्तयुक्तिवैश्वानरपरिष्ठोषमस्वभावोपनीतत्वेनासम्भवादिति भावः । स्यान्मतम्-न तत्त्वतः सुगतज्ञानस्य बहिर्विषयत्वं स्वसंवित्तिमात्रपर्ययसितत्यात्, अत एव न तेन कस्यचित् सन्तानस्य दर्शनं यत्तस्तदुःरूपरिहरणाय तस्य प्रवृतिः कृपापारवश्येनावसिप्रति; सर्वस्मिन्नस्मिन्नर्थे प्रमाणभावात् केवलं संवृत्तित्रिनम्नादेव तत्र सर्वमिदमवकल्प्यते । तदुत्तम्- 10 "न च पश्यति सन्तानं नापि कश्चित् प्रवर्तते । न तिष्ठति प्रेमाभावात् केवलं भवतो भ्रमः " [pra0 वार्तिकाल0 1 / 198 ] इति । तत्राह--'तत्वज्ञान' इत्यादि । स सुगत उन्मार्ग एवं मार्गगीयो न भवन्येव । कुत एतत् ! तत्वज्ञानस्य सोपायहेयोपदेयभावपरिज्ञानस्यादिपदात् तदभ्यासस्य चानुत्पादहेतुत्वात् । न हि विकल्पारोपितस्य तद्धेतुत्वं स्वमोपलब्धतथागतवत् । न च तदर्थं तस्य प्रेक्षावद्विरन्वेषणम् 15 तद्वत्वव्यापत्तेः । सत्यं न तेषां तदन्वेषाम्, तेषां प्रहरीणामदर्शनाम दुःखस्यैवाभावात्, तन्निवृत्यर्थत्वाच्च तदन्वेषणस्य, तस्मान्मूढानामेत्र तदन्वेषणम् , अन्यथा तेषामात्मदर्शनमहामासम्भवेन आत्मस्नेहदुःखनिबन्धनस्य दुःखप्रबन्धस्यानुच्छित्तेः स्वस्थत्वेनावस्थानानुपपत्तेः । तदुक्तम् "यावदात्मनि न प्रेम्णो हानिः तं परिवस्पति । तावदुःखितमारोप्य न च स्वस्थोऽवतिष्ठते ॥ " [pra0 310 1193 ] इति । / ते तर्हि कुतो हरीरादीनामन्यतमं तत्त्वज्ञानाय नान्वेषयन्ति । तेषामपि आत्मदर्शनश्वेन मूढत्वादिति चेत् : न; सुगरस्यापि विकल्पारोपितरूपत्वेन तदविशेषात् । परिशुद्धज्ञानप्रवन्धरूपत्वान्न तदारापितत्वं तस्येति चेत्, न; तत्पबन्धस्यैव पूर्वापरात्मनो विचारासहत्त्वस्य निवेदितत्वात् । ततः तस्यापि तदारोक्तित्वेन मूढतया तत्वज्ञानाद्यनुत्यादहेतुत्वाविशेषेण ईश्वरादिवदन्वेषणीयत्वानु- 25 पपत्तेः उपपन्नमुत्तम्-'उन्मार्ग एव सः' इति । यत्पुनरेतत्'-यो हि बद्धो न तस्य मोक्षोऽस्ति तत्स्वभावत्वात्, मुक्तस्यापि न बन्धः सदा तस्य मुक्तस्वभावत्वात, केवलं चित्तमन्तानस्य अपरिशुद्धस्य सतः सामग्रीविशेषतः परो भागो विशुद्ध उत्पद्यते । " [a0 वार्तिकाल0 1 / 190 ] इति । तत्राह 20 3 "स परिसस्थति"-pra0 वा। 1-स्रकरणाय A0, 50, pa0 / 2 क्रमामा A0, 20, 50 सम्प्रतिरस्यति A0, ba0, p0|1ब्न्ध्स्त्या pa0 / Page #330 -------------------------------------------------------------------------- ________________ न्यायचिनिश्चय विवरणे [3 / 2 मिथ्याविकल्पविज्ञान भावनापरिपाकतः ॥ 8 ॥ तत्त्वज्ञानमुदेतीति कुतस्तत्वविनिश्चयः । इति । क्षणक्षयनैरश्यादिविषयमनुमानज्ञानं मिथ्याविकल्प विज्ञानं तत्रावस्तुसामान्यविषयतया मिश्याविकल्पमावस्य भावात्, परिशुद्धज्ञानकारणतया परेण च तस्याभ्युपगमात् । तस्य भावना चेतसि परिमलनं तस्याः परिपाक: सामर्थ्यात् अतिशयगमनं ततः तत्वस्यार्यसत्यचतुष्टयस्य ज्ञानमखिलाविद्यातृष्णामद(मल)बिकलम्-उदेति उत्पद्यते इति एक्मस्य तत्वस्य विनिश्चयो निर्णयः कुतो न कुतश्चित् । तथाहि न तावत् मुगतस्ततः तदुत्पत्तिमवैति; लेन मलिनभागेनेतरभागस्याग्रहगात्, तदाकारतया तस्यापि निर्मलत्वापत्तेः । पुनस्तस्याप्यन्येन तद्भागेन ग्रहणे स एवं उत्प्रसङ्गः पुनरप्येब नित्यनादिपरिशुद्ध एव चित्तसन्तानः प्रसज्येत । तत इदमेव सूक्तम्-'मुक्तस्यापि इत्यादि, एतत्तु 10 सुकामेव वामनमादि, स्वतोऽनादिशुद्धस्य सामग्री निरपेक्षत्वात् । तथा न निर्मलभागेनापि मलिनभागस्य ग्रहणम् ; तम्यापि तदाकारतया मलिन्तापत्तेः । तस्यापि पुनरन्येन तद्भागेन ग्रहणे स एव तरप्रसङ्गः, पुनरप्येवमिति nirvdhirevaaprishuddhsttraapyet| तदत्रापि 'यो हीत्यादिकमेव सुक्तम् । 'केवलम इत्यादिकं तु दुरुतमेव । निरवधित्वे मलयाधस्य तत्पच्युतिहेतोः सामग्रीविशेषत्यै यासम्भवात् । न च मलबन्धतत्परिशुद्धिभ्यामपरामृष्टं ज्ञानान्सरं सम्भवति यतस्तमयपरिज्ञानम् । 15 तदभावे च न तत्सम्बन्धस्य हेतुफलभावस्य प्रतिपत्तिः, सम्बन्धमतिपत्तेः सत्यामेव सम्बन्धिद्वयप्रति पत्तात्रुपपत्तेः । "निष्टसम्बन्धसंवित्तिः" [pra0 बालिकाल0 111] इत्यादेः स्वयमेवाभिधानात् । तन्त्र सुगतेम तस्य निश्चयः । नापि विनेयवर्गण; तज्ज्ञानेनापि तन्मालनभागवतिना तत्परिशुद्धमागस्य, तद्भगनिना च तन्मलिनभागस्यामतिवेदनात् । कारभावितदुभयाकारैक ज्ञानसम्भवे चात्मसिद्धिदोप स्यापरिहागत प्रतिद्धार्ग तज्ज्ञानभेदकल्पनायां तु कुतरतज्ज्ञानमपि पौरस्त्यं परिशुद्धिमत्पन्नम् । 20 स्वाकारमर्पयतस्ताथागतादेव तत्वज्ञानादिति चेत्: नेदानीमनुमान विकल्पोत्मकमार्गाभियोगादेव परिशुद्धिमत्त्वं तत्त्वज्ञानस्य प्रकारान्तरादपि तद्भावात् । तथा च व्याहतमेतत् तो मार्गस्तदभ्यासादाश्रयः परिवर्तते । ' [ pra0vA0 10207 ] इति । ___ आश्रयस्याप्यविधातृष्णाधिकरणस्य चितसन्तानम्य परिवृचेः परिशुद्धिलक्षणायोः तदभ्यासाद यतोऽपि भावात् । भवतु सहि तदभ्यासादेव तज्ज्ञानमपि तथाविधमिति चेत्; कम्य तत्रापि तल27 सदुलपत्तेः निश्चयः ! न तस्यैव विनेयवर्गस्य; सुगतवदोषात् । नापि सद्वर्गान्तरस्य; 'नापि विनेय vargeNa'ityAdestatrApi प्रसझादनयस्थोपनियताच्च । कुतश्चेद मिश्याज्ञानं रद्भावना परिपाको तत्त्वज्ञानमुस्पद्यते ? पूर्वस्माद्विआल्पसंस्कारादेव, निर्विकल्पस्य तद्विजातीयत्वेन तदनुपादानस्यात् । तत्संस्कारस्यापि तत्पूर्वममाविनः तत एवोत्पत्तेः अनादित्वात् प्रवन्धस्येति चेत; कुतस्तदनादित्वमवगन्तव्यम् । प्रत्यक्षस्य तत्राप्रवृत्तेः । अनुमानादिति चेत; न; रिङ्गाभावात् । सरसंस्कार एवोत्तगेतरो लिङ्गमिति चेत्, न; तस्य यथास्य' कारणापेक्षयैव लिनत्वात् न तदनादित्यापेक्षया । तदनादित्यापेक्षयाऽपि . .-.- - -- 1 सथावि A0, वर, p0|2-न्नायां त-A0, ब, प. 3 कारणा-prA0, ba0, p0| Page #331 -------------------------------------------------------------------------- ________________ प्रवचन प्रस्तावः 3 / 9] तरश्बन्धस्यास्त्येव लिङ्गत्यम्, एकैकस्यैव तस्य तदभावादिति चेत्, न; एकैकव्यतिरेकेण प्रबन्धस्याभावात् । भावेऽपि कुतस्तस्योत्पत्तिः ? प्रबन्धादेव प्राच्यात् तस्यापि तत एव प्राच्यात्, नत्मबन्धस्यायनादित्यादिति चेत्, न; तत्रापि 'कुतस्तदनादित्वम्' इत्यादेदोषादनवस्थाऽनुषणाञ्च । तन्न अनादिसंस्कारसम्भवः, सदपरिज्ञानात् । एतदेवाह अनादिवासना न स्यात् । प्रैलोक्यमधिकरूपकम् ] ॥ 9 ॥ इति 5 बनादिश्वासायादिरहिता वासना च विकल्पसंस्कारो न स्यात न भवेत् तत्र प्रमाणाभावात् । तथा च कुतः सत्त्वदर्शनात्मा मिथ्याविकल्पो यस इदं निविषयं न भवेत् "तस्मादनादिसन्तानतुन्यजातीयबीजिकाम् । उत्खातमूलाकुरुत सक्य दृष्टिं समषवः । / " [pra0 vA0 1 / 258 ] इति । कुतो वा सुगतभाविनः सन्तानस्य भूयोऽभ्याससहायतया निःशेषगुणदोषसाक्षात्करण- 10 परिशुद्ध ज्ञानप्रादुर्भावकारी कश्चित् अनुमामात्माऽपि तद्विकल्पः ! यत इदमपि निरालम्बनं न भवेत् "बहुशो बहुघोपायं कालेन बहुनास्य च । गच्छा त्यभ्यस्वतस्तस्य गुणदोषाः प्रकाशताम् । " [pra0 vA0 11138 ] इति । एतदेवाह-'त्रैलोक्यमविकम्पकम्' इति । विकल्परहितमेव सकलं जगदित्यर्थः सत्यप्यनुमानविकल्पे कथं तदभ्यासपरिपाकेनात्मदर्शनस्योच्छेदः ! कथं च न स्यात् ! तदर्शनस्य 15 प्रत्यक्षवेन प्रमाणरवात्, प्रमाणस्य च प्रमाणान्तरेण प्रतिक्षेपायोगात् । ननु आत्मा पूर्वापरकालव्यापितया नित्यो bhaavvishessH। तस्य च । प्रत्यक्षेण अहणम् , तेन क्षणक्षीणविग्रहतया पूर्वापरकालावलोकविकलशक्तिकेन तत्कालव्यापिनो नित्यस्य अशक्यप्रतिपचिकत्वात् , व्यापकमतपत्तेः व्याप्यप्रतिपचिमन्तरेणानुपपत्तेरिति चेत; कथं ताशेन विकल्पेनापि तस्य ग्रहणम् ! न हि तस्याप्यक्ष गिफत्वं स्वमतन्याघातात् । सत्यम्, न तेनापि तस्य तद्ग्रहणम्, तत्मतिभासविकलायैव स्वतस्तस्य प्रतिवेद- 20 मात्, अन्यथा तस्वसंवेदनस्यासदाकारानुविद्धविषयत्वेनाप्रत्यक्षत्वासात, केदले विष.रूपान्तराभिप्रायात् तेन तद्ग्रहणमुच्यत इति चेत् ; न; विक रूपान्तरस्यातद्विषयस्त्रे तदभिमायादपि तद्वचनानुपपत्तेः । तद्विषयत्वे तु तत्रापि 'कथं सादृशेन इत्यादेः दोपस्यानुषकात् अनवस्थानदौःस्थ्यस्य च दुस्तरस्योपस्थानात् । ततो दूरं गत्वाऽपि तेन तद्ग्रहणमङ्गीकर्तव्यम्, अन्यथा तदुनछेदार्थस्य रात्म्यदर्शनाऽभियोगस्य चयापत्तेः । तथा प्रत्यक्षणापि । विशेषानक्लोफलात् परापः प्रत्यक्षाणा 15 वैयर्यम् आदित एव ततस्तद्ग्रहणसिद्धेरिति चेत्, परापरविकरूपानामपि तत्पिन्न भयेत् । तत्र लोकस्य भेदबुद्धेरभावात् तेषामेवैकत्वाध्यवसायविषयाणामात्मदृष्टित्वादिति चेत; संमानमिदं प्रत्यक्षेष्यपि, तेषामपि कथञ्चिदभेदस्य प्रतीतेः, तस्यैवात्मत्वोपगमात् । न चैवमपरापरतरकारणानां वै यम; तथा 1-तराभिहितेन A0 , 501 2-श्वेन तद-A0, ba0, p0| 3 विकल्पैन । 4 aatmnitynmaap.m| 5समहणावसंम्पमिति स्म्वाध्ः। 6कम विद-A0, बम पर Page #332 -------------------------------------------------------------------------- ________________ 268 न्यायविनिश्चयविवरण [110 विधविकल्पहेतूनामपि तदापत्तेः । तेषां कथञ्चित् सार्थकत्वसमर्थनस्य इतरत्रापि' समानत्वात् । ततः प्रत्यक्षवादात्मदर्शनस्य न तद्विपरीतैरनुमानविकल्पैरुपपन्ना बाध परिकल्पना । तदाह दिलचभूताप वधाऽयुमा विपर्यः इति ; परपरिकल्पितागुपद्रवादर्थक्रियावैकल्यादेः निष्क्रान्तो निरुपद्रवः कथञ्चिन्नित्य मारमा 5 तदुपद्रवस्यैकान्तनित्यत्व एव सम्भवात् ! तस्मिन् ] भूतं तगोचरस्बेन प्राप्तं प्रत्यक्षमन्यद्वा प्रमाणं निरुपद्रवभूतं तस्य विषययः प्रतिसङ्ख्यानविकरुपैः अयुक्ता अनुपपन्ना. तदुच्छित्तिलक्षणा राधा। तेनैव भूतार्थत्वेन तेषां बाधोपपत्तेरिति भावः । किन, तैस्तद्वाधने किमबशेषवत् यनिर्वाणव्यपदेशं मतिलमेत ? न तावतदभावमात्रम् ; तत्र प्रमाणाभावस्य निवेदनात् । अत एव न परिशुद्धमपरापर झान मपि तत्राप्यस्मदादिमत्यक्षाऽप्रवृत्तः, अनुमानस्य चावस्तुविषयत्वात् । योगिप्रत्यक्षस्य च योगिन्येव 10 मावात् 'तेन योगी परापरतया तत्पश्यति अन्यथा वा' इति निश्चयासम्भवात् । "तामवस्थां गतानां तु न विमः किं भविष्यति" [10 यातिकाल. 11234 ] इति स्वयमेवाभिधानात् । भवतु तर्हि संविदद्वैतमेवावशेषवत् "यद्यद्वैते न तोषोऽरित सक्त एयासि सर्वथा" [प्र. वातिकाल0 136 इसभिधानादिति चेत् अत्राह विच्छेदो वरमुच्छेदारिदस्तस्पक्षपाततः ॥ 10 ॥ इति विविधस्य भेदमपञ्चस्य छेदो विलयो विद्यानिबन्धनो यस्मिनसौ विस छेद औपनिषदः स एव परमुस्कृष्टं निर्वाणम् । कुतः तद्धरम् ! उच्छेदात् , छियन्ते परस्परतो व्यतिरिच्यन्त इति छेदाः सदसन्नित्यानित्यहेतुफलभावाटिविकरुपास्ते येनोल्लचितारतत् उच्छेदं परपरिकल्पितं सविकल्पकव्याचं संविदद्वैत तत इति । कुतस्तस्य तस्मादुत्कृष्टत्यमिति चेत् । विदो विद्वज्जनस्य तस्मिन् विच्छेदे पक्षपातात सफलशोकपरावृत्तपरमानन्दरूपत्वेनाभि स्यात् । तदुक्तम्-"तीर्णी हि तथा सर्वान 10 शोकान् हृदयस्य भवति" [ बृहदा0 4 / 3 / 22] "आनन्दं ब्रह्मणो विद्वान बिभेति कुतश्चन" [तैत्तिरी0 2 / 9 ] इति । न चैवमुच्छेदस्य तादूप्यं यतस्तत्रापि तस्य स भवेत्, निखिलविकल्पव्यतिक्रमव्याघातात् । असति संसारे करयासौ निर्वाणं तस्य तत्माच्युतिरूपत्वात् ! सति या कथमत संसारनिर्वाण भेदे द्वैतस्येवोपपत्तेः ? इत्यपि न चोयम्; अन्यत्रापि तुल्यस्यात् । 'तत्र सांवृत एव संसाररतस्य च विचारांसहत्वान्न विद्यामत्यनी कस्वम्' इति समाधानमितरत्रापि न पक्षपात 25 परित्यजति, तत्रापि तस्याविधाविलासरूपत्वेन विचारासहत्वाविशेषात् । कुतः पुतस्तथाविधस्यात्मनः प्रतिवेदनमिति चेत् ! संवेदनस्य कुतः ! स्वत एव, "स्वरूपस्य स्वतो गति [a0 bA0 16 ] इति वचनादिति चेत्, आत्मनोऽपि तत एव । "अत्रायं पुरुषः स्ययं ज्योतिर्भवति" [ बृहदा0 4 / 3.9 ] इति श्रवणात् । यद्वा पुनरिदमलङ्कारे-"प्रहीण मुदयस्य न त एव रागादय इति समत्वादविरोधिनि सकलेनैव सच्चसङ्घातेन" [pra0 वर्तिकार0 1194 ] इति । तत्र न 1ssyskaarnneshvp| 2 पोदापरिष-A0, ba0, 501 3 किमवशिष्ठम् । 4 घोषोक्ति A0, 50, 10 / 5 वितणों A0, 50, 50, / 6 संघिरते । 7 -रापास्वा-A0, 10, pa0 / 8-समुदायस्थ म तवैव A0, 10, 100 महीणसमुदयस्य न रापादन इति समताऽविरोधिता सकलेनैव सत्यसन्धानेन |"-pr0पार्त्तिकाल्. 114 / Page #333 -------------------------------------------------------------------------- ________________ 3 / 11-12 3 प्रवचनप्रस्तावः 269 ताबदद्वैतात्मनः सुगतस्य प्रहीणसमुदयस्य समतोपपन्ना तदा तद्विषयस्य संवृत्यापि सत्सवातस्याभावात् । चित्तसन्तानावस्थितिरूपस्य तस्य तेन समता तदस्थितिश्च करुणयेति चेत् तदाह यस्तावत्करुणावत्वात् तिष्ठत्येव हि चेतसाम् । सन्तानः । इति । स्वपदव्याख्यातमिदम् । अत्र दूषणमाह स परीच्छेदान्न समस्वं प्रपद्यते ॥ 11 ॥ इति तात्पर्यमत्र-स तद्वत्वात् अवतिष्ठमानः परस्य विनेयवर्गस्योच्छेदायावतिष्ठते सन्ताननिरोधस्य निर्वाणस्य वचनात् , तस्य परिशुद्धपरापरज्ञानसन्तानकरणाय वा तपस्यामि निःश्रेयसस्याभिधानात् ? तत्राद्ये विकल्पे दृषणमिदम्--: सायी सत्ताः सत्यं नागादिका सर्त. 10 सत्येषु न प्रपद्यते सति तस्मिन् परोच्छेदविरोधात् । अस्ति च तस्य तदुच्छेदः, ततो न स तत् प्रपद्यते इति । द्वितीयेऽपि विकल्पे न तावदसौ निरन्वय एव सन्तानः सदा हेतुफलभावाभायेन तत्पवाहरूपस्य तस्यैवानवस्थानात् । निरूपितं चैतत्पूर्वम् । तत्कथं तस्य शुद्धिरशुद्धिर्या कल्प्यते असतस्तदनुपपत्तेः वाध्यापुत्रवत् । ततो यथेदमात्मनि नित्ये कथ्यते "दुःखोत्पादस्य हेतुत्वं बन्यो नित्यस्य सत्कृतः ? मदुःखोत्पादहेतुत्वं मोको नित्यस्य तस्कृतः ॥ " [pra0 vA0 1 / 204 ] इति । " तथेदमपि कथयितव्यम् संसारदुःखसम्बन्धः सन्तानस्यासतः कथम् ! मोक्षोऽपि तदसम्बन्धः सन्तानरयासत: कथम् ? ॥ 1628 / / इति । ततः कथञ्चिदेवय्येवासी । तथा चेत्, आह तथा निरास्त्रवीभास संसारान्मोक्ष उच्य्ते। सन्तानस्यात्मनो वा [इति शब्दमानं तु भिद्यते ] ॥ 12. इति । 'यः सः इत्यनुवर्तते । यः परेण संसारान्मोक्ष उच्यते । कस्य ? सन्तानस्य । कथं कीदृशश्च ! तथा तेन कथञ्चिदन्ययस्य कल्पनाप्रकारेण निरास्त्रवीभावः सकलमिथ्याज्ञानरागादि . ..---.. -. समवता Apa0, p0| -स्थिताच tA0 3 करुणावश्वात् । 4" हि भावता उचित पर्याणां तथागतशासनप्रतिपखाना धर्मानुधर्मप्रतिपत्तियुक्कामा इद्गलानः द्विविध निर्माणमुपयाणित पोखरी निरूपविशेष c। तत्र निरवशेषस्या विद्यारागादिकश्य क्लेशणस्य प्रहाणात सापधिशेष निर्वान्न्मिस्स्य्ते। तोपधीयतेऽस्मिनामस्नेह इत्युपधिः । उपधिशब्देन आत्मज्ञनिमित्ताः पद्धोपादानस्कन्धा उप्य्ते। शिष्यत इति कोषः । उपधिरेव शेषः उपधिशेषः । स उपविशेषेण वर्तते इति सोपधिशेषम् । किंतकिर्वाणम् । स स्काधमारकमेव केवलं सकायरयाविशतस्करहितमच शिव्यते निहताशेषचौरगणनाममात्रावस्थामसाधण, तत्सोपषिश मिर्वाप m । यन तु निर्वाण रकाधमानामपि नास्ति तिरुपधिदोष निर्वाणम् । मिर्गत पधियोंवोऽस्मिन्निति करवा । निहताशेष चौरस्य प्राममायरयापि विनाशसाधम्र्येण |'ऽमाध्य्मिक्00519| 5-दसत एवासी A0, ba0, 50 Page #334 -------------------------------------------------------------------------- ________________ 270 न्यायविनिश्चयविवरणे [za12 क्लेशनिष्क्रमलक्षणः स श्रात्मनो वा आत्मन एव । वाशनस्य अवधारणार्थत्वात् । मन्त्रितज्ञानप्रवाहस्यैव चात्मत्वेन स्याद्वादिभिरभीष्टस्वात् । ततो नात्मसन्तानयोरस्ति बस्तुतो भेदः, अन्यत्र 'सन्तानः' इति 'आत्मा' इति शब्दमात्रभेदात् । तदेवाह-इति शन्दमात्रं तु भिद्यते' इति वस्तुतोऽपि भेद एव, अन्क्यस्य कल्पनोपरचितस्य सौगतैरभ्युपगमात् , स्यावादिभिश्च तात्त्विकत्येति 5 चेतन तात्त्विकस्याभावे कल्पनयापि तदनुपपत्तेः । न हि तयापि क्षणिकया.तदुपरचनं परापर द्भागेषु तंदवृत्तेः । तया तद्ग्रहणे च तदाधारतया अन्दयोपंरचनानुपपत्तेः । अस्त्येबान्वयस्तरक्षणानामपि कल्पनारचित इति चेत्, न; अनवस्थाप्रसङ्गेनान्वयस्य दुरापत्वापत्तेः । ततो यदुक्तम् "नकाधिकरणत्वं चेत् प्रसक्त ब्न्ध्मोक्स्स्योः। संपत्यकाधिकरणभावो नैव निवार्यते" / / [प्र. वार्तिकाल0 11203 ] इति । तत्पतिविहितम्; कल्पनया तदेकत्वोपरचनानुपपत्तौ तया बन्धमोक्षयोरेकाधिकरणत्वस्य दुरुपपाद त्यात् । ततो दूरमनुसृत्यापि कल्पनाक्षणानां तत्त्वत एवान्वयसम्भवे मुततरचित्तक्षणानामेव तथा स वक्तव्य इति कथं संवृत्या तयोरतदधिकरणत्वं तत्वत एव भावात् । न मुक्तस्य तत्काले धन्धो विरोधात् , न च तदा तस्य किश्चित् फलं सदभावस्यैव फलस्यात् । प्रागासीत् तस्य बन्ध इति चेत् न तस्यापि "फिनालेन कन्टिनण्योगात् । तथं वा स्वयं परिशुद्धः सनपरिशुद्धन 15 प्र.च्याकारेणैकत्वं निश्चिनुयात् अप्रेक्षाचत्वापत्तेः ! तदुक्तम् "यो मुक्तस्तस्य बन्यो न तदा किंवा प्रयोजनम् । प्राम्बन्धमासीदिति चेत, तदपि कोपयुज्यताम् । / अपेक्षापूर्वकारी स्पान प्रागेकत्वस्य निश्चयात । अयुक्तं चैतदिति चैदतदिष्यत एव हि ॥ " [50 वार्तिकाल0 1 / 203 ] इति । तन्त्र बन्धमोक्षयोरतत्वत एकाधिकरणब संवृत्यैव तदुपपत्तेरिति चेत्, न; तस्वतस्तदभावे 20 तयापि तदनुपपनिवेदितत्वात् । न च पुरुषार्थवशाद्भावानां तथात्वमन्यथात्वं वा; स्वहेतुप्रकृतेरेख तदुपपत्तेः, अन्यथा तादर्थ्य विव.लो न कश्चिदपि भावो भवेत् । तदा व्याइतमिदम् "सर्व" पश्यतु वा मा वा तत्वमिष्टं तु पश्यतु । " [ H0 vA0 1135] इति । तद्विकलतयाऽनिष्टेऽपि वस्तुनि सत्यवचनोपपत्तेः । भयतु नाम मुक्तस्य बन्धैकत्वं निश्चिन्वतो'. प्रेक्षावा बद्धस्य तु नैवं तस्य मोक्षकत्वनिश्चये सत्येव तदर्थस्य प्रयासस्य मेक्षापूर्वकत्वव्यवस्थि 1 तथ्युत्तेः A0, 20, 50 / 2 सद्माणे A0, ba0, pa0, 3 -परवचना-A0, ba0, p0| 4 कल्पनायो A0, ba0, 50, 5vishisstt-aa0,0,10,| 6 "पूर्व ममासोदिति चेत्तवपि कोपयुज्यते"-प्रवासिंकाल -तिववेतदि-Aba0, 10 / 8 या स्वस्तहे-भा, 10, p.| 9प्तथा म्या-A0, 20,0 / 10 "दूरं पश्यतु"-pra0yA0 135 / Page #335 -------------------------------------------------------------------------- ________________ . za13-14] 3 प्रवचनप्रस्ताव: तेरन्यथाऽनुपपः । यक्ष्यते चैतत्-"अहं ममानवो बन्धः" इत्यादिना । ततस्तदेकरवस्य फलदत्वात् सन्तानव्यवस्थाऽन्यथाऽनुपपत्त्या निश्चितत्वोच्च तात्त्विकमेव तमोरेकाधिकरणत्वमिति sUktam'Atmana एय मोशः' इति, 'सन्तानात्मनोः शब्दमात्रमेव भिद्यते इति च । तदेवं सौगतमते 'सर्वथा सदुपादेयम्' इत्यादिना प्रागभिहितसत्य चतुष्टयाभावं 'करुणा इत्यादिभिः सविस्तर व्याख्याय सुगतस्य तःप्रवक्तृत्वं प्रत्याख्यातम् । साम्प्रतं साङ्ख्यादिमते 5 वेदस्य तत्पचिख्यासुराह निस्यस्यापि सतः साक्षाददृश्यानुभवास्मनः । सुखादिविषय शब्दाचविशेषो धियाऽन्यथा ॥ 13 ॥ मदर्यः [ पुनरस्यैव गुणयोगनिवृत्सितः । ] इति । 'आत्मनः' इत्यनुवर्तते, तस्य निस्यसामान्यवचरेऽपि कूटस्थस्येति, सस्यैव सासयैरभ्युपगमात् । 10 मुखादिः आदिशब्दात् दुःखादिः विषयो वेद्य इति 'साहसम् इति वक्ष्यमाणेन सम्बन्धः । कु.तः पुनरेवं परमत साहसमिति चेत् ? असम्भवदर्थत्यान् । तथा हि सत्यमेव न तस्यास्ति क्रमाक्रमविकल्पतः । अर्थक्रियाया यसत्र सद्व्यापिन्या न सम्भवः ॥ 1625 ॥ इति विस्तरतः पूर्वमरमाभिः सुविवेचितम् । प्रमाणाभावश्चास्य न सत्त्वमुपपत्तिमत् ॥ 1630 ॥ प्रत्यक्षतों न तस्यास्ति फूटस्थस्य प्रवेंदनम् । तथाऽनुभववैकल्यात् क्षणक्षीणाणुबोधवत् ॥ 1631 ॥ लिङ्गतोऽपि न तस्यास्ति पतीविस्तदसम्भवात् । सवातस्य परार्थत्वं तल्लिआ प्रानिराकृतम् ॥ 1632 ॥ त्रिगुणादिविपर्ययस्तन्त्र लिनं तस्य त्रिगुणादिनैव व्यवस्थापनात् । तथा हि-वधानस्य व्यक्त. रविभेदयं त्रिगुणादि तद्विपर्ययापेक्षं तथात्वात् प्रकाशादिवत् । यत्र सद्विपर्ययः स पुरुषस्सस्य स्वतन्त्रस्याभावात् प्रकाशादिविपर्ययस्य तमःप्रभूत्यधिष्ठानस्यैवोपलब्धेः । तत्र त्रैगुण्यादेव सङ्घातसम्भवात् तस्यैव च कर्तृत्वोपपत्तेः, तद्विर्यरत् पुरुषस्यासङ्घातत्वमकर्तृत्वं च, अविवेकविपर्ययाच रजस्तमःकालुप्यविवेकात् कैवल्यम्, अचेतनविपर्ययाच दृष्टत्वम् , अतश्च साक्षित्वं विषयविपर्ययाश्च, स्वपरवेधत्यवैधुर्यात् माध्यस्थ्याच सिद्ध मवबोद्धव्यम् । तदुक्तम् "तस्माच विपर्यासात् सिद्धं सावित्वमस्य पुरुषस्य । कैवन्यं माध्यस्थ्यं दृष्टत्वमकतभावश्च ॥ " [सांख्यका0 19 ] इति चेतः तन्नः त्रिगुणादेः तद्विपर्ययाविनामावासम्भवात् प्रकृतिपुरुषसामान्यव t । न हि तस्य न्याययि0 zlo0437 / 9 "एकरूपतया तु यः काव्यापी स्कूत्त्स्थ्:-न्य्माः। tA0 दिक्। 3 वेधते इति A0, ba0, pa0 / 4 संघातपरमार्थत्वं A0, pa0, 50|5य्क्तिर्पि भे-A0, ब, p0|6मादाय्भेव्स्यैव् प्रधामस्वात् । 7-चात् संघातस्यैव आग, पक, pa0 / 15 Page #336 -------------------------------------------------------------------------- ________________ 272 न्यायचिनिश्वयविधरणे विपणाविकार, प्रायः तसाचविलनगपदार्थान्तरपसिद्धेः 'ज्यकाव्यक्तजरूपमेव जात्' इति स्वमतव्यापत्तिर्भवेत् । अस्ति च तयोः सामान्य वस्तुशक्तिमत्शयुभयनिष्ठम्, अन्यथा तदन्यतरविलोपापत्तेः । तत्र त्रिगुणादिविपर्ययस्य तत्र लिनत्यम् । प्यधिष्ठानस्य; अकर्तुरधिष्ठातृत्वानुपपत्तेः, कर्तृविशेषतयैव तस्य लोक प्रसिद्धत्वात् । तत इदमयुक्तम्-"चेतनाधिष्ठितं महदादि प्रवृत्तिमत् [अचेतनत्वात् वास्यादिवत्"] इति; हेतोरिष्टविपर्ययसाधनेन विरुद्धत्वात्, कर्तृविशेषस्यै आधिष्ठातुरतः प्रत्यायनोपपत्तेः, सायैश्च तस्यानिष्टत्वात् । तन्नाधिष्ठानस्य लिङ्गत्वम् । नापि भोक्तृत्वस्य; निषेत्स्यमानत्वात् । न च कैवल्यार्थस्य प्रवर्तनस्य तदतद्गतविकल्पानतिक्रमात् । न हि पुरुपगतमेव तत्तत्र लिङ्गम् ; पुरुषासिद्धौ त्स्यैवासिद्धेः। अन्यतस्तसिद्धावस्य फस्यात् । अत एव तत्सिद्धौ परस्पराश्रयापत्तेःअतस्तसिद्धया लिङ्गसिद्धिः, अतश्च तसिद्धि रिति । बुद्धिगतमेव तत्र लिमिति चेत्; तत्रापि कस्य तस्कैवल्यं यदथं प्रवर्तनम् ! पुरुषरयेति चेत्: न; तस्कैवल्यस्य गुणविवेकरूपस्य नित्यत्वेनासाध्यत्वात् । अथासौ तद्विविक्तोऽपि अविविक्त इव भवति विवेकादर्शनात् , ततो विभ्रमनिवर्तनेन स्पष्टतामुपनीयमानं तत्कैवल्य साध्यमिव भवतीति सङ्गतमेव तस्य तदर्थत्वमिति चेत्: कस्येदं विवेकादर्शनं यतो विभ्रमः ? पुरुषस्येति चेत्, तद्यदि तस्य स्वरूपमेव; तहिं तद्वदेव नित्यमिति कथं तन्निबन्धनस्य विभ्रमस्य निवर्तनम् ? सति समर्थे हेतौ तत्प्रसवस्य कुतश्चिनियतनानुपपत्तेः । निवर्तकमपि समर्थभवेति चेत्, तहि प्रवृत्तिनिवृत्त्योरक्रमपसङ्गः संसारकैवल्ययोरपीति महानयं परस्य सङ्कटमवेशः, उत्प्रसङ्गस्य विरोधविधुरितविग्रहस्य कुतश्चिदपि निश्चेतुमशक्यत्वात् । अथासमर्थ मेव प्रवर्तकम्, तहि देवादेव विश्रमस्याभावात् कथं तन्निवर्तनाथ (र्थव) प्रवर्तनस्थ ? सामर्थ्यमेव तस्य निवर्तकन प्रतिरुध्यत इति चेन; न; पुरुषरूपस्यानित्यस्वायत्तेः, समस्यासमर्थत्वेन भावात्, "तदतावादनित्यत्वम्" [ इति न्यायात् । अथ तटस्य स्वरूपं न भवति बुद्धिस्वरूपत्वात् , केवलं विवेकादर्शनादेव, सदपि तस्यैव भवतीति चेत्, न;. तत्रापि 'कस्येदम्' इत्यादेः प्राङ्गादनवस्थागोपस्थानाच । तन्न विवेकादर्शनं पुरुषस्य । भवतु बुद्धिसत्यस्यैवेति चेत् ; तस्यापि कुतस्तदापन्नम् ! स्वयं जडत्यादिति चेत् कथमिदानी प्रवर्तनमपि, जडत्वस्य (जहस्य) स्वतस्तदसम्भवात् । सांसर्गिकाच्चैतन्यादिति चेत; विवेकदर्शनमेव ततः किन्न स्यात् । तत्तत्र क्षमं न भवतीति प्रवर्तन एव क्षमत्वात् प्रवर्तनादृर्ध्वमपि कथं तस्य तरक्षमत्वं यतः प्रवर्तनमर्थवद्भवेत् ? यमनियमाद्यनुष्ठानरूपात् प्रवर्तनाद शुद्धिक्षये ज्ञानस्यातिशायनादिति चेत्, तेन सज्जाड्यायापर्तने "चितिकल्पनावैफल्यम् । अनपवर्तने कः प्रागवस्थातस्तस्य विशेषो यतः तदा विवेकदर्शनम् ! चितिरेव तदा तेन तत्क्षमाक्रियते इति चेत् ; न; तदनित्यस्खापत्त्या वोत्तरत्वात् । ततो न सतमिदम्-"योगानुष्ठानादशुद्धिक्षये झानदीतिराविवेकख्याते" 1 "पुतानि पञ्चवितितस्यामि म्यकाम्यक्तसंझानि"-सांख्य0 माठर0 kA09) 2"म मन्तरेणापिठातारं भवति वस्तुजासम् । तथा इहलोके लग्नलवनसमधेरवैयुको रथः सारथिनाऽधिटितः pravartate |"-saaNkhykaa maatthr017| 3 lisvamiti सम्बन्धः । 4 वैफल्या प्रवर्सनम् । 5 पुरुषः । 6 प्रवतमानस्य सामय मेव स्थविग्निवर्तकेन प्रतिपद्यत इति A0, ba0, 5017 कवरुषम् |च्ति कंप-A, ya0, p0| 9 "yogaamuynaat"-yogsuu0| Page #337 -------------------------------------------------------------------------- ________________ 3314] 3 प्रवचनप्रस्ताषः [ योगसू0 2128 ] इति । तन्न सांसर्गिकादपि चैतन्याचस्य तदर्थ प्रवर्तनमुपपन्नम्, सति तस्मिन् सर्वदा विवेकस्यैव दर्शनेनाविवेकवि श्रमस्यापसङ्गात् , अन्यथा पश्चादपि तदर्शनाभावस्य निवेदि. तत्त्वात् । भवतु अचेतनस्यैव तस्य तदर्थ प्रवर्तन सत्सवृद्धि निमित्त क्षीरस्येव । तदुक्तम् "वत्सविवृद्धि निमित्तं धीरस्य यथा प्रकृचिरज्ञस्य । पुरुषविमोचनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ " [ सांस्यका0 57] 5 इति चेत्, तन्नै सारम्; तत्पवर्तनेन चेसनाधिष्ठानसाधनस्य पूर्वोक्तस्य विरोधात् । तदयं तदिधिष्ठतस्यैव प्रवृत्तिमभिधाय पुनरन्यथाऽपि तां ब्रुवाणो विस्मरणशील एवेश्वरकृष्ण हति सुनिश्चितं नश्चेतः । तन्न तदर्थस्य प्रवर्तनस्यापि तत्र लिङ्गत्वमिति न सुभाषितमेतत् "सातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानाद । पुरुषोऽस्ति भोक्तभावात् कैवल्पार्थ प्रवृत्तेश्च ॥ " [ सारख्यका0 17 ] इति । 10 तन्नानुमानं पुरुषे प्रमाणम् । नापि "महतः परमात्मा का गुला पा। पुरुषानापरं किश्चित् सा काष्ठा सा परा गतिः ॥ " [ कठो0 311 / इत्यादिरागमः; तेनापि पुरुषस्वभावस्य तदस्तित्वज्ञानस्याकरणात् , सन्नित्यत्वव्यापत्तेः । बुढेश्चा चेतनत्वेन तज्ज्ञानत्शनुपपत्तश्चेति । सम्पर्कस्य च तत्र निषेत्स्यमानत्वात् । अन्यस्य च प्रमाण. 15 स्यानभ्युपगमादसन्नेव पुरुषः प्रमाणातिवांति कथं तस्य सुखादिविषयो यतस्तन्मतं साहसमेव न मवेत् ? सतोऽपि तस्य स विषय इति साहसमेवेति न मन्यानेन इदमुक्तम्-'अपि साचात' इति । साक्षात् अव्यतिरिक्तया सत्तया न वैशेषिकादिवत् व्यतिरिक्तया सतोऽपि विद्यमानस्यापि नित्यस्यात्मनः स विषय इति साहसमेव । तथा हि सदुन्मुखमात्मरूपं सर्वदेति सुखादिरपि सर्वदा भवेत् , असति तथा तस्मिन् तथा तदनुपपत्तेः, अन्यथा सदपि तदभाव एव सत्सम्भवान्न ततः सुखादि- 20 स्वरूपस्यापि व्ययस्थापन मिति निविषयमेवेदम् .-"बुद्धयध्यवसितमर्थ पुरुषश्वेतयते" ] इति । न च तस्य निस्यत्वम्; "हेतुमदनित्यम्" [सांख्यका0 10] इति तदनित्यत्ववचनविरोधात् । न साक्षादात्मरूपं तद्न्मुखं' यतोऽयं प्रसाः किन्नु तदभिमुखचिच्छायासक्रमद्वारेणैव । तच्छायायाश्चात्मनोऽर्थान्तरत्वेनानित्यत्वादुपपन्नमेव अनित्यत्वं मुखादेरिति चेत्, न; तस्या अचिदूपत्वे कलशादिवत् तदुनमुखवासम्भवात् , अन्यथ सुम्वादेरेव स्वात्मनि उन्मुखत्वसम्भवात् व्यथैव तत्सक्रम- 25 कल्पना भवेत् । चिद्रूपत्वे च पुरुषस्वेनानित्यतानुपपत्तेः "चैतन्यं पुरुषस्य स्वरूपम्ग [ योगभा0 19] इति वचनात् । चिच्छायासक्रमादेव तत्रापि तद्रूपत्वं न साक्षासदयमदोष इति चेत्, तवसारम्; यस्मात् तत्सङक्रमादचिपात्तत्र चिद्रूपता कथम् । अन्यथा लोहितत्वं स्यात् स्फटिके पीतसङ्गमात् ॥ 1633 ॥ 3 1 अचैतन्यस्यैव A0, ba0, 50 / 2 न दरसार 10 / 3-मुख्यं y-p0॥ Page #338 -------------------------------------------------------------------------- ________________ 254 न्यायविनिश्चयविवरणे [ ॥ 14 तत्सकमेऽपि सद्रूपः परतत्सङ्गमात् यदि । / परतत्सझमोऽध्येयं विचारादनवस्थितिः ॥ 1634 ॥ का तामोडमस्ति सुझर्स हतुः ! आत्मनो येन तस्यासी विषयः परिकल्प्यताम् ॥ 1635 / / को वा तत्सक्रम तत्र सुखादी विदधीत वः । आस्मैव चेत् कथं तस्याकर्तुतद्विधि सम्भवः । / 1636 ॥ कर्तृप्रधानसंसर्गात् कतैवात्मेति चेदसत् । औपचारिकतः कर्तुर्वस्तुतत्सक्रमस्थितेः ॥ 1637 ॥ तत्सकमोऽप्यवस्त्वेष यदि तद्वशतः कथम् । पारमः प्रकल्प्येत पुंसि तत्त्वेन संमृतिः ॥ 1638 ॥ संसारोऽभ्युपचाराच्चेन्मुक्तौ किन स कथ्यते । तदाऽपि तत्संसर्गस्य नित्यच्यापिनि सम्भवत् ॥ 1639 / / संसगों न कर्तृत्वाचुपचाराय चेतदा । पूर्वमप्यविशेषेण न स्यादेवं भवः कथम् ॥ 1640 ॥ उपचारेण कर्तृत्वादात्मा तत्सक्रमावहः । यतस्तद्विषयत्वोक्तिः सुखादी साहसं न वः ॥ 1641 ॥ इदमेव चेतसि कृत्वेदमुक्तम्-'अदृश्यानुभवात्मनः" इति । दृश्याय दर्शनविषयत्वेनाभिमतस्य सुखादेर्योऽनुभवः साक्षादुपचारेण या तस्यात्मा स्वभावो दृश्यानुभवात्मा स न विद्यते यस्येति । साहसान्तरं दर्शयितमिदमुक्तम् । 'शब्दाधविशेषः' इति शुन् आदिर्यस्य रूपादेस्तस्मादचेतनत्यादिना धर्मेणाविद्यमानविशेषः सुखादिरिति साहसमिति पदयोजनम् । कथमिति चेत् ! स्वानुभवरूपतथा तस्य संवेद्यमानस्याचेतनवप्राकृतत्वादेरनुपपत्तेः । चिच्छक्तिसम्पर्शदेव तस्य तथा संवेदन न त इति चेत् ; न तच्छक्तरपि स्वानुभवाभावात् । माध्यस्थ्य देन तत्र स्वपरविषयत्वस्य प्रतिक्षेपात् । तथा च तत्र कस्यचित् vyAkhyAnam"iha कश्चित् स्वसंवेद्यत्वाद् विषयो यथा बौद्धीयं विज्ञानम्, कश्चित् परथेवत्वात् यथा 25 वैशेषिकीय आत्मा अस्मदन्तःकरणं चा, अयं तु नोमयथेति मध्यस्था [ ] इति; त्रायमेव स्वानुभवो यत् परनिरपेक्षं प्रतिभासनम् न स्वतः स्वस्य यतो विषयत्वप्रसङ्ग इति; म: तस्य स्वापेक्षत्वे तत्प्रसङ्गस्य दुर्निवारस्यात् । निरपेक्षत्वे च व्यवच्छेचामावेन परिग्रहणवैयर्थ्यात् । ___ भवतु तदुभयनिरपेक्षमेव तदिति चेत्, न; आत्मन्यसति तस्यैवाभावात् । सति चेत्, कथ निरपेक्षत्वं तद्भावाभावानुविधानस्यैव तदपेक्षालक्षणत्वात् , तदपेक्षपतिमासनस्यैव च चउद्धरपि 1तद्विदिसंभ-A0, 50, p0| 2 संस्कृतिः A0,50, 50 / 3 तथापि A0, 10, p0|4sukhaaderiti A0, ka, p0|5thypdess A0, 10,10 Page #339 -------------------------------------------------------------------------- ________________ 314] 3 अवयनप्रस्तानः 275 स्वसंवेद्यत्वेनोपगमात् । तन्न तत्सम्पर्कात् सुखादेः स्वानुभवात्मत्वमुपपन्नम् । सत्यपि तच्छ के स्तंद्रपत्वेन तत्सम्पर्कादेव सुखादेरपि तंतूपत्वं तच्छक रेपि सुखादिसम्पर्केण जरूपत्वापत्तेः । नायं दोषः आविवेकख्यातिप्रादुर्भावाद् विषयसारूप्यस्य तत्रेष्टत्वादिति चेत् तहींद दुगं bhavet"buddhadhadhyavasitamarthaM पुरुषंश्वेतयते" ] 'जडश्च' 'चेतयते' इति च व्याघातात् । न व्याघातः विभ्रमेतराकारयोर्युगपत्सम्भवात् सर्परज्जुवदिति चेत्; उपपन्नः सर्पाकारः सत्यप्याकारान्तरे तय प्रतिपत्रन्तराधीनत्वात् नवमत्र तच्छत्रेव अडरूपतापतेः, तस्यां च चितिमच्युते/वश्यकात् । नास्त्येव स तदाप, केवलं तदापचिरिव मवतीति चेत्; तन्न परमात् यदि तत्र न तद्रूपमिवार्थः कथमत्र ते ? | यदि तत्रापि तद्रूपमिवार्थः कथमत्र ते ॥ 1642 ॥ यदि वस्तुतस्तत्र तदापतिर्नास्ति कथम् इवप्रयोगस्वदर्थाभावात् ! कथमिदान रज्जुशकले सर्प इति व्यवहार इति चेत् न सर्प विभ्रमदशायां सदभावात् । अविभ्रमदशायां तु तद्भावो देः सर्पसादृश्यस्य भावात् । तथा यदि तत्र तत्वतस्तदापतिः कथम् हवप्रयोगः न हि तदेव तदिवेति भवति, तस्यैवाभावप्रसङ्गात् । यदा यद्भवेत् सत्तदा तदित्येवावस्थानात् न तदित्रेति । तदभावे न तदिवेत्यपि सम्भवति, तस्य तदपेक्षत्वात् । स्यान्मतम्--नास्त्येव वस्तुतस्तत्र तदा पतिरपि तु विभ्रमादेव, सापि न तच्छक्तेर्बुद्धिधर्म- 15 त्यात् । बुद्धिरेव हि तत्र अविद्यमानामपि तदापतिमुपदर्शयति विश्रमदोषात् ततो न किञ्चित् तस्यां बुद्ध्यादिसम्पर्कादुत्पद्यते, स्वस्यैव सर्वदा तच्छक्तिरिति यद्येवं तच्छक्तिसम्पर्काद् बुद्धयादावपि न चितिरूपपत्तिरविशेषादिति कथं बुद्धेर्वित्रमकरूपम् ! कथश्चिदपि तत्र चिद्रूपासम्भवे कलशादिवत्तदनुपपत्तेः । उपपन्ना चितिसम्पर्काद् बुद्ध्यादेस्तदाकारापत्तिः परिणामित्वात् न चितस्तत्सम्पर्केपि ताद्र्ध्यापत्तिः कौटस्थ्येन विपर्ययादिति चेत्; अनुकूमाचरसि तथा सति वस्तुत एव बुद्धिसुखा- 20 श्वेतनत्वव्यवस्थितेः तथापि परिणामात् । न हि तथापरिणतमन्यथेति शक्योपकल्पनम् बुद्धित्वापेमापि तत्कल्पना सन "गुणप्रतिष्ठाविलोपापचेः । न चैवं तदूव्यतिरिक्तात्मकल्पनमप्यर्थ t तस्य स्वहेतुप्रकृतेरेव तत्परिणामोपपत्तेः । तन्न सुखादेः शब्दायविशेषत्वं चेतनेतररूपतया विशेषस्यैवोपपत्तेः । बुद्धिं न चेन्नरः पश्येत् सुखादि नैव दर्पण न पश्यन्तो मुर्ख पश्यन्ति 5 यच्चेदं परस्य मतम् - सुखादिरप्यर्थान्तरबुद्धयुपदर्शित एव पुरुषस्य विषयो न साक्षादिति, 25 तद्दर्शनार्थमिदमुक्तम्- 'धियाऽन्यया प्रदर्श्यः इति । तत्रापि 'साहसम्' इत्यभिसम्बद्धव्यम् । कुल एतदिति चेत् ? उतनीत्या सुखादेः स्वानुभवसिद्धी तदनुभाविन: पुरुषस्य तदुपकरणस्य बोधस्य च व्यर्थस्यैव स्वसिद्धान्ताभिनिवेश पर यशसया प्रतिपादनात् । किम, तद्वतम् । तद्गतम् ॥ 1643 ॥ वार्तिकाल0 32466 / 10 1 एतदेव स्वसंवेषणं मदन्यागोश्वरत्वे सति प्रकाशन नाम - pra0 2 चैतन्यरूपये । 3 चेतनत्वम् । 4 दुर्भागं A0, ba0, 101 5 गुणिप्रथि- A0, ba0, pa0 / 30 Page #340 -------------------------------------------------------------------------- ________________ 276 न्यायविनिश्चयविवरणे [3 / 14 बुद्ध्यन्तरारते तां च पश्यन् पश्येत् तया विना । सुखादिकं तथा चासौ स्वसिद्धान्तो विरुद्धयते ॥ 1644 ॥ "आत्मनं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ 1645 ॥ इन्द्रियाणि हयानाहुविषयांस्तेषु गोधरान् । " इति । बुद्धिसारथिनैवासौ यदि तामपि धावति ॥ 1646 ॥ तत्सारथीनामानन्त्यमनवस्थानतो भवेत् । ततो न पुंसि भोगोऽयं कथमप्यवकरप्यते ॥ 1647 ॥ सदभावान कैचश्यं भोगपच्युतिलक्षणम् ॥ तदेतद्रोगकैवल्यमागमस्याभिजल्पतः । ॥ 1648 / / प्रामाण्यं साहसादेव न्यायान्नेत्याइ शास्त्रकृत् । [प्रदर्यः ] पुनरस्यैव गुणयोगनिवृत्सितः । नियोंणमाह वेदोऽयं प्रमाणमिति साहसम् ॥ 14 ॥ इति । पुनरिति वितर्कार्थम् अस्यैव कूटस्थस्य चेतनस्यात्मन एव नाचेतनस्य न क्षणिकचित्त 15 प्रवाहस्य निर्वाणम्, उपलक्षणमिदं तेन संसारं च आह कथयति vedo'yam"na' हि (ह) सशरी रस्य प्रियाप्रिययोरुपहतिरस्ति अशरीरं वावसन्तं प्रियाप्रिये न स्पृशत:" [छान्दो 8 / 1 / 2 / 1 ] इत्यादिः । कुतः स ते तस्याह । गुणानां सत्त्वादीनां योगश्चात्मना सम्बन्धो भोगोपकल्पनालक्षणो निऋतिश्च तेषामेव तत्कापनादुपरमः ताभ्यां ततः । स भागमः प्रमाणमिति साहसम् असम्भवदर्थाभिधायिनस्तस्य साइसादन्यतः प्रामाण्यकल्पनानुषपः । अथवा नित्यस्य योगपरिकस्पितस्यात्मनः । कीरशस्य ? अपि सतः विद्यमानस्यापि वस्तुतस्तस्याविद्यमानत्वम् अपिशब्देनाभ्युपगमवाचिना घोतयति । तथा तदभावश्च सत्यापिकाया अर्थक्रियायाः कमयोगपद्यानुपपत्या तत्रासम्भवाच । कथं पुनः तदभावो यावता प्रत्यक्षमेव 'महम् इति प्रसिद्धोखं तत्र प्रमाणमिति चेत् ; न; तत्र तव्यतिरिक्तस्याऽपतिमासनात् । न हि नित्यो व्यापी तद्व्यतिरिक्तश्च कश्चित् परपरिकल्पित आरमा स्त्रावभासते तथैवासम्पतिपत्तेः साजयपरि25 कल्पितचिच्छायाधिष्ठानबुद्धिसत्यवत् । प्रतिभासनेऽपि कथं तत्सामानाधिकरण्यम् 'ऐम्यत्मा' इति ! व्यतिरेके तदवलोकनात् घटतत्प्रत्यक्षवत् । तत्रापि समवायातदुपपत्तिरिति चेत्ः नः तेनापि व्यतिरेकस्यानिराकरणात् । तन्निर्णयस्य तेन निराकरणमिति चेत् ; आत्मन्यपि स न स्यात् तस्य व्यतिरेकात् । अव्यतिरेकाद् व्यतिरेके तव्यतिरेकस्यानिष्टस्य प्रसङ्गात् । तस्मात् कथञ्चिद भेद एव सामानाधिकरण्यम् । भेदेऽपि प्रत्यासचिविशेषादुपपन्नमेव तत्, तसर्थ तत्र तदभार 10 इति चेत् ? न; 'द्रव्यत्वादिक सामान्यविशेषः, संयोगादिः सम्बन्धः' इत्यादा भेदादेव तस्य प्रसिद्ध न 1 कठा0 3 / 3 / 4 / 2 गदै vA0 / 3 सति त-A0, ba0, 5014-दी भवा- mA0pa0, pa0 / Page #341 -------------------------------------------------------------------------- ________________ 277 3314] 3 प्रवचनप्रस्ताचः तविशेषोत्, तस्यै संयोगादिरूपस्य तत्रानभ्युपगमात् । कल्पितमेव तत्र सामानाधिकरण्यं तश्वत उभयरूपाभायात्, तस्य षोमवरूपापेक्षत्वादिति चेत्, न; द्रव्यत्वादायनुकृतव्यावृत्तमत्ययनिबन्धनतयोभयरूपसद्भावस्य परमसिद्धस्यैव 'सदसन्ज्ञानसंवाददत्यादि श्लोकच्यारूपाने निरूपितत्वात् । संयोगसमवाययोश्च परस्परविलक्षणयोरविलक्षणस्य तत्वत एव सम्बन्धरूपस्य बाधात् । तदभावे न कस्यचित् कचिद्वस्तुतः सम्बन्ध इति तग्निबन्धन: सकलोऽपि संसारादिव्यवहारो किलोषमापनीपद्येत । 5 कल्पितस्य च तस्योपगमे मतान्तरापत्तिः, ततो विलक्षणेतररूपतया वास्तवमेव तस्य द्वैरूप्यमिति कथं कल्पितत्वं तत्र सामानाधिकरण्यस्य विषयसद्धावात् ! एवमपि कथं तस्याभेदे भेदरूपत्वमिति चेत् । न तस्यैव प्रतीतेरन्यस्य स्वयमप्यनभ्युपगमात् । तद्वदात्माऽहंप्रत्ययोरपि तादृप्य एवं तदिति सोपपतिकमत्यन्तव्यतिरेके तदनुपपत्तिपतिपादनम् । तनाहमिति प्रत्यक्षमात्मनि प्रमाणम् । नाप्यनुमानम् ; लिङ्गाभावात् । शब्दादिज्ञानमेव तत्र लिङ्गम् । प्रयोगश्चात्र तज्ज्ञानं कचि- 10 दाश्रितं गुणत्वात् रूपादिवत् । समवायिकारणपूर्वकं वा कार्यत्वात् तद्वदेवेति चेत् ; न; सतोऽप्याश्रयमात्रादेरेव प्रसिद्धः । तस्य शरीरादेरपि सम्भवात कथं भविशेषस्यात्मनस्ततोऽनुमानम् ! न शरीरादिस्तबुद्धेराश्रयः स्वयमज्ञत्वात् । तथा च प्रशस्तकरस्य वचनम्-'नासौ शरीरेन्द्रियवाङ्मनसामनत्वात्" [पश0mA0pR030] इति। ततः पारिशेष्यादात्मैव तदाश्रय इति चेत्, न; आत्मनोऽपि तदविशेषात् । न हि सस्यापि स्वतो शत्वं ज्ञानसमवायकल्पनावैफल्यापत्तेः । तत्समवायात् ज्ञ एव स 15 इति चेत्, न; परस्पराश्रयात-ज्ञस्वे तत्समवायः, ततो ज्ञत्वमिति । स्वतो न तस्य ज्ञत्वं यतस्तस्समवायवैयर्थ्यम् , नाप्यज्ञत्वं यतो न तदाशयत्यम् अपि त्वनुभयरूपत्वमिति चेत् ; न सारमेतत् ; यतः अन्योऽन्यच्युतिरूपत्वमजयशरवयोर्यदि । एकामावे कथन स्यादितरत्तत्र तात्विकम् ॥ 1649 ॥ तपत्वं तयोर्नो चेत् योगपद्यं प्रसक्तिमत् । अज्ञस्यापि ततः प्राप्त कायादेसिकल्पनम् ॥ 1650 ॥ तत्कथं पारिशेष्येण बुद्धरात्मैव संश्रयः । कायादिनाऽपराद्धं किं स तथा येन नेष्यते ॥ 1651 ॥ शरीरस्य तदाश्रयत्वेन प्रतिसन्धानं परस्परविलक्षणपरापरपरिणामभेदेन, तस्यापि सदव्यतिरिक्ततया भिंद्यमानस्यानवस्थानात् , अवस्थितस्य च प्रतिसन्धायित्वमुपपन्नम्, मेदयतः परापर- .. शरीरसम्बन्धिनो दर्शनस्मरणादेस्तदपरस्थात्मान्तरवत्ता(वसदनुपपतेः, ततस्तदुपलभ्यमानमवस्थायिनमेव बुद्धेराश्चयमवकल्पयति, स चाऽमैथ, न शरीरम् । नापि चक्षुरादिकमिन्द्रियम्; तस्यापि शरीरवदेव परापरतया भेदवत्त्वेनावस्थायित्यासम्भवात् । मनसोऽवस्थायित्वेऽपि करणत्वेन बुद्धि प्रत्याश्रयस्थानुपपवेरिति चेत् ; किमिदं प्रतिसन्धानं नाम यतस्तद धिष्ठान स्यात्मनः कल्पनम् ! स एवायमि 1-पोचस्य aa0,10,50|2 prtyaasttivishesssy| 3 puu0116| 4-स्थ भारे A0,0,10 5-गः संसा-श्रा, यक्ष, p0| 6शारदाविज्ञामम् । 7" पारीरेन्द्रियमनलाममात्"-प्रश0 भा0॥ 8 विधमा-A0, ba0pa0/ -र्म्त्ता-taa0| 10 सदस्यारमावक-ता) Page #342 -------------------------------------------------------------------------- ________________ 278 न्यायविनिश्चयविवरणे 3214 युल्लेखदयाधिष्ठान पूर्वाऽपरैकरवज्ञानमिति चेत् ; कुतस्तस्य सदधिष्ठानत्वम् ! तस्य तत्र समवायादिति चेत्, तदुभयमपि यदि जहमेव न तहलेन पूर्वापरपरामर्शो रूपादिनाऽपि सदापतेः । अजडत्वे तु शानद्वयमेव तदिति' कथं तस्य ज्ञाने समायः, गुणस्य निर्गुणस्यैवोपगमात् ! तन समयायातस्य तत्त्वम् । अभेदादिति चेत्: न; तस्योल्लेखद्वयादमेदे तन्नानात्वं स्यात् , अन्ययस्य च तस्मादभेदे 5 तद्वदेक [स] स्य चापतेः कथमुभयोलेसिविज्ञानसम्भवः ! कथञ्चिद्भेदस्य च स्याद्वादन्यायविद्वेविभिरनभ्युपगमात् । अभ्युपगमे युगपदिव क्रमेणापि परापरोल्लेखविवाधिष्ठानेकज्ञानसम्भवस्याविरोधात तदात्मैवात्माऽवस्थायीति तस्यैव प्रतिसन्धानोएपत्तेः तदन्यात्मकरुपनं विफलकल्पनतया परामर्शवैकल्यं परस्यावकल्पयति । तन्न प्रतिसन्धानयलादपि शरीरादेरन्य एवं बुद्धिलिझादनुमातव्य इति सिद्धयति तहलस्यैवासम्भवात् । तन्नानुमानमपि तत्र प्रमाणमिति तस्याऽभ्युपगमादेव सत्त्वमिति सूकम्-'अपि 10 सतः इति । कथं सतः ! साक्षात् स्वत एव, अर्थान्तरसत्तासम्बन्धात् सत्त्वे अतिप्रसङ्गादेर्दोषस्य मथम प्रस्ताये दिमात् मन सुखानिस माति महास् ! कृत एतत् ! तस्य स्वतोऽचेतनत्वादर्थान्तरस्य प ज्ञानस्य तथासम्भवात् । न हि सत्र व्याप्त्या तस्य पृत्तिः, व्याप्यस्य नित्यव्यापित्वेन सस्यापि सर्वत्र सर्वदा सत्यापत्तेः । नाप्यच्याप्त्या; तदधिष्ठितानाधिष्ठितरूपतया तस्य भेदापतेः । अन्यथा अधिष्ठितमेय सर्वथा समिति कथमव्याप्तिः ? अनधिष्ठितमेवेति कथं तस्य तत्र वृत्तिः ! 15 तत्पदेशे वृत्तेरिति चेत; न; तत्त्वतस्तत्र तद्वत्त्वस्याभ्युपगमात् घटादिवत् कार्यत्वेनानिस्यत्वापत्तेः । कल्पनया तद्भावे च स एवात्मा स्यात् बोधाऽधिकरणत्वात् । न चैतत्पश्यं भवताम्, कल्पितात्मवादस्य बौद्धसिद्धान्तत्वात् । तन्नार्थान्तरमपि ज्ञानं तस्य यतः सुखादिविषयः स्यात् । कथं वा तेन सताव्यदृश्येन तस्य सुखादिवेदनम् आत्मान्तरज्ञानेनापि तदापत्तेः । दृश्यत्वमपि न तस्य स्वत एव; अनभ्युपगमात् , नान्यतोऽनवस्थापत्तेः । एतदेवोक्तम्-'अदृश्यानुभवात्मनः इति । अनुभव एवानुम1. 'वात्मा बुद्धयात्मवत् सोऽदृश्यः स्वपराभ्यामप्रत्यक्षो यस्य तस्येति । तन्न सत्यपि ज्ञाने स तस्य विषय इति साहसमेव परं तरकल्पने निबन्धनम् । ततो यदुक्तम्-"सुखादिरात्मविशेषगुणनिमित्त आत्मविशेषगुणत्वात् विशेष्यज्ञानादिवत्" [ ] इति; तत्पतिव्यूढम् ; सुखादेरात्मनश्चापतिपत्ती हेतोराश्रयस्वरूपासिद्धेदृष्टान्तस्य च साध्यसाधनवैकल्यात् । एवमनुमानान्तरेऽपि सर्वत्र वक्तव्यम् । परमपरस्य साइसमुपदर्शयति-'शब्द' इत्यादिना । शब्द आदिर्यस्य रूपादेस्तस्मादविशेष: मुखादिः अचेतनत्वेन तत्सदृश इत्यर्थः । तदेव कुतः ! धिया बुद्ध्या अन्यया स्वतो भिन्नया प्रदर्यो यत इति । तथा हि-अचेतनः सुखादिः भिन्नबुद्धिप्रदर्यत्वात् शब्दादिवत् । तद्बुद्धिप्रदर्श्वश्चासौ पदयत्वानद्वदेवेति । कुतः पुनरिदं साइसमिति चेत् ! सुखादेरनुभवात्मतयैव प्रतीतेः, तरचेतन:कल्पनस्य अनुभवबाधितत्वात्, अनुभवैकार्थसमवायितया तस्य तदात्मत्वेन 'प्रतीतेः । विक्रम एवेति चेत् ; न; बाधावैधुर्यात् सर्वदा तदात्मतयैव प्रतीतेः । तथापि तद्विम्रमकल्पनायां न काचिदविभ्रमा - - - 1-विचेत, kA0, थं shraa,p0,10|2-vN tadanya-A0,va0pa013-खसाहिएतकशान-A0, b0p0| 4 त्व्म्त्र्स्पाग्म्युप्-aa0,0,10| प्रदेवावत्यस्य । 5 शारशेन थाप0, 50 / 6-मासाहव्यः A0,ba0,507भचिसापेन श्य-zA0, ba0, pa018बनुमबारमरजाप्रतीतिः p0| Page #343 -------------------------------------------------------------------------- ________________ 3114] 3 प्रवचनप्रस्तावः 279 प्रतीतिः भवेत् । अनैकान्तिक [व] मित्रबुद्धिमदर्थ्यात्मत्वं चेतनेऽपि भावात् । 'मनर्थविषयत्वे सति' इति विशेषणान्नेति चेत्; न; तदात्मन्यपि अस्वसंवेदने तद्विषयत्वस्य निरूपितत्वात् । साधनं प्रदश्यत्वादिति तदपि व्यभिचारी, स्वसंवेदनेऽपि तस्यानि यदि विरोधात् । 1 साहसान्तरमपि 'पुन:' इत्यादिना निवेदयति । पुनरिति पूर्ववत् अस्यैव नित्यस्यात्मनो 5 निर्वाणं निःश्रेयसम्, अस्योपलक्षणत्वेन संसारमपि अह कथयति वेदः पूर्वोक्त एवायं प्रतीयमानः । कुलस्तदुभयं स तस्य इत्याह- गुणस्य प्रियाप्रिराविकल्पस्य वृतया योग येत्या निषुचिश्व ताभ्यां तत इति स च वेद: प्रमाणमिति साहसम् असम्भवदर्थवादिनस्तस्य साहसादन्यतः प्रामाण्यकल्पनाऽनुपपत्तेः । तथा हि आत्मनो गुणसम्बन्धात् संस्गरित्वकल्पने । सम्बन्धस्यापि तत्तृप्तिस्तल एबोच्यतां त्वया ॥ 1652 ॥ सम्बन्धिभ्यां न सम्बन्धस्तस्य चेतौ कथं तदा । सम्बन्धिनौ तयोस्तस्य भावे सत्येव तच्छ्रुतेः ॥ 1653 ॥ असम्बद्धोऽपि सम्बन्धः समवायस्तयोर्यदि । संयोगोऽपि तथैव स्यात् सम्बन्धो दधिकुण्डयोः ॥ 1654 ॥ तथा च समवायस्य तत्सम्बन्धस्य कल्पनम् । अपेक्षापूर्व कारित्वं योगवोक ( लोक )स्य कल्पयेत् ॥ 1655 ॥ सम्बद्ध एवं संयोगः समवायोऽन्यथाऽपि चेत् । सम्बन्धत्वं प्रपचेत वस्तु वैचिव्यसम्भवात् ॥ 1656 / / इदं प्रत्ययो ऽप्येवं कश्चित् सम्बन्धपूर्वकः । अन्यथाऽपि भवेत् कश्चिदिति वैचित्र्यमुच्यताम् ॥ 1657 ॥ तथा च समवायस्य तादव्यवस्थितेः । कथं स गुणसम्बन्धः पुरुषस्योच्यतां त्वया ॥ / 1658 ॥ मुक्तात्मानोऽपि किन्नैवं त्वया संसारिणो मताः । गुणयोगस्य सत्रापि गुणो न तत्र तद्योगे व्यापित्वेन व्यवस्थितेः ॥ 1659 ॥ सत्यपीत्यपि दुर्मतम् । तंद्योगोऽस्ति स नास्तीति वचव्याघातदर्शनात् ॥ 1660 ॥ तद्योगोऽपि न चेतन्न कथं सामान्य सङ्क्रमः । द्रव्यमात्मेति वा तत्र प्रख्योपाख्या च यद्भवेत् ॥ 1661 ॥ अन्य एव स योगश्चेत् कथमेकत्वकल्पनम् । 1 सयोगोऽस्तीति सतास्ति vo A0, ba0, pa0 / 10 15 20 hoesaeg 30 Page #344 -------------------------------------------------------------------------- ________________ 28. न्यायचिनिश्चयविवरणे za14 समवायस्य सत्तत्र "तेचम्" इत्यादि. शोमताम् ॥ 1662 / / ततो न गुणसम्बन्धात् संसारः कापि सम्भवी । "न पवै सशरीरस्य इत्यादि तस्मादसद्वचः ॥ 1663 ॥ निर्वाणमपि संसाराभावे दुरुपकल्पनम् । / संसारक्युतिरूपं यनिर्वाणं तद्विदो विदुः ॥ 166.4 ॥ कथं वा गुणयोगस्य नित्यस्यास्ति निवर्तनम् । यत्तन्नितिनः प्राह वेदो निर्वाणमात्मनः । / 1665 ॥ गुणस्यैव निवृत्तेश्चेनिर्वाणं परिकरुप्यते । तस्यैव सति तयोगे निवृत्तिः सम्भवेत् कथम् । / 1666 ॥ तयोगेऽपि निवृतिश्चेनिवर्तकबलाचतः । अविपि सामने सिमरतकात् ॥ 1667 / / योगाभावे कथं पुसि प्रवृत्तिस्तस्य चेत् कथम् । योगे सति ततस्तस्य निवृत्तिरपि कथ्यताम् ॥ 1668 ॥ निवर्तकस्य नियमः कुतो का परिकल्प्यताम् । सर्वात्मनां यतस्तस्मान्न तद्योगनिवर्तनम् ॥ 1669 ॥ समक्षायाम्न नियमस्तद्विभुत्वादितीरितम् । तद्विशेषप्रक्लतिस्तु तदेकत्योपवाधिनी । / 1670 ॥ नियामकस्याभावेन नियमस्याव्यवस्थितेः । नियमेन प्रतीतिश्च तत्र वः सुलभा कथम् ॥ 1671 ॥ तत्त्वज्ञानादि सम्मास्ति नियत तन्निवर्तकम् । निवृत्तनियमो यस्मानिर्वाण नियमावहः ॥ 1672 / / ततश्चानियमात सर्वगुणयोगनिवर्तने । प्राप्तं सर्वात्मनिर्वाणमे निर्भगकारणात् ॥ 1673 ॥ ततश्च "नियतं श्रेयो निःश्रेयसम्" इति स्वयम् । त्रिलोचनादेव्युत्पत्तिकरणं भूतमुद्रया ॥ 1674 ॥ तन्न निर्वाणवादोऽयं युज्यते युक्तिकान्तया । ततः, 'अशरीरं वा इत्यादिश्रुतिरप्यसदर्थका । / 1675 ॥ प्रामाण्यवादस्तत्रायं तन्न युक्तिसुकल्पनः । इत्याशययता प्रोक्तं वेद इत्यादिक वचः ॥ 1676 ॥ 1"स्वं मावेन' -वैसे sU0 712 / 27 / 2 छान्दो0 dA121 / 2 निवृत्तिश्चे-A0, ba0, pa0 / 4नि-A0,0, p0| 5 सर्व नाशयतस्तस्मा-A0pa0, 50 / 6 -णिनि-A0, ba0, p0| 7छान्दो08।12।1। Page #345 -------------------------------------------------------------------------- ________________ 281 3 / 15 3 प्रवचनप्रस्तावः ततो न तथागतागमवत् सात्यायागमस्यापि तत्त्वत: सोपायहेयोपादेयगोचरत्वमुपपन्नम् । प्रवचनस्य तु तदुपपत्तिमदेव प्रामाण्यात , तस्य च अविसंवादादेव लिङ्गादबगमात् । कथमिदानी तस्यात्यन्तपरोक्षे धर्मादौ तदवगम: तत्राविसंवादस्याप्रतिपत्तेः । कालान्तरे तत्रापि प्रतिपत्तिरिति चेत् : ने; सति प्रामाण्यावगमे ततस्तद्विषये धर्मादी प्रवृत्तिः, ततश्चाविसंवादोपलम्भः, ततोऽपि तदवगम इति चक्रकदोषात् । तन्त्र तत्र तदवगम इति चेत्, न; प्रत्यक्षादेरप्येवं तदवगमाभावप्रसङ्गात् । न 5 हि तत्रापि तदुपचिसमय एवं संवादः संशयाद्यभावापत्ते, प्रवृत्तिवैयर्थ्याच्च, अर्थक्रियायाः संवादरूपत्वेन तदैव प्राप्तेः। कालान्तरभाविनि च संवादे चक्रकदोषस्य तादवस्थ्यात् । कारणशुद्धिपरिज्ञानात्तत्र तदवगमो न संवादादिति चेत् न, तत्परिज्ञानेऽप्यन्यतस्तत्परिज्ञानात सदरगमे अनवस्था सक्तेः । प्रत्यक्षादेः प्रामाण्यावगमात्तच्छुद्धिपरिज्ञाने च परस्पराश्रयात्तदवगमात् कारणशुद्धिपरिज्ञानम् , ततश्च तदवशम इति । प्रसिद्धप्रामाण्यापरप्रत्यक्षादिसमानसामग्री- 10 प्रभवत्वेन तत्र तन्निर्णय इति चेत्; अनुकूल पावरसि, प्रवचनेऽपि तेनैव तन्निर्णयात् । विद्यते हि स्त्राप्यत्यन्तपरोक्षविषये निश्चितप्रामाण्यमत्यक्षादिविषयप्रवचनसमानसामग्रीभवत्वम्, उभयपि सम्प्रदायाविच्छेदेन समानकर्तृत्वप्रतिपत्तेः । समानस्यापि कर्तुः कचिद्धि पलम्भसम्भवे ऽचक्षुरादाबप्यनाश्वासापत्तेः । एतदेवाह विश्वलोकाधिक ज्ञाने विम्ल्म्भ्न्तिन्ः। प्रामाण्यं कथमक्षादौ चञ्चले प्रमिमीमहे ॥ 15 ॥ इति । विश्वः सर्वः लोकः प्राणिवर्गः, लोकयति पश्यतीति लोक इति व्युत्पत्तेः, तस्मादधिकं सर्वद्रव्यपर्यायतत्वसाक्षात्कारित्वेनोत्कृष्टं केवलाख्यं ज्ञानं यस्य पुरुषविशेषस्य स विश्वलोकाधिकज्ञान: पूर्व निर्णीतो निर्णयमाणश्च तत्र विप्रलम्भनं वचनं वीतरागाणामपि सरागवच्चेष्टासम्भवात् , आशकुन्त इत्येवं शीला वयं यादिभतिवाद्यादयः प्रामाण्यम् अविप्रलम्भनम् अक्षादी आदिपदात् 20 लिमादायपि कथं न कश्चित् अमिमीमहे निश्चिनुमहे, तत्रापि कदाचिद्विपलम्भस्योपलम्भात् अन्यथा इन्द्रियादिअउत्याभा (न्त्यमा ) वापत्तेः । दोषवत्येव तत्र तदुपलम्भो न निर्दोष इत्यपि न युक्तम् पुरुषेऽपि तुल्यत्वात् । दोषवानेव सर्वोऽपि पुरुष इति चेत्, इन्द्रियादिरपि सर्वस्तथा किन्न भवति ? बहुलमविप्रलम्भस्यापि तत्रोपलम्भादिति चेत् नः पुरुषस्यापि प्रत्यक्षानुमानविषये सर्वत्रायविप्रलम्भस्यैव प्रतिपत्तेः । तत्रायिनलम्भनेऽपि स्वर्गादौ भवत्यपि विलम्भनः पुरुषाणां विप्रलम्भेतरनियमासम्भवेन चञ्चलत्वादित्यपि न युक्तम्; अक्षादायपि तम्नियमाभावेन चश्चलत्वस्याविशेषात् । अत evoktam'caJcale इति । भवतु तत्राक्षादेविप्रलम्भनं यत्र तज्ज्ञाने बाधकमत्ययोपनिपातः, यत्र तु स नास्ति तत्राविलम्मानमेवानीकर्तव्यम्, अन्यथा प्रवृत्तिनिवृत्त्यादिसकलव्ययहारविलोपनसमादिति चेत् ; इष्टं चेष्टितम्; स्वर्गादावपि भगवतस्तद्वचने तदभावादेव अविमलम्भमति रत्तेः । न हि तत्रापि 2.प्रास्तो भाषा-tA0 3 मवति वि 1 म सति वचनरप पा-A0, b0p0| A0, ba0, 50 4 बाधकप्रत्ययाभावादेव । Page #346 -------------------------------------------------------------------------- ________________ न्याययिनिश्चयविषरणे [ 15 तद्वचनस्य प्रत्यज्ञादिन! बाधनम् ; तस्यातद्विषयत्वात् 1 यदि हि प्रत्यक्षादेः स्वर्गादिविषयत्वं भवत्यपि तेन तस्य बाधनम-'अयमन्यथा स्वर्गादिरन्यथा चानेन प्रतिपादितः' इति न चैवम् , तस्यात्यन्त. परोसत्वात् । नापि शस्त्रेण; तस्यापि तदवयवस्य पूर्वापरमागमाविनः परस्परविरोधिन एवं प्रतिपत्तेः । शालान्तरमपौरुषेयं तस्य बाधकम् अन्यथैव तेन स्वर्गादेरभिधानादिति चेत् ; न; संदसम्भवास्प (वात् 5 अस्प) सम्भवसोऽप्यगुणवद्वक्तृत्वेनाप्रामाण्यस्य निवेदनात् । कीदृशात् पुनधिकाभावात् तवचने विश्वासः ? तात्कालिकादिति चेत् ;न, प्रत्यागमेऽपि तत्सम्भवात् । सार्यकालिकादिति चेत्; न तहिं बहुनाऽपि काटन तद्विश्वासः परापरकालभावितदभावप्रतीक्षायामेव संसारस्योपक्षयात्' इत्यपि न केवलं प्रबचनामाण्यं प्रतिरुद्धि प्रत्यक्षादाप्यस्याविशेषात् । सत्यम् अत एवाविचारसैमपि, तत्यामाण्य व्यवहारादभ्युपगम्यते "प्रामाण्य व्यवहारेण" [pra0 bA0 117] इति वचनादिति 10 चेत्; किं पुनस्तदभ्युपगमस्य फलम् ? तन्निबन्धनो व्यवहार एवेति चेत् ; न तर्हि शास्त्रमर्थवत्, तस्योभयस्यापि लोकव्यवहारादेव प्रतिपत्तेः । न सर्वस्य ततस्तत्प्रतिपत्तिः केपाश्चिद् व्यामोहात् , अत एव परस्परविरुद्धं तेको तल्लमणप्रणयनम् । तदुक्तम् "न सर्वो व्यवहारेण प्रामाण्यमवगच्छति । प्रमाणलक्षणं तेन परस्परविरोधवत् ॥ " [10 वार्तिकाल. 117 ] इति । 15 ततो यथावस्थितव्यवहारोपदर्शनेन तव्यामोहव्यवच्छेदाय फलवदेव शास्त्रम् , "शास्त्रं मोहनियतनम्" [pra0 pA0 17 } इति वचनादिति चेत् ; का पुनातदनिवर्तने परिम्लानिः ! प्रमाणसाभ्यस्य पुरुषार्थ स्वामासिव, अनिवर्तितव्यामोहात् प्रमाणासहनुपपत्तेरिति चेत्, न; तद्विपरीतस्यापि तस्य विचारासहत्वेन ततस्तात्विकस्य पुरुषार्थस्यासिद्धः, अन्यथा तदसहत्वविरोधात् । अतात्त्विकस्य विधमोपदर्शितकलधौनकलशराशिवदशक्यैव प्राप्तिरिति न किचि व्यामोहनिवर्तनेन 20 यतस्तदर्था शास्त्रप्रवृत्तिः । अपि च, अविचारसहस्यापि यदि प्रत्यक्षादेर्व्यवहारात् प्रामाण्यं प्रवचनस्यापि स्यात् । न हि व्यवदारी कचिदातवचनं न प्रमाणयत्येय, बहुलं ततोऽपि तद्विषये प्रवृत्त्यादिव्यव. हारस्योपलम्भात् । अक्षोदक्षमत्वास तत्र तरक्षममिति विलक्षणभाषितम्, अस्याक्षादावपि तुल्यत्वात् । माभूसदीप प्रमाणम्, अद्वैतसंवेदनस्यैव तत्त्वतः प्रमाणस्योपगमात्. शास्त्रस्यापि तनिरूपणार्थत्वादिति चेत्; कस्य पुनः शास्त्रेण तन्निरूपणम् ? विनेयस्येति चेत् ; उच्यते विनेयस्तदनन्यश्चेत् व्यर्थं शास्त्र ततो गतः । अन्रश्चेत् कथमद्वैतं विरोधेनोपपीडनात् ॥ 1677॥ अन्यः कल्पनौवासौ न तत्त्वेनेति चेत् कथम् । कल्पनाऽपि तदद्वैते सदन्या शयकल्पना ॥ 1678 ॥ साऽपि कल्पनयैवान्या न तु वस्तुत इत्यपि । दुर्मतं दुर्विदग्धानामनयाथोषहणात् । / 1679 ॥ 1 सदसम्मषस्य sNtaa॥2-prkhop-p0 / Page #347 -------------------------------------------------------------------------- ________________ 283 317] 3 प्रवचनमस्तायः सस्वायत्त्वविकल्पाभ्यामवक्तव्यैव कल्पना । अवस्तुत्वाद्विकल्पम्य वरतुनैव (वस्तुन्येव ) च सम्भवात् ॥ 1680 ॥ इति चेत्तदवाच्यत्वविकल्पोऽप कथं त्दा। तत्र यत्तब शोभेत तदवाच्यत्ववागियम् ॥ 1681 ॥ कथं या कल्पितस्यास्ति शास्त्रेण प्रतिबोधनम् । कि यभ्यासुत्बोधार्थ शास्त्रं किमपि वीक्षितम् ? ॥ 1682 ॥ तनाद्वैतनिरूपणं शास्त्रात् । प्रत्यक्षादेस्तु ततो निरूपणे विचारसैमेव तदेष्टव्यम् , अन्यथा सद्वैयर्यात् । तत्र यदि वचनं तत्मणेतरि बिमलम्भनविनत् न प्रमाण प्रत्यक्षादिकमपि न भवेत् , तद्धताबक्षादावपि तच्छकनाविशेषात् । एतदेव त्रिभिरन्तर श्लोकैः व्याचिख्यासुराह परीक्षाक्षमवाश्यापरिनिष्ठितचेतसाम् । अष्टदोषाशक्कायाममानं सकलं भवेत् ॥ 16 ॥ इति । परीक्षा प्रसिद्धपस्यक्षादिरूपां क्षमतं इति परीक्षाक्षमः स चासो वाक्यस्य प्रवचनस्यार्थी जोगदिस्तत्र परिनिष्ठितं परि समन्तानिष्ठतमचन्ट प्रवृत्तिक चेतो ज्ञानं येषां तेषां भगवताम् अदृष्टे प्रत्यमाद्यविषये धर्मतत्कारणादी अदृष्टस्य का तद्विषयस्य दोषस्याशङ्कायां पुरुषाणां विचित्राभिसधिस्वेन प्रत्यक्षादिविषये विपर्लम्मासम्मत्रेऽप्यतद्विषये तत्सम्भवम्यारेकायाम् अमानमप्रमाणे संकलं 15 प्रत्यक्षमन्यद्वा भवेत् तत्कारणेऽपि चक्षुरादाबदृष्टपूर्वे तद्विषये ताशकन पानिवृत्तेः । अश्र प्रत्यक्षादी निश्चितत्रामाण्यतदन्तरसादृश्यविशेषात् विशेषमतिपत्तेने तत्कारणेषु तदाशनम्, प्रबाप समःनमेतत्त त्रापि प्रत्यक्षानुमेयविषयनिश्चितप्रामाण्यतदन्तरसदृशभावप्रतिपत्तेरविशेषात् । एतदेवाह प्रत्यक्षागमयोरिष्टं प्रामाण्यं गुणदोषयोः । दर्शनादर्शनाध्यासात् कचिद् वृत्तसमस्वतः । / 17 / / इनि । 20 प्रत्यक्षमित्यनुमानस्यापि ग्रहणं तत्पूर्वकत्वात् तच्च आगमश्च तयोः कचित् अपूर्वार्थ त्यन्तपरोक्षे च प्रामाण्यमिष्टं युगपद्वचनं तयोस्तुल्यत्वमतिपादनेन प्रवचनरयामामाने प्रत्यक्षादेर प तदवश्यमिति प्रतिपादनार्थम् । कुलस्तयोः प्रामाण्यम् ! वृत्तेन प्रमाणतया निश्चितेन नदन्तरेण समत्वात् । तदेव कुत इति चेत् ? गुणदोषयोयें दर्शनादर्शने तयोरध्यासात् । यथैन D इआपूर्थेइ प्रत्यक्षादौ तस्य तत्कारणस्य वा गुणदर्शनाद्दोवस्य नादर्शनात् मागण्यम्, एवं प्रश्च स्यापि तदेषि- 25 तव्यमित्यर्थः । न प्रत्यक्षादी गुणकृतं प्रामाण्यं तत्कारणे सदभावादिति चेत्; म; तस्याप्यञ्जनसरकारादेस्तत्रोपलम्मात् । सताऽपि तेन दोष एवापोधो न प्रामाप्यमापाद्यते, दोषाभानाय प्रामाण्यम्सी. सर्गिकस्यैवापत्तेरिति चेत्; उच्यते-यदि न तेन तस्यापवादः किं स्यात् ! अपामाण्यमिति चेत्, न; 1-शतिनां म A0, ba0, प्र्। 2 वायत्र-मार, 0,10 / 3 मग रतिष shaa। 4 - जम्भस-पाक, ba0, p0| 5 पकक-prA0, 50, 50 / 6 युपता , ब, 10 | 7 -स्तुल्यकृतव-hA0, 50,0|8मीमाण्स्का प्राइ। Page #348 -------------------------------------------------------------------------- ________________ 284 न्यायविनिश्चयविवरणे [ 18 प्राकारण सम, सनि सदनुप523 / OM माण्यदोषोऽपि समर्थ इति चेत् ; उपसहिं तदुभयं प्राप्नुयात् । तथा च भागविज्ञानातदर्थे वृत्यवर्तमे । युगपत् माग्नुमाता ते प्रमाणवेतरत्वतः ॥ 1683 ॥ अक्षादिकं प्रमाणत्वे दोषे यदि न शक्तिमत् । ज्ञानं कथं तदा तस्मादप्रामाण्यं यदाश्रयम् ? ॥ 1689॥ प्रामाण्ये तस्य सामध्ये नष्टं न ज्ञानजन्मनि । यदि स्वतः प्रमाणत्वं तदा तस्योच्यता कथम् । ॥ 1685 ॥ ज्ञानसामर्थ्यतो भारि मामाण्यं चेत् तदा भवेत् । स्वतो यदन्यतः शक्तिस्तदा तत्परतो न किम् ! ॥ 1686 ॥ सामर्थ्यात् परतस्तच्चेत् गुगतः परसो न किम् । / यतो गुणेभ्यो दोषाणामपवादः प्रकल्प्यते ॥ 1687 / / सति च ततस्तदपत्रादे गुणत एव प्रामाण्यं तदपवादस्यैव गुणत्यात् । न तस्य तत्त्वमभावरूपत्वाच्चेत्, तईइ नियमवैकल्यस्यापि हि हेतोर्न दोषत्वमिति कथमनुमानाभावस्य प्रामाण्यमपि 15 दोषतः स्यात् । तद्वैकल्यस्य दोषत्यवद् गुणस्त्वमपि सदपवादस्येति तत एव प्रामाण्यं न स्वतः । ततो गुणादिदृष्टयादेरध्यक्षादिवरजसा । प्रामाण्यमागमेऽपीति सूक्तमुक्त स्वयं बुधैः ॥ 1686 ॥ न हि प्रवचनकारणैर्गुणस्य तदर्थज्ञानस्य दोषस्य रागादरसिद्ध एव दर्शनादर्शनाध्यासो निर्वाधस्वेन तसिद्धेः । तथा हि-यरस्वविपये निर्बाधं वचनं तद्गुणबनिर्दोषकारणकं यथा किश्चिन्ज20 लशैत्यादिविषयमस्मदादिवचनम् , तथा च विवादापन्नं प्रवचनम् । न चेदमसिद्धमेव प्रत्यक्षादिना तद्विषये प्रवचनेन तदगोचरे तस्य वाषनात् । तदेवाइ सज्ज्ञानपूर्वकं तयमनुमानसमीक्षितम् । इति । तज्ज्ञानं गुणयनिर्दोषज्ञानं तत्पूर्वकं प्रयचनमनुमानेन समीक्षितं सम्यगवलोकितम् । तदेव कुतः 1 तक्यं तर्कज्ञानवेद्यं यत इति । न हि यन्नि र्याधं वचनं तदुक्तज्ञानपूर्वकमिति तर्काभावे 25 सम्भवत्यनुमानमिति भावः । / थत्युतरत्र प्रज्ञाकरचोद्यम्__ बाधकस्य पुरो भावः सर्वविज्ञानसम्भवी । परंतु बाधकाभावः तत्राप्याकायते न किम् ? ॥ [pra0 बार्तिकाल. 11 इति; 1 "यदा स्वतः प्रमापरवं तदान्यम्नैव गृह्यते" --mI0 श्लोक घोचना0 zlo052 / 2 "वस्मात् गुणेभ्यो दोषाणामभावस्सदभावतः । अप्रामाण्ययावस्वम्.- mI0ilo0 चोरनाक श्लोक 65 / 3 "अप गुणतो दोषापय दमभ्युपगम्या".-ता tti0|4 ताज्ञ्यान्-paa0p0.50| Page #349 -------------------------------------------------------------------------- ________________ 3 // 19] 3 प्रवचनप्रस्तावः बाधाविरहस्य तन्न युक्तम् परावरसक लकालभावितो प्रथमत एव तर्कज्ञानबलेनाध्यवसायात् तद्विषयपरा पराशंसानुपसर्पणेना नवस्था दोषानुत्पतेः साधना सिद्धिकल्पनस्थानवकाशात् । न तदप्यगमाणात् प्रवचनस्य बाधाविरहनिश्चयोऽतिप्रसात् प्रामाण्यं च तस्य निधनत्वात् तदप्यन्यतस्तत्, तत्राप्येवं कल्पनायामनवस्थानात् कथं प्रवचने तद्विरहनिश्वयो यतो यथोक्तसाध्यसिद्धिरिति चेत् ? अत्राह मानं वस्तुलादेय [ सर्ववस्तुनिबन्धनम् ] ॥ 18 ॥ इति मानं प्रमाणं तर्क इति संग्रहणेन तर्कस्याक्षेपात् । वस्तुशब्देन च स एव त उच्यते तस्य पलं सामर्थ्यं तत इति । एतदुक्तं भवति निर्वाचत्वं हि तर्कस्य वेद्यते चेत् तदम्यतः । दोषः 285 यते ॥ 1689 ॥ मनीषिणाम् । इत्थमेतदव च पपत्तव्यं वितर्कमिच्छतां नो चेत् वितर्को नावतिष्ठते ॥ 1690 ॥ बिना च न वितर्केण किश्चिदिष्टं प्रसिद्ध्यति । मानमेव व्यवस्थायाः तत्प्रसादादवस्थितेः ॥ 1691 ॥ 1 ततो युक्तं बस्तुबलादेव मानं तर्क इति । तस्य स्वरूपमाह - 'सर्ववस्तु निवन्धनम्' 15 इति । सर्वं निरवशेषं वस्तु साध्यसाधनभावाभिमतं निवद्भयते विषयत्वेन यस्मिन् तथोक्तम्, अन्यथा अनुमानानुपपत्तेरिति । निरूपितं चैतत् । अथवा वस्तु मवचनं तस्य बलं ततः, मानं तदेव प्रवचनम्, न पुरनिर्दोषगुणवज्ञानपूर्वकत्वात् तस्यैव सत्रा पौरुषेयत्वेनासम्भवादिति mamya'sa'vasya । तत्रेदं दूषणम् -'सर्ववस्तुनिबन्धनम्' इति । सर्वं प्रवचन रतिपाद्यं विधिनियोगभावनाद्यनेकविकल्पं वस्तु निबन्धनं तद्विषयं मानं भवेत् प्रवचनम् । कथं हि नाम सर्वस्थापि 20 विध्यादेस्ततः प्रतिपतौ तदन्यतमस्यैव तदर्थत्वम् : तस्यैव निःश्रेयसहेतुत्वादिति चेत् कुल एतत् वेदादेवेति चेत्; न; तेन हि तदपरत्रापि तद्धेतुस्वपतिपादनात् । सम्प्रदायादिति चेत्; न सम्प्रदातुरसर्व दर्शित्वे ततोऽपि तदनुपपत्तेः । सर्वदर्शित्वे तु कथं पुरुषगुणस्य भावः मवचने येन तत्कृतमेव प्रामाण्यं न भवेत् । ततो युक्तं यथोक्तज्ञानपूर्वकत्वं प्रवचनस्य । यदि अपौरुषेयस्यापि पुरुषविशेष गुणचया देवार्थतत्त्वनिश्वयः प्रयचनस्य शेयत्वमेव किन्न भवति इति मन्वान आह- 25 आगमः पौरुषेयः स्यात् प्रमाणमतिलौकिके । इति । ? 10 आगच्छति गुरुपर्वक्रमेणागमयत्यनेन संसारतत्कारणादितत्त्वमिति या आगमः प्रवचनं स पौरुषेयः पुरुषकृतः स्यात् भवेत्, तत्र पुरुषगुणसम्बन्धस्य सर्वथा परिहर्तुमशक्यत्वात्, अत एव च प्रमाणम् । यदि प्रत्यक्षादिविषये सिद्धसाधनमिति चेत्; न; अतिलौकिके रोके जाते लौकिक " प्रत्यक्षादि तदतिक्रान्तम् अतिलौकिकम् अत्यन्तपरोक्षं तत्रेति । कुत एतदिति चेत् ? अत्राह-1 - स्वदिस्त - 50 / 2 तस्यंप्रमाणे A0, ba0, pa0 / 3 नं पौ-A0, ba0, pa0 / 4- tA0Ti0 / 5 ज्ञातं A0, ba0, pa0 / 6 "जावे इति सूत्रेण जातार्थे ण" - tA0 Ti0 / 30 Page #350 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [3 / 19 संवादासम्भवाभावात् [ समयायिनलम्भने ] ॥ 16 ॥ इति । संवादः अर्थताभावः तस्याऽसम्भवः तस्याभावात संवादभावादिति यावत् । नेहानी तत्र तद्भायोऽनुपलम्भान , कालान्तरभाविनश्च ततः कथमिदानी प्रामाण्यनिर्णयो यतः प्रवृत्तिरिति चेत् ! प्रत्यक्षादो कथम् । तत्रापि पश्चादेव तद्भावात् । अत एव अनिर्णतिप्रामाण्यादेव ततः प्रवृत्तिरिष्यते 5 तद्विययस्य जलादेरप्राप्तावपि पीडाबाहुल्यभावात् । न चैवं प्रवचनादाथि साहशादेव तपश्चरणादौ प्रवृत्ति कपनमुपपन्नम् । तेराहुलकावलोकनादिति चेत् । न तस्य प्रत्यक्षानाबपि तुल्यत्वात् । तथा हि अर्कक्षीरादजझीरमविविच्यैव यः पिबेत् । तस्य भूयान् परिकलेशः कि त्वया नावलोक्यते । / 1692 ॥ हारसविगागेन दीर्च किञ्चिदनिश्चितम् । कण्ठे समासजन्मर्त्यः किन्न मृत्युमपि प्रजेत् ? ॥ 1693 ॥ ततो यथा रात्र पश्चाद्भाबिनोऽपि सद्भावस्य कारणपरिशुद्धिज्ञा नादध्यक्साये ततः प्रागेव तन्निर्णयः तथा प्रबचनेऽपि । तदेवाद-समयाविप्रलम्भने' इति । समयः सम् समीचीनः प्रवचल्हेतु: अयो बोधस्तस्य अविलम्मनमविपतीसारः तस्मिन्, 'संवादासम्भवाभावात् 15 आगमः प्रमाणमतिलौकिके इति । स्यान्मतम् -यदि कचित् सर्वज्ञः सम्भवति भवत्यपि तदा तज्जानपूर्वकत्वेन मयचनस्याविसंवादसम्भवः, न चैवं प्रमाणाभावात् । न हि तत्र प्रत्यक्षं प्रमाणम्; तरयासर्व विषयत्वे तेन तज्ज्ञस्वय कचिदप्रतिवेदनात्, विषयिप्रतिपत्तेः विषयमतिपत्तिमन्तरेण नुपपत्तेः । सर्वविषयत्वे तु तत्-त्यक्षक्तोऽपि सर्वज्ञत्वम् । तथा तमप्यन्यस्य प्रत्यक्षादवगच्छतः सर्वज्ञत्वमिति सर्वशमेकमन्दि1. छतः सर्वज्ञबहुलत्वमव्याहतप्रवाहमापधेत । तदुत्तम् "सर्बज्ञोऽयमिति खेयं तत्कालेऽपि बुमुसुभिः । तज्ज्ञामन्यविज्ञानरहितैर्गम्यते कथम् ॥ कल्पनीयाश्च सर्वज्ञा भवेयुर्वहवस्तव । य एव स्याइसर्वज्ञः स सर्वशं न बुद्धयते । / " [ mI0 zlo0 चोदना 0 0 134-135 ] इति । प्रत्यभाभा च नानुगान्म्। तस्य प्रत्यक्षतः साध्यसाधनसम्बन्धप्रतिपसी सत्यामेवोत्पत्तेः । साध्यस्य च सफलदिनः प्रत्यक्षेणानणे ततस्तटिरसम्बन्धेस्वाशवप्रतिपत्तिकत्वादिति, तदतिदुर्मतम्: प्रत्यक्षाविषयेऽपि तस्मिन्ननुमानप्रवृत्तेः "परोधोऽपि इत्यादिना प्रतिपादनात् । / यदपि परस्य दुविभिलग--पन्यक्षादेः प्रगणपञ्चकस्य वस्तुसशावबोधकाय सर्ववे 1 अनिर्मात्रान्न्यादेव्। 2pshaahlk। 3 भीमासकस्य । 4-नानु-A0,50, pa0 / 5 "गृहीतसम्बन्धस्यैकदेशदर्शनादन निकृष्टेड रिनुपानमिति मीयताः |-taa0 tti0| 6 न्यायवि0 श्लोक 33 / Page #351 -------------------------------------------------------------------------- ________________ 320 ] 3 प्रवचन प्रस्तावः 287 दिन्यप्रवृतेः तदप्रवृत्तिलक्षणादनुपलम्भात् अभाव एव तस्येति तत्र न तावत्तस्याभावो नीरूप एव तस्य प्रमाणाविषयत्वात् । न ह्यसो अद्रूपाद्व्यावृत एव तद्विषयः, तदतद्विभागाभावापत्तेः । उपावृतश्चेत्; न; व्यावृतिशक्तिवैकल्ये तदनुपपत्तेः । तच्छक्तिभावे च नीरूपत्वयापत्तेः शक्तिमधानरूपत्वात् भावानाम् । भवतु पर्युदासवृत्त्या विश्विज्ञत्वमेव तदभाव इति चेत् तदपि न प्रतिनियत पुरुषाधि ष्ठानम् तस्य तदभावत्वेनाभीष्टत्वात् । सकलदेशक लवर्तिपुरुष परिपदधिष्ठानस्य तु तस्य क 5 निरवशेषतत्परिज्ञानविकलेन प्रतिवेदनम् ? अधिष्ठानप्रतिवेदन एवाधिष्ठेयप्रतिवेदनोपपत्तेः । तत्परिं ज्ञानवरवे तु कस्यचित् कथन तस्यैव निरुपद्रवं सकळवेदित्वमापद्येत यतः "सर्वज्ञोऽयमिति ह्येवम्" [ mI0 lo0 ] इत्यादि मीमांसकस्य परत्र चिन्तितं दूषणं स्वगृहं प्रत्युपगतं न भवेत् । तन्नानुपलम्भादपि अभावा परनामधेयात् सर्वत्र सर्वदा सर्वज्ञाभावसाधनमुपपन्नम् । किञ्च, अयमनुपलम्भो वादिनः स्वस्य वा भवेत्, सर्वस्य या गत्यन्तरासम्भवात् । तत्रोभयत्रापि दोषमावेदयन्नाह - सफलज्ञस्य नास्तिस्वे स्वसर्वानुपलम्भयोः । आकासिद्धते तस्याप्यग्दर्शनतोऽगतेः ॥ 20 ॥ इति । 10 सर्वाभावसाधने स्वानुपलम्भस्य गमकत्वम् तस्य परचेतोवृत्तिविशेषे सत्यपि भावेन व्यभिचारिणः संशयहेतुत्वात् । न हि सत्र नियोगतः प्रत्यक्षादीनामन्यतमस्य प्रवृत्तिरेव प्रथमदर्शन एव तदवधारणात् 'मूर्खोऽयं पण्डितो वा' इत्यादिनिमेश मावापत्तेः । न चानवथा- 15 रितोऽपि से मास्त्येव, पुनः कुतश्चित् कार्यविशेषात् तदस्तित्वस्य निर्णयात् । नापि सर्वसम्बन्धिन तस्यैवासिद्धेः । तदेबाह-'तस्याप्यग्दर्शनतोऽगतेः' इति । तस्यापि सर्वसम्बन्धिनोऽनुपलम्भस्यापि अपि शब्दान्न केवलं सर्वज्ञस्य अग्रतेः अगतिश्च तस्पाचग्दर्शनतः । अर्वाची हि वस्तुभागस्य दर्शनमस्मदादिप्रत्यक्षं तत्कथं तस्य सर्वविषयत्वं यतः सर्वसम्बम्धिनोऽनुपलम्भस्य सतोऽवगतिः । 1 यत्पुनरत्रानुमानम् - सर्वेऽपि सर्वज्ञं नोपलभन्ते पुरुषत्वादे रथ्या पुरुषवदिति तदपि न सम्यकू सर्वेषामग्दर्शनतोऽनवगमेन हेतोराश्रयासिद्धेः । न चास्ति पुरुषत्वादेः सर्वज्ञत्वोपलम्भेनविरोधः सोऽवदेशिनि सम्भवन्नपि न सर्वज्ञे स्यात् तेनात्मनोऽन्यस्य च सर्वज्ञतया दर्शनसम्भवात् । स एव नास्तीति चेत्; न; अन्यतः तन्नास्तित्वेऽनुपलम्भस्य वैफल्यापतेः । तत एव सर्वसम्बन्धिन इति चेत्; न; परस्पराश्रयात् - सिद्धे तन्नास्तित्वे तदनुपलम्भस्य ततोऽपि तन्नास्तित्वस्य सिद्धेः । अतो नानुमानादपि सिद्धिस्तदनुपलम्भस्येति न तस्मादभावः सर्वज्ञस्य । नापि तत्वादेः द्वितीयमस्तावे तनिषेधस्याप्यभिहितत्यात् । भावस्तु तस्यानुमानतो निरूपितो निरूपयिष्यते च । कथं पुनः सर्वज्ञविज्ञानस्यात्ये सूक्ष्मान्तरितदुरगोचरत्वमस्मदादिपरीक्षाधि A0, ba0, pa0 / 3 संशयाभावः पतेः । 4 परखेओवृत्तिविशेषः । 5-सम्बन्धिनस्तस्यैत्रासः य A0, ba0, pa0 / 6-मनेन वि-A0, ba0, pa0 / 7 - वस्ततोऽवग्द-A0, ba0, pa08 दर्शिन्यसंभवान्नापि सर्वज्ञे A0, ba0, pa0 / 9 सवादि -A0, ba0, pa0 / 1 - A0, ba0, pa0 / 2 20 25 Page #352 -------------------------------------------------------------------------- ________________ 288 न्यायविनिश्चयविवरणे [220 प्रत्यक्षवदिति चेत् ! कथं गृद्धबाराहादिप्रत्यक्षम्य ! सस्यास्मदादिप्रत्यक्षविलक्षणत्वेन तद्धर्म योजमस्यासम्भवादिति चेत्, न; सर्वज्ञप्रत्यक्षस्थापि तद्विलक्ष गस्वाविशेषात् । कथमेवमपि एकेन्द्रियोपजनितस्यैष तेस्थाशेषेन्द्रियार्थविषयत्वं गृद्धवराहादी सस्य स्वविषयानतिकमेणैव दूरसूक्ष्माद्यवलोक नातिशयभावात् नेन्द्रियान्तरविषयनिरूपणेनेति चेत् ! इन्द्रियजत्याविशेषे स एवं तदतिशयः 5 कस्मात् ! तदीयादिन्द्रिय शक्तिविशेषादिति चेत्, तर्हि तत एव सार्वज्ञं प्रत्यक्षमिन्द्रियान्तरार्थ. विषयमपि भवेत् । नन्विदमनुपपन्नम्, शक्तिविशेषादपि स्वार्थागतिलखनेनैवेन्द्रियज्ञानस्यातिशयोपरत्तेरिति चेत्, स्वन्द्रियानतिलङ्घनेनैवेत्यपि भवेत् । तथा चेत्, न; सत्यस्वमादावन्यथाऽपि तदतिशयदर्शनात् । तदतिलसने वा स्वार्थातिलचनमप्यविरुद्धम्, अत एव 'चक्षुःश्रवसो भुजाः ' इति कविप्रवादोऽपि । ततो दुर्भाषितमिदम् "यजातीयैः प्रमाणस्तु यातीयार्थदर्शनम् । दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽप्यभूत् । / यत्राप्यतिशयो दृशः स स्वार्थानतिलानात् । दूरसूक्ष्मादिष्टी स्थान रूपे भोत्रचितः ॥ " __ [ mI0 zlo0 चोदना0 zlo0 113-14 ] इति । किमर्थं तहि तनेन्द्रियमेदपरिकल्पनम् एकस्मादेव तस्मात् सम्लेन्द्रियार्थप्रतिपरोरिति चेत् ! न; कदाचिदत्ततः ( दततः ) कदाचिदन्यतः कदाचित्ततः सर्वादपि तत्प्रतिपत्तेः । अन्यथा स्मदादौ वामेतरनयनभेदोऽपि न भवेत् प्रयोजनमेदाभावात् । तथापि स्वहेतुबलायातस्तद्भेदो भवत्येवेति समानं भवेदिन्द्रियाभेदेऽपि । केवलमभ्युपगम एवायं न च तस्याशजवभिप्रेतं जैनस्य । "पहिरन्तरप्युभयथा च करणमविधाति नार्थकृत् । / " [ चूहरस्व0 zlo0 129 ] इत्या नायात् । कथं तहिं तत्र प्रत्यक्षव्यपदेशः तस्याक्षपतिगमानादेवोपपत्तेरिति चेत् ? न तस्य व्युत्पतिमात्रनिमितत्वात्, वैशवस्यैव तदपलक्षितस्य प्रवृत्तिनिमित्तत्वात् , सति तस्मिन् तदभावेऽपि गोरखादेव गोव्यपदेशवत् । वैशद्यमपि तत्प्रतिगमनादेव रूपादिवेदने दृष्ट तत्कथं सदभावेऽपि चेत् ? आस्तामैतत् , कथं पुनरिन्द्रियनिरपेक्ष न प्रत्यक्षम् ? तद्भावभावनियमस्य दर्शनादिति चेत् t। एव आलोकनिरपेक्षमपि न भवेत् । भवस्येव "जातिविशेषाणां संस्कृतचक्षुषां च तदभावेऽपि तत्पति. 25 पोरिति चेत्, समानमन्यत्र, सुखादिवेदनस्येन्द्रियाभावेऽपि प्रतिवेदनात् । तदपि तदपेक्षमेव प्रत्यक्ष . 1 प्रत्यक्षस्य । 2 एत्धि-taa0| 3-यषियो-pA0, 50, 50 / 4 इन्द्रियात् । 5 नाचिप्ततः prA0, ba0, 50 / 6 सर्वस्मादपि A0 ba0, 501 7 सर्वज्ञानस्य । 8 "मभ्युपगम्य वाजवं सशहामस्यातीन्द्रियार्थसाक्षात्कारित्वं समर्थितं नाधंतः, तज्ज्ञानरम घातिकर्मचतुष्टयक्षय भूतस्वात् |"-प्र्मेय्क्0 pU0 259 / 9 "भक्षाश्रितत्वच प्युस्पसिनिमित्तं पाब्दस्य न प्र्वृत्तिमिमिस्म्। अमेन अक्षाधितेनैकाबैंसमवेतमसाक्षाकारित्वं हश्यते तदेव शमष प्रतिनिमित्तम् |"-ज्याय्बि0 त्ती0pr011| न्यायकुमु.pR026, दि.2॥ 10 प्र-A0,50, 50 / 11 तमावाभा-A0, ba0, 50 ॥ 12 "नकराणा मार्जारादीनाम्"-tA0 Ti13 सुखादिवेदनम् । Page #353 -------------------------------------------------------------------------- ________________ 3 / 20 ] 3 प्रवचनप्रस्तात्रः स्वात् रूपादिमत्यक्षवदित्येतत् नक्तञ्चरादिप्रत्यक्षस्यालोका पेक्षत्वमपि व्यवस्थापयेत् । प्रतीतिचाधनानेत्यपि तुल्यमन्यत्रापि' / * किख तदिन्द्रियं यः खादिचेन क तत्य सम्प्रयोगः सुखादावेवेति चेत् न अनुत्पन्ने तस्मिन् हृदयोगात् । उत्पन्नेऽपि वैयर्थान् तदुत्पात्र तदनन्तरतया तत्प्रत्यक्षस्याप्युत्पत्तेः । अव तत् तद्विपयादर्थान्तरं तत्त्वात् रूपादिमत्यक्षवदित्युच्यते 5 चन्न अभेदानुभवेन पक्षस्य वाघनाद्धेतोश्च तत एव कालात्ययापदिष्टत्वात् । किञ्च, " 289 यदि तद्वेदनात् पूर्वमस्ति पुंसः सुखादिकम् । संज्ञादतापादिचिङ्ग किन कार्यस्य नियमाभावान्न चेदनियमान्न किम् । न न चैवं वेदनात् पूवं यदाऽपि तदवीक्षणात् ॥ 1695 ॥ वेदयतो दाद रोमहर्षादिसम्भवः । नापि तापं परिग्लानवदत्वादि दृश्यते ॥ 1696 ॥ अथायं तत्स्वभावो यज्ज्ञातमेव स्वकार्यकृत् । ज्ञानात्मैव तदा हादतापादिः परिकरूप्यताम् ॥ 1697 ॥ सत्येव तस्मिन् कार्यादन्यथा त्वव्यवस्थितेः । रूपं नीलादितोऽप्यन्यदेवमन्यवकल्पनात् ॥ 1698 ॥ सुखास्तत्प्रत्यक्षमुपपत्तिमत् तन्न भिन्नं "जातिरिन्द्रियतो यस्य भवता परिकल्प्यते ॥ 1699 ॥ ततो युक्तं सुखादिप्रत्य [a] दक्षनिरपेक्षं सार्वज्ञमपि प्रत्यक्षं बाधकाभावात् । 1 'यद्येवमात्म निरपेक्षमपि तद्भवेत् को चा नियमहेतुः यत्करणत्वाविशेषेऽपि तस्येन्द्रियादावेवान- 20 पेक्षत्वं नात्मनि' इत्यपि न चोद्यम्; उपादानत्वेन नियमात् । न ह्युपादाननिरपेक्षं किमपि कार्यमुपलब्धपूर्वं यतः प्रत्यक्षमपि तथाऽवकल्प्येत । उपादानहेतुश्च तस्यात्मैव न चक्षुरादिकम् प्रतिसन्धानाभावप्रसङ्गात् । अस्ति च प्रतिसन्धानम् 'अहमेव रूपदर्शी रसादिकमप्यनुभवामि इति । न चेदं चक्षुराद्युपादानत्वे सम्भवति; सन्तानान्तरवत् चक्षुरादेर्भेदात् । एकशेरीरात्मकत्वात् अभेदोऽप्यस्त्येवेति चेत्; शरीरभेदे न भवेत् । अस्ति च पूर्वशरीरानुभूतस्याप्युत्तरशरीरे प्रत्यभिज्ञानम्य एव 25 पूर्वजन्मनि क्षत्रियो जातः स एवाधुना ब्राह्मणोऽस्मि इति । तन्न शरीरादेः तदुपादानत्वमुपपन्नं यतस्तदभावे तन्न भवेत् । सहकारित्वे तु नायं नियमः सत्यस्वनादो तदभावेऽपि तस्य दर्शनात् । उपादानत्वेऽपि कथं नियमो बीजाद्यभावेऽपि कन्दस्यादेः कन्दादी दर्शनादिति चेत्; न; तादृशस्यासम्भवात् । न हि यादृशं कदल्यादिवीजादेरुपादानात् तादा~ कन्दादेरपि तद्विलक्षणस्यैव तस्य 1- मत्रापि A0, ba0, pa0 / 2 "सम्निकर्ष" - tA0 Ti0 3 "अवेदयतः 1 - 10 Ti0 / 4 सरका- 10 | 5 " उत्पत्तिः, जातिः सामाम्यजन्मनो: " - tA0 Ti0 / 6-त्वे तनिय bhA0, ba0, pa0 / 37 पीक्ष्यते ॥ 1694 ॥ 10 15 Page #354 -------------------------------------------------------------------------- ________________ न्यायचिनिश्चर्यावरणे [za20 तत्त्वहरवलोकनात् । अतत्वप्रतिपक्षपक्षया तु तदनियमकल्पनमनुपपन्नम् अतिप्रसन्नात । सहकारित्वेऽपि किमेव न नियमः इन्द्रियज्ञानविलक्षणास्यैव सत्यस्वमादापि प्रत्यक्षस्यावेक्षणादिति चेत् ? किमेवं तव विलक्षणम्तीतियोगिप्रत्यक्षे न भवति ! भवत्येव, अन्यथा सत्यस्वप्नज्ञानेऽपि तदभावायत्तेरिति चन्; तदि "यजातीयः प्रमाणे" [ mI0 दलो0 ] इत्यादि दुरवबोध5 विजृम्भितं भवेत् । तन्न किश्चिदेत्त । कथं पुनरात्मना दुःशदानव तस्या चेतनने चिद्रूपतया परिणामासम्मवात् ! न परिणामादुपादानन्दम् अपि तु समचाविकारणत्वमिति चेत् : किं पुनस्तस्कारणत्वं नाम ? स्वात्मन्यारम्म इति करा कीनामा रियो दानि चन तनारब्धस्थापि नित्यसर्वातत्यप्रसङ्गात् , क्वचित् कदाचिश्च तस्य भाये न तदन्यारम्भः स्यात् , तस्य काचित्कादिरूपाभावात् , अनभ्युपगमात् । 10 अरत्येव देशतस्तदभ्युपगम इति चेत् । न वस्तुतो देशवत्वे तस्य कार्यवेन घटादिवदनित्यत्वापतेः । कल्पनया तद्वत्वे तु उपादानस्वमपि कल्पितमेवेति गरुपादानमंत्र तत्त्वतः प्रत्यक्षाविज्ञान मनुनातं भवेत् । तन्न समदायिकारणत्वेन तस्यब उपादानत्वमुपपन्नम् । कुनो श नित्यः पृथिव्यादिरेव तस्य समवायिकारणं न भवेत् यतोऽयमायासः, आत्मकल्पनामम् अचेतनत्यस्याविशेषात् ! 'न पश्चिआदिपरमाणुसमयेतं हातम् अगदादिप्रत्यक्षस्त्रात् , अतत्समवेतं न तत्तथा यथा सद्पादि, तथा 15 च ज्ञानम् , तस्मान्न तत्समरतम्' इत्यनुमानेन प्रतिबन्धःदिति चेत् ; आत्मसमवेतमाप न भवेत् , तत्सर्वगतत्वादियदेवःस्मदादिप्रत्यक्षत्वाभायापत्तेः । न हि तत्सर्वगतत्वमस्मदादेः प्रत्यक्षम्, अश्विआदेन "सर्वगत आत्मा सर्वत्रोपलभ्यमानगुणत्याच [ इत्यादेरनुमानस्य वैफल्योपनिपातात् । साधनाव्यतिरेकी च दृष्टान्त: मानसप्रत्यक्षविषयतया परमाणुरूपादेरप्यस्मदादिप्रत्यक्षत्वात् , अन्यथ! 'यावान् करिद गुणः स सोऽप क्वचिदाश्रितः' इति व्याप्त्यपरिज्ञानात् वामदमनुमानम् - . "बुद्धयादयः क्वचिदाश्रिता गुणस्वाद पादिपत्" [ ] इति ? अथारमदादबाह्येन्द्रियप्रत्यक्षस्वादिति हेतुः तन्न; अद्वित्वात् । न हि तर कक्षाव बुद्धरस्ति zarIradarzana'pi तद्विकल्पे संशयात् । तन्नानुमानप्रतिबन्धात ज्ञानस्य सत्यरमाणुसम्बायः शक्य भलिकाः, यत आस्मैव तत्र सम्बायहेतुरिति कल्प्येत । भवतु चेतन एवात्मा तत्रोपादानं तस्य तथापरणभोपरत्तेरिति चेत् । तस्यापि कथन्न गलकादिवत् 2रीरे सर्वत्रापि दर्शनव्यापार ! सबभावस्यान्यात्वायोगादिति चेत् । सत्यमिदम्; / यद न किञ्चिदपि तम्यावरणं भवेत् । भवति च तदस्तित्वम्यावे दिनात् , गोलकादौ तु द्वयापारः तत्र कर्मपटलस्य स्वच्छत्वे प्रतिरोधकत्वात् । अभिक्तिं चैतत् - "कश्चित्स्वप्रदेशेषु स्यात् कर्मपटलाच्छता" इति । ततो युक्त मशा- पेक्ष कैवलिनः प्रत्यक्षम् , तत्र वैशवस्य लक्षणम्य पुष्कलस्यात् । तस्य चावरणविवेकनियन्धनत्वेन अक्षव्यापारपराधीनस्वाभावात् । / एतदेवाह - तस्याभायेन A0, खर, p0|2 मारननः । / 3-पास: pha-A0, ba, p0|4-4nyN prasiyandhana ya-भार,0, 5015 न्यायवि0 श्लो. 361 / --- --- Page #355 -------------------------------------------------------------------------- ________________ 21-22 ] 3 प्रवचनप्रस्तावः बिज्ञानमञ्जसा स्पष्टं विप्रकृष्टे विरुद्र्यते । न स्वमेक्षणिकादेवी ज्ञानावृतिविवेकः ॥21॥ इति । विज्ञानं सकलवेदनं विप्रकृष्टे देशकालस्वभावव्यहिते वस्तुनि अजसा प्रवृक्षं स्पष्टं परिस्फुटं न विरुद्धधते । कुन एतत् ? ज्ञानावृतेः ज्ञनावरणस्य विवेकतः विश्लेषण इति । तात्पर्यमत्र - सति अवैशद्यसम्भवे तेन विद्धयेत, न चायमस्ति तन्निमित्ताचरणस्य तत्राभावात् तदभावस्य च निरूपणात् । अत्रैव 'स्वप्नत्यादिकम् । स्वप्न स्वाप ईक्षणिकाश्च ग्रामजाकिया स्वप्नेक्षणिकास्त आदयो यस्य समाहितचितादेस्तस्य वा तस्येव । वा शब्दस्वार्थत्वात् । यथैव हि सत्यस्वप्नादौ विज्ञानं विपकृष्टविषयनपि स्पष्टं तदारणत्रिग तद्विरोधिनस्त स्पष्टत्वस्याभावात् तथा सकश्विज्ञानीति भावः । न च सत्यस्वप्नादिज्ञानं तादृशभसिद्धमेव; कार्यतो लोकप्रसिद्धत्वात् । , ततः संसारिणः सर्वे कथञ्चिचेतनात्मकाः । तरस्वभावतो ज्ञानं सर्वत्र शबलायते ॥ 22 ॥ इति । 291 साम्प्रतं प्रतिपादितार्थसङ्ग्रहार्थ इलोकाना चक्षाणः प्रथममात्मनो ज्ञानात्मकत्वे सर्वस्य सर्वदर्शिव पर्यनुयोग आवश्णविवेकवैत्रियेण परिहरन्नाह-- " बांधावरण चिषचिये जन्मिनाम् । भवनि ज्ञानचे नियं स्पष्टष्टादिरूपतः ॥ 1700॥ मणी प्रकाशवैः चयं मलविश्लेषभेदतः । विलोकयन्तो नैवात्रविद्रन्ते विपश्चितः ॥ 1701 ॥ ततो युक्तमशेषज्ञस्वभावस्यापि देहिनः । कथञ्चिज्ञत्वमप्युक्तमुपपचिसमन्त्रयात् संसारिणो भवन्धान्धिनो जीवः कथञ्चित् न सर्वात्मना चेतनात्मकाः स्वपरविषय- 15 परिज्ञानस्वभावाः । कुल एतत् ? ततोऽनन्तरोक्ताज्ज्ञानावृतिविकातू । 'कथञ्चित्' इत्यत्रापि योज्यम् । कथञ्चित् केनचित् क्षयोपशमविशेषकारेण भवतो न सर्वात्मना ततः सर्वात्मनैत्र तदात्मत्त्रोपपत्तेः । यत एवं तत्तस्मात् ज्ञानं प्रकमात् संसारसम्बन्धि सर्वत्र सर्वस्मिन् स्वरूपे अर्थरूपे च शवलायते स्पष्टास्पष्टतमादिविधिप्रतिभा सरूपता चित्रीभवति । तदपि कुतः ? तत्स्वभावतः तस्य तद्विवेकस्य स्वभावः शवलज्ञानजननहेतुः शक्तिभेदस्तत इति । सति ॥ 1702 ॥ 1 भवतु नामैवमिदम् परं तत्र वक्तव्यम् - यत्तदावरणं तदरि चेतनमेव "कर्मजं लोकवैचित्र्यं चेतना मानसं च तत् । " [ अभिव0 को 0 4 1 ] इति वचनात् । ततो न तत्र मदिरादि 10 1-हित- bha0 ba0, pa0 / 2 तर A0, ba0, pa0 / 3-त-A0, ba0, pa0 / 4] प्राणिका - A, ba0, pa0 / 5 वस्तु नै ए 6 बखः प्राह । 20 25 Page #356 -------------------------------------------------------------------------- ________________ 212 न्यायधिनिश्चयविवरणे [ 122 सादृश्योपकल्पनमुपपन्नमिति कश्चित् ; सोऽप्यनिश्चितवस्तुवादी; तथा सति निर्विवादापत्तेः । तथा हि-यदि चेतनं कर्म तहिं तस्याभ्युदयप्रत्यवायनियन्धनतया स्वत एवाधिगमात् न कस्यचिदपि तत्र विवाद: स्यात् । अस्ति च, अनुष्ठानरूपं तदिति कस्यचित्', आकृतमित्यपस्य, आत्मगुणविशेष इत्यपरस्य, बहुलं तदर्शनात् । अधिगतेऽपि तस्मिन्ननन्तरफलादर्शनाशक्त्यारोपतो विवादः 5 सम्भवतीति चेत् ; उच्यते-... अतस्मिन् तद्ग्रहत्त्वं चेदारोपो नाधिगच्छति । आत्मनस्तस्य बोधस्वमस्वसंवेदिनः कथम् ॥ 1703 ॥ अधिगच्छति चेत्तस्माविवादोपजनिः कथम् । अविवादानुकूलं यत्तथा तस्यात्मवेदनम् ॥ 1704 ॥ आरोपान्तरतस्तम्याधिगतस्यनिश्चयात् । विवादोत्पत्तिटेतुत्वं यदि तत्रोपकल्प्यते ॥ 1705॥ तदाशेपान्तरेऽप्येवं प्रसङ्गम्यानिवर्तनम् । अनवस्थाभयावाहि कथं शक्यनिराक्रियम् ॥ 1706 / / तस्मादचेतनं कर्म तत्त्वज्ञेरनुमन्यताम् । सत्रानुष्ठानरूपत्वं यत्परैः परिकल्पितम् ॥ 1707 ॥ तदयुक्तमनुष्ठानादत्रैवोपक्षयं गतात् । परलोके फलोत्पत्तेर्तियाऽप्यव्यवस्थितः ॥ 1708॥ नापि तलाकृतं तस्य तत्प्रकृत्यैव समतेः । तस्याश्वाचेतनत्येन तत्फलानुभवात्ययात् ॥ 1709॥ चिच्छायासक्रमात् साऽपि चेतनैवेति चेतसात् (cedst)| विस्तरेण पुरा तत्र तत्सङ्क्रान्तेनिषेधनात् । / 1710 ॥ प्रकृती कर्ममोगस्तन्नास्ति तस्य कथं पुनः । पुंसि कल्पनया भायो यत्स भोक्तति कथ्यताम् ॥ 1711 ॥ तत्त्वतो न हि पुंमोऽस्ति सद्भोगोऽनभ्युपागमात् । नेदानीमुपचाराच्चेत्यमोक्तैव स सर्वथा ॥ 1712 ॥ न च भोगमकुर्वाणं कर्मातीवप्रसञ्जनात् । तन्न साङ्ख्योदितं कर्म युक्तियुक्तमुदीक्ष्यते ॥ 1713 ॥ 1 कश्चिश्विपश्चिमाम्पसेप्यनि-आध, ब, 10 / 2 "मीमांसकस्य"-ता. di0 1 2 "प्रकृतेः प्रधानस्य विकारः प्राकृत्म्"-taatti0| 4saaNsysp"-taa-tti0| 5 "vaizeSikasya"tAka त्तिक्त्त्म्य्म्-न्याय्कुमुत्ति0puu03| 6 "स्वस्य"-tA0 tti0| 7-स्थापयाराहि आग, --, I तिप्रमगवियर्थः"-tA0टिक Page #357 -------------------------------------------------------------------------- ________________ 293 3 // 23] 3पन प्रस्ताव नापि वैशेषिकाभीष्टं तस्याचेतनधर्मणः । चेतनात्मगुणस्वस्य निषेषादव्यवस्थितेः ॥ 1714 ॥ आत्मनश्चेतनत्वञ्च यथास्थानं निवेदितम् । निवेदयिष्यते चातस्त्यज्यता तन्त्र विनमः ॥ 1715 ॥ सतः स्याद्वादिपरिकल्पितमेव पौद्गलिक कोपपन्नं तस्यैव चेतनात्मविभ्रमनिबन्धनतया 5 मदिरादिनिदर्शनबलेन प्रतिपत्तेः । कथं पुनश्चेतन आत्मा तादृशमनर्थमूलं कौरभेत तत्परित्यागस्यैव तत्रोपपत्तेः, न च तस्य परप्रभुपारवश्यम्, अनभ्युपगमात् ; इत्यप्यचोद्यम् ; मिथ्याज्ञानबलेन तस्यापि तदुपपतेः । तथाहि- विवादापन्न कर्म मिथ्याज्ञानोपनिबद्धम्, आत्मनि तद्विभ्रमहेतुत्वात् , तदुपयुक्तविषादियत् । न चाश्रयासिद्धत्वं साधनस्य फर्मसद्भाबम्य निवेदितत्वात् । तन्निबन्धनतया विभ्रमस्यापि निरूपितत्वान स्वरूपासिद्धत्वमपि । यथाऽवस्थितस्वफ्रज्ञानस्वभावस्यात्मनो मिथ्याज्ञानमेव कर्थ 10 यतस्तदुपनिबद्धमात्मनि कर्म भवेदिति चेत् ! न तस्यापि तसूर्योपार्जितकर्मवलादुत्पत्ते, तस्यापि सत्याकालभावि मिथ्याशानात् , एवमनादित्वात् मिथ्याज्ञानतद्रुपनिबद्धकर्मप्रबन्धस्येत्युपपन्न चेतनस्याप्यात्मनः कर्मोपकल्पनम् । कथं पुनरमूर्तस्यात्मनो मूर्तेन फर्ममलेनाभिसम्बन्धो मूर्तस्यैव मण्यादेर्मूमलसम्बन्धस्योपलग्भादिति चेत् ? न; आकाशस्यामूर्तस्यापि मूर्तेन जलधरपटलादिनाऽभिसम्बन्धप्रतिपः । न च मण्यादावपि मूर्तिरेव मलसम्बन्धनिबन्धनम् ; तन्मात्रे तत्मसात् । न चैवम्, 15 उपकल्पितविशुद्धिविशेषे तदभावात् । अपि तु तद्गतः कश्चित् स्निग्धत्वादिरूपः परिणतिविशेष एव, तस्य चात्मन्यपि मिथ्याज्ञानादिस्वभावस्य भायात्, उपपन्न एव कर्ममला भिसम्बन्धः । न चैकान्तेनामूर्त एव संसारी जीवः तस्यानादिमूर्तकर्मसम्बन्धात् तत्प्रदेशानुप्रवेशरूपात् कथश्चिमुर्तवस्यापि भावात् । तदेवाह __ अभिन्नो भिन्नजातीयैर्जीयः स्थाच्चेतनः स्वयम् । इति । 20 जीवः प्राणभूदात्मा प्रक्रमवशात्तस्यैव जीवषदेनाभिधानात् । भिमजातीयैः पुद्गल परिणामरूपसया स्वतो विलक्षणैः कर्ममलैः अमिन्नोऽविष्वम्भूतः स्यात् भवेत् । स्यात् कश्चिद्वा' बन्धप्रकारेण । यद्येवं मूर्ते नीबस्तहिं सन्मलबन्धवदचेतन एव स्यादिति चेत्, न; तस्य स्वयं स्वलक्षणतश्चेतनत्वात् , अन्यथा संसागनुपपचेः । दुःलानुभवबन्धो हि संसारः, स कथमचेसनस्य स्याद् घटादिवत् ? स्यादेव चिच्छायासक्रमादिति चेत् । न तस्य निराकरणात् । अस एव न 25 चेतनासमवायादपि । अपि च, चेतनासमवाग्नेन संसारी व्योम किन्न व्ः। सत्रापि समवायस्य भावामित्यविभुत्वतः ॥ 1716 ॥ समवायस्य भावेऽपि चेतना सत्र नास्ति चेत् । जीवे कुतः : स्वहेतोश्चेत् समबायो वृथा भवेत् । / 1717 ॥ 1-दुपपता । रेषणवस-A050, 10|3-vaa prvndh-shraa0p0|4-yer sN-aa050,50| Page #358 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [3 / 23-24 विनाऽपि तस्मादत्रेद मिति हेतोर्व्यवस्थिते (तो)| न च तस्याः परं विचित समवायप्रयोजनम् ॥ 1718 ॥ तस्मादिहेदम्भावस्य समवानिमित्त ताम् । ब्रुवता ज्योम्नि चैतन्यं जीवन परिकल्प्यताम् ॥1719 ॥ अदृष्टाभावतस्तत्र संसारो नास्ति चेदसत् । चेतनावददृष्टस्य समवायादवस्थिते ॥ 1720 ॥ सत्यप्येवं स्व्त्स्त्स्याचेत्न्वाद्स्ण्सृती। स्वतचैतन्यमायातं जीवे संसारिणि स्फुटम् ॥ 1721 ॥ स तर्हि कस्मात् सर्वतो न प्रकाशते सर्व विषयलयेति चेत् ? अत्राह मलैरिव मणिर्विद्धः कमेनिने प्रकाशते ॥ 23 ॥ इति । यथा समन्ततः प्रकाशात्माऽपि जात्यो मणिः मलै रजः-कदमादिभिः विद्धो न प्रकाशते तथा जीवोऽपि कर्मभिराबरणापग्नामधेयैर्विद्धः परस्परप्रदेशानुगमप्रबन्धेन बद्धो न प्रकाशते । ' यदा तु तदावरणमलानां तदुपादानकारणमत्यनीकात् उपायाभियोगात् निःशेषवृत्त्या जीवतो विश्लेषस्तदा प्रकाशत एवासी समन्ततः सर्वार्थसाक्षात्करणारूपतया च । तदुक्तम "जो ज्ञेये कथमज्ञः स्यादसति प्र्तिब्द्ध्रि॥ दाझेऽग्निर्दाहको न स्यादसति प्रतिबद्धरि । " [ योगवि0 zlo0 431] तदेवाह--- सर्वार्थग्रहसामर्थ्य चैतन्यप्रतिबन्धिनाम् । कर्मणां विगमे कस्मात् सर्वानर्थान्न पश्यति ॥ 24 ॥ इति । / 20 जीवः सर्वानान कस्मान्न पश्यति पश्यत्येव । कदा ? विगमे निःशेषविश्लेषे । केषाम् ! कर्मणाम् आवरणमलानाम् । कीदृशानाम् ! सो निरवशेषो योऽर्थों देशादिविप्रकृष्टस्तस्य ग्रहः परिज्ञानं तत्र समर्थमेव सामध्यं तच्च तच्चैतन्यं च तत्प्रतिवनन्तीत्येवं शीलानामिति । कः पुनरयं तस्तस्य प्रतिबन्धो नाम ! पटवत् विषयप्रच्छादनमिति चेत् । ततः कथ मग्रहणं विषयस्य ? तदापि विप्रकृष्ट ग्रहणस्य तत्स्वभावस्यापरिम्लानात् तेषाचे दर्शनप्रसङ्गः पटवत् । 25 असामर्थ्यान्नेति चेत् ; न; वेद्न्स्म्र्थ्प्र्तिज्ञ्याव्याप्तेः। आवरणान्तः प्रतिब-धाम्नेति चेत; न; तत्राप्येवं प्रसङ्गादनवस्थापत्तेश्च । तन्न तत्पच्छादनं प्रतियन्धः । शक्तिप्रध्वंस इति चेत् : उच्यते-- एकैव ज्ञानशक्तिब्धेत् सा च तैयस्यते य्दि। जीव एव भवेद् ध्वस्तस्तदा गत्यन्तरच्युतेः ॥ 1722 ॥ 15 1भाकाशस्य । 2 वचतोऽयम्--असहपृ050 जय 3कर्मणाम् । pR066| dha0 Apa0553 / Page #359 -------------------------------------------------------------------------- ________________ 3 / 25] 3 प्रवचनप्रस्ताबः कर्मावरणविश्लेषस्तस्य ध्वस्टासतः' कथम् । येर सर्वार्थदर्शित्वं ततस्तस्योपवर्ण्यते ॥ 1723 ॥ अनेका तस्य शक्तिश्चेदेकशः सर्ववेदिनि । तस्याः साकल्यविध्वंसे जीवध्वंस: पुनर्भवेत् । / 1725 ॥ असाकल्येन विध्वंसे शक्त्याऽवस्थितया कथम् । सर्वार्थदर्शनं तस्य न स्यात् संसारवर्तिनः । / 1725 ॥ प्रत्यर्थनियता शक्तिरनेका तस्य चेत्तया । अज्ञातया कथं तस्य सर्वार्थग्रहसम्मवः । / 1726 ॥ ज्ञातवापि तस्या न शक्त्या युक्तमनेकया अनवस्थायावेशस्यःतिदृरोपसर्पणात् ॥ 1727 ॥ एकया तत्परिज्ञाने शक्तिभेदे वृथा भवेत् । वावस्याप्येकवार्थजातस्य प्रतिवेदनात् ॥ 1728 / / अत्र चोक्तमिदं जीवध्वंसनं सोपपत्तिकम् । इति ये चोदयन्यत्र तेऽपि न न्यायवेदिनः ॥ 1729 / / तच्छतेर्बहुरूपायाः स्वत एव प्रवेदनात् । अमदभगोनातिमाहाभारनिश्चितेः ॥ 1730 / ताभिरेव हि ताः शक्तीर्जीबो थेत्ति तदात्मकः । बाह्यानपि पदार्थांघानिति हि प्रानिवेदितम् । / 1731 / / तासा उचाऽसलध्वंसे जीवध्वंसः कथं भवेत् अध्वस्तशक्त्यवस्थर5 तस्या-सोपपत्तितः ॥ 1732 ॥ कञ्चिजीवविध्वंसकल्पनं तु न दूषणम् । स्थित्युत्पत्तिविनाशात्मविश्वतत्त्वप्रवानिनाम् ॥ 1733 ॥ ततो युक्तं जीवस्य ग्रहणशक्तिविध्वंसकरणमेव कर्मणां सत्पतिबन्धस्वमिति । न चैवं रेषां दर्शनप्रसङ्गः विषयवत्; त्रापि तैरेव तच्छतः प्रतिबन्धनात् । भक्त्वेवं तथाऽपि यथा परिगलितनिखिलजलधरपटलपरिवेष्टनस्यापि भानुमतः पुनः कुतश्चित् तदुपलेपसम्भवः तथा निरवशेषनिधूत- 25 बोधावरणमलस्यापि केबलिनः पुनः कुतश्चित्सदभिसम्वन्ध सम्भवात् अनर्थोपनिबन्धः किन भवतीति चेत् ! अत्राह-- प्रभुः साक्षात्कृताशेषप्रपञ्चभुवनत्रयः । अनर्थैः परमात्मानमत एष न योजयेत् ॥ 25 ॥ इति । 1 ध्वस्तत्वेन असतः अविद्यमानस्य जीवस्य । 2 अनेकान्तस्य A0 ba0, 50 / 3-फतः स-A0, pa0,504-भयादेश-A0, 20, 50 / 5 सायसोपपत्तितः Apa0, pa0 6-च सकल-आग, 10, 10 ॥ Page #360 -------------------------------------------------------------------------- ________________ 15 न्यायविनिश्चयषिषरणे [ 3226 ___यतोऽयं परमात्मा सकलावरणमलापगमे सति साक्षात्कृताशेषमपन्नभुवनत्रयो जातः अत एव अस्मादेव हेनोः परमात्मानं च अनर्थैः संसारदुःखैः तत्कारणैश्च रागादिभिः न योजयेत् । निरवशेषतत्त्वविषयविशुद्धज्ञानात्मनस्तत्र तबियोजनस्यैवोचितत्वात् । मा भूदात्मनि तद्योभनं पत्र भवत्येव की हासुखार्थत्वादिति चेत्, न; क्रीडाया रागिधर्मत्वेन भगवत्यसम्भवात्, 5 नैसर्गिक-निरतिशयानन्दरूपतया तस्य सन्सुखनिरपेक्षत्वाच्च । तन्न तत्सुखार्थत्वेन तत्र तद्यो जनम् । कर्मप्रेरितस्येनेति चेत्, न स्वकर्म तस्य तत्र प्रेरकम् ; तस्यानुग्रहपरस्यैव भावात् । परकर्मेति चेत्; न तेनापि तस्याप्रेरणात् , प्रभुत्वव्यापत्तेः । कर्मण एव ततोऽपि प्रभुत्वमधिकमिति चेत् ; किमिदाना तस्प तस्प्रेरणया अनर्थयोजनस्य तत एव सम्भवात् ! चेतनाधिष्ठितादेव ततस्तत्सम्भयो न केवलादिति चेत् ; कमिदानी ततस्तत्प्रेरणम् ? तदपि तदविष्ठितादेवेति चेत्, नः 10 परस्पराश्रयात्--- चेतनाधिष्ठितं कर्म प्रेरक चेतनस्य तत् । चेतनस्तदधिष्ठाता भवेत् तत्प्रेरणादिति ॥ 1734 ॥ कर्मान्तरणुम्नस्य तस्याधिष्ठानतो यदि । कर्मान्तरेऽपि चिन्ते यमनवस्थाकरी भवेत् । / 1735 ॥ तन्न कर्मणा तस्य प्रेरणम् । नाप्यपरेण प्रभुणा; तस्यैव तदधिकस्याभावात् । भावे तेन मुक्तात्मनामप्यनर्थ करणे किन्न प्रेरणम् ! "प्रभुर्यदेवेच्छति तत्करोति" [ ] इति न्यायात् । एवञ्च पुनरावृत्तिसद्भाग मुक्तानामपि तबलात् । मुक्तिकामितया न स्यादनुष्ठान मनीषिणाम् । / 1736 ॥ न तेषामसौ प्रेरको निमित्ताभावादिनि चेत्, स्वस्ति तहिं तत्माभवाय । निमित्तपारवश्ये 20 तदनुपपत्तेः । ततः सूक्तम्-प्रभुः इत्यादि । कुतः पुनः प्रमोनिश्वशेषपपञ्चभुवनत्रयसाक्षात्करणमिति चेत् ? अत्राइ-- एवं यत्केवलज्ञानमनुमानविजृम्भितम् । नर्ते तदागमात् सिद्धयेत् न प तेन विनाऽऽगमः] ॥ 26 ॥ इति । एवम् अनन्तरमुपणितप्रकारं भगवतो यत्केवलज्ञानमनुमानेन पूर्वोक्त न यक्ष्यमाणेन 25 प विजम्भितं निष्पयनीक प्रवृत्तं तदागमात् आगममूलात् सम्यग्दर्शनाद्यभ्यासात् ऋते विना न सिद्ध्येत् न निष्पधेत, तत एव निष्पद्यत इत्यर्थः । तदनेन माहेश्वरं तज्ज्ञानमनागमाभियोगपूर्वकमिति प्रत्युक्तम् ; तथा हि-तदपि तत्पूर्वक पुरुषातिशयत्वात् शास्त्रज्ञानपुरुषादितदतिशययत् । तदविशेषेऽपि तत्प्रकर्षादिरेव तत्पूर्वको न तज्ज्ञानमिति 1प्रागुतम्याप-A0, 20, pa0 / 2 कर्मणः । 3-पि होतद-आग, 40, pa0 / 4 तत्प्रभावाय A0,va0501 5 नित्यबशामवस्वान्महेश्वरस्य । 6 पुरुषातिशयस्याविशेपेऽपि । 7भागमाभ्यासपूर्वकः । 8 माहेश्वरं ज्ञानम् । Page #361 -------------------------------------------------------------------------- ________________ 3 / 27] 3 प्रवचनप्रस्ताव 297 चेत् कार्यत्वाद्यविशेषेऽपि घटादिकमेव बुद्धिमद्धेतुकं न तनुकरणादिकमित्यपि विभागस्तथा भवेदिति कथमीश्वरसिद्धियतः तज्ज्ञानमतत्पूर्वमुच्येत ? तल किञ्चिदेतत् । नन्वेवमागमस्य तत्पूर्वकत्वं न भवेत, ततोऽपि पूर्व तस्याभावादिति चेत: अनाह-नच तेन विनागमः' इति । तेन केवलशानेन विना आगमः तदर्थानुष्ठानहेतुः न प नैव सिद्धयेत् । तस्यापौरुषेयस्य निषेत्रात् । न चैवमन्योन्यसंश्रयः; हेतुहेतुमद्भावेन परमागमकेबलज्ञानसन्ता- 5 नस्य बीजाङकुरवदनादित्वात् । एतदेव दर्शयन्नाह--- सत्यमर्थवलादेव पुरुषातिशयो मतः । प्रभवः पौरुषेयोऽस्य प्रबन्धोऽनादिरिष्यते । / 27 / / इति । सत्यम् अवितथम् । कि तत् ? पुरुषातिशयः पुरुषस्यातीन्द्रियार्थदर्शनादिरूपः प्रवचनहेतुरतिशयः प्रकर्षों मतोऽभ्यनुज्ञातः । इतिशब्दोऽत्र द्रष्टव्यः । तदभ्यनुज्ञानं च 10 अर्थस्य आगमप्रामाण्यलक्षणस्य अन्ययाऽनुपपत्ति लक्षणात् बलादेव, न हि तत्पुरुषातिशयमन्तरेणोपपन्नमिति निरूपितम् । एवञ्च अस्म प्रवचनस्य प्रभवः क्वचित् कदाचिच्चोच्छेदवतः पुनरुन्मज्जनं पौरुषेयः पुरुषकृतः प्रबन्धस्तु सन्तानापरनामा अनादिरिस्स्य्ते। तथा तदिष्टौ कस्यचिद् बाधकस्याभावात् । न केवलं तदबलादेव तदभ्यनुज्ञानम्, अपि तु अनुमानादपि । तच्चेदम्'-पो यत्रानुपदंशालिङ्गानन्वयव्यतिरेकाविसंवादि वचनोपक्रमः स तत्साक्षा- 15 त्कारी यथा सुरभिचन्दनगन्धादौ अस्मदादिः, तथाविधवचनोपक्रमश्च कश्चित् ग्रहनक्षत्रादिगतिविकल्पे मन्त्रतन्त्रादिशक्तिविशेषे च तवागमप्रणेता पुरुष इति। तदागमस्यापौरुषेयत्वेन प्रणेतुरभावादाश्रयासिद्धः तदभिधेयविषयस्तथाविधवचनोपक्रम इति चेत्, न 'वेदस्य' इत्यादिना तमोत्तरस्य वक्ष्यमाणत्वात् । एवमप्यसिद्ध तद्विशेषणमनुपदेशत्वम्, उपदेशात् कस्यचित् तदुपक्रमसम्भवादिति चेत्न ; उपदेष्टुस्तदर्यदर्शनाधतिशयसम्भवे तस्यैव निखिलविषय- 20 विज्ञानाधिष्ठानत्वेनास्मदिष्टप्रतिष्ठानात् तस्याप्युपदेशवलादेव उपदेष्ट्र स्वपरिकल्पनायामनादि: उपदेशप्रवन्धः परिकल्पितो भवति । तत्र च 'अनादिसम्प्रदायश्चेत्' इत्यादिना दोषं वक्ष्यामः । तन्नानुपदेशत्वमसिद्धम् । नाप्यलिङ्गत्वम् ; न हि लिङ्गबलात् तस्य तद्विकल्पाद्युपदेशः, लिङ्गस्यैव तत्र कस्यचिदसम्भवात् । सम्भवेऽपि तस्य प्राकृतपुरुषविषयत्वे सर्वस्यापि ततस्तत्प्रतिपत्ति सम्भवात् दैवज्ञत्वमविशिष्टं भवेत् । विशिष्टप्रतिपत्तृगोचरत्वे तु सिद्ध 25 तत्प्रतिपत्तुरतीन्द्रियार्थसाक्षात्करणं तदपरस्य तद्वंशिष्टयरयायोगादिति नासिद्ध मलिङ्गत्वम् । नापि अनन्वयव्यतिरेकित्वम् । न हि अन्वयव्यतिरेकाभ्यां ग्रहचारादेः सम्भवति प्रतीति:, तस्प चतमजदेमधमासादिवत देशकालादिनियमाभावात । नापि तस्यात्रिसंवादित्वम: सति तद्वाच्यसम्बन्धपरिज्ञाने तत्र संवादस्यैव प्रतीतेः । कदाचित् विसंवादप्रतीतिस्तु प्रतिपत्तुरेव यथावत्तत्सम्बन्धपरिज्ञानसामर्थ्य वैकल्यलक्षणादपराधात्, न त्द्व्च्नोप्क्र्म्स्य्। ततो 30 युक्तं तदन्यथाऽनुपपत्त्या क्वचित तद्विषयसाक्षात्करणसाधनम् । एवमपि ग्रहगत्यादिविषयमेव ततस्तत्सिद्धचेत् नाशेषविष यमिति च t; न; तद्विषयस्येय तस्याशेषविषयतोपपत्तेः । ग्रहमत्यादयो हि देशकालजातीयधिकल्पेन प्राणिनां श्रेयःप्रत्यवायोपनिपातपिशुनतया प्रतीयमाना निःशेषानपि देशकालविशेषान् तम्नि वासिन: असरथावराद्यनेकविकल्पान् 1 निरूपमेवश्च तास, आछ, वा । 2 "सूरुमायोपदेशो हि तरसाचारकर्तृ पूर्वकः । परोपदेशखिकापानपेक्षामितयस्वतः ॥ " -स: श्लो pR0 11 / 3-वाशापि श्रा, 20, pa01 4 'asim' iti smbndhH| Page #362 -------------------------------------------------------------------------- ________________ 268 न्यायविनिश्चयविधरणे [38-29 प्राणिनस्तदधिकरणान् अदृष्टविशेषानपि तद्धेतुफलविकरुपेन प्रत्याययन्ति, अन्यथा तलिपानतया तत्प्रतिपत्तेरनुपपत्तेः तत्कथमशेषविषयमेव ततस्तन्न साधितं भवेत् ? एतदेवाह-- ब्रहादिगतयः सर्वाः सुखदुःरवादिहेतवः । येन साक्षात्कृतास्तेन किन्न साक्षात्कृतं जगत् ॥ 28 ॥ इति । ग्रह आदित्यादिरादिर्येषां तारकादीनां तेषां गतयाचारविशेषाः । उपलक्षण मिदम्लतागुल्मायोषधिगता रसवोर्यादयो मन्त्रध्यानादिगता वशीकरणशक्त्यादयोऽपि सर्वाः निरवशेषाः येन प्रतिपादितवचनोटकामा समानताम्न पुगेण किन्न साक्षात्कृतम् इत्यर्थः ? सुखदुःखादिहेतव इत्यत्रैदोपपत्तिः, यतः तद्गत्तयो रसवीर्यविपाकादयश्च जगतः प्रीतिपरितापलाभालाभजीवितभरणादेशपिकतयोत्पादकतया चोपजाताः ततः तत्साक्षा10 स्कारिणा तदपि साक्षात्कृतमेच, अन्यथा तत्साशात्करणानुपपत्तेरिति मन्यते । ततः स्थित तद्गत्यादिसाक्षात्कारिज्ञानोपनिबन्धन एव तस्य प्रतिपादितो अचनोपक्रम इति । साम्प्रतं परस्य निबंधात् लिङ्गबलोपनिबन्धनत्वे सत्यपि तस्य सूक्ष्मादिपदार्थसाक्षात्करणमवश्यम्भावीति दर्शयन्नाह सूक्ष्मान्तरितार्थाः प्रत्यक्षाः कस्यचिवथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥ 26 ॥ इति। सूक्ष्माः परचेतोवृत्तिविशेषमन्त्रौषधिशक्त्यादयः अन्तरिता देशकालव्यवहिता जीवितमरणलाभालाभादमो दूराः मन्दरमकराकरादयरत एव अर्याः ते कस्यचित् तद्विषयानुमावतः पुरुषस्य प्रत्यक्षा विशदज्ञानविषया इति साध्यन्ते अनुमेयत्वात् अनुमानज्ञानगोचरत्वात् । यदि ते प्रत्यक्षाः किमनुमानेन प्रत्यक्षाविषय एव तदुत्पत्तः, "प्रत्यक्षबुद्धिः फमते न यत्र 20 तल्लिङगगम्यम्" [युक्त्यनुशा0 zlo0 22] इति भवतामप्यभ्युपगमादिति चेत् : यदि न प्रत्यक्षाः, तथापि कथमनुमानम् । कय च न स्यात् । व्याय्प्रिज्ञ्यानात्। न हि प्रत्यक्षादन्यत् साध्यसाचनभ्याप्तिप्रतिपत्तो 'तस्य प्रमाणम् । अनुमानतस्तदवगतो, तत' एव; परस्पराश्रयात् । अन्यतश्चानवस्थानात् । अर्थापत्तेश्चानुमाम विशेषत्वान् । उपमानस्य च प्रत्यक्षविषम एव सादृश्योपाधिकतया प्र्वृत्त्ः। आगमात् तत्प्रतिपत्ती व्यर्थमनुमान साध्यस्यैव ततः परिज्ञानात् । ततः प्रत्यक्षमेव तत्र प्रमाणम् । तेन च व्याप्तिमवद्योतयता सूक्ष्मादयोऽप्यवद्योतयितव्या एव, अन्यथा तल्लिङ्गपाप्तेरततोऽवद्योतनानुपपत्तेः । "प्रत्यक्षबुद्धिः" इत्यादिकं तु प्रमाणान्तरात् व्याप्तिप्रतिपत्त्यभिप्रायेणाभिहितं ततो न दोषस्तद्वचनस्य । पच्चोक्तम्-पदि ते प्रत्यक्षा: किमनुमानेनेति; तदपि मीमांसकस्यैव चोद्यं यः प्रत्यक्षविषयेऽपि अनमानमन्विच्छति नास्माकम, अरमाभिस्तु केवलं तत्प्रसजितेनानमान तेषां प्रत्यक्षविषयत्वं प्रत्याय्यते । अत एवेदं प्रसङ्गसाधन मामनन्ति म्नीस्सिन्न्ः। भवेदिद प्रसङ्गसाधनं यदि प्रत्यक्षविषय एवानुमानम् । न च वम्, इन्द्रियशक्त्यादिवत् सूक्ष्मादेरप्यतद्विषयस्यैव कुतश्चित् कार्यव्यतिरेकात् अनुमानोपपत्तेरिति घन्; न; तच्छ क्त्यादेरपि अनिश्चितप्रतिबन्धात् अनुमानानुपपत्तेरतिप्रसङ्गात् । प्रतिबन्धनिश्वये प्रत्यक्षतः कथमतीन्द्रियत्वं तच्छ क्त्यादेरिति चेत् ? अयमपि भवत एव पर्यनुयोगो यस्य प्रत्यक्षात् तन्निश्चयो सासूचातवा । 2 तुलना-भासमी elo0 5 / 3-मानवतः mA0, 20, 5.14 परस्य zrA0,0,4015 तत एवानुमानात् स्थीयव्यातिप्रतिपत्ती । 6 नमनुमानमिति म्नी-shraa0,0p0| Page #363 -------------------------------------------------------------------------- ________________ 3 / 30] 3प्रवचनप्रस्तावः न स्याद्वादिनः, तेनाप्रत्यक्षादेवोहविकल्पतस्तदुपगमात् । भवतु सूक्ष्मादापि तत एच तनिश्चय इति चेत्, न; 'तत्प्रामाण्ये षट्प्रमाण नियमविनिपातात् । को वा तद्विकल्पोपगमे भवतो लाभः ? सूक्ष्मादिप्रत्यक्षत्वाभाव एवानुमातुरिति चेत; न; तद्वि कल्पस्यैव देशकालानवच्छिन्नव्याप्तिप्रतिवेदिनो वंशद्यकोटिप्राप्ती सूक्ष्मादिप्रत्यक्षत्वोपपत्तेः । भवति हि तस्य तत्प्राप्तिः, आवरणापाये तन्निमित्तस्यावशद्यस्य व्यपगमात् । प्रतिपादितं च तस्य' 5 निमितत्वं क्वचिनिरवशेषनिवृत्तिश्च । तन्न तदुपगमेऽपि तत्प्रत्यक्षप्रसङ्गभयात् निमुक्ति: इन्द्रियशक्त्यादेरपि स्पष्टभावाधिष्ठानतविकल्पशेमुषीविषयभावमुपासेदुषः प्र्त्य्क्स्स्त्वाभ्य्नुमान्स्यादूस्स्न्नात्। ततः प्रसिद्ध प्रत्यक्षापेक्षयैव कस्वचित् सूक्ष्मादयोऽर्थाः प्रत्यक्षाः पाचकादयः इवेत्युपपन्नम्, अन्यथा तल्लिङ्गप्रतिबन्धनिर्णयानुपपत्त्या तदनुमानाभावप्रसङ्गात् । का पुनरेवं भवतस्तत्प्रत्यक्षसाधनप्रयासेन समीहितसिद्धिरिति चेत् ? निरवशेष- 10 तत्त्वशिनः पुरुषस्य निर्वावत्वेनावस्थितिरेव । अत एवोक्तम् इति सर्वज्ञसंस्थितिः' इति । भवत्येव तत्प्रसङ्गसाधनं यदि ग्रहगत्यादि कमनुमानतः प्रतिपद्य कश्चिदुपदिआत्, म चैवम्, तच्छास्त्रस्य वेदाङ्गस्वेनापौरुषेयस्योपदेष्टुरेवाभावात् । एतदेवाह-- वेदस्यापौरुषेयस्य स्वतस्तत्वं विकृण्वतः । आयुर्वेदादि यध [यत्नस्तत्र निरर्थकः] ॥ 30 ॥ इति । 'वंद्यकमायुर्वेदः आविशब्दात् ज्योतिःशास्त्रादि यदि चेत् अगमवयवः । कस्य ? देवस्य । कीदृशस्य अपौरुषेयस्य असुरुषकृतस्य । पुनरपि तद्विशेषणं स्वतः पुरुषनिरपेक्षतया तत्त्वम् आत्मानं स्वर्गतद्धेतुसम्बन्धश्च विवृण्वतो व्यन्जयत इति । अत्रोत्तरमाहयत्नस्तत्र निरर्थकः इति । तत्र तस्मिन्नायुर्वेदादौ यत्नस्ताल्यादिव्यापारलक्षण: तदर्थव्याख्यानरूपश्च प्रयासो निरयंको निष्फलः । तथा हि-- न तावत् कण्ठताल्वादिव्यापारस्तत्स्वरूपकृत् । नित्यस्याकरणात्तस्य नापि तव्यक्तिकारणम् ॥ 1737 ॥ व्यक्तिस्तस्मादभिन्ना चेत् नित्यवेति न तत्कृतिः । भिन्ना चेद्वेदतो व्यक्तिस्तस्येति कथमच्यताम् ॥ 1738 / / तथापि तस्य चेत् व्यक्तिस्तत्राप्येवं प्रसन्जनात् । अनवस्थाभयावेशान्निर्मुच्येत कथं भवान् । / 1739 / / अथ मतमुपलब्धिरेव व्यक्तिः, "उपलब्धिनिमित्ताच्च नान्यद् व्य्न्य्ज्क्मुच्य्ते|"[ ] इति वचनात् । सा च विषयविषयिभावात् सम्बन्धादेब बेदस्यत्युच्यते नाभेदात् नापि तदन्तरकरणादिति; तन्न ; उपलब्धेः प्रयत्नकार्यत्वेनानित्यत्वे तद्विषयभावस्यापि तदपेक्ष्यत्वेनानित्यत्वप्रसङ्गात् । अनित्य एव स इति चेत् ; वेदः कथं नित्यः ? तस्य तस्माद् व्यतिरेका- 30 दिति चेत्, स एव वेदस्येति कथम् ? व्यतिरिक्तादेव कुतश्चित् सम्बन्धादिति चेत् ; न; तत्रापि पूर्ववत्प्रसङ्गात् अनवस्थापत्तेश्च । तन्नोपलम्धेव्यक्तित्वम्, आविर्भावस्यव तदना 20 1व्याप्तिमिनायस्वीकारात् । 2 कास्य प्रामाय्ये। 3 विकल्पस्पैव । 4आवरणस्य प्रवेशच. निमित्वम् । 5 -दिक्रममनु-प्राब0, 50|6"shikssaa कल्पोज्य व्याकरणं निरुतं ज्योतिषं तथा । मन्दसा विचितिश्चेति परको बेद उच्यते ॥ "- vA7i चैवकर्मायुधे-श्रा, ब, pa0 / दम्बन्ध prA0,0, p.| Page #364 -------------------------------------------------------------------------- ________________ न्यायविनिश्वयविवरणे [130 न्तरस्य तदुत्पत्तेः, तस्य च वेदवत् स्वतःसिद्धेरुपपन्नमेतत् 'यत्नस्तत्र निरर्थकः' इति । न चैवम् । अत इदमुच्यते--पौरुषेय आयुर्वेदादिः प्रयत्नसाफल्यादिति । व्यभिचारी हेतुर्वाचकपुरुषापेक्षया भारतादेरपौरुषेयत्वेऽपि तत्साफल्यादिति चेत्, न; तदपेक्षया वस्तुतस्तस्य पौरुषेयत्वात् । कथं तहि स तेन वाच्यते' इति व्यवहार: ? क्रियते' इत्येव सदुपपत्तेरिति 5 चेत् । नः प्रागपि तादृशस्य प्रबन्धस्य भावात्, तदेकत्वाध्यारोपेण तद्व्यवहारोपपत्तेः । 'त एवामी शालयो भुज्यन्ते ये परुद् भुक्ताः' इति व्यवहारवत् । ध्यासाद्यपेक्षया सु तदव्यवहारः, ततः पूर्वं तादृशस्याभावात् । भवत्वेवमायुर्वेदादेरपि गुर्वादिभिर्भाषितस्यैव सदृशतया शिष्यादिभिरपि भाषणादनुभाष्यस्वमेव न पौरुषेयत्वं मूलस्य कस्यचित् कर्तुरभावात् । अत एवोक्तम्--- "वक्ता न हि कर्म कश्चित् स्वातन्त्र्येण प्रपद्यते । यथैवास्य पररुक्तस्तथैवन विवश्यति ॥ परोऽप्येवं ततश्चास्य सम्बन्धववनाविता । तेनेयं व्यवहारात स्यादकोटस्थ्येषि नित्य्ता॥ यस्ततः प्रतिषेध्या नः पुरुषाणां स्व्त्न्त्र्ता|" [mI0 zlo0 शब्दनि0 zlo0 288-90] इति चेत् तदसत्यम् ; प्रत्येकमस्वतन्त्रत्वेऽपि पुरुषाणां तत्प्रबन्धस्य तत्र स्वातन्त्र्यात् सत्यव तस्मिन् तद्भावात् । इदमेव हि तस्य तत्र स्वातन्थ्यं नाम 'यत्तद्भावाभावनियमानुविधायित्वमायुर्वेदादेः, अत: कथमपौरुषेयत्वम् ? सत्यमेतत्, अपौरुषेयत्वं तु कस्यचिदती. न्द्रियदशिनस्तत्कतु रभावादिति चेत् कथमिदानीं तत्राप्रामाण्यनिवृत्तिनिर्णयः सति 20 पौरुषत्वे दोपपरिशङ्कनस्यामि तेः ? "दोषाः सन्ति न सन्तीति पौरुषेयेषु शक्यते" ] इति स्वयमेवाभिधानात् । कुतो वा तत्र तादृशः कतुं रभावः ? प्रत्यक्षादिति चेत्, न; चिरकालव्यवहितस्य ततो भाववत् अभावस्याप्यप्रतिपत्तेः । इदानी ततस्तदभावप्रतिपादनं तु न दोषाय, अभीष्टत्वात् । कर्तु रस्मरणाल्लिङ्गादिति चेत् किमिदमस्मरणम् ? अपरिज्ञानमिति चेत्, न; 25 'सकलज्ञस्य' इत्यादिना' दत्तोसरत्वात् । अनभ्युपगम इति चेत् ; किं पुनरभ्युपगमेन भाव व्याप्तिपंतस्तदभावे न भवेत् ? तथा चत्; सर्वस्य सर्वमिष्टं सिद्धयेत्, अनिष्टस्यानभ्युपगमादेवाभावोपपत्तेः । न तन्मात्रादेवाभावः अपि तु प्रमाणमूलादिति चेत् किं तहि तत् प्रमाणं यदनभ्युपगमस्य मूलं भवेत् ? इदमनु मानमिति चेत्न ; परस्पराश्रयात्-अनभ्युपग मादनुमानम्, अनुमानादनभ्युपगम इति। ततोऽप्यनुमानमन्यदेवेति चेत्, न; तस्यापि 1. भाव्ग्राहिन्न्स्त्न्मूल्त्वानुप्प्त्तेः। अभावग्राहिवे तु तत एवाभावसिद्धेः व्यर्थमिदमनुमान भवेत् । किं वा तदन्यत् प्रमाणम् ? 'आयुर्वेदादिप्रबन्धो मूलकर्तृ विकल: अनादित्वात् मनुष्यप्रबन्ध वत्' इत्यनुमानमिति चत; तदनादित्वं यदि प्रमाणान्तरातः तत एव तदकर्तृ कवसिद्धेः व्यर्थमिदम् । अत एव चेत् उवतं परस्पराश्रयत्वम् । तन्नातस्तवैकल्यसिद्धिः । आगमादिति चेत्, न; तेन तत्र प्रजापतिकतृ कत्वस्य "एवं वा अरे अस्प महतो - -..-- ..-. 1 वाच्यते इति व्यवहाराभावः । 2 पत्तभाचा-या, 40, pa0 / 3 "वोषाः सन्तिम सन्तीति पौरुषेये तु shkyte। बेदे कतरभावाप दोषाशदेव मास्ति नः ॥"-त्र्व्स्. kho0 2495 4ग्यायवि0 zlo0 3 / 20 / 5 तकल्यस्य सिद्धि-pA0, ba0, 50 / Page #365 -------------------------------------------------------------------------- ________________ 3300 3 प्रवचनप्रस्तावः भूतस्य निश्वसितमेव तद् (मेतत्) यत् ऋग्वेदो यजुर्वेदः" [ बृहदा0 2 / 4 / 10 ] इत्यादिना श्रवणात् । 'तत्र तन्न प्रमाणमिति चेत्; व्याहतमेतत्-तस्यैव प्रामाण्यं साधयितुमुपक्रान्तेन तदेव प्रविरुद्धयत इति । नोपमानादपि तसिद्धिः; तादृशस्य प्रबन्धान्तरस्याभावात् । अस्त्येव मनुष्यप्रबन्ध इति चेत्, न; तस्यापि "मुखतो ब्राह्मण मसृजत्" [ ] इत्यादेरागमात् समूल- 5 कर्तृ कस्यैवाघिगमात् । एतेनानन्तरप्रयोगे निदर्शनस्य साध्यवैकल्यं प्रतिपत्तव्यम् । अर्थापत्तेस्तसिद्धिरिति चेत्, कुतस्तदुत्पत्तिः ? प्रामाण्यादिति चेत्, तदपि कस्मात् ? न ताव्त्त्द्वैक्ल्यात्। परस्पराप्रयात् । नापि संवादात् प्रत्यागमेऽपि ततस्तद्वैकल्यसिद्धिप्रासेन हि नत्र मंदाट एवास्नि नदियोऽपि तस्य भुल्मुप्ल्ब्धेः। न सर्वत्रेति चेत्, न; प्रकृतेऽपि तुल्यत्वात् । तदनेन "स्वतः" [ mI0 zlo0 ] इत्यपि प्रत्याख्यातम् । 10 कथं वा तस्य प्रामाण्यमचेतनत्वात् कलशादिवत् ? सत्यमेतत्, मुख्यतस्तत्त्वज्ञानस्यैव तत्त्वात्, तत्कारण त्वेन तूपचरितमेव शब्दस्य तदुभ्यत इति चेत् ; न स्वतस्तस्य तत्कारणत्वं व्याख्याफल्यात । न वैफल्यं तया तत्र विप्रतिपत्तेः निराकरणादिति चेत: सत्र कत: 'समयान्तराभिमोगादिति चेत्। अभियुक्तत्तदन्तरस्य तहि तन्निरपेक्षमेब स तत्कारणं सम्भवेत् । न च बम्, सम्प्रदायबलादेव तत्रापि तस्य तत्त्वदर्शनात् । अत एव "आचार्यवान् 15 पुरुषो वेद" [छान्दो0 6 / 14 / 2] इति श्रुतिः । कथं वा तदभियोगाद्विप्रतिपत्तिः ? सत्यपि तस्मिन् शब्दस्य तत्करणशक्तेरपरिक्षयात् । परिक्ष ये स एव' परिक्षीणः स्यात् अभेदात् । भेदे तु तदपेक्षणात् स्वतस्तस्प तद्धेतुत्वं व्याहन्यते । परिक्षीणाच्च कथं ततस्तत्त्वज्ञानम् असतस्तदनुपपत्तेः ? न तत एव तत्त्वज्ञानमपि तु पुनरन्यतस्तादृशादिति चेत् नः तस्याप्यन्यतस्तदभियोगादेव परिक्षयात्, पुनरप्यन्यतस्तत्कल्पनायामनवस्थापत्ते: / अतो न शब्द- 20 सामध्ये विप्रतिपत्तिरिति न तन्निराकरणात् तस्याः साफल्यम्, अपि तु शब्दस्य शक्तिकरणादेव । कथं पुनः स्वसोऽसती तच्छक्तिरन्यतो भवति ? "न हि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते" [ mI0 श्लो. चोदना0 zlo0 47 ] इति न्यायादिति चेत् मिथ्याज्ञाने शक्ति: कथम् ? न हि साऽपि प्राब्दस्य स्वत एव; 'अप्रामाण्यं परतः' इत्यस्य व्याघातात् । अथ तज्ज्ञाने परस्यैव व्यापारो न शब्दस्य ; यद्येवं परमेबाप्रमाणं न शब्द इति 25 सर्वस्यापि तस्य प्रामाण्यमेव भवेत् । / परस्यापि स्वतस्तत्र व्यापारो यदि सम्मतः । तदप्रामाण्यमायाति स्वत एव लदा न किम ॥1740 / / तत्परस्यैव तत्रापि व्यापार्प्रिक्ल्प्ने। प्राच्यप्रश्नानतिक्रान्तिरव्यवस्थितिमायहेत् । / 1741 ॥ परतो न क्वचित्तस्मादप्रामाण्यव्यवस्थितिः । इति साऽपि स्वतः प्राप्ता निवार्येत कयं त्वया ॥ 1742 / / दूरमनुस्मृत्माऽपि परस्य परोपकल्पितया शक्त्या तत्कारणत्वं भुवाणेन शब्दस्यव 1 तत्र तत्र p0|2 "स्थतः सर्वप्रमाणानां प्रामाण्यमिति gamyatAm"mI0 pI0 चोदमा रखो. 47 / 3 समवायान्त-प्रा, ba0, प.4 प्यास्यानिरपेक्षमेव । 5 "प्रमामाययं त्रिधा मिलं मिथ्यावाहानसंशयः । वस्तुस्वाद द्विविधस्थान संभषो वुटकारणात 11 -mI0 श्लो चोदना0 श्लो. 54 / Page #366 -------------------------------------------------------------------------- ________________ 302 न्यायविनिश्चयविवरणे [231-33 तथा तक्तब्यम विशेपादिति कथं तन्छक्तिरन्यतो न भवेत् यतः सत्यज्ञानशक्तिरपि 'तथा परतो नानकम्प्येत । स च पर: पुरुषरतदर्थसाक्षात्कार्यव नापरः, ततः तदनवकल्पनस्य वक्ष्यमाणत्वात् । तदेव दर्शयन्नाह-- शास्त्रज्ञाने तथैव स्यात् सामग्रीगुणदोषतः । इति । एवकारी हेतुपदानन्तरं द्रष्टव्यो भिन्नक्रमत्वात् । तदयमर्थ:-शास्त्राद्वेदादन्यतो यजाने तदर्थविण तत् स्यात् भवेत् । कथम् ? तया तेन सत्यमिथ्यात्वात्मना प्रकारेण । कुतम्मथा तत् स्यात् ? सामयी शास्त्र ता गौ माता लोणी पुषविशेषापादितसत्यमिथ्याज्ञान जननशक्तिरूपी तत एव ताभ्यामेव । दोपग्रहण निदर्शनार्थम्, यथा दोषतो मिथ्यात्वेन भावस्नया सत्यत्वेन गुणत इति । सतोऽपि गुणस्य दोषापाकरण एव व्यापारो न सत्यज्ञाने, 10 तस्य शास्त्रादेव भावादिति चेत्ः किमेवं दोषस्थापि गुणापाकरण एव व्यापारात् मिथ्या ज्ञानमपि शास्त्रादेव न भवेत् ? दोषतः पूर्व गुणस्यैवाभावादिति चेत्; गुणतः पूर्व दोषस्याप्यभावात् न ततोऽपि तदपाकरणं स्यात् । सम्भवनियमे वा दोषस्य गुणस्यापि स्यादविशेषान् । ततो युक्तं तज्ज्ञानस्य पुरुषायत्तगुणोपनिबन्धनत्वेन परत एव प्रामाण्यम् कि पुनवेदे तदर्थदर्शिना पुरुषेण ? न हि तेन तस्य करणं नित्यत्वात्, नापि तदर्थज्ञानस्य 15 तम्यादि जैमिन्यादिसम्प्रदायपरम्परात एवोपपत्तेरिति चेत् नः प्रयत्नसापेक्षत्वेन तत्र नित्याविरोधस्याभिधानात् । तदविरोधेऽपि दूषणमाह अविरोधेऽपि नित्यस्य भवेदन्यपरम्परा ॥ 31 ॥ तदर्थदर्शिनोऽभावान्म्लेच्छादिव्यवहारवत् । इति । अन्धवत् अन्धो जैमिन्यादिसम्प्रदायः तस्यातीन्द्रियस्वर्गयागसम्बन्धादिवेदार्थसंस्पर्श20 वैमुग्यात् तस्य परम्परा प्रवाहो भवेत् । कदापि ? अबिरोधे पि विरोधाभावेऽपि । kasya ? nityasya vNdsy| kuto bhavet ? तवयंशिनो जैमिन्यादीनां मध्ये तदर्थ वेदार्थ पश्यतीत्येवंशीलस्य कस्यचिदपि अभावात । अत्र निदर्शनम-म्लेच्छाः 'प्रत्यन्तवासिनो बलावादयः, आदिशब्दादन्येऽपि तादृशा व्याधादय: तेषां व्यवहारो मातृविवाहादिस्तव तदिति । प्रसिद्ध हि परस्यापि मातृयिवाहादेः श्रेयोहेतुत्वशिनः कस्याप्यभावात्, अतद्दर्शि25 सम्प्रदायस्य च तद्विमुखत्वादन्ध प्रवाहत्वं तथा प्रकृतस्यापीत्युपपन्नो दृष्टान्तभावः । . सत्यपि तदर्थाभि मुख्य अनादिसम्प्रदायत्वे वेदागमस्य भवितव्यं तदर्थदर्शिना पुरुषेणेति प्रनिपिपादयिषुः पूर्वपक्षयति __ अनादिसम्प्रदायश्चेत् आयुर्वेदादिरागमः ॥ 32 ॥ इति । मुवोधमिदम् । अत्रोत्तरमाह कालेनैतावतानातः कथन्न प्रलयं गतः । इति । एतावता अनादिरूपेण कालेन कयन्न प्रलयं गतः तवागमः । कीदृशः ? अनाप्तः अविद्यमानतदर्थ साक्षात्कारिपुरुषः । प्रलयं गतोपपत्त्येव (गत एव उपपत्त्या) रागाद्युपहतचेतस्कतया प्रज्ञाबलवैकल्यादिना त्र अग्दिर्शिनामनुपदेशान्यथोपदेशादेः अप्रतिवेदनान्यथाप्रतिवेदनादेश्च प्रतिपुरुषमुपक्षीयमाणस्य सर्वत्रापि देशे अनादिना कालेन निर्मूलोन्मूलनस्य सम्भवात् । तदा bhA0, ब, pa0 / 2 'प्रत्यन्तो म्लेच्छदेशः स्यात्' इत्यमरः । 3 -सदाभिमुखेऽसाक्षाश्रा, घ, pa0 / 20 Page #367 -------------------------------------------------------------------------- ________________ 3 / 33-35] 3 प्रषचनप्रस्तावः 303 दृश्यते हि इदानीन्तनानामगि नेपथ्यादिव्यवहाराणां बहुजनपरिगृहीतानामपि निर्मूलप्रलयः किं पुनस्तथा तदागमस्पादिकालीनस्य न भवेत् । न च धम्, ततो यत्सिद्धं तदाह सिद्ध श्रुतेन्द्रियातीतं त्रिकालविषय स्फुटम् । / 33 / / इति । 'शास्त्रज्ञानम्' इत्यनुवृत्तम् । शास्त्रस्यायुर्वेदादेः ग्रन्थतोऽर्थतश्च यज्ज्ञानम् उच्छेदगतस्य पुनःप्रवृत्तिनिमित्त तत् सिद्धं क्वचित् पुरुषे निश्चितम्, अन्यथा तत्प्रलयगमनाभावा- 5 नुपपत्तेः । तच्च श्रुतातीतम् उपदेशानपेक्ष त्वात् अन्यथा भवेत् इत्यादिदोषात् । इन्द्रियातीतं च तदधीनत्वे त्ज्ज्ञ्यान्त्वानुप्प्त्तेः। अत एव त्रिकालविषयम् इन्द्रियद्वारतयेव तस्य कालनियमसम्भवात् । आवरणपरिक्षयाच्च स्फुदमिति सष्टमिति । तहि तथाविधस्य तज्ज्ञानस्य सुगतादिष्वेव भावात् त एव तद्वेदादेः प्रवर्तका' इति चेत्। अत्राह तथा न क्षणिकादीनां सर्वथाप्तगुणात्ययात् । इति । क्षण इति क्षणभङ्गवाद उच्यते वियिणि विषयोपचारात्, तद्वत्त्वेन क्षनिकः 'सुगतः आविशब्दादीश्वरादयस्तेषां सया तेनोक्तप्रकारेण न शास्त्रज्ञानम् । कस्मात् ? आप्तस्य यो गुणः अज्ञानरागादिदोषाभावलक्षण: "आप्तिं बोषक्षयं विदुः" [ ] इति वचनात्, स्थापया वास् । म मार क्षणभङ्गादो प्रमाणपथातिवतिनि तेषां तदत्ययो न नीलादो तस्य तदनतिवतिन एव तैरुपदेशादिति चेत्न; तस्यापि क्षणभङ्गाद्य- 15 व्यतिरेकेण तदतिवतित्वाविशेषात् । अत एवोक्तं 'सर्वया' इति । ततो न तेषां सत्प्रवर्तकत्वं भगवत एव तदुपपत्तेः । उपसंहरनाह तद्विरम्य विरम्यैतद् युक्तं शास्त्रप्रवर्तनम् । / 34 / / इति । तत्तस्मादुक्तरूपात् ज्ञानात् एतत् प्रतीयमानं शास्त्रस्यायुर्वेदादेः प्रवर्तमं युक्तमुपपन्नम् । कथम् ? विरम्य विरम्य बीप्सया अन्तराऽन्तरा विच्छेदं गत्वेति दर्शयति । 20 प्रसिद्धश्च परस्यापि तथा तद्विच्छेदः, विच्छिन्नस्य पुनः कुतश्चित् तदर्थदर्शनवतः प्रवर्तनं v। 'वामदेवेन दृष्टं साम कठेन प्रोक्तम् इत्यादिव्यवहारात्, स्वयं प्रतिपत्रस्य प्रथमोक्तस्य च दृष्टत्वप्रोक्तत्वोपपत्तेः । 'तत्तेस्मैव (तत्तेऽस्त्येव) तदर्थदर्शी पुरुषः तदभावे शास्त्रस्यैव प्रलयप्रसङगात् । तदेवं तस्य शास्त्र प्रत्युपयोगमभिधाय तत्र प्रवृत्तेपर्यवत्वं प्रत्यभिधित्सुराह __. तारशोभावविज्ञाने शास्त्रे ऽसिरनर्थिका । इति । तादृशोऽतीन्द्रियदर्शिनी वीतदोषस्य च पुरुषस्य प्रणेतुः अभावविशाने शास्त्र आयुर्वेदादौ या वेदधादिनां प्रवृत्तिः सा "अनर्थका निष्प्रयोजना भवेदिति शेषः । नैतदस्ति, शास्त्रात्त दर्थप्रतिपलेस्तत्प्रयोजनत्वादिति चेत् : न; शास्त्र स्याबोधकत्वेन ततस्तत्प्रतिपत्तेरनुपपत्तेः, अन्यथा यतः कुतश्चित् तत्प्रसङ्गेन शास्त्रस्यैव vaiypittH। bhavatu बोधकादेव 10 1 'भवेदग्धपरम्परा' इत्यादिवोधात् । 2 -कारिति bhaa0,0,0| 3 स्कुरितः ताः। 4 "माप्तं बोषजयाविदुः"- सांख्यका0 मार. पु. 15 / यश0 u....." मामस्व......" 5 साधुक्यठेन bhA0, 50, 10 / 6 ऐतरेयोपनिषषि (25) प्रोक्तं यत् वामदेवो गर्भ वसोय सर्वमहं वेद इत्युवाच्|7 तसे स्मैव सा 15-जयका ता । 9न्खेत्-ता। Page #368 -------------------------------------------------------------------------- ________________ 304 न्यायविनिश्चयषिधरणे [235-36 ततः प्रतिपत्तिरिति चेत्, न; स्वतो बोधकत्वस्य प्रत्याख्यानात् । परतश्च t; कस्तहि स परः अन्यत्रातीन्द्रियज्ञानादिसम्पन्नात् पुरुषोत्तमात्, तत्सम्प्रदायादेव तस्य यथार्थप्रतीतिनिबन्धनत्वोपपत्तेः । जमिन्यादिसम्प्रदायादेव तस्य सन्नि बन्धनत्वमिति चेत्; न तत्रान्धपरम्परादोषस्य भाषितत्वात् । ततः शास्त्रस्य तदर्थज्ञान प्रति साफल्यमभ्युपगच्द्र ता तदर्थोपदेशकारी निर्दोषोऽनक्षार्थसाक्षात्कारी च वक्तव्यः, अन्यथा ततोऽयथार्यस्य तस्य ज्ञानस्या पत्त्या प्रवृत्ति बैफल्यापत्तेः । एवमपि कि शास्त्रेण पुरुषादेव तादृशात् हेयोपादेयतत्त्वपरिज्ञानभावादिति चेत् नः ततोऽपि शास्त्र मुखेनैव तदुपपत्तेः, तबुद्धचैव विनेयानां तदसम्भवात् । भवति स वक्तव्यो यदि कुतश्चित्तादृशस्य पुरुषस्य निश्चयो भवेत्, न चायमस्ति, तत्र बाधकवत् साधकस्याप्यसम्भवेन संशयस्यैवोपपत्तेरिति चेत् अत्राह सन्देहेऽपि च सन्देहस्ततस्तत्त्वं निरूप्यते । / 35 ॥ इति । सम्बेहेऽपि च तादृशाः पुरुषस्य सम्बहः शास्त्रेऽऽपि किमिदं तेन पौरुषेपमल नेति, किमस्य तद्गुणतः प्रामाण्यमुत स्वत इति, किमिदमेव धर्म प्रमाणमुत सोऽपीति च संशयः प्राप्नुयात् । न चायं परस्य पथ्यः । सति संशये "यद्वा कतुं रभावन" [mo0 दलो0 चोदना. zlo0 63] इत्यादेः "स्वतः सर्वप्रमाणानाम्" [ mI0 zlo0 चोदना0 zlo0 47] 15 इत्यादेः "धर्मे बोवनय प्रमाणम्"[ ] 'इत्यवधारणस्य च बिलोपसम्पातात् । ततः तस्मादुक्तन्यायात् तस्वं तस्य तादृशस्य भावः निरूप्यते विधार्यते, तदपरीक्षायामुक्तदोषामतिवृत्तः । __ तदेवं वेदाऽवयवत्वेनायुर्वेदाः नित्यत्वे दोषमभिधाय साम्प्रतं शब्दमात्रस्य नित्यत्वे तं दर्शयन्नाह स्वतन्त्रत्वे तु शब्दानां प्रयासोऽनर्थको भवेत् । इति । / 20 स्वतन्त्रत्वमन्यानपेक्षत्वमनेन नित्यत्वं दर्शयति सत्येव तस्मिन् तदुपपत्तेः तस्मिन् सति । केषाम् ? शारदामा लौकिकानामन्येषां च प्रयासः ताल्वादिपरिस्पन्दरूपः । प्रयत्नोऽनर्थको विफलो भवेत् । तु शब्दादवधारणं प्रतिपत्तव्यम् । नानर्थकस्तेषां तेन परतेरिति चेत्। न ; प्रयासदेश एव तत्प्रसङ्गात्, प्रदीपाद्यालोकदेश एव घटाभिव्यक्ते रप्युपलम्भात् । तथा च न परेण शब्दस्य श्रवणम् अधोत्रप्राप्तस्य तदसम्भवास् । अथ 25 प्रयासाद् व्यजका वायवः श्रोतुः श्रोत्रप्रदेश यावदभिसर्पन्तस्तत्रापि तदभिव्यक्ति कुर्वन्ति प्रयासस्य "तु तत्कारित्वोपकल्लनं तवारकमेव न साक्षात् । न चैवं सर्वत्र तदभिव्यक्तिः; अञ्जकानां सर्वत्राभावादिति । तन्न सत्यम्, एवमभिव्यक्ताऽन भिव्यक्तरूपतया तत्र' भेदापत्तेः । नायं दोषः क्वचिदभिव्यक्तरेव अन्यत्रानभिव्यक्तित्वेन तल्लक्षणस्य रूपान्त रस्या भावादिति चेत्, कयमेवमन्यत्रानभिव्यक्तिरेत क्वचिदभिव्यक्तिरपि न भवेत्, तथा 1 च व्यवस्थितमिदं भवेत्-'प्रयासो निरर्थको भवेत्' इति, अनभिव्यक्तिवत् तद्रूपायामभिव्य क्तावपि प्रयासस्यानुपयोगात् । कथं पुनरनभिव्यक्तिः अभिव्यक्तिः, अभावस्य भावरूपत्वानुपपत्तेरिति चेत् ; अभिव्यक्तिरपि अनभिव्यक्तिर्न भवेत् भावस्यापि अभावरूपत्वायोमात् । देशभेदापेक्षया तस्य ताद्रूप्यस्येतरत्रापि तुल्यत्वात् । ततो निरवयनस्य क्वचिदभिव्यक्ती सर्वत्राभिव्यक्तिरेवेति नष्टो दुरादश्रयणव्यवहारो दिक्पारवतिभिरपि ध्यापिनि तत्र' ज्ञानस्योपपत्या pA0, वर, 50 / 2 शानं कि-mA0, 0pa0 / 3 चोदनव प्रमाणको त्येस धर्मावधारितम् -मोपलो चोदना. रलो. 18 तूत्तरकारिवोपकमपनं साधकमेव मास, ba0, pa015 शब्द । 6-स्थमा-mA0, 50, p017shbd| Page #369 -------------------------------------------------------------------------- ________________ 2036 3 प्रषचनप्रस्ताव 305 श्रवणस्यैव सम्भवात् । कुत्तो वा प्रयासस्य व्यञ्जकत्वमेव न कारकत्वम् ? ततः प्रागपि शब्दस्य भावादिति चेत् । श्रोत्रज्ञानविषयत्वमपि भवेत् तस्य तल्लक्षणत्वादिति व्यर्थ एव प्रयासः स्यात्-तेनापि तस्यैवाभिव्यक्त्यपरनामधेयस्य करणात्, तस्य च बिनाऽपि तेन सत्वात्, सतश्च करणे तदपरिनिष्ठप्रसङ्गात् । तज्ज्ञानयोग्यत्वेनैव प्राक् तस्य भावो न तद्विषयत्वेनेति च s; न; तत्रापि तवयाविशेषात् । तथा हि योग्यः प्रागपि शब्दश्चेत् स्वज्ञानजननं प्रति । प्रयासापेक्षया तत्र किमन्यत् फलमुच्यताम् । / 1743 ॥ 'स प्रयासव्यपेक्षश्चेत स्वज्ञानजननक्षमः । प्रयासाधीनतच्छक्तिस्ततः पूर्व कथं भवेत् । / 1744 / / शक्तिस्तस्य तदायता न चेत् किं तद्व्यपेक्षया । व्यक्ता (क्त्या) ख्यमेव कार्य' चेत् न स्वशक्तेस्तदुद्भवात् । / 1745 / / केवला सा न हेतुश्चत् जह्याच्छक्तित्वमात्मनः । कार्यशन्याऽपि शक्तिश्चेत् शक्तिः स्याद व्योमपधिनी ॥ 1746॥ जहातु नाम कैवल्ये तत्साहित्ये तु नेति चेत् । तदैव तहि सा शक्तिर्न ततः प्राक्, ततः कथम् । / 1747 / / थोत्रवेदनयोग्यस्य शब्दस्य प्रागपि स्थितेः । तव्यक्तावेव सर्वोऽयं प्रयास इति कथ्यताम् । / 1748 / / कूतो वा तस्य प्रयासात प्रागपि भावः? ततोऽभिव्यक्तेरिति चेतः संब ततः कस्मान्न निष्पतिरेव । प्रामपि ततस्तस्य भावादिति चेत् नः परस्पराश्रयात् । प्रत्यभिज्ञानात् तर्हि तदा सद्भावः । "शब्दोऽपि प्रत्यभिज्ञानात् प्राग्स्तीत्य्नुमीय्ते|" [ mI0 श्लो. शब्दनि0 श्लो. 33 ] इति । - इति चेत् किं पुनरिदं प्रत्यभिज्ञानं नाम ? स एवायमिति पूर्वापरयोरेकत्वपरिज्ञानमिति चेत्, न; सर्वथैकत्वे पूर्वापरभावस्थानुपपत्तेः, तत्र हि पूर्वभाव एवं वा भवेत्, उत्तरभान एव वा ? तत्र पूर्वविकल्प पूर्वतयैव तस्याभिव्यक्तिरिति न साम्प्रतिकतया 25 प्रतिपतिर्भवेत् । पूर्वस्यापि ततः पूर्वभावे न पूर्वतयारि प्रतिपत्तिः, ततोऽपि पूर्वतयैव तत्सम्भ. वात, एवं तत्रापि वक्तव्यमिति न क्वचिदबस्थिता प्रयासतस्तदभिव्यक्तिभवेत् । उत्तरविकल्पे तु प्राग्भावस्था भावात् न प्रयासात् 'तस्योंभिव्यक्तिः । कञ्चिदेकत्वे तु पूर्वस्मादुत्तरस्य श्रोत्रबोधानुपातिनो भेदोऽप्यस्तीति 'तत्कादाचित्कत्वे कारणमभिधातव्यम्, अन्यथा तदयोगात् । तच्च न प्रयासाद् अपरमुपलभ्यत इति कथं तत्वार्यतैब तत्र न भवेत् ? सत्यपि 10 तस्य प्राग्भावे प्रयासोपनीतलनिभिः कथमप्रतीतरभिव्यक्ति: ? प्रतीतरेव प्रदीपालोकादिभि: घटादीनां तदुपलब्धेः । न प्रतीतिरभिन्यवतावङ्ग शयतेरेव तत्वात्, मन्त्रादिना तनिषेधे सदालोकादीनामपि अनभिव्यञ्जकत्वात् । न च तस्यामपि पर्यनुयोग:-'कीदृशी सा' इति ? कारकशक्तावपि प्रसङ्गात, तत्रापि अतीन्द्रियत्वेनाप्रतीतेरविशेषात । न तावताऽसौ निष्प्रमाणिकव कार्यदर्शनेन कारकशक्तिवत् व्यक्तिदर्शनतो व्यञ्जकशक्तेरण्यवस्थापनात् । 35 1 प्रमागत् मागपि । 2 प्रयासेनापि । 3 स्म्द्ः|.5 -स्याप्यभा-श्रा, बप. | 6वभिव्यकः क-A0, ब, pa0 |7 शवस्य । शावमित्यरवे । / शकावपि । 1. सतीति सा। 20 Page #370 -------------------------------------------------------------------------- ________________ 206 न्यायषिनिश्चयक्यिरणे [3336 तस्मादिन्द्रियगोचरातिपातिव शक्त्या तादृशीमेव शाषितं धोत्रेन्द्रियस्यादधाना ध्वनयः शशब्दाभिव्यक्तेहेतब इत्युपपन्नमुत्पश्यामः । तदुक्तम् "न च पर्यनुयोमोऽत्र 'केनाकारेण संस्कृतः (तिः) / उत्पत्तावपि तुल्यत्वात् शक्तिस्तत्राप्यतीमिया ॥ 'नित्यं कार्यानुमेया छ शक्तिः किमनुयुज्यते । सद्भावाभावमात्र हि प्रमाणं तत्र गम्यते । / 'अतोप्तीत्रिप एवंसे वाक्या shktimtomniyaam| इन्द्रियस्यादधानाः स्युः शम्दाभिव्यक्तिहेसवः ॥ " [mI0 श्लोक वान्दनि0 zlo0 43-45 ] इलि चेत्, उच्यते-तस्याल्पत्वमहत्त्वादिभिविशेषरुपश्लिष्टस्य, अनुपश्लिष्टस्य वा "तेऽभिव्यन्जकाः कल्प्यन्ताम् ? न तायदनुपश्लिष्टस्य; अप्रतीतेः । न हि तादृशः क्वचिद् व्यक्तोऽव्यक्तो वा शब्द: प्रतीतिपथमुपसर्पति यत्राल्पत्वादीनामन्यतमस्यापि विशेषस्यानुपश्लेषः, सर्वदा तदुपश्लेषिण एवं तस्य प्रतीतेः । भवन्तु तदुपश्लेषिण एव तस्य ते व्यञ्जका इति चेत् ; 'अत्रापि शब्दस्यैव स्वभावश्चेदल्पत्वादिस्तदा कथम् । द्भः परमाणे उकन्त्रप्रकल्पनम् । / 1749॥ प्रत्यभिज्ञानशक्तेश्चेत् घटेष्वपि न तत्कथम् । घटो घटोऽयमित्येवं व्यक्तं तत्रापि तदुयोः ॥ 1750 / / व्यक्तिरेव कुलालादेस्तेषामपि तथेत्यतः । कारकव्यवहारोऽयं क्वापि न स्थितिमाप्नुयात् ॥ 1751 / / वलक्षण्याद्विशेषाणां भेदस्यवोपपत्तितः । 'जात्येकत्वनिमित्तं चेत् तत्र प्रत्यवमर्शनम् ॥ 1752 / / अवर्णेष्वपि संवेयं प्रक्रिमा परिकल्प्यताम् । तत्राप्यल्पादिरूपेण व्यक्तिभेदव्यवस्थितः ॥ 1753 / / अथासो शब्दधर्मो न भवति ध्वनिधर्मत्वात् । शब्द एव तद्धर्मा तथाप्रतीतरिति चेत्, न; अतमिणि शब्दत्वेऽपि तथाप्रतिपत्तिभावेन व्यभिचारात्, व्यक्तिगतस्यैव अल्पत्वादेस्तेनानुविधानात् । तत्र तत्प्रतिपत्तिविभ्रमादिति चेत्, न शन्देऽपि तदविशेषात्, ध्वनिगतस्यैव तेनापि तस्यानुविधानात् । ततः शब्द "एबाल्पत्वादिः तद्रूपतया विज्ञानादिति न साधुसाधनं शब्दत्वेनानेकान्तात् । मुखेन च; दृश्यते हि मुखेऽपि व्यञ्जकाल्पत्वादिना 30 तद्रूपविज्ञानमतत्स्वभावेऽपि । तदुक्तम् "अथ ताप्यविज्ञानं हेतुरित्यभिधीयते । तपाऽपि व्यभिचारित्वं शम्बत्वेऽपि हि तन्मतिः । / व्यक्त्यल्पस्वमहत्त्वे व तयथाऽनुविधीयते । तवानुविधाताऽयं व्न्य्ल्प्स्व्म्ह्त्व्योः॥ 1बागो-ता। 2कार्यकारयसंस्मृतेः taa0| 3 नित्या prA0pa0 p0|4स्तो mA0, ba0, pa0 / 5 वमयः । 6 वाः-vaa0| 7 भवएस्वाविभेदे सति सकारादिप एकत्वकपमं कथम् । पटवादिजाति |ह्म्प्स्वादिः|10एवोपाधिमा । Page #371 -------------------------------------------------------------------------- ________________ 336] 3 प्रवचनप्रस्तावः 'व्यंग्यानां चैतवस्तोति मुखे नेकान्तिकं ततः । दपंणेऽरुपमहत्त्वं च 'वयेते न तु सम्मुखे ॥ " [mI0 zlo0 शब्दनि0 zlo0 213-16 ] इति । तदयमत्यन्तपरामर्श पराइमुखस्यबोल्लासः; ध्वनिधर्मवेऽल्पत्वादेस्तदेवाप्रतीतिप्रसङ्गात् । अप्रतीताश्च "न च पर्यनुयोगः" [ mI0 श्लो. शब्दनि ilo0 43 ] इत्यादिना 5 ध्वनयः प्र्तिपादिताः। म चाप्रतीतो विभ्रमः, विभ्रमस्य प्रतीतिरूपत्वात् । प्रतिपाद्यत एव तेषामपि कश्चित् प्रतीति:-"ध्वनीनां श्रोत्रगम्यत्वं तस्मात् केचित् प्रचक्षते । " [mI0 श्लोक शब्दनि मलो0 223 ] इति वचनादिति चेत् ; अतद्गम्यत्ववादिनां तहि कथं तत्प्रतीतिः यतः शब्दे तद्विभ्रमः ? न हि दर्पणाल्पत्वादेरप्रतीतो वदने तद्विभ्रम इति तविकलस्यवावर्णादेस्तदा तद्गम्यत्वं प्राप्नुयात् । न चवं सर्वदा तदुपश्लिष्टविभ्रमस्यैव त्स्योप्ल्म्भात्। 10 अपि च, ध्वनीनो थोत्रगम्यत्वेऽपि यदि वाचकशक्तिः, व्यर्थ तव्यग्यस्य शब्दान्तरस्य परिकल्पनं तत्प्रयोजनस्य ध्वनिभ्य एवं निष्पसः । अवाचकरवे तद्धर्मस्य वृद्धि हासादेरपि वाचकत्वं न भवेत । तथा च वृद्धपादिव्यतिरेकेण शब्दस्याप्रतिवेदनात् । 'अवाचकं जगत्प्राप्तं ततः किं केन कथ्यताम् ॥ 1754 / / न हि वृद्धयादिशुन्यस्य प्रत्यभिज्ञाऽपि वेदिका । वाचकत्वं यतस्तस्य कल्पयेम निराकुलम् । / 1755 ॥ वृद्धिह्रासादितादात्म्यं विभ्रतश्च तया ग्ती। अवाचकत्वं वृद्धघादेरशक्यपरिकल्पनम् ॥ 1756 / / अन्यथा सर्वकार्येऽपि सर्वभेदविजितम् । सन्मात्र प्रत्यभिज्ञेयमुपयोगीति कल्पनात् । / 1757 / / स्वर्गादावपि तस्यैव कारणत्वव्यवस्थित्तेः । यजनादिक्रियाभेदे प्रवृत्तियथिका भवेत् ॥ 1758 / / भेदात्मनस्ततो यत् सतोय करणं तथा । ह्रस्वाद्यात्मैव शब्दोऽपि वाचकत्वाय 'कल्पते ॥ 1759 / / अन्यथा तस्य संस्कार पाणिनिप्रमुखाः कथम् । वाचक शब्दमुद्दिश्य प्रवृत्तं कुर्वते बुधाः । / 1760 / / सत्यम्, ह्रस्वाद्यात्मन एव शब्दस्य वाचकत्वम्, तत्तु तदात्मत्वं ध्वनिधर्मस्यैव ह्रस्वादेरनुपातात् न तत्त्वतः, इति चेत्, कथमतात्त्विकेन तद्रूपेण वाचकत्वं वर्णस्य स्वरूपेणापि तथाविधनव तत्प्रसङगात् । एवं च अतात्त्विकस्य वर्णस्य नित्यत्वादिप्रसाधनम् । वन्ध्यास्तनन्धस्येव सौरूप्यगुणवर्णनम् । / 1761 / / संवृत्या वाचकं शब्द कल्पयन्नपि याशिकः । कल्पयेत् कारकं तद्वदिति बौद्धमतं भवेत् । / 1762 / / 1 व्यंगाना-pA0 / 2 कालो मै-mA0 / 3 दृश्यने pA0 / 1 सन्मुखम् मा । "पल्यानां चैतहस्तीति सोप्पकान्तिकंन सत् । वर्पयापरवमहरवे हिश्यतेऽनुपत्तन्मुखम् ॥ -mI0 zlo0 / 5ओत्रगम्यस्थम् । 6 आश्वाचकं जगत्म्यापं zrA0 1 7 काप्यते भा। Page #372 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवराणे [3336 नस्मातात्विक एवायं ह्रस्वादिः शगोचरः । मन्दविस्पन्दितं तस्य ध्वनिधर्मत्वकल्पनम् । / 1763 / / ततो निराकृतमेतत् "एवं ध्वनिगुणान् सर्वान् नित्यत्वेन व्यवस्थिताः । वर्णा अनुपसन्तः स्युरर्थभेदायबोधिनः । / आनुपूर्वी च वर्णानां ह्रस्ववीर्घप्लुताश्च ये। कालस्य प्रविभागात्ते जायन्ते ध्वन्यपाधयः । / " मी. zlo0 शब्दनि0 zlo0 301-2] इति । यत्पुनस्ताप्यविज्ञानस्य हेतो: शब्दत्वेन व्यभिचारित्वमुपदशिलम् तदपमति10 विलसितम: व्यक्त्यविष्वाभावेन तत्रापि तत्त्वत एव वद्यादेविआत । व्यक्तिव्यतिरेकिणश्च शब्दत्वादेनित्यसर्वगतस्य च प्रत्याख्यानाद् दर्पणेत्यादिकमपि तादृशमेव । न हि दर्पणस्य अल्पस्वादिना मुखे तत्प्रतिपत्तिः, तत्प्रतिपत्तिसंक्रग एव तस्मोपलम्भात् । तस्य च दर्पणाधिष्ठानत्वेन मुखात्तदन्तरत्वात् । मुखमेव भ्रमात् तदधिष्ठानमुपलभ्यत इति चेत् ;न; तदानी मेवात दधिष्ठानस्यापि तस्योपलम्भात् । न चैतल्यायपम् अन्योन्याभावरूपत्वात् विभ्रमेतररूपयोः । युगपत् सम्भवाभावादेकत्र ग्रामवस्तुनि । / 1764 / / सदयविभ्रमज्ञानं विभ्रमं च न बाधते । विभ्रमध्वस्तये पुंसां प्रयासोऽनर्थको भवेत् । / 1765 / / तन्न मुखस्य तदधिष्ठानत्वम्, दर्पपापरिणाम विशेषस्यैव तत्ता तिसंक्रमापरतामधेयस्य तत्वात । तन मखेनापि तस्य व्यभिचारित्वम औपाधिकस्याल्पत्वादेरतत्राप्यपनिवेदनात । ततः शब्द एव दीर्धादिः निर्शवतत्रत्ययविषयत्वात् घटादिवत् । अतस्तस्य ताल्वादिव्यापारादुसत्ति रेवोपपन्ना नाभिव्यक्तिः । कथं वा तद्व्यापारस्याभिव्यजकत्वे ततो नियमेन शब्दस्याभिव्यक्तिः प्रदीपादावेत्रमदर्शनात् ? युक्तः प्रदीपादौ सत्यपि घटादेस्तनियमाभावः तस्यानित्यत्वात् अविभुत्वाच्च, 25 न शब्दस्य विपर्ययादिति चेत्। न तस्याल्पत्वमहत्त्वादिना भेदवत्त्वेन तद्वत् अनित्यत्वाद्य विशेषात । प्रत्यभिज्ञानात् 'तनित्यत्वादिप्रतिपत्तेः घटादावपि तुल्यत्वात् । वक्ष्यति च tat"yadi चैमियो नित्यः' इत्यादिना । ततः शब्दवत् घटादेरपि चक्रचीवरादेरभिव्यक्तिरेवेति गतः प्रसिद्धोऽपि तत्र' हेतुफलव्यवहारः । व्यञ्जकान्तरस्य प्रदीपादेस्तत्र भावादुत्पत्तिरेत्र "ततस्तस्येति चेत् : तहि शब्दस्यापि प्रस्तुलप्रयासात् 'सेवास्तु श्रोत्रप्रणिधानतद्योग्यदेशादेशकान्तरस्य तत्रापि भावात् । तत्प्रणिधानादी तथाविधस्य व्यजकत्वस्याभावात्तदन्तरत्वं तत्र नास्तीति चेतः तर्हि प्रदीपादावपि तथाविधस्य तस्याभावात् तद्धेतोरभिव्यक्तिरेव प्राप्नुयादिति नित्य एव मोऽपि भवेत् । तन्न अभिव्यक्तिकरणात् प्रयासस्य शब्दे साफल्यम्, अभिव्यक्ते रुपलब्धिरूपाया: श्रोत्रादेरेव भावात् । आवरणविश्लेपकरणात तत्र तस्य साफल्यमिति चेतन चऋचीवगदिव्यापारेऽपि तत एव तत्कल्पनापत्तेः । 1तावादिष्यापारस्य । 2 shbdnityvaadi| 3 ग्याधिक खो-30 / 4 घ्त्तादी। 5. धीवरादेः । 6 उत्पत्तिरेषास्तु । 7 na kdaapittyaa-shraa| Page #373 -------------------------------------------------------------------------- ________________ 3 / 36 ] 3 प्रवचनप्रस्तावः 309 किञ्च यद्यावरणं व्यवधानात् तन्न कालतः; नित्यत्वात् । नापि देशतः विभुत्वान् । नाप्युपलम्भस्य प्रतिबन्धात्; तज्जन्मनि शब्दस्यासामर्थ्य देवादेव तदभावात् । न ततस्तत्प्रतिबन्धेनापि सामर्थ्य सति तस्मिन् नित्यत्वेनाशक्यप्रध्वंसे तत्कार्यस्यावश्यकात् । आवरणमपि तत्प्रतिबन्धे योग्यमेवेति चेत् उपलब्धेस्तहि युगपद्भावाभावोपनिपातात्तदैवोपलब्धोऽनुपलब्धच शब्द इति प्रतीतिपथातिवर्तिनी भवन्मतिप्रवृत्तिरापद्येत । तत्र शब्दस्यावरणं नाम । सवोऽपि तस्य प्रयासाद् विश्लेषे शब्दस्योपलब्धिर्यदि व्यापकेन रूपेण : व्याप्यमपि जगत् तया प्रतिपत्तव्यम् तत्प्रतिपतिमन्तरेण व्यापक प्रतिपत्तेरनुपपत्तेः । तथा च श्रोत्रव्यापारस्यैवाशब्देऽपि जगति प्रवृत्तिमभ्युपगच्छन् कथमिदमभिदध्यात् "न रूपे यत्रवृत्तित:" [ mI0 zlo0 चोदना0 zlo0 114] इति । व्याप्यमप्रतिपद्यापि व्यापकप्रतिपत्तौ तु सकल जगदतियतोऽपि कस्यचित् तद्विषयज्ञानवतः प्रतिपत्तिसम्भवात् 10 "सर्वशोऽयमिति सेवम्" [ mI0 zlo0 चोदना0 zlo0 134 ] इत्यादि परस्य पर्यालोचितवचनां परित्यजेत् । अथ न तद्रूपेग तस्योपलब्धिरकारादिरूपत एव तद्भावादिति; तन: निरंशस्योपलभ्येतरस्वभावतया भेदानुपपत्तेः । तदुपपत्तौ वा सांशतया वृद्धिह्रासादेरपि सम्भवात् असम्भवदर्थमेतदापद्येत "वर्णोऽवयवात् वृद्धिह्रासौ न गच्छति । व्योमादिववतोऽसिद्धा वृद्धिरस्य स्वरूपतः । " [mI0 zlo0 शब्दनि0 zlo0 213 ] इति । ततो नाचरण विश्लेषादपि किञ्चित् यतस्तत्करणेन प्रयासस्य साफल्यमवकल्प्येत । भवतु तर्हि संस्कारकरणात् तस्य तदवकल्पनमिति चेत्; उच्यते 1767 ॥ न तावदावृतिध्वंसः संस्कारस्तस्य दूषणात् । नाभिन्नातिशयाधानं कौटस्थ्ये तदसम्भवात् । / 1766 ॥ 1 भिन्नस्त्वतिशयस्तस्य शब्दस्येति कथं भवेत् ? तेनाप्यतिशयाधानमनत्रस्थानमुत् सन्नप्यतिशयस्तस्य यदि व्यापी तदा भवेत् । यावदूव्योमप्रवृत्तस्य शब्दस्य श्रवणं जनैः ॥ 1768 / / न चैवमस्ति कस्यापि प्रतीतिः शब्दवस्तुति । प्रत्यासन्नापदेशस्य सर्वैस्तस्योपलम्भनात् ॥ 1769 ॥ अव्यापी यदि तेनापि वित्तिरव्यापिनो भवेत् । न हि ते तादृशो वर्ण: कविचदस्ति मनीषितः । / 1770 ॥ 5 15 20 25 त्रयमध्याये वाऽतिशयः प्रदेशवृत्तित्वात् न वर्णे भवेत् तद्वृत्तिविषयस्य तत्प्रदेश- 20 स्वाभावात् । उपाधिवशादस्त्येव तद्भाव इति चेत् न उपधिनाऽपि व्यापिना तदसम्भ वात् । अध्यायेव सोऽपि प्रदेशवृत्तित्वादिति चेत् न तत्रापि न वर्णे भवेत्' इत्यादेरावृत्ता चक्रकात् अनवस्थापत्तेश्च । न तत्प्रदेशवृत्तित्वात् अध्यापित्वमतिशयस्य अपि तु स्वत एवेति चेतु लयाऽपि कथमो वर्णे भवेत् ? सम्बन्धादिति चेत् न तेनापि याविना तस्याव्यापित्यानुपपत्तेः । अव्याप्येव सोऽपीति चेत्; कुतस्तस्याव्यापित्वम् ? प्रदेश 65 1 शून्येऽपि । 2-दर- thA0 / 3 स्वीकृत इति यावत् । Page #374 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [3316 X वृत्तित्वादिति चेतु न दत्तोत्तरत्वात् । स्वत एवेति चेत् न तत्रापि कथम्' इत्यादेदोषात् । तस्यापि पुनः सम्बन्धाद् वर्ण वृत्तिकपनाय चक्रदोषस्थानवस्थाप्रसङ्गस्य चाविचलनात् । कथमेवं व्यापिन्यप्याकाशे तुलादिसम्बन्धस्याव्यापित्वमिति चेत् ? नः तस्य तत्प्रदेशवृत्तित्वेन तदुपपत्तेः । प्रदेशवत् खल्वाकाशमस्मन्मते प्रसिद्धम् - "आकाशस्यानन्ताः' प्रवेशाः [ta0 sU0 59 ] इति सूत्रात् । तस्यापि निष्प्रदेशत्वपरिकल्पनायां प्रवृत्तप्रसङगान तिवृत्तेः । तन्नातिशयस्याव्यापिनः सम्भवः । सम्भवेऽपि न तेन वर्णस्य व्याप्तियोपलब्धिः । अव्याविना तु उपलब्धेनापि न किञ्चित् तावन्मात्रस्य अवाचकत्वात् । नायं दोषः, तावन्मात्रस्यापि वर्णतया परिपूर्णत्वात् । न हि तस्यावयवाः सन्ति यतस्तस्य प्रत्याकाशप्रदेश भागशो वृत्तिरुपलब्धिर्वा भवेत् तन्निषेधात् । न चैतावता तस्याव्यापित्वम्, एकत्रे वापरतत्प्रदेशे 10 वपि तदेव तस्य सर्वत्र सर्वात्मनाऽपि प्रवृत्तेः । तदुक्तम् 15 20 25 310 "यो यो गृहीतः सर्वस्मिन् देशे शब्दो हि विद्यते । सन्ति येन वर्तेत भागशः ॥ न चास्यावयवा: शब्दो वर्तत इत्येवं तत्र सर्वाश्मकश्च सः । पञ्जरुध्वन्यधीनत्वात् तद्देशे स च गृह्यते ॥ J [ mI0 zlo0 शब्दनि0 zlo0 171-72 ] इति । ततस्तावतोऽपि वर्णतया परिपूर्णत्वात् तथैवोपलब्धत्वाच्चोपपन्नमेव वाचकत्वमिलि चेत्: उच्यते afdezasthavarNasya देशान्तरगतात्ततः ' विच्छेदे प्रापिता तस्य विरोधालोपपद्यते ॥ 1771 ॥ अविच्छेदे तु तेनापि तद्देशे तस्य वर्तनात् । देशान्तराभिसम्बन्धो न शक्यपरिकल्पनः ॥ 1772 ॥ सेनात्मना न चेत्तस्य तत्र वृत्तिः कथं तदा । सर्वात्मनैकदेशेऽपि तस्य वृत्तिः प्रकल्प्यताम् । / 1773 / / वाचकत्वं यतस्तस्य परिपूर्णस्य दर्शनात् । कल्पयेम ततस्तस्य भागेनेव प्रवर्तनम् । / 1774 / / न च भागस्योपलब्धस्यापि वाचकत्वम् । वाचकत्वे वा व्यर्थ तत्र व्याप्तिकरूपनम्, वाचकमात्रस्यैव वर्णत्वोपपत्तेः । तावदेव हि वर्णस्य स्वरूपमुपपन्नं यावता तत्प्रतियोजन नापरं तेन तदभावात् । तथाऽपि तरकल्पनायां घटादावपि तत्प्रसङ्गात् न कश्चिदव्यापी नाम भावो भवेत् प्रत्यभिज्ञानस्याविशेषात् । तत्र संस्कारकरणादपि साफल्यं प्रयासस्य । 30 नाप्यभिषेपप्रतिपादनात् ; ततस्तद्भावे शब्दकल्पनावैफल्यापत्तेः । तत्सहायाच्छब्दादेव तद्भाव इति चेत्; न; कूटस्थस्य सहायापेक्षायाः प्रतिक्षेपात् । एतदेवाह - व्यक्त्यावरण विच्छेदसंस्कारादिविरोधतः ॥ 36 ॥ इति । व्यक्तिश्चावरणविच्छेवरच संस्कारश्व आदिशब्दादभिधेयप्रतिपादनादिश्च तस्य विरोधतः प्रतिपादितप्रकारेण नित्यव्यापिनि प्रयासनिबन्धनस्यासम्भवात् । प्रयासोऽनर्थको 35 भवेत् इति पदसङ्गतिः प्रतिपत्तव्या । 1 चैव सावता bhA0 / 2पि तस्य ता 3 - गतास्ततः prA0 / व्त्। 4 तात्यादिप्रयत्नस्य । Page #375 -------------------------------------------------------------------------- ________________ 3637] 3 प्रवधनप्रस्तावः 311 मा भूदेवं वर्णसंस्कारो विचारप्रदीपव्यापारदुरुपपादत्वात्, श्रोत्रसंस्कारस्तु न दुष्यति श्रोत्रस्य भागवत्त्वेन प्रदेशतः संस्कारसम्भवादिति चेत्, न; तत्संस्कारादपि वर्णस्य व्यापिन एवोपलब्धिर्भवेत् नाव्यापिनस्तस्याभावात् । असतोऽप्युपलब्धिश्चेत् भ्रान्तिरेव प्रसज्यते । श्रोत्रबुद्धिः समस्ताऽपि व्योमपद्मादिबुद्धिवत् । / 1775 / / संस्कृतादपि च श्रोत्रायथैकस्योपलम्भनम् । वर्णस्य तद्वदन्येषां तदेशत्वात् प्रसज्यते ॥ 1776 / / न हि चक्षुर्घटं द्रष्टुं तद्वताऽपितसंस्क्रियम् । तदेशस्तम्भकुम्भादि न पश्यति पुर:स्थितम् । / 1777 / / यथा चाशेषवर्णानां सर्वदा युगपद्गतेः । सदैककप्रतीतिस्ते प्रसिद्धापि न सिद्धयति । / 1778 / / एककस्यैव सांवत्ती श्रोत्र यदि च शक्तिमत् । कथं सग्रामरगादी जनकोलाहलश्रवः ॥ 1779॥ एकहेलया बहुविधानेकशब्दसन्दोहश्रवणं हि कोलाहलश्रवणं प्रसिद्धम् । न तत् एककवर्णश्रवण एव संस्कृतस्यापि श्रोत्रस्य सामध्ये शक्यसम्भावनमिति दूरापमारितस्तद्व्यव- , हारः स्यात् । तत्रापि क्रमवदेव तच्छ्रवणम्, योगपद्याभिमानस्तु तदाशुभावनिबन्धनाद्विभ्रमा- . देवेति चेत् । तदसारम्; अतिप्रसङगात् । तमेव दर्शयन्नाह वंशादिस्वरधारायां स्ण्फुलाम्तिप्त्तित्ः। क्रमेणाशुग्रहेऽयुक्तः सकृदग्रहणविभ्रमः ॥ 37 ॥ इति । कोलाहलश्रवणदशायां य: सद्ग्रहणे विभ्रमः शब्देषु अयम् अयुक्तोऽनुपपन्नः । 20 कस्मिन् निमित्ते सति भवन्नसा [व] युक्तः ? क्रमणाशप्रहे परिपाट्या शब्दानां शीघ्रमपलम्भे सति । शेत्यादिरत्र हेतुः । वंश आविर्यस्य वीणारावणहस्तादेस्तस्य स्वरः षड्जादिस्तस्य धारा कालकृता दीर्घ्ता। सा च षड्जस्य चतुःश्रुतिः, एवं प्रत्येक पञ्चममध्यमयोतिश्रुतिः निषादगान्धारयोः ऋषभवतयोस्तु त्रिश्रुतिः । तदुक्तम् "धसुवचतुश्चतुश्चैव षड्जपञ्चममध्यमाः । द्विद्धिनिषादगान्धारी प्रिस्त्रिवर्षभवतो ॥ "[ ] इति । तस्यां साकलं सकुलत्वं भावपरत्वानिर्देशस्य तस्य अप्रतिपत्तितः । "क्रमेणाशुग्रहे इत्यत्रापि योज्यम् । एतदुक्तं भवति आशुग्रहण शब्देषु गौमपद्यभ्रमो भवन् । वंशादिस्वरधारायामपि स्यात्तदभेदतः ॥ 1780॥ तथा धादिश्रुतावेव द्वितीयादेः प्रवेशनात् । चतुःश्रुत्यादिभेदेन स्वरभेदग्रहः कथम् । / 1781 ॥ तदभावे च गीतस्य स्वरभेवावलम्बिनः । प्रसिद्धस्यापि ते बुद्धपा जीवनं पश्य नश्यति ॥ 1782 / / ततो न प्रतीत्याशुभावात् शब्देषु योमपद्यविभ्रमः, सत्यपि तस्मिन् वंशादिस्वर- 35 धारायां तदभावात् । न चेदमत्र वक्तव्यम्-आशुभावस्तत्प्रसीतो तादृशो नास्ति यतस्तविभ्रम इति; तवतिशायिनः तद्धावस्य' प्रतीतेः । 1-स्थान्-maa0| -..-- - --- - Page #376 -------------------------------------------------------------------------- ________________ 312 न्यायविनिश्चय विपरणे [23 अथवा, वंशववंशोऽक्षरसमाम्नायः समस्तस्यापि वाङमयस्य तत्प्रभवत्वात्, तस्यादिस्वरः अवर्णस्तत्प्रथमत्वेन लोके तस्य पाठात्, तस्य धारा मात्राद्यवच्छिन्नकालानुवृत्तिः तस्यां संकुलाप्रसिपत्तित इति व्याख्येयम् । अत्रापीदमैदम्पर्यम्-आशुप्रतिपत्त्या शब्देषु योगपद्यभ्रमकल्पनायाम अवर्णस्याप्यतिसूक्ष्मसमयावच्छिन्नाद्यश्रतावेव उत्तरोत्तरसमय5 समनुयायिनीनामपि श्रुतीनामाशुभावेन. अनुप्रविष्टतया प्रतीत्युपस्थानात् संकुलप्रतिपत्त्या भवितव्यम् । एवम् इवर्णादावपि वक्तव्यम्, आदिस्वरग्रह्णस्योपलक्षणत्वात् । एवं चैकमात्रादिभेदेन अचामर्धमात्रतया हलामपि प्रतिपत्तेरभावात् प्रसिद्धोऽपि व्यक्सवाग्व्यवहारः प्रध्यस्तो भवेत्, तस्य अच्-हल्विभागप्रतीतिपुरस्सरतया तदभावेऽनुपपत्तेः । आशुग्रहेण शब्वेषु योगपद्यभ्रमं ब्रुवन् । पक्तवारव्यवहाराय देहि भद्र जलाञ्जलिम् । / 1783 / / तदभावे च वेदस्य तद्विशेषस्य लुप्तितः । तत्प्राग कर धदा पनिचिन्यतः ॥ 1784 ॥ तन्न प्रतिपत्त्याशुभावनिबन्धनत्वेन कोलाहलश्रुतेविभ्रमत्वमुपपन्नं बाधारहितत्वेन तात्त्विकत्वस्यैवोपपत्तेरिति । भवतु नाम बहुजनताल्वादिव्यापारप्रेरितोपसर्पदनेकभेदाभिध्वानजनितनानारूपसंस्काराधिकरणदेशभेदाधिष्ठानतया श्रोत्रस्य कलकलश्रुतिवेलायां यगपदने कशब्दोपलब्धिनिबन्धनत्वं न पुनरेकाभिध्यानोपजनितसंस्कारक्रोडीकुरीकप्रदेशस्य, तस्यैकशब्दोपलब्धावेव निमित्तभावोपपत्तेरिति चेत् अत्राह ताल्वादिसमिधानेन शब्दोऽयं यदि जायते । को दोषो येन नित्यत्वं कुतश्चिदवकल्प्यते ॥ 38 / / इति । ताल्वादेरादिशब्दाग्जिह्वामूलादेयंत् सन्निधानं कार्योत्पत्ती आनन्तयं तेन शम्योऽयं प्रतीयमानो यदि जायते निष्पद्यते को दोषो येन दोषेण नित्यत्वं कौटस्थ्यं कृतश्चित् . प्रत्यभिज्ञानादन्यतो बा शब्दस्यायकलप्यते सम्भाव्यते इति। तात्पर्यमत्र ताल्वादिसन्निधानात् यदि शब्दस्य व्यक्तिः; समानदेशस्य सर्वक्ष्यापि श्रोत्रविषयस्य स्यात् तग्निबन्धनस्य श्रोत्र. संस्कारस्यापि तथैवोपपत्तेः; इन्द्रियान्तरे तथैव प्रतिपत्तेः । न चैवम्, अतो व्यञ्जकधर्मानु25 पलब्धेः जनकत्वमेव तस्योपपन्नमिति, तजनकत्वे कार्यत्वेन शब्दस्यानित्यत्वात् कथ सम्बन्धोपदर्शन यतो वाचकत्वेन व्यवहारोपयोग इति चेत् ? नित्यत्वेऽपि कथं 'पूर्वो ह्रस्वः परो दीर्घः' इति भेदप्रतिपत्तिः ? व्यजकध्वानस्य तद्धर्मणस्तत्रोपधानात् न तत्त्वभावादिति चेत् तस्यापि तत्त्वतो ह्रस्वादिभेदधर्मत्वे कथं स एवार्य देवदत्तस्य ध्वनिरित्येकत्वप्रतिपत्तिः, यतः स्वरेण पुत्रप्रतिपत्तिरानुमानिकी ? तत्रापि ध्वन्यन्तरोपधानाधीनप्रादुर्भावव तद्भेद30 प्रतिपत्तिरिति चेत्, न; ध्वन्यन्तरेऽपि प्रकृतप्रसझमानतिवृत्तेरनबस्थापत्तेश्च । यदप्यक्तम "धमीनाः भिन्नदेशरवं श्रुतिस्तत्रानुरुद्धपते । अपूरितान्तरालस्यात् . विच्छेवश्चावसीयते ॥ तेषां बाल्पकवेशत्वात् वाम्बस्याविभुता मतिः । गतिमवेगवस्वाभ्यां ते चायान्ति यतो यतः ॥ श्रोता ततस्ततः शम्बमायान्तमिव मन्यते । " [ mI0 zlo0 शब्दनि0 zlo0 174-76 ] इति । 1 -निर्वानस्य मा। 20 35 Page #377 -------------------------------------------------------------------------- ________________ 3139] 3 प्रयचनप्रस्तायः 313 तदायत एवं पर्यु दस्तम्; ध्वनीनामपि कालभेदिनामिव देशभेदिनामपि प्रत्यभिज्ञाप्रत्ययन लादेकत्वनिश्चये व्यापित्वस्यत्रोपपतेः, तत्त्वतो भिन्न देशत्वादेरसम्भवात् तदुराधानबलेन शब्ने तत्परिज्ञानस्याशक्यकल्पनत्वात् । तनाप्यपरतदुपधानवशास् देशभेदादिपरिकल्पनायां चानवस्थानदौःस्थ्यस्त दुस्तरस्वोपस्यानात् । तात्त्विक एव ध्वनी ह्रस्वादिधर्मों बाधकामावादिति नेत्। न; शब्देऽपि तुल्यत्वात् । प्रत्यभिज्ञाने तद्वारस्य ध्वनिब देव निबार- 5 णात् । ननु यदि ध्वनिधर्मस्य ह्रस्वादेरननुभूतस्यैव स्वप्ने स्वशिरोविशरणादेरिय शब्दे विभ्रमः, तहि सकलस्यापि बहिर्भावस्य स्वप्ने विभ्रमदर्शनात् जाग्रदशायामपि तत्कल्पनोपनिमातेन बहिरर्थवाद: प्रध्वस्तो भवेत् । अनुभवास्वादितपूर्वस्यैव तस्य तत्र विभ्रमे क्ब तस्यानुभवः ? व्यक्तिविधायिनि ध्वनावेवेति चेत् तस्यापि तहि श्रोत्रविषयत्वं वक्तव्यम्, अन्यथा तद्धर्मस्य ह्रस्वादेरपि तदनुपपत्तेः । तथा च स एव तत्वतस्ताल्वादिस्थानविभाग- 10 सन्निपातोपनिपातोपनीतह्रस्वदीर्घादिस्वभावभेदाधिष्ठानतया बुद्धिविषयतामध्यासीनो वर्णतया वर्णयितव्यो नापरस्तदप्रतीतेः । तथाऽपि तत्परिकल्पनायां ततोऽप्यपरस्ततोऽप्यपर इति न क्वचिदवस्थिता तत्प्रक्लुप्तिभवेत् । 'न चेदृश्यपि नित्यत्वाप (त्यत्वप) रिकल्पनम्, भेदवत्वेनाप्यव्यवसायात् । तदुक्तं मण्डनेन "श्रवणपाहतायां तु मरतः कोष्ठजन्मनः । तावाविप्रविभक्तस्य शब्दस्वं स च भवान् ॥ " ] इति । सत्यमयमप्यस्ति परस्य पर्यनुयोगः । तन्न व्यञ्जकधर्मोपधानात् वर्णेषु दीर्घादिभेदप्रतिपत्तिः 'बाधविरहात् । न हि प्रत्यभिज्ञयाऽपि तस्या धाधोऽस्ति तयाऽपि तदनुविद्धतयैव तेषामनुभवात् । तदन्यथा तत्कल्पनायामनुभवापलापदोषापसे: / न बानित्यत्वे तेषां सम्बन्ध- 20 drshnaadynuppttiH| अग्रतस्तदुपपत्तेरवकल्पनात् । ततो युक्त सरवादिसन्निधानेन शब्दस्योत्पतेरनित्यत्वमेव दोषस्य कस्यचिदप्यभावात्, न नित्यत्वम्, तत्र सति सर्वदत्रोपलब्धिप्रसङगात् । भवतोऽपि तदुपादानस्य प्राग्भाविनः वातो नोपलब्धिरिति चेत् ? अत्राह उपादानस्य सूक्ष्मत्वाद् युक्तं चानुपलम्भनम् । इति । यत् खलु शब्दस्योपादानं परिणामिकारणं भाषावर्गगामापुद्गलस्वान्धरूपं तस्य 25 युक्तमुपपन्नम् ; अनुपलम्भनं न केवलं शब्दस्य जायमानत्यमेवेति शब्द । कुतस्तदुपपन्नम् ? सूक्ष्मस्वात् श्रवणयोग्यपरिणामाभावात् । न चैवं नित्यत्वेऽपि समाधानम् : तत्र सर्वदा तस्य तद्योग्यस्यैव भावात् । प्रत्यभिज्ञानात् तत्र नित्यत्वमेयोषान्न न भेदः, तत्प्रतिपत्तेस्तेनैव प्रतिक्षेपादिति चेत् । अत्राह साहश्यान्नैकरूपत्वात् स एवापमिति स्थितिः ॥36 / / इति । 30 भवत्येव तेन तत्प्रतिक्षेपो यदि तत्वतस्तस्य तदेकत्वावलम्बनत्वम्, न चैवम्', तन्न 'स्वतन्त्रत्वे तु इत्यादिना' बायोपदर्शनात् । अतः सत्यपि तत्र स एवायमिति प्रत्यभिज्ञारूपा स्थितिः पूर्वापरयोर्वर्णयोर्य मलकयोरेव (रिव) सदृशपरिणामोपाश्रयतया प्रवर्तमाना न तत्प्रती. तिप्रतिक्षेपायालम् । यदि चायं निर्बन्धः तथाभूतयाऽपि प्रत्यभिज्ञया तत्प्रतिक्षेपात् नित्य एवं शब्द इति । तत्राह 1न चेते र्स्य्-maa0|2 वाचकचिर-pA013 शब्दाभाम् । 4103045 shjaatyoriss| 4. Page #378 -------------------------------------------------------------------------- ________________ [3 // 4. 314 न्यायविनिश्चयविवरणे यदि चैवविधो नित्यो नित्यास्ने विद्युदादयः । इति । एविषस्ताल्वादिव्यापारोपरचितस्वरूपनिष्पत्तिरपि शवो पवि चेत् निरयः 'च' इत्यवधारणे तदा नित्या अविचलितरूपास्ते तब मीमांसनस्य विद्यदायया आदिपदाल प्रदीपादयोऽपि भवेयः, तत्रापि तादृशाप्रत्यभिज्ञासम्भवादिति भावः । यदि च कालभेदेऽपि 5 शब्दस्य तबलादेकत्वं देशभेदेऽपि स्यात् तदविशेषात् । अभिमतमेवंतत्-देशभेदतस्तद्भेदानुमानस्य प्रत्यक्षात्मना तदभेदप्रत्यभिज्ञानेनैव बाधोपपत्तेन तेन तस्य । तथोक्तम् काभेदेन भिन्न मिसानमानिकान् । प्रत्यक्षं तु स एषेति प्रत्ययसेन बाधकः ॥ पर्यायण यषा को भिम्नान वेशान् व्ज्ञ्न्पि। देववत्तो न भियंत तथा शब्दो न भिद्यते ॥ जातकत्वो यथैवासौ दृश्यमानः पुनः पुनः । कालभेवेन नानेकस्तथा शब्दोऽपि वेशतः ॥ '' [mo0 श्लो. शब्दनि0 श्लो. 197-200] इति चेत् न; विद्युदादावप्येवंप्रसडामात् । शक्यं हि वक्तुम् यथा देशादिभेदेऽपि देवदत्तो न भिद्यते । झातकत्वस्तथैवासौ विद्युदादिर्न भिद्यते ॥ 1785 / / तत्राप्येकत्वसंबित्तेस्तद्वत्प्रत्यवमर्शनात् । तद्भेदानुमितेश्चापि तेनैव प्रतिबाधनात् ॥ 1786 ॥ इति । ततो विधुदादौ तभेदानुमानमेव 'स एवायम्' इत्यस्य बाधकं निश्चिताधिनाभावा20 लिङ्गादुत्पत्तेः, नेदम्, सस्प सादृश्यदर्शननिबन्ध नत्वेन विभ्रमत्वात्, तथा शब्देऽपीति प्रतिपत्तव्यम् । अस्ति हि तत्रापि तदनुमानम्, तथाहि-यदेकेन युगपद्भिनदेशतयोपलभ्यते तद्भिन्नमेव यथा विद्युदादि, तथोपलभ्यते च शब्द इति । न चात्र क्रमेण भिन्नदेशतयोपलभ्यमानेन देवदत्तादिना व्यभिचारः; युगपद्विशेषणात् । ततो नेदमुपपन्नम्-"पर्यायेण यथा चैक:" इत्यादि । नापि 'बहुभिर्नानादेशतया प्रतीयमानेन सूर्यादिना; 'एकन' इति विशेषणात् । तत 25 इदमप्रसङ्गतम् "प्राग्भागो यः सुराष्ट्राणां मालवानां स बक्षिणः । प्राग्भागः पुनरेतेषां तेषामुसरतः स्थितः । / तेन 'सूर्योविसर्देशो भिनावुभयवासिनाम् । दृष्टौ समितुरेकत्वेऽप्यतोऽनकान्तिको भवेत् ॥ " mo0 ilo0 शब्दनि0 zlo0 163-65 ] इति । सवितुरेकनैव भिन्नदेशत्वेन प्रतीतेरभावात् । एवमपि व्यभिचार एव जलपरिपूर्णेष शरात्रे युगपदेकस्यापि सवितुरेकैनव भित्रदेशतयोपलम्भनात् । अत एवोक्तम् "जलपात्रेषु चकेन नानकः सवितक्ष्यते । युगपन्न च भेदेऽस्प प्रमाणं तुल्यबेदनात् ॥ " [ mI0 zlo0 शब्दनि zlo0 178] 1 पुरुषैः । 2 सूर्योदयादिस्पर्थः । 3 पुरुषेण । 35 Page #379 -------------------------------------------------------------------------- ________________ 3|40 ] 3 प्रयचनप्रस्तावः इति चेत् नः अत एव विद्युदादावपि भतो भेदप्रतिपत्तेरभावप्रसङ्गात् । अपि च न जपात्रे सवितुरर्वेक्षणं तत्र तस्याभावात् यश्च तत्रावेक्ष्यते तत्प्रतिनिधिः स भिन्न एव प्रतिपात्रमिति कथं तेन व्यभिचार: ? सपक्षेणैव तदनुपपत्तेः । भवेदाकूतं भवतः पात्रावस्थिते पयसि परिस्फुरता भानुमतस्तेजसा चाक्षुषं तेजः प्रति तत्पयः प्रवर्त्य - मानं व्योमगतमेव मरीचिमालिनं प्रतिपात्रमनेकधा भिद्यमानमवद्योतयति । न चैवमपि 5 वस्तुतो भेद इति व्यभिचार एवेति तदिदं दुराकूतम् एवमनुभवाभावात् । न हि जलपात्राणि पश्यतो व्योमगत त्रिवस्वदवलोकनस्यानुभवः, तत्प्रतिबिम्बावलोकनस्यैव तद्भावात् । तथाऽपि तदपह्नवेन इतरपरिकल्पनायां न क्वचिन्नियता तत्परिक्लुप्तिर्भवेत् । कथं चैत्र 'जलपात्रेषु' इत्याद्यविरुद्धम् स्वदेशगतस्यैव सवितुरवेक्षणे तत्पात्रेषु तदवेक्षणवचनस्यानुपपत्तेः ? ततो यदुक्तम् 315 10 "अत्र ब्रूमो वयं तावन्जले सौर्येण तेजसा । स्फुरता चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम् ॥ स्वदेशभिन्नं गृह्णाति सवितारमनेकषा । भिन्नमूर्ति ययापात्रं ताकता कुतः । " मन्यते । [ mI0 श्लो. शब्दनि0 zlo0 180-82 ] इति । तत्प्रतिविहितम् अनुभवप्रत्यनीकत्वात् स्ववचनविरोघाच्च । yadapyanyaduktam"asUryadazinAM नित्यं द्वेषाचक्षुः प्रवर्तते । एक मस्ताचच तत्रोर्ध्वं सम्प्रदशितम् ॥ 'अधिष्ठातजस्रवात् साक्षात् सूर्य प्रपद्यते पारम्पर्याऽपि सन्तमबावृत्या तु बुद्धयते ॥ एवं बुलितकत्वादवागिव च अधस्तादेव तेनार्कः सान्तरालः प्रतीयते ॥ " [mI0 ilo0 शब्दनि0 ilo0 186-89 ] इति । तत्रापि योऽसौ चक्षुषोज्याग्वृत्त्या सूर्यस्यावागवबोधः स वेदभ्रान्तः कथमेतद् 'अयागिय च मन्यते' इति ? विभ्रमविकात्ततः तथा मननासम्भवात् । अथ भिन्नमेव 24 तद्वात् तथा तन्मननम्, अत एव 'अवाग्वस्था तु बुद्धघते' इत्यतः पृथगेव 'अवागिव मन्यते इत्युक्तम् । न ह्यभेदे पृथग्वचनमुपपन्नं पौनरुक्त्यदोषात् । ततोऽन्यदेव तथा तन्मननं न प्रत्यक्षमिति चेत् न त्थाऽस्म्प्र्त्य्यात्। न हि प्रत्यक्षमन्यत् - यथाऽवस्थितमरीचि - मालिगोचरम्, तदनन्तरं च तदवाग्भावविभावनं मननमवलोकयामः चक्षुर्ष्यापारानन्तरम् अवाचीनस्यैव तिरुचिरूपस्य निरूपणात् । तथाऽपि तत्कल्पनायां सुखं जीवन्तु सौगताः, 30 बहिरन्तश्च निरंशक्षणिक परमाणुदर्शनस्य तदनन्तरभाविनः स्थूलैकविकल्पस्य च तत्परि कल्पितस्यापि एवमव्याकुलमवस्थितः, 'अतोऽयं भ्रान्त एव न तर्हि 'पारम्पर्यापतम् इत्याद्युपपन्नम् विभ्रमविषयस्य सत्त्वानुपपत्तेः । न सूर्ये तस्य विभ्रमो देशभेद एव तद्भावादिति चेत् न तत्रापि बाषाभावात् । सूर्यसम्बन्धिनि बाध एवेति चेत्; नः सूर्येऽपि तत्सम्ब- 35 ईत तदविशेषात् । न तन्मात्रे बाध इति चेत्; न; तस्याप्रतिभासनात् । न हि तन्मा 1 प्रदर्शितम् - mI0 zlo0 / 2 जिवामाना सूर्य bhA0 / अधिष्ठानात्वाच नाथमा सूर्य mI0 zlo0 / 3 ततोऽभ्यसदेव prA0 1 4 यथार्थ zrA0 / 15 20 Page #380 -------------------------------------------------------------------------- ________________ 316 न्यायविनिश्चयविवरणे [3140-41 श्रस्य बोधे प्रत्यवभासनम्, , अननुभवात् । 'अप्रत्यवभासित्वे च बाबतदभाषयोः कश्चिन्नावकाशः । ततो देशभेदवत् सूर्येऽपि विभ्रमस्येवोपपत्तेः 'पारम्पर्य' इत्यादेरशक्यापाकरणवानुपपत्तिः । कथं वा विभ्रमात्मना भानुमदेशभेदोपलम्भेन शब्दविषयव्यावर्णिततदुपलम्भव्यभिचारः ? प्रत्यभिज्ञानेऽपि प्रसङ्गात् । शक्यं हि वक्तुम्-न घटादिषु प्रत्यभिज्ञानादेकत्व5 प्रतिपत्तिः, लुनपुनरुत्पन्नरोमनखादिप्रत्यभिज्ञानेन व्यभिचारादिति । तदेवाह-- __ मत्यभिज्ञाऽप्रमाणं स्यात् युगपद्भिन्नदेशयोः ! ॥ 40 ॥ इति । प्रत्यभिजा 'स एवायं गकारो योऽन्यत्र श्रूयते' इति प्रत्यवमर्शः । सोऽयं युगपत् अक्रमेण भिन्नवेशयोर्वर्णयोः प्रवर्त माना तदेकत्व सिद्धी अप्रमाणं स्यात् भवेत् व्यभिचारभावादिति भावः । ततो भेदवदभेदस्यापि वर्णेष्वव्यवस्थितेः तदभाव एव प्राप्तो भेदाभेदविकलस्य तस्तुन एत्राप्रतिपत्तेः । न च विभ्रमतोऽपि जलपात्रेषु भिन्नदेशतयोपलब्धिर्गभस्तिमालिना, निर्विन माया सदराका एक तातिपतः । तथाऽगि तत्र तत्कल्पनायामव्यवस्थव, ततोऽप्यन्यत्र पुनस्ततोऽप्यन्यत्र प्रबलप्तेरनिवारणात् । भवतु तत्प्रतिनिघरेव तत्रोपलब्धिस्तयाऽपि व्यभिचारः तस्याप्यभिआनस्यैव भिन्नदेशतया प्रतीतेः, अभेदस्य समानबुद्धिगम्यत्वेन व्यवस्थापनात् । अत एवोक्तम् "अनेकवेशवृत्तौ वा सत्यपि प्रतिबिम्बने । समानबुद्धिगम्यत्वान्नानात्वं नव बघते ॥ " [मी. ilo0 शब्दनि zlo0 190 ] इति चेत् : तन्न; जलतत्पात्राणामप्येवमभेदापत्तेः समानबुद्धिगम्यत्त्रस्य भावात् । इदमेवाह-'प्रत्यभिज्ञा' इत्यादि । प्रत्यभिज्ञा समानबुद्धिः सा युगपन्निवेशयोर्जलयोस्त. 20 स्पात्रयोश्च प्रवर्तमाना तदेकत्वसाधनं प्रमाणं स्यात् । नायं दोषः, तत्र न्यूनाधिकभावेन तबुद्धिगम्यत्वाभावादिति चेत् ; न; pratibimba'pi तुल्यत्वात्-तस्याप्यल्पमहतोरधिकरणयोरल्पमहत्वेनैव प्रत्यवलोकमात् । प्रतिबिम्बरूपतया अस्त्येव तत्रापि तद्बुद्धिगम्यत्वमिति चेत्, न; जलादावपि जलत्वादिना तदविशेषात् । भवतु ततस्तत्रापि अभेदप्रतिपत्तिरिति चेत् अत्राह सर्वार्थानामनादिले स विशेषो निराश्रयः । योऽन्यथासम्भवी शब्दघटायाख्योऽवभासते । / 11 / / इति । शब्दश्च घटादिश्च तयोराख्या कथनं यस्यासौ शब्दघटायाख्यः दाद घटादौ च कथ्यमान इत्यर्थः । कोऽसौ ? विशेषः 'तयोरेव वलक्षण्यम् । काथग्भूतः ? अन्ययासम्भवी शब्दादन्येन प्रकारेण घटादौ सम्भवी, स नानित्यत्वमव्यापित्वमने व्यक्तिकतयासामान्या30 धिष्ठानत्वमित्यादिः, घटादरम्यन्येन प्रकारेण शब्दे गम्भवी, सोऽपि नित्यत्वं व्यापित्वमेक व्यक्तिकत्वेन सामान्यबैकस्यमित्यादिः, योऽवभासते मीमांसकस्य चेतमि परिस्फुरति । निराश्रयः प्रमाणात्मन आश्रयान्निष्क्रान्तो भ्वेत्। कदा? सर्वेषां शब्दवत् घटादीनामपि अर्थानाम् अमारित्वे प्रत्यभिज्ञानबलान् नित्यत्वे स्थापिते सति । उपलक्षणमिदं तेन व्यापिस्वपीति । तथा हि 1 अप्रत्यवभासते च prA0 1 2 नगरादिषु prA0 / 3-मान्मित्य्-paa0|4 त्योय्ल्-मा। Page #381 -------------------------------------------------------------------------- ________________ 31] 3 प्रवचनप्रस्तावः 317 नित्यादिरूपाः सर्वेआः प्रत्यभिज्ञानतो यदा । सावी प्रामुपम्यस्तो दिशंपः स्थानिराश्रयः । / 1787 / / सामान्यविषयात प्रत्यभिज्ञा ततो न चेत् । तत्र नित्यादिरूपत्वं शब्देऽप्यस्त्वेष ते नयः । / 1788 / / तथा च घटवत्तत्र भेद्ज्ञ्यानाद्विभेदिनी। 'नित्यत्वादिविशेषोक्तिस्तव स्यादप्रमाणिका ॥ 1789 / / 'सर्व' इत्यादिकम् । अत्रैवं व्याख्येयम्-सर्वन्यवहारहेतुत्वात् सर्वार्थाः, शब्दाः, तेषां घटादिवदेव अनादिस्वम्-पुरुषपूर्वकत्वम् 'अन' इति पुरुषपर्यायत्वात्, तदादित्वञ्च तदेव तद्भावाभावनियमात् तस्मिन् सतीति । शेष पूर्ववत् । भेदज्ञानाच्च तत्र भेदाभावे नाभेदोऽपि तज्ज्ञानात, न सत्रादिकमपि तत्प्रत्ययादिति न शब्दो नाम भवेत् । तदाह-'सर्व' इत्यादि । / स विशेषो निरामयो निष्प्रमाणः । कोऽसौ ? यः शम्बघटावाल्पः शब्द इति घटादिरिति चाख्यायमानः अबभासते लोके प्रतीयते । घटादिग्रहणं शब्दवत् तत्राप्यभावस्यैवोपपत्तेः । कीदशोऽसौ ? अन्यया अमावादन्येन भावात्मना प्रकारेण सम्भवी । कदा स निराश्रम: ? सर्बानो भेदादिप्रत्ययानां सर्यो भेदादिरों ग्राह्यो येषामिति म्युत्पत्तेः, तेषामावित्वं माहादानादिकरणत्वम्, अनादिस्वमतद्भावः तस्मिन् सतीति । सिद्धं च तेषां तदनादित्वं । / सतामपि तव्यवस्थापकत्वाभावात् । ततो निष्प्रमाणत्वेन सर्वेषु नीरूपत्वमेवोपस्थितम् । तदनिच्छता चाभेदवत् शब्दे भेदोऽपि तज्ज्ञानात् प्रतिपत्तव्यः । तत्रेदं स्यात्-'सतोऽपि (सत्यपि) भेदज्ञाने न तस्य भेदः, तस्योपाधिनिबन्धनत्वात्, तदपि 'गव्यक्तिरूपस्य शब्दस्य तव्यक्त्यन्तराबिच्छेदेनाभिन्नतयैव प्रतीते: / तत एवोक्तम् "तत्र इताविभवेऽपि न भिन्ना सम्प्रतीयते । गम्पपस्यन्सरविच्छिन्ना गव्यक्तिरपरा स्फुटा । सेमेकत्वेन वर्मस्य विरेकोप्जाय्ते। विशेष विसद्भावो भवेद् व्यञ्जकभेषतः ॥ " [mI0 zlo0 स्फो0 दलो0 22-23] तत्रोत्तरम् शब्दश्च d व्यञ्जकाद् भिन्नः शङ्खः पीतादिव स्फुटम् । प्रतीयेत कथं तत्र 'पीतवनादविभ्रमः ॥ 1790 / / विभिन्नश्चेन्न गम्येत न गम्पतेव सर्वथा । गम्यागम्यात्मना तस्य यनरंश्याम युज्यते । / 1791 / / तेमकत्वेन वर्णस्येत्यादि तस्मादय क्तिम्त्। अप्रतीतिपथप्राप्ते तस्मिन्नित्युक्त्यसम्भवात् ॥ 1792 / / तत्प्रतीतिस्ततो वाच्या द्रुतादिभ्र्म्जिता। तथा पासंगतं प्राप्तं कौमारिलमिदं वचः । / 1793 / / "यर्थव तव गत्यादि गम्यमानं छुप्तादिभिः। विशेषेरपि नानेकमेवं वर्गोऽपि नो भवेत् ॥ 1पादिपरेन पापिस्वादिपरिभहः । 2 पारपेयम् ताथ्। 3 कार्यकारणभावनियमादित्ययः । 4सतोऽपि mA0,0pa0, ता.|5 गोव्य्कि-maa0|6 पीत्वार्विभ्र्म्-maa0| Page #382 -------------------------------------------------------------------------- ________________ 15 20 315 25 1 तन भेदबुद्धेः नादनिबन्धनत्वम्, तत्वतः तद्भेदादेव तदुपपत्तेः । तात्त्विकत्वञ्च 5 तस्य बाधाभावात् । नहि प्रत्यभिज्ञानात् तस्य बाधः तेन सामान्यविषयतया विद्युदादिवत् तदनुपद्रवात् । अर्थापत्त्या तस्य बाधनम् तया निर्भेदस्यैव प्रतिपत्तेः । सा चेयम-नित्यः शब्दो दर्शनस्य तदुच्चारणस्य परार्थत्वात् । परप्रतीतये हि तस्योच्चारणम् । न चासावुच्चारितोऽयपरिज्ञातवाच्य सम्बन्धः तत्प्रतिपत्तिमावहति अश्रुतपूर्वादपि शब्दमात्रात्तदापत्तेः । न चानित्यत्वे तत्परिज्ञानम्, अश्रुतस्य तदयोगात् श्रुतस्यापि तत्कालेऽनन्ययात् । ततो यदि 10 तत्परिज्ञानम् अवश्यम्भाविती कालान्तरावस्थितिः । कथमेवमपि नित्यत्वं द्वित्रादिक्षणा - वस्थितावपि परेशान? हापि पुनः पुनरन्वयात् । अन्य एव तत्कालभावी शब्द इति चेत् कथमन्यस्य सम्बन्धपरिज्ञानमन्यस्य प्रत्यायकत्व - मतिप्रसङगात् ? तदुक्तम् उत्तरमाह न्यायविनिश्चयषिवरणे त्वयापि व्यक्तिभेओऽप्युपेयते । ममापि व्यञ्जकैनविभवन द्धिर्भविष्यति ॥ " इति । ततस्तदुच्चारणस्य 2 सवर्ण - prA0 / [ mI0 zlo0 स्फो0 24-25] "न ह्यदृष्टार्यसम्बन्धः शम्बो भवति वाचकः । तथा चेरेन्रगस्पि सर्वः सर्व प्रकाशयेत् ॥ सम्बन्धवर्शनं चास्य नानित्यस्योपपद्यते । सम्बन्धज्ञान सिद्धिवेद् ध्रुवं कालान्तरे स्थितिः। अन्यस्मिन् ज्ञातसम्बन्धेन जन्मो वाचको भवेत् । गोशब्दे ज्ञातसम्बन्धे नाश्वशम्यो हि माचकः ॥ [ 242 [mI0 ela0 शनि 0241-43] इति । पारायन्यथानुपपत्त्या निष्य एव शब्द इति चेत्; स वर्णपदवाक्यानां कालदेशादिभेदिनाम् । सदृशानां मबन्धोऽयं सर्वेषां न विरुध्यते ॥42 ॥ इति । स लोकप्रसिद्धः प्रबन्धो वाचकात्मा प्रवाह न विरुद्धयते । केषाम् ? 'वर्णपदवाक्यानाम् । कीदृशानाम् ? देशकालाविभेविनाम् । आदिशब्दात् दुतविलम्बितादिभेदिनामपि । यद्येवं भेदाविशेषात् गोशब्द परिज्ञातसम्बन्धे अश्वशब्दोऽपि वाचको भवेदिति; अनोत्तरम् - सबुशानाम्' इति । क्वचित् सम्बन्धपरिज्ञाने हि भेदिनोऽपि तत्सदृशस्यैव वाचकत्वोपपत्तेः कुतोऽतिप्रसङ्ग इति भावः । ' लौकिकानामेव सदृशानां न विरुद्धभते न 30 वैदिकानाम्' इत्यत्र समाधानम् - सर्वेबास' इति । न हि वैदिका नाम लौकिकेभ्यो विशिष्यते । "य एव लौकिकाः त एव after: " [ शाबरभा0 1 / 3 / 30 ] इति प्रसिद्धेः । ततः सादृश्यबलादपि दर्शनस्य पारायोपपत्तेः न ततः शब्दनित्यत्वप्रतिपत्तिः, अन्यथानुपपत्तेरभावात् । तत्रार्थापत्त्यापि तस्य बाधनम् । 'सर्वेषाम्' इत्यनेन इदमप्यावेदयति । सादृश्य 1 "नियस्तु स्यात् दर्शनस्य परास्थात्"- जैमिनिसू0 111 / 18 | न्यायकुमुद0 di0 pU0 701 ॥ Page #383 -------------------------------------------------------------------------- ________________ 343-44 ] 319 निबन्धनादपि स एवायमित्यभेदसमारोपवतः प्रत्यभिज्ञानादर्थापतेर्वा वैदिकानां यदि नित्यत्वपरिकल्पनं प्रत्यागमानामपि भवेत् तदविशेषात् इत्यपौरुषेयतया तेषामपि धर्मादी प्रामाण्यात् " खोवनैव प्रमाणम्" [mI0 zlo0 co0 zlo0 4] 'इत्यवधारणमनवधारणप्रयुक्तमिति न वा ततो नित्यत्वप्रतिपत्तिः तदागमवता मनित्यत्वाभ्युपगमेन बाधनात् । न तहि वैदिकेष्वपि स्यात् "लक्षणयुक्त बाधासम्भवे तरलक्षणमेव ब्रूषितं स्थात " प्रमाणवा तिकाल - 10 3 / 71] इति न्यायात् तत्रापि तेषां तदभ्युपगमभावाच्च । तत्र प्रत्यभिज्ञानादेः शब्दे नित्यत्वप्रतिपत्तिः । आत्मादौ तु ततस्तत्परिज्ञानमनुपद्रवत्वादिति न किञ्चिदसमञ्जसमासज्यते । कथं पुनरसति नित्यत्वे शब्दस्य प्रामाण्यमिति चेत् ? क एवमाह-वस्य प्रामाण्यमिति, सम्यग्ज्ञानस्यैव तत्त्वात् शब्दस्य तु त्वं तत्कारणत्वेनोपचारात् । न च तद्धेतुत्वमपि नित्यस्वात्, अपि 'तु तदर्थं वेदिपुरुषपूर्वं कटवान् । एतदेव दर्शय शाह वाचः प्रमाणपूर्वायाः प्रामाण्यम् । इति । प्रमाणमिह वागर्थवेदिनः पुरुषस्य ज्ञानं तत्पूर्वाधा वाचो वचनस्य प्रामाण्यं न नित्यस्वापरनामधेयादपौरुषेयत्वात् । अत्रैवोपपत्तिमाह प्रवचनेप्रस्तावः पुनर्बहुधा लोकव्यवहारस्य दर्शनात् । इति । स सङ्केतः । पुनरिति वितर्के । बहुधा कथितेन प्रतिपत्तिप्रकार बहुत्वेन बहुप्रकार इत्यर्थः । कुत एतत् ? तथैव लोकव्यवहारस्य तत्प्रतिरूपस्य दर्शनानुपलम्भादिति । साम्प्रतं वाच्यवाचकयोविकल्पेनापि सङ्केतस्य भेदं दर्शयशाह 5. वस्तुसिद्धये । स्वतः सामर्थ्यविश्लेषात् सङ्कतं हि प्रतीक्षते ॥43॥ इति । अगर् एव तस्य सिद्धिः ज्ञप्तिः तदर्थं हि यस्मात् सतं समयं प्रतीक्षते वाक्, अतः तत्पूर्वाया एव तस्याः प्रामाण्यम् । तत्प्रतीक्षत्वमपि कुतस्तस्या इति चेत् ? स्वतोऽन्यनिरपेक्षत्वेन सामग्यंस्य वस्तुसाधनशक्तेः विश्लेषाभावात् । nanu samayapratipattirapi roser शब्दादेव तस्यादि समयप्रतीक्षत्वं तत्रापि तत्प्रतिपत्तिरन्यतः शब्दात् तत्राप्यन्यतस्ततः इति परापरशब्दप्रतीक्षायामेव कालोपक्षयान प्रकृते तत्प्रतिपत्तिर्भवेत् । तस्य तदन- 20 पेशवे तु सिद्धं स्वतोऽपि सामर्थ्यम्, अन्यथा ततस्तत्प्रतिपत्तेरसम्भवात् । तथा च शब्दान्तरस्यापि तदविरोधाद् व्यर्थ तत्प्रतीक्षणमिति चेत्; न; शब्दादेव तत्प्रतिपत्तिरिति नियमाभावात् । भवति हि बालकादेर्वृजव्यवहारदर्शनादपि पदतदर्थादिसम्बन्धप्रतिपत्तिः । कस्यचित् जन्मान्तरसंस्कारोन्मीलनादपि अश्रुतपूर्वस्याख्यानकृतोऽपि drshnaat। कस्यचित् स्वबुद्धिबलादपि यथा पाणिने :- 'आर्दो वृद्धि:' इति, अदेशो गुण:' इति, "बुद्धिरादैच् [pA0 sU0 25 ।1।1|1] इति "अवेष गुण:" [0 sU0 1।1। 2 ] इति च तेनैवाभिधानात् । यथा वा तत्रैव पूज्यपादस्य भगवतः ऐबिति 'एबिति च "आरेज" [ जैनेन्द्र0 1 1 15 ] इति "अबे p" [ जैनेन्द्र0 111 / 16] इति च तस्यैव वचनात् । तदेवमनेकधा समयप्रतिपत्तिसम्भवेनोपपर्श तत्प्रतीक्षर्यवार्थप्रत्यायकत्वं वचनस्य । तदनेकत्वमेव दर्शयन्नाह- 1 चोदनाको धर्मः - अमिनि0 1।1।2। चोवनैव प्रमाणं चेत्येतद् धर्मेवारितम् mI0 ro0 / 2 एभिरभिति च prA0 / 10 15. 30 Page #384 -------------------------------------------------------------------------- ________________ 320 न्यायविनिश्चयविवरणे शब्दार्थयोर्विकल्पेन, [सन्निवेशोऽनुवर्तते ॥ 44 ॥ ] इति । सयो 83. सन्जकिर नानाख्यातनिपातोपसर्गाविरूपो भेदः, अयों वाध्यस्तस्यापि जातिद्रव्यणुणक्रियादिरूपो भेद एवं विकल्पस्तेन. सङ्केतो बहुधा शब्दादेः, तद्विषयस्य विकल्प तस्यापि विकल्पोपपत्तिरिति भावः । मदि वा तयोविकल्पो भेदाभेदयोर्गुणमुख्यभावाभ्यां -5 परामर्शस्तेन बहुधेति । तत्र गुणभावेन भेदविकल्पे अस्यान्नस्य प्राणा इति वाचकमिति । अभेदविकल्पे च इदमनं प्राणा इति च स्न्ग्केत्ः। गुणभूतं चानस्य प्राणत्वम् प्राणस्थितिहेतुत्वेन प्राणत्वस्य तत्रोपचारात् । अतः प्राणशब्दस्य तद्वाचकत्वमपि गुणत एव । मुख्यतस्तदुभयविकल्पस्तु एषां निःश्वासादीनां प्राणा इति वाचकम्, एते वा निःश्वासादयः प्राणा इति च सहुतः । कथं पुनः सकेतस्य करणं यस्याये प्रपञ्चः ? कथन स्यात् ? अनुपलब्धस्य शब्दस्य त्द्योगात्। उपलब्धस्याप्युच्चरितप्रध्वंसिरवेन सरकेतकालेऽनन्वयादिति चेत्; मा भूत् प्रत्यक्षतः तत्काले तस्य प्रतिपत्तिः, pratyakSasya'va विषयसनिधिसव्यपेक्षत्वेन तदभावेऽनुपपत्तेः । तदुत्तरकालमाविना तु विकल्पेन भवत्येव प्रतिपत्तिस्तस्य सन्निहितवत् viprakRSTaM'pi प्रवृत्तः । तत्प्रामाण्यस्य च द्वितीये व्यवस्थापितत्वात् । एतदेवाह-शिव' इत्यादि । शम्बार्ययोः 15 यस्सलकेतोऽयमस्य वाचको वाच्यश्चायमस्येति समयः स विकल्पेन महापरनामधेयेन प्रमाणेन । यद्येवं सर्वस्यापि शब्दस्य प्रमाणविषये एव सङकेतात सत्यवार्थे प्रवृत्तिः, नास्ति समयान्तरभेदिनि प्रधानादौ तत्र सङकेतस्यैव तनि बन्धनप्रमाणाभावेनासत्त्वात् । तदुक्तम् "परमार्थकतानत्वे शरवानामनिवन्धना । न स्पात् प्रवृत्तिरर्येषु स्म्यान्त्र्भेविस्सु॥" [प्र. वा. 3 / 206] इति चेत्, न; विकल्पेनापि प्रमाणेनैव सङ्केत इति नियमाभावात्, मिथ्याविकल्पेनापि प्रायशस्तरिक्रयादर्शनात् । तद्विकल्पस्य च परपरिकल्पनाया: समयान्तरभेदिष्वयेंषु भावात् । ततो 'विकल्पेन' इति सामान्येन अवतः शास्त्रकारस्यायमभिप्रायःभावामावतदुभयविषयत्वात् विकल्पस्य तदुपल्पित-सङ्केतसामर्यादर्थविषयत्वमावहता शब्दानामपि तद्विषयत्वमेवोपपन्नम्, न परमार्थेकतानत्वमिति । न च करयचित् तस्य 25 परमार्थविषयत्वमिति सर्वस्यापि तत्कल्पनमुपपन्नम्, बुद्धिष्वपि प्रसङगात् । शक्यं हि वक्तु परमार्थकतानत्वे बुद्धीनामनिबन्ध ना । न स्यात् प्रवृत्ति रर्थेषु समयान्तरभेदिषु । / 1794 / / इति । ततो यया बुद्धित्वाभेदेऽपि सामग्रीगुणदोषाभ्यां भावाभावादिविषयत्वं बुद्धीनां तद्वच्छन्दानामपीति समन्जसम् । ततो न सकेतस्याकरणम्, तत्कालेऽपि विकल्पविषयतया 10 शब्दस्यापकान्तस्यापि परिस्फुरणात् । एतदेवाह-सनिवेशोऽनुवर्तसे इति । सनिवेशः सन्दर्भः, स च वर्गानामेव प्रक्रमादमुवर्तते विकल्पम् तद्विषयत्वेनानुसरति । यदि पुनः शब्दस्य वस्तुनि स्वत एव योग्यत्वं को दोषो येन सङकेतः तत्रापेक्ष्यत इति चेत् ? उच्यते-तत्सर्वविषयम नियतविषयं वा ? पूर्वविकल्पे ततो युगपत् सर्वार्थप्रतीतिप्रसङगः । तथा च न ततो नियत. विषयः प्रवृत्त्यादिरिति व्यवहारविलोपः । तत आह न सर्वयोग्यता साध्वी सङ्कतान्नियमो य्दि। इति । 1 एवं maa0| Page #385 -------------------------------------------------------------------------- ________________ 5 / 45-46] 3प्रवचनप्रस्ताव सर्वार्थ शब्दस्य या योग्यता सा न साध्वी इति निवेदिताद् दोषात् । नायं दोषः, तस्याः सङ्केतात् विषयनियमोपपत्तेः । एतदेवाह 'सङ्कतान्नियमो य्दि। इति । अत्रापि तदेव दूषणम्-तदन्तरस्यानभिधानात् । तथा हि-यदि सत्यामपि योग्यतायां सङ्केतस्थापेक्षा स एव तहि-शब्दस्प तवर्थप्रत्यायने शक्तिरिति न स्वतो योग्यता साध्वी। 5 द्वितीयेऽपि विकल्पे दोषमाह सम्बन्धनियमेऽन्यत्र समयेऽपि न बसताम् ॥45 ॥ इति । सम्बन्धस्य योग्यतारूपस्य नियमो नियतविषयत्वम् तस्मिन् अन्यत्र अर्थान्तरे समयेऽपि शब्दो न वसंताम् न प्रवर्तत । वर्तते च उर्वश्यादिशब्दस्य देवगणिकादौ प्रसिद्धस्य दादापि सङ्केत वशात प्रवृत्ति प्रतिपत्तेः । तन्न शब्दार्थयोरपौरुषेयः सम्बन्धः सम्भवति । 10 तदेवाह-- ततः शब्दार्थयोर्नास्ति सम्बन्धोऽपौरुषेयकः । इति । सुबोधर्मतत् । कस्तहि तयोः सम्बन्धः ? इत्याह सहि शब्दार्थसम्बन्धो यतोऽर्थः सम्प्रतीयते । / 46 / / इति । / यतो यमाश्रित्य शब्दादर्थप्रतिपत्तिः स एव तयोः सम्बन्धो भवितुमर्हति । स च सङ्केत 15 एव, तद्वलादेव शब्दार्थप्रतिपत्तेपालम्भात् न स्वतो योग्यत्वम् । यद्येवं शास्त्रकारेण कथमन्यत्र प्रतिपादितम् ? "योग्यः शब्दो विकल्पो या सर्वः सर्वत्र बेत्स्वतः । मिथ्यात्वं परतस्तस्य चक्षुराविधियामिव ॥ " [सिद्धिवि0 परि 5] इति । इति चेत् : न; यतो न हि तत्रापि स्वतो योग्याचेन तस्म तात्पर्यम्, अपि तु तदभ्युपगमेन शब्दस्यार्थविषयत्वमिति निवेदन एव तत्रापि तात्पर्यम्, अन्यथा कथमत्रेदमभिदध्यात-स्वतः सामध्यविलेषात' इति? कथं चेदम वाचः प्रमाणपर्यायाः प्रामाण्यम' इति ? स्वतः शब्दस्य योग्यत्वे प्रामाण्यस्य स्वत एवोपपत्तेः, सतोऽपि पुरुषस्य गुणस्य तन्मिथ्यात्वापाकरण एवं व्यापारात् । तन्न शास्त्रकारस्य तत्र तात्पर्यम्, सङ्केत एव 21 तच्छक्तित्वेन तात्पर्यात् । / स्यादाकूतम्-व्यवहाराय सङ्केतः, न चानित्यत्वे शब्दस्य सतो व्यवहारः, कृनसङ्कास्य तस्य तत्समयेऽनन्वयात्, अन्यस्य तदा सम्भवतोऽप्यकृतसङ्केतत्वेनार्थवस्वापरिज्ञानादिति ; तन्न: सङकेतस्य विकल्पावभासिशब्दोपदर्शनद्वारेण देशकालानविच्छिन्नसकलतत्सदशशब्दविषयतवैव ईदृशमीदृशस्य गमकमितिवत् वाचकमिति च प्रतिपादनेन लिङ्गान्त- 30 रस्येव शब्दान्तरस्याप्यर्थवस्त्रपरिज्ञानात् कुतो न व्यवहाराय सजाकेत: स्यात् ? ततो निषिद्धमेतत "शब्दं तावानुण्यार्य सम्बन्धकरणं कृतः । नवोच्चरितनष्टस्य सम्बन्धन प्रयोजनम् ॥ 1मध्यम-पु. ॥ 19 / Page #386 -------------------------------------------------------------------------- ________________ 322 न्यायविनिश्चयविकरणे सेनासम्बन्ध' (म्बैप)नष्टत्वात् पूर्वस्तावदनयंकः । साशासम्बन्धी विझायेतार्थवान् कथम् ॥ " [मो* श्लो पाब्दनि श्लो' 255-256) निवितेन न्यायेन साकेतकरणस्योत्तरशब्झर्थवत्परिज्ञानस्य च भावात् । लिङ्गेऽपि 5 विद्युदाशवस्य प्रसङ्गाच्च । शक्यं हि तत्रापि वक्तुम् लिङ्गं तावदनादश्य सम्बन्धकथनं कथम् । न च दर्शितनष्टस्य सम्बन्धेन प्रयोजनम् । / 1795 / / तेनासम्बनध्य (म्बद्धय) नष्टत्वात् पूर्व तावदनर्थकम् । परं चानुक्तसम्बन्ध विज्ञायेतार्थवत् कथम् । / 1796 ॥ इति । यदप्यन्यदुक्तम् "अर्थवान् कतमः शम्बः श्रोतुर्वक्त्रा व सभ्यताम् । यदा पूर्व श्रुतं शान नासौ शक्नोति भाषितुम् ॥ म तारवर्यवन्तं स ब्रवीति सशं बवेत् । नार्थवत्सदृशः शम्नः श्रोतुस्तत्रोपपद्यते ॥ अर्थवाहनाभावात् न वासावर्षवान् स्वयम् । " [mI0 श्लो. शन्दनि0 260-62] इति । वदपि तादृशमेव । तथा हि अर्थवत् कतमल्लिनं ज्ञातुर्वक्त्रा प्रदर्श्यताम् । पूर्व शातं यदा नासो लिङ्ग दर्शयितु क्षमः ॥ 1797 / / नार्थवद् दृश्यते तेन सदृशं दृश्यते यदि । नार्थवत् सदृशं लिङ्गं ज्ञातुस्तत्रोपपद्यते ॥ 1798 ॥ अर्थवग्रहणाभावात् न स्वयं चेदमर्थवत् । इति । ततो यथा लघुविनाशिन्यपि विद्युदादौ विकल्पावभासिनि सम्बन्धप्रतिपत्तो परापरकालभाविनि तत्सदृशे सर्वत्रापि तत्प्रतिपत्तेः, पूर्वोपलब्धस्य अनुपदर्शनेऽपि परस्योपदर्य25 मानस्य अर्थवत्त्वप्रतिपत्तिः, अन्यथा ततो वातादिसाध्यप्रत्यायनानुपपत्तेः । अस्ति खेदम् "वाताय कपिला विजुदात्पायातिलोहिनी। पोता वर्षाय दिनेया बुभिक्षाय सिता भवेत् ॥ " [पा महा0 2 / 3 / 13 ] इति प्रसिझेः । तथा शब्दस्यापीति न तत्राप्ययं दोषो भाषितव्यः । ततो युक्तं 3. परापरस्यापि शम्बस्म वाचकत्वम् । इदमेव कारिकाखण्डेन दर्शयति ताडशो वाचकः शब्दः सङ्कतो यत्र वर्तते । इति । यत्र यस्मिन् शब्देऽर्थे वा सङ्कतोऽयमस्य बाचको वाच्य इति समयः प्रवर्तते सादृशस्तत्समानः शब्दो वाचकः तादशस्यार्थस्य तादश इति षष्ठयन्तस्याप्यावत्या सम्बन्धात । सादृश्याच्च वाचकत्वं वर्णस्य वर्णान्तरेण पदस्य पदान्तरेण एवं वाक्यादावपि । ततो न 1 सम्मापति सम्बन्धमगत्या प्रत्यर्थः । Page #387 -------------------------------------------------------------------------- ________________ 2 प्रवचमप्रस्तावः शालाशब्दे सम्बन्धपरिशानात् मालादिशब्दस्यापि तदर्थवाचकत्वम्, वर्णमात्रेण सादृश्येऽपि पदरूपतया तदभावात् । यदप्युक्तम् "सादृश्यात् प्रतिपती व भान्तिज्ञान प्रसज्यते । घूमे दृष्टेऽग्निसम्बन्धे वाष्पादिव कृशानुधीः ॥ " [mI0 श्लो. शब्दनि0 zlo0 269] इति। 5 तत्रोपपन्नं बाष्पादग्निज्ञानं भ्रान्तमिति घूमस्यैव तत्र प्रतिबन्धपरिशानम्, तत्सादृश्यस्य शब्दस्य तु तदन्तरसदृशस्यैव तदर्थे तत्परिज्ञानात् । कुतस्ततः तज्ज्ञानस्य विभ्रमत्वम् ? अपि च, एवं घूमान्तरादपि दहनज्ञानं भ्रान्तं भवेत, तस्यापि सादृश्यादेव गमकत्वात् । सामान्यस्य तदर्थान्तरस्य प्रत्याख्यानात् । अप्रत्याख्यानेऽपि वाष्पादनलज्ञानं भक्तोऽपि कुतो भ्रान्तम्, घूमसामान्यस्य तत्राभावादिति चेत् ? न ; पाण्डुत्वादेर्भावात् । तद्विशेषस्याभावादिति 10 चेत् ; ममापि हि सादृश्यविशेषाभावात् भवतु ततस्तज्ज्ञानं भ्रान्तम्, न तद्वतः शब्दात् तदर्थशानमिति समः समाधिः । ततः सूक्तम्-'तादृशो वाचकः' इत्यादि । मवतु तादृशस्य वाचकत्वं शब्दस्य मयापि तथा तदभ्युपगमादिति सौगतः; तन्न तन्मते शब्दस्यवासम्भवात् । स हि पदादिरूपो न विना वर्णव्यवस्थितिमवस्थातुमर्हति । वर्णक्रमसन्दोहस्य पदत्वात्, पदक्रमसङ्घस्य च वाक्यत्वात् । स च वर्णः क्षणक्षीणेकध्वनि- 15 स्वभावः, क्षणपर्यायप्रवृत्तानेकध्वनिरूपो वा प्रकारान्तरानिरूपणात् ? न तावदाद्यो विकल्पः; अनभ्युपगमात्, क्रमप्रवृत्तासख्येयध्वनिभागपरिनिष्ठितास्मा ह्येककोऽपि वर्णस्तस्याभिप्रेतः । तत्रासङस्येयक्षणनिमेषपरिसमाप्तिरिति वातिक श्रवणात । नापि द्वितीयो बिकल्पः; ध्वनिक्षणानां निरवधिनाशे हेतुफलभावानुपपत्त्या तन्निबन्धनस्य पौर्वापर्यस्यासम्भवात् । निरूपिता च तत्र तदनुपपत्तिः । सम्भवत्यपि तस्मिन् कथं बहुष्वेकव्यपदेशोऽयमकारो 20 गकारो देति ? तेष्वेकत्वस्य कल्पनास् तद्रूपत्वाच्च वर्णादेरिति चेत् ; ननु कल्पनमपि शम्दादेव "विकल्पाः शम्बयोनयः" [ ] इति वचनात् । स शब्दो यदि स एवाकारादिः तर्हि "विकल्पात्तस्य, ततो विकल्पस्य निष्पत्तिः' इति परस्पराश्रायात् नोभयस्यापि सम्भवः स्यात् । अथान्य एव स शब्दो यतो विकल्प इति; तन्न; तस्यापि तत एक कल्पने तथैव दोषात् । पुनरप्यन्यतः तत्कल्पितादेव शब्दात् तद्विकल्पपरि- 25 कल्पनायामितरेतराश्रयप्रवाहप्राप्तः । विकल्पान्तरकल्पितातु ततस्तत्कल्पनमित्यपि न युक्तम् । तदन्तरस्यापि स्वकल्पितादेव शब्दादपरापरस्मादुत्पत्तिपरिकल्पनायो पूर्ववदोषात्, तस्यापि तदन्तरकल्पितात् ततस्तत्रपरिकल्पनायामनवस्थाप्राप्तेः । नायं दोषो हेतुफलभावेनानादित्वात् शब्दाकारावमासिनो विकल्पप्रवाहस्येति चेत् ; न; एवमपि तदसम्भवात् । तथा हि अवस्तुसन् यदा वर्णः तदा त्त्क्ल्प्नाक्री। बुद्धिस्तन्मात्ररूपत्वात्कथं वस्तुसती भवेत् ॥ 1799 / / यतः शम्दस्प सा हेतुस्तस्याः शब्दोऽपि वा फलम् । न ह्यसत्कस्यचिद्धेतुः कार्य वा व्योमपुष्पवत् ॥ 1800 ॥ 1 "समात्योऽपि हिपमा निमेस्स्त्मित्स्पितिः। स च क्रमानेकासम्बन्धेन निविवति ॥ " -प्र.पा. 195 / "स चाक्षिनिमेषकाजस्थायी प्रकारादिः अनेकेषामाकारातमःसंशितान पचममाखाइमपतिबामधूना सम्बन्धेनाकमणेन निमेषकाखसशिवेन क्रमाद् मूसः क्षम्यवधानात् नितिष्ठति prismaapte"-mnosthn| Page #388 -------------------------------------------------------------------------- ________________ 324 न्यायविनिश्चयविवरणे [ 47-ग्म रूपं यदपि सप्तस्याः स्व्वेद्न्म्भीप्सित्म्। न तास निविकरणात शब्दकारणकार्यता ॥ 1801 ॥ तन शब्दस्यावस्तुसत्त्वे विकल्पसम्भव' यतस्तरकल्पनमित्यपुक्तमिदम्-"विकल्पयोनयः शम्याः" [ ] इति । तन्न सौगतमते शब्दस्य सम्भवः, वर्ण5 स्यैवानस्थितौ तत्क्रमात्मनः पदादेरप्यव्यवस्थितेः । एतदेवाह क्रमेणोचार्यमाणेषु ध्वनिभागेषु केषुचित् ॥ 47 ॥ न वर्णपदवाक्याख्या भविकारेष्वसम्भवात् । इति । न हि सूक्ष्मसमयावसाथितयोपजायमानेषु केषुचिनादरूपेश्ववयवेषु वर्णादिव्यपदेशाः सम्भवन्ति; तेषामेव निरन्वयविनश्वरतया vikAra'vikalAnAM हेतुफल भावानपिनयतया 10 व्योमारविन्दमकरन्दप्रख्यानामप्रख्याभूमित्वेन तत्र तत्त्वतः कल्पनया च वर्णादिश्यवस्थापनानुपपत्तेः । एते तदपि प्रत्युक्तं यदुक्तं केनचित्'-"क्षणिकः शक्यः अस्मादिप्रत्यक्षत्वे सति vibhu'dravyavizeSaguNazvAt सुखादिवत् । " [ ] इति; तथा हि वाग्दस्याप्रतिपत्तायाश्रयासिद्धिः लिङगस्य । प्रतिपत्तो तत्र तस्य कारणत्वं वक्तव्यम् "अर्थवत् प्रमाणम्' 15 [ न्यायभा0 1111.] इत्यत्र कारण [त्व ] स्यैव विषयत्वव्याख्यानात् । तस्य च. न सहजन्मनस्तत्कारणत्वं तस्य तत्प्रतिपत्त्या युगपनिष्पन्न याऽनपेक्षणात् । न प्राधिगतजन्मनोऽपि तत्पत्तिसमयमप्राप्य निवृत्तस्य; 'अनधिगतजन्मनोऽपि तस्य तद्धेतुस्वप्रसङ्गात् । न हि किञ्चिदत्र निबन्धनं यदुत्पश्चाभूतमेव कारणं नानुत्पद्याभूतमिति नीरूपत्वस्योभयत्राप्य विशेषात् । ततस्तत्समयप्राप्तस्यैव सस्य तत्कारणत्वम् । तथा च न क्षणिकत्वं प्रागिध 20 पश्चादपि तस्य समयान्तरप्राप्तेरवश्यम्भावात्, अन्यथा प्रागपि तदभावोपनिपातात् । एतेन क्षणषट्कस्थायित्वं क्षणिकत्वमिति प्रत्युक्तम् । यत: क्षणात् क्षणान्तरं गच्छन्नित्यो य्द्युक्त्मार्ग्त्ः। क्षणषट्क क्रमस्थायी सुतरां निरयता अमेत् ॥ 1872 / / कथमेवं चलत्वं कस्यचिच्छब्दस्य यदि तस्यापि समयान्तरप्राप्तिरावश्यकात्त25 (वश्यिका त) दभाव एव तदुपपत्तेरिति चेत् न; तत्प्राप्तावनुपलभ्यत्वेनापि तदुपपत्तेः । न चोपलभ्येतरयोरेकत्वानुपपत्तिः, युगपदिव क्रमेणापि तदविरोधात् । अस्ति च युगपत्तयोरेकत्वम्, उपलभ्यस्यैव शब्दस्य क्षणक्षयात्ममाऽनुपलभ्यत्वात् । तेनाप्युपलभ्यत्वे प्रकृतस्यानमानस्य वैफल्यात् । विप्रतिपत्तिनिवर्तनार्थत्वान्नेति चेत्: कुतस्तस्य तदर्थत्वम् ? निश्चय रूपत्वादिति चेत् न; प्रत्यक्षस्यापि तद्रूपस्यैव भवता प्रसिद्धः । तथापि तद्विषये विप्रति30 पत्तावनुमानविषयेऽपि स्यादिति पुनस्तन्निवर्तनार्थ प्रमाणमन्यदन्वेषणीयम्, तत्राप्येवमन वस्थितेनं कदाचिदपि तनिवृत्तिर्भवेत् । ततोऽनुपलभ्यतद्रूपविज्ञानार्थत्वमेव तस्योपपत्रमिति सिद्धमुपलभ्येतरस्वभावयोरेकत्वं युगपत् । एवं कमेणापि श्रावणस्य तत्स्वभावपरिहारेण शब्दपरिणामिनो भावस्य पुनरवस्थितिसम्भवात् । सन्न प्रकृतादनुमानादेकान्तत: शब्द 1-विकल्पानाम पा । 2 वैशेषिया । 3 विभुवम्ममाकाशम् । 4 अनुत्पत्रस्यापि । 5 शस्य मतिपतिकारमत्वम् । 6 समयान्तरप्रायभावे एवं च्ख्स्योप्प्त्॥ 7 पालोप्ते। 8 शल्प ल्व्-paa0| Page #389 -------------------------------------------------------------------------- ________________ 34 ] 3 प्रवचनप्रस्तावः 325 10 क्षणिकत्वसाधन पपन्नम् । कथञ्चित् तत्साधनेन विरुद्धत्वादनैकान्तिकत्वाम् । व्यभिचारि होदवनुमानं भावनादिना तस्यात्मगुणविशेष स्वाक्षणिकत्वेऽप्यस्मदा दिप्रत्यक्ष सि विभुद्रव्यविशेषगुणत्वात् । न चायमणि क्षणिक एवं कालान्तरे तदभावेन तत्फलस्यानुदयप्रसङ्गात् । न चैवम् । भावनाधमम भवान्तरेऽपि फलदायित्वेन परस्यापि प्रसिद्धेः । नापि तत्र हेतु विशेषणम् 'अस्मदादिप्रत्यक्षत्वम्' असिद्धम् मानसेन प्रत्यक्षेणास्मदादि 5 भिरपि तस्य प्रत्यक्षीकरणात् । कथगन्यथा 'यावान् कश्चिद् गुणः स सर्वोऽपि गुण्यातिः' इति साकल्येन व्याप्तिप्रतीतिः ? यतः द्रव्याधिता बुद्धधाक्यो गुणत्वात् रूपाविवत्" [ ] इत्यनुमानमुदयचदव बुद्धत यत आत्मसिद्धिः । यदि पुनरेवं विशेषणम् -'अस्मदादिव । ह्मेन्द्रियप्रत्यक्षत्वे सति' इति न चैवं व्यभिचारो भावनादौ तदभावादिति न तर्हि सुखादिवदिति निदर्शनमुपपन्नं साधनवैकल्यात् तदपि इ तद्विशेषणकस्य त्रिभुद्रव्यविशेषगुणत्वस्त्र तत्राभावात् । कुतो वा श्रोत्रस्य वाह्येन्द्रियत्वं यतस्तद्विषयस्य शब्दस्य बाह्येन्द्रियप्रत्यक्षस्त्रमकल्येत ? अनन्तःशरीरवृत्तेरिति चेत्; न कर्णशष्कुल्यवगुण्ठितत्वेन तदन्तर्वर्तिन एवाकाशस्य श्रोत्रत्वोपगमात् । आत्मना तस्यासंयोगादिति च एत् न वहि नयनादेवह्मेद्रियत्वं तत्र तरसंयोगभावात्, अन्यथा आत्मनोऽसर्वमूर्तेरपि नयनादिभिरनभिसम्बन्धात्, तत्सम्बन्धलसणातान्त व्यि भवतु तर्हि मनोऽधिष्ठितत्वादेव नयनादेखि श्रोत्रस्यापि बाह्येन्द्रियत्वमिति च एत् तद नधिष्ठाने को दोषो यतस्तत्परिकल्पनम् ? युगपद्ज्ञानोत्पत्तिरेव रूपादीनां युगपदपि सन्नि धानसम्भवादिति च एत्; न; तदुत्पत्तिक्रमनियमस्या दृष्टवशादपि शक्यकल्पनत्वात् सत्यपि मनसि तस्यावश्यापेक्षणीयत्वात् अन्यथा सर्वकार्येषु तस्य साधारण हेतुत्वानुपपत्तेः । न चैवं मनस इव नवनादेरपि वैयर्थ्यम् तस्य गोलकादिरूपस्य दृष्टत्वेनाशक्य प्रतिषेधत्वात् । शक्तिरूपस्य शक्य एव प्रतिषेधः तप्रसवाभिमतस्य रूपादिज्ञानभेदस्यादृष्टभेदादेवोपपत्तेरिति t यद्येवं प्रतिपचसे न किञ्चिदनिष्टं तद्भेदस्यैव क्षयोपशमविशेषापरनामधेयस्य साक्षानयनादित्वेनास्माभिरभिधानात् गोलकादेस्तदधिष्ठानतया गवाक्ष स्थानीयस्यैवोपचारादेव रूपादिज्ञानहेतुत्वमरिकल्पनात् । ततः श्रोत्रस्य ब्राह्मेन्द्रियत्वानुपपत्तेः अस्मदादिप्रत्यक्षत्वमेवावशिष्यत इति तदवस्थो व्यभिचारः तद्विशेषणस्य हेतोर्भावनादी साध्य- 25 विपर्ययेऽपि भवात् । 14 असिद्धस्त्रायं हेतुः विभुद्रव्यविशेषगुणत्वादिति, आकाशे तस्य तत्कार्यं तथा समवायाद्धि तद्गुणत्वम्, न चासौ तस्यास्ति अनुपरमप्रसङ्गात् । निरूपितं tat"kAraNasvAkSaye" "इत्यादी । एतेन सुखादेरप्यात्मकार्यत्वेन तद्विशेषगुणत्वं प्रतिषिद्धं बोद्धव्यम् । ततो नातः क्षणिकत्वप्रतिपत्तिः शब्दस्य असिद्धत्वात् निदर्शनस्य साधनवैकल्याच्च । तन्न योगमतेऽपि सम्भवः शब्दस्य । स्त्रमते तु तत्सम्भवं दर्शयन्नाह - 30 शब्दभागाः स्वहेतुभ्यः समानोन्नयहेतवः ॥ 48 ॥ इति । श्रोत्रग्रहणयोग्याः परिणामाः शब्दाः त एवं प्रतिदिशमनेकरूपतया विभज्यमानत्वात् भागास्ते समानस्य सदृशस्य प्रतियोत्रमात्मप्रापणस्य उन्नयस्य हेतव इति । कुतः 20 1 "खादयः कविदाश्रिता गुणत्वाद्रूपादिवत्" -प्रश0 byo0 pR0 406 / 2 सर्व मद्र संयोगवं व्याश्विम् । 3 भ्रष्टस्य । 4 धष्टविशेषस्मैच । 5 न्यायवि0 to 0 11106 / pR0 410 | Page #390 -------------------------------------------------------------------------- ________________ 326 न्यायविनिश्चयविवरणे [ 349 पुनस्ते स्वयं भवन्तस्तदुनयस्य हेतव इति चेत् ? स्वहेतुभ्य एव । स्वहेतवश्च तेषामुपादानतया पुद्गलविशेषाः, सहकारितया च ताल्वादिस्थानप्रयत्नभेदास्तेभ्य एव । कथमेवमपि युगपत् समानाने कर्णोत्पनिरिति चेत् ? योगपद्येन बहुभिरुपलम्भादेव । न चायमेकत्वे वर्णस्य सम्भवति, एकश्रोत्रप्रविष्टस्य तदेव तदन्तरप्रवेशासम्भवात् । एकस्यापि व्यापिनः 5 सम्भवत्येव युगपदने कतत्प्रवेश इति चेत्; न; तथापि समग्रस्य तदसम्भवात् असमग्रोपलब्धस्य च वाचकत्वानुपपतेः । एतदेवाह सकलाग्रहणात् [तेषां युक्ता हि श्रोत्रगोचराः ] / इति । 10 सकलस्य समग्रशकदपरिणामस्य यद् अग्रहणम् एकत्वाभ्युपगमे प्राप्तं तस्मात् समानोयहेतव एव त इति । कथमेक एवं मारावीति तदुपलब्धिमतां संवाद इति चेत् ? न; सादृश्यादपि तदुपपतेः । दृश्यते हि ततोऽपि तथासंवाद :- यर्थंक एवाहारः पक्तिगतानामिति । ततो युगपत् सकलाकारतया भिन्नदेशव्यवस्थितानेकप्रतिपत्तुगोचरत्वादनेक एवं शब्द । श्रस्याप्यकारिनेकस्यापि शब्दस्य तथा तद्विषयत्वोपपत्तेः नातस्तनानात्वप्रतिपत्तिरिति च एत्; न; तत्प्राप्यकारित्वस्यानुमानतः प्रतिपतेः । प्राप्यकारि श्रोत्रं प्रत्यासन्न15 ग्रह्णात् सावर्येण घाणवत् वैधर्म्येण नयनवत् । न चैवं दिग्विभागस्य दूरादिभावस्य चाप्रतिपत्तिरेव श्रोत्रं प्रति शब्दस्याभिपतन विशेषादेव प्राच्योऽयमुदीच्योऽयं प्रत्यासनोऽयमन्यथा वेति तत्र प्रतिपत्तेः सम्भवात् प्राप्यकारिण्यपि घ्राणेन्द्रिये तत एव तद्भावात् । कथमन्यथा पिपीलिकादीनां गन्धाभिनदिगभिमुखतया प्रत्यासन्ते दूरे वा गन्धद्रव्ये प्रवृत्तिः ? एवं तहि दूरत्वस्यासत एव तत्र प्रतिभासनात् श्रोत्रज्ञानं कथमभ्रान्तमिति चेत् ? न शब्दरूपस्य सत एवं तंत्र प्रत्यवभासनात् । भ्रान्तेतरात्मकत्वमेकत्र विरुद्धमिति चेत् न, दृष्टत्वात् । कथमन्यथा साकारज्ञानवादिनस्तवाप्ययं न दोषः - ज्ञानान्तर्गतत्वेनादूरस्यैव नीला रतया प्रत्यवभासनात् । न हि तद्विषयं ज्ञानमपि दूरमेव शरीरस्य निर्ज्ञानत्वापत्तेः । ज्ञानान्तरेण तस्य राज्ञानत्वमिति चेत् न तस्य निर्विषयस्याभावात् सविषयस्य पूर्ववद्दूरत्वापत्तेः पुनरपि ज्ञानान्तरेण तस्य सज्ञानत्वकल्पनायामध्यवस्थितिप्रसङ्गात् । तन शरीराद् 25 बहिर्शनिकल्पनमुपनं निःशरीरस्य ज्ञानस्याप्रतिवेदनात् । ततो दुष्परिहरमेवाप्राप्यकारि श्रोत्रादिकं ब्रुवतोऽपि तज्ज्ञाने विभ्रमेतरात्मकत्वमिति न तेन वयं पर्यनुयोक्तव्याः । ततो युक्तं श्रोत्रस्य घ्राणादिवत् प्राप्यकारित्वम्, अन्यथा नयनादिवत् प्रत्यासन्नग्राहित्वाभावप्रसङ्गात् । अस्ति च तत्रेदम् - कोटकध्वानादेः कर्णविवरान्तर्वतिनोऽपि तेन प्रतिवेदनात् । न तदप्राप्यकारिणि चक्षुषि दृष्टं तदन्तर्गतस्याञ्जनादेस्तेनाप्रतिपत्तेः । तथा च कस्यचित् 30 सुभाषितमपि "न स्वमलमति पश्यति शशिति कलङ्कं निरूपविष्यति" | ] इति । चक्षुरपि प्राप्यकार्ये ऽबाह्येन्द्रियत्वात् त्वगादिवदिति चेत्; अत्र चक्षुर्यदि गोलकमेव न हि तत्र प्राप्यकारित्वसाधनमुपपन्नम्, तत्पक्षस्य अनुष्णाग्निपक्षवत् प्रत्यक्षेण बाधनात् विषयविप्रकृष्टस्यैव हि गोलकस्य प्रत्यक्षेण प्रवेदनं न तत्प्राप्तस्य । रश्मिद्वारेण तत्प्राप्तस्या: स्त्येव तस्यानुमानतः प्रतिपत्तिः । तच्चेदमनुमानम् - रश्मिकलापालाकृतं चक्षुः तैजसत्वात् 20 1 प्राप्पार्थं परितेन्द्रियत्वात् स्वगिद्रियचत्" - म्यापा0 0 5073 / म्याप कुमु0 ki0 pR0 75 Ti0 2 / Page #391 -------------------------------------------------------------------------- ________________ 3249 3 प्रवचनप्रस्तावः 327 प्रदीपवत् । 'तेजसं च तत् रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् तद्वदेव । ततो गोलकादभिसपंतस्तत्कलापस्य विषयप्राप्तेः प्राप्यकार्येव चक्षुरिति चेत् अत्र पदि गोलकस्य स्वतो रूपप्रकाशकत्वं रश्मिकलापकल्पनस्य वैद्यर्थ्यम् । तत्कलापद्वारकमेव तस्य तदिति चेत्, कयं तदसिद्धौ तस्य तद्द्वारकं तत्प्रकाशकत्वम् ? तसिद्धिश्च यद्यन्यतः; तदेवोच्यतां कि तेजसत्वेन ? तंजसत्वादेवेति चेत् । तहि तस्मात् तस्कलापसिद्धी तवारकं तस्य रूपप्रकाश- 5 कत्वं ततोऽपि तेजसत्वं सिद्धयतीति कथन परस्पराश्रयः स्यात् ? तन तरकलापसिद्धिरिति न तवारकमपि चक्षुष: प्राप्यकारित्वम् । कथं वा प्राप्यकारित्वे तस्य व्यवहितविषयत्वं प्राप्त्यभावात् । दृश्यते च शुद्धस्फटिकघटीभित्ति व्यवहितस्यापि वस्तुनस्तेन प्रकाशनम् । तस्यास्त्येव तेन प्राप्तिः तभित्तेनिर्भदादित्यपि न सङ्गतम् ; तदन्तर्गतस्य जलादेब हिरवस्रंसनप्रसङगात् तच्छिद्रानुपलब्धेश्च । न तस्य तेन प्रकाशनं तत्प्रतिविम्बस्यैव बहिरपक्रान्तस्य 10 प्रकाशनादित्यपि मन्दमतेरेव स्पन्दितम् अन्तर्गतस्य बहिष्प्रतिबिम्बापक्रमानवलोकनात । तस्मादप्राप्यकायेंव च्क्स्स्ः। तथा चोपपन्न श्रोत्रस्य प्राप्यकारित्वे तस्य वैधम्योदाहरणत्वं साध्याश्यावृत्तिदोषाभावात् । ततः श्रोत्रं प्राप्यकार्येव उक्तान्यायात्। एतदेवाह तेषां युक्ता हि shriigocraaH। इति । तेषां शब्दभागानां मध्ये युक्ताः श्रोत्रेण सम्बद्धा हिरवधारणे श्रोत्रस्य गोघरा 15 विषया अन्यथा प्रत्यासन्नग्राहित्वाभावप्रसङ्गादिति मन्यते । कि पुनरिदं श्रोत्रेन्द्रियस्य प्राप्यकारित्वोपकल्पनम् ? आकाशमिति कश्चित्'; तन्न; तस्य विभुत्वेन दुरभूतानामपि शब्दानां प्राप्त्यविशेषेण ग्र्ह्न्न्प्र्स्न्ग्गात्। तस्यैकत्वेन सर्वेषामेकोरत्दापत्त्या सर्वविषयस्य केन एकविषयस्य सर्वैरपि ग्रहणापत्तेश्च । न च तस्य प्रदेशवत्वं यतोऽदृष्टविशेषोपनिबद्धसंस्काराधिकरणस्य तत्प्रदेशस्य श्रोत्रत्वात्, तेन च दूरभूतानामपासनं प्रथमो दोषः, नागि द्वितीयस्तस्य प्रतिपाणिभेदेन श्रोत्रनानात्वस्यवोपपत्तेरिति व्यवस्थाद्वयं परिकल्प्येत; निष्प्रदेशस्यैव । तस्याभ्युपगमात् । कल्पितस्य च तत्प्रदेशस्याकिञ्चित्करत्वात् । तदुक्तं कुमारिलेन "आकाशश्रोत्रपक्षे तु विभुत्वात्प्राप्तितुल्य्ता। दूरभावेऽपि शब्दानामिति ज्ञान प्रसज्यते ॥ श्रोत्रस्य चैवमेकरवं सर्वप्राणभृतां भवेत् । तेनैकश्रुतिवेलायां शृणुयुः सर्व एव ते॥ तस्यामवयवत्वाच्च न ध्र्माध्र्म्स्ण्स्कृत्ः। नभोवेशो भवेरछोत्रं व्यवस्थावयसिद्धये ॥ " [ mI0 zlo0 शब्दनि0 56.-59 ] इति । ततः क्षयोपशमविशेषाधिकरणजीवप्रदेशावष्टब्धः कश्चिच्छरीरावयव एव श्रोत्रमिति 10 स्यातादिनः, तत्संस्पर्श व शब्दस्य प्रत्यवभासनात् । शब्दावभासनं हीन्द्रियं श्रोत्रम् । तच्च तदवयव एव युक्तः, तत्सम्बन्धादेव तस्योपलम्भात् तदभावे च विपर्ययात् । तथा च 'पुद्गलपर्यायः शब्दः शरीरावयवसम्बन्धेनोपलभ्यमानत्वात् शीतातपादिवत्' इत्यनुमानविजृम्भणात नाकाशगुणत्वं तस्य तद्वदेवेति प्रतिपादितं भवति । एतदेव दर्शयन्नाह 1"तैजसवं तु तस्य रूपाविषु मध्ये नियमेन रूपस्यैवामिव्याकस्मात् प्रदीपवत्-प्रशमन्द. 10. ग्यायकुमु0pU0 76 di0 2 / 2 वैशेषिकः । 3 आकाशस्थ । Page #392 -------------------------------------------------------------------------- ________________ 328 न्याययिनिश्वयविवरणे [ 3 / 49-50 परिणामविशेषा हि भावानां भावशक्तयः ॥46 / / ध्वनयस्तत्समर्थानाम् [अभावादतिरेकिणाम्] ॥ इति । ध्वनयो वर्णादिरूपाः शब्दाः, सामान्यवचनादपि ध्वनिशब्दात् प्रामवशेन तेपामेव प्रतिपत्तेः । ते न नित्या नाप्यन्यहेतुकास्तत्र.दोषाभिधानात्, अपि तु परिणामविशेषाः परि5 .णामाः श्रवणज्ञानयोग्या बिवर्तास्त एवान्येभ्यश्छायातपादिपुद्गल निवर्तेभ्यो विशिष्यमाणत्वाद्विशेषास्ते च तद्विशेषाः । केवाम् ? सत्समर्थानां तत्र परिगामविशेषेषु ये समर्थास्तद्रूपावाप्तिपोग्यास्तेषाम् अनसमर्थानां त्द्नुप्प्त्ते'| अहकारस्यत्र तहि ते द्विशेषा भवन्तु शब्दतन्मात्रस्वाहककारिकत्वेन पारम्पः प्रतिज्ञानादिति चेत नः तस्य निद्रास्यामतत्वेन मूर्ततद्विशेषासम्भवात् । अचिद्रूप एवाहकारोऽप्यनित्यत्वात् कलशादिवदिति चेत् ; न; 10 स्वतस्तत्र चिद्धावस्य प्रतिपत्तेः । चित्सम्पर्कोपनिबन्धना तत्र तत्प्रतिपत्तिर्न स्वतश्चतन्या दिति चेत् ; नः तत्सम्पर्केऽपि स्वयं तत्परिणाम दिकले तदयोगात् । अन्यथा परिणामविशेष्वपि तत्प्रसङग: तंबामपि व्यापिना चतन्येन सम्पकाविशेषात् । अहङ्ककारे विशिष्टस्तसंपर्क इति चेत् स कोऽपरोऽन्यत्र तागृणादिति ? ततश्चिद्रूप एवाहकारो निर्बाधात् तत्प्रत्ययात् । न चानुमानेन तस्य बाधः; विषयानुभवे चिद्रूपेऽप्यनित्यत्वस्य भावेन व्यभि15 चारात् । सोऽप्यचिद्रूप एवेति चेत् । कथं तत्र चिद्व्यवहारो यतः इदमुच्येत-"बुद्धघध्यवसितमयं पुषश्चेतयते' [ ____] इति । चिच्छायासक्रमादिति चेत; तेन तहि व्यभिचार: चिद्रूपत्वेऽपि तस्यानित्यत्वात् । तत्रापि तत्सङक्रमान्तरात्ताप्यकल्पनायामनबस्थाप्रसङ्गत् । तन्नाहकारविवत्तत्वं शब्दानामित्यपर्यालोचितवचनमेतत् "अभिमानोऽहकारस्तस्मात् विविधः प्रवर्तते सर्गः । ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चापि ॥ " [मांस्यका0 24 ] इति ततस्तत्सामर्थ्य पुद्गलविशेषाणामेव तत्र तद्व्यवस्थापनात् । कुतः पुनस्तेषां तद्वि. शेषत्वमेव नकान्तनित्यत्वादिकमिति चेत् ? उत्तरम्-'भाव' इत्यादि । भावः स्वारलानादे: कार्यस्योत्पादः तत्र शक्तियेषां ते भावशक्तपः ध्वनयो हि यस्मात्ततस्ते तद्रिशेषा एव नै कान25 नित्यादयः तत्र तच्छक्तित्वायोगस्य निरूपणात् । परिणामविशेषोऽपि' 'गौरक्षः' इत्यादौ कः शब्दो यथार्थप्रत्यायकत्वेन पदव्यपदेशः काप्येत ? पश्चाद्भावी विसर्जनीय इति चेत्, न; तस्य केबलस्याप्रत्यायकस्वात्, पूर्ववर्णानामपार्थकत्वापत्तेः । तर्हि तैः सम्भूय तस्य प्रत्यायकत्वमिति चेत् ; न; नियतकमत्तिनां तेषां योगपद्याभावन स्म्भ्य्कारिवान्प्प्त्तेः। तदनन्तरोपलब्धिविशिष्टस्य तस्य प्रत्यायकत्व. 30 मित्यपि न प्रातीतिकम् ; केवलतदुपलब्धस्तदनन्तरोपलब्धेश्च तत्काले वर्णाभावेन परस्परतो भेदानपपत्त: / नहि निरन्वयध्वस्तानामनुत्पन्नानां च तदा तपामभावः परस्परतो भिद्यत यतस्तदनन्तरोपलब्धिरर्थप्रतीते रङ्गभात्रमनुभवति न केवलोपलब्धिरिति प्रतीमः । "तस्मात्वर्णव्यतिरेकी वर्णेभ्योऽसम्भवन्नर्थप्रत्ययः स्वनिमित्तमुपकल्पयति तव पदं स्फोटाल्यं न 1 सांख्यः प्राइ । 2 "भूतादेः तमोशाहरुपात् गौणीभूतसरवरजसः भूताविनाम्नः पूर्वाचायनिरूपितावाहारात् तन्मात्रः शम्बाविषयको गणो जाय्ते|"-साण्स्य्का 25| मात्थ्र्वृ.| 3 महारस्य । 4कोपिप्रो-paa0|5-छोपेऽपि mA0 / Page #393 -------------------------------------------------------------------------- ________________ 350 तापलेः । 3 प्रवचनप्रस्ताव वर्गास्तरसमुवायो वा" [स्फोटसि0 pR0 28] इति मण्डनः; सोऽपि न स्फोटमण्डने पण्डितः; वर्णानामेव क्रमविशेषाधिष्ठानानां पदत्वेन प्रत्यायकत्वोपपत्तेः पदान्तरकल्पनावफल्यात् । तेषामितरेतरकालपरिहारवतां कथमेकस्यां प्रत्यायनक्रियायामुपयोगः सहकारित्वानुपपत्तेरिति चेत् ; इतरेतरदेशपरिहारबता कर्मकादिकारकाणामपि कथं त्यनिदेकर कार्ये व्यापारः ? एककालगतत्वादिति चेत्, वर्णानामप्येकबुद्धिगतत्वादिति किन्न स्यात् ? नहि प्रतिवर्ण तबुद्धिभेदः कारकेष्वपि तद्वत्तदर्थभेदेन युगपदप्यनेकतत्प्रतिपत्तेरभावापत्तेः । न च तदभ्युपगमो न्याय्यः प्रतीतिविरोधात् । ततो युगपद्भाविना कारकाणामिब क्रमभुवां वर्णानामप्येकस्या बुद्धी विषयभावेनोपनिपातादुपपन्न एव तेषामेकत्र विषयप्रत्यायने व्यापारः । ततो यदुक्तम्-"इवं तादव वर्णवादी प्रष्टव्यः गौरव इति वा केबलोच्चारणे वा को विसर्जनीयस्य भेदो यत्कृतोऽबंधीभवः, प्रत्ययभावाभावी व ? नन्धेवं विशेषः क्वचिवसहायः क्वचिद्वर्ण- 10 विशेषसहाय इति । क्व पुनरत सहायता यदा विसर्जनीयसमयेन वर्णान्तरोपलब्धिरस्ति । कायें खलु व्यापारवतः सहायता, न चासतस्तदा व्यापतिरस्ति । " [स्फोटसि* pR0 33] इति तत्प्रतिविहितम् ; विसर्जनीयसमये गकारादीनामभावेऽपि स्वसमये भावेन सत्सहायतोपपत्तेः, अन्यथा दण्डादीनामनधिगतचक्रदेशानां तत्सहायत्वाभावप्रसङ्गात् , तदानीमसतामिव तत्रासतामपि व्यापारानुपपत्तेः । दण्डाद्यभिनदेशा अप्येक चेत् कर्म कुर्वते । भिन्नकालाः कथं तद्वद्वर्णा अपि न कुर्वते ॥ 1803 / / सर्वत्रैवं प्रसङ्गश्चेत्कालभेदाविशेषतः । भवेदेवं यदा न स्यात् प्रत्यासत्तिनियामिका । / 1804 / / अन्यथा देशभेदेऽपि कार्यकारित्वमिच्छत्तः । ' वादिनोऽप्येष दोषः किं मूनिं नाधिरोहति । / 1805 / / प्रत्यासत्तिश्च प्रतिपादितव । क्रमविशेषाधिष्ठानत्वे सत्येकबोधोपारोहितत्वमिति । न चेदमप्यत्र चोद्यम्-अक्रमो हि बोधः कयं तदुपारोहिणां वर्णानां कम इति ? 'कथं न हि तदुपारोहित्वं नाम तेषां तदनुप्रवेशः अपि तु तद्विषयत्वम्, तच्च अतत्कालानामप्यतद्दे शानामिव सम्भवतीति क्रमानुपद्रवात् । निवेदितं च तत् "यदा यत्र" इत्यादिना' तत दर्द 25 प्रत्याख्यातम्-"न कं प्रत्याख्यान (प्रख्यान) नानावर्णावयवात्मनि परे भिन्नम् अवध्यवधिमनावमवेक्षितु क्स्स्म्ते|" [स्फोटसि pR068] इति ; देशकृतस्येव प्रासादस्तम्भेषु कालकृतस्यापि वर्णेषु पौर्वापर्यस्यावध्यवधिमद्भावस्थावेक्षणं प्रतिप्रख्यानस्यकस्यापि प्रत्यभिज्ञानविकलापस्य सामोपपादनात् । यदि वर्णा एव पदं तदा तेषामने कवक्तकतया योगपद्येऽपि वर्णत्वस्याप्रच्यतेः किन्न पदत्वमिति चेत् ? न; क्रमवतामेव तेषां पदत्वेन सम्प्रदायात्, 30 तत्प्रधानत्वाच्चार्थप्रत्यायनस्य । क्रमान्तरपरिग्रहे ऽतहि पदत्वम् अक्र मत्वाभावादिति चेत् । न; तस्मिन्नर्थे तत्क्रमस्यैव पदभावाङ्गत्वात् । अर्थान्तरत्वे तु कमान्तरस्यापि तदङ्गत्वान्न निषेवचत एव, राकेति कारेति पौर्णमासी-बन्धनागारयोः, नादीति दीनेति नादवत्-कृच्छ्र 1तदामी वा--bhA0 / 2 कथमिति पश्मधिक माति। 3 स्यायवि0 श्लोक 2 / 4 चैकस्मिन् मानाषणांवयवात्मनि...-रकोटसि0 pU0 5 / 5प्रतिपल्याख्याम-पा, 20, 50 / 6 सहिन पदत्वं क-mA0,0, प । 7 निश्चित श्रा, प. | "पदावं न निषेभ्यतेति सम्बन्धः । 42 . Page #394 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे (za50 वतिन्योः, धारेति राधेति च प्रवाह-नक्षत्रविशेषयोः तदतत्क्रमाधिष्ठानतया तद्वर्णानामेब 'तद्भावभेदप्रतिपत्तेः प्रतीयमानस्वात् । एकवक्तृकत्वं तु तेषां तद्भावनिमित्तमिति नायं नियमः, भिन्नवक्तकत्वेऽपि तत्क्रमभावे पदभावेन प्रत्यायफरवप्रतिपत्तेः । प्रतीयते हि भिन्न वक्तृकपूर्वापर भागादपि पद्यादेस्तच्छाविणां तदर्थप्रतिपत्तिः । वर्णानां पदत्वे कथम् शब्दादर्थ' 5 प्रतिपद्यामहे' 'इति? कथञ्च न स्यात् ? तेषां बहुत्वेन तद्वाचिनः शब्दशनद्राद् बहुवचनस्यै वोपपत्तेरिति चेत् : न; तत्साधारणस्य बाचकत्वसामान्यस्य तदभिधेयत्वात्, तस्य चकत्वेनेकवजन वायकाशात । यद्येवं कथम् 'गकारोकारविसर्जनीयाः शब्दः' इति तद्व्यक्तिवाचिभिस्तस्य सामानाधिकरण्यं तदव्यक्तीनां तेनानभिधानादिति चेत् ? न; उपसर्जनभावेन तासामपि तेन प्रत्यायनात्, अन्यथा तत्सामान्यस्य तेन तदनुपपत्तेः, तद्व्यक्ति10 सङख्यानुपादानं तु मुख्यतस्तत्सामान्यस्यैव तेनावद्योतनात् । ततो ऽयुक्तम् 'शब्दादर्थ प्रतिपद्यामहे' इति, न 'अनुपाश्रितव्यावृत्तयो व्यक्तयो जात्यात्मना'; निषेधात् । ___ अपि च, अयं पदोदिस्फोटात्मा शब्दो नित्यो निरवयवश्च त्वदभिप्रेतः; स यदि स्वत एवेन्द्रियसम्प्रयोगात् प्रतीतिप्रेयसीसम्पर्कमुपसर्पति पौरुषेयः प्रयासो विफल: स्यात् । न विफलस्तस्य तदभिव्यक्तिनिबन्धनत्वात् । स खलु प्रयासः परापरसमयभावी प्रयत्नापरनामा 15 तादृशमेवानकध्वनिभेदमाविर्भावयति, ततश्च तस्याभिव्यक्तिः । सापि नावयवशो निरवयव त्वात् । नापि प्रथमत एव नादात् तस्य सरिमनाऽभिव्यक्तः नादान्तरकल्पनावैफल्यम् अभिव्यक्तिविशेषोपपतेः । अपरिस्फुटा हि तस्य प्रथमान्नादादभिव्यक्तिः, तदुपजनितभावनासहायात्त द्वितीयस्मात्ततो विलक्षणा, तावदेवं मावदन्त्यो ध्वनिः, ततस्तु प्राक्तननिरवशेष ध्वनिविशेषोपजनितप्रत्ययोपनिबद्धभावनानिबहसचिवसद्वितीयाद् अत्यन्तपरिस्फुटतमा सदभि20 व्यक्तिराविर्भाव बित्ति । न तावता तस्य प्रत्यभिव्यक्ति भेदः; आवृत्या भेऽप्यनुवाकादेरिबोपलब्धिभेदेऽपि तस्यकतयेच प्रत्यवभासमात । उपतं चैतत "य्थानुबाक्:॥ श्लोको वा सोहत्यमुपगच्छति । आवृत्त्या न तु स पन्थः प्रत्यावृत्ति निरूप्यते । / प्र्त्य्य्र्नुपाख्येपइह्न्नानुगुन्न्स्त्था॥ ध्वनिप्रकाशित शब्द स्वरूपमवधार्यते ॥ नाव राहितबीजायामन्त्येन ध्वनिना सह । आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवभासते ॥ " [ वाक्यप0 1183-85] इति चेत् : उच्यते 2स व्यक्तः प्रथमानादादर्थप्रत्ययकृद्यादि । व्यर्थः परापरो मादस्तद्व्यक्त्यै परिकल्पितः । / 1806 ॥ 1 पूर्वापरविपर्यस्तषणरूपेण प्रतीयमानतया । 2 तदभाव-bhA0pa0 p0| 3-भाविप mA0 ma0pa0 / नर्थ bhA0,40, p0| 5 'प्रयोगः' इति सम्प र्णवाचिमः । 7"श्रय गौरित्यत्रका शब्दः गकारौकारविसर्जनीया हति भगवानुपर्षः-शाबरभा. 105 / म यदुतं श्राप, pa0 'इति युक्तम्' इति सम्बन्धः । "म चानुपाश्रितण्यासयो म्पकयो जात्यात्मना मिश्विन्त इति साम्प्रतम् -फोटसि0 puu071| 10 'मिस्यत्वमविकाप्यं तु सत्वादेवात्य जातिवत् । " -स्फोटसि. का. 11 मनुवाको परिका, श्लोकरीकिक सोचव जिसवं शतामिति धाषत । 12 सम्बस्वा mA0,0, pa0 / Page #395 -------------------------------------------------------------------------- ________________ 331 3 / 50]] 3 प्रवचनप्रस्ताषः अविगतये तस्मात्तद्व्यक्तिरभिवाञ्छिता । सा चादिव्यक्तितः सिद्धा व्यक्त्या कि परया ततः ॥ 1807 / / सोऽर्थप्रत्ययकृन्नौ चेत् कुत एमस्तित्त. परचादपि न तत्कृत्स्यादिति तत्कल्पनं वृथा । / 1808 / / सङकेतविरहाच्चन्न सोऽर्थसंबित्तिकृन्मतः । प्रतीतिभावे सङ्केतः स एव न कुतो भवेत् । / 1809॥ अव्यक्तत्त्वात्प्रतीतेश्च नासौ साकेत्य्तेऽन्या। तयवासी कथं तहि सिद्ध इत्यपि कथ्यताम् ॥ 1810 / / सिद्धत्वाय समर्थोऽसौ सहकेतायव नेत्ययम् । स्वरच्या कल्पितो भेदो विद्वद्भयो नाभिरोच्यते । / 1811 / / आदावेव ततो ध्यक्ती sar3अकेतस्यापि सम्भवात् । अर्थप्रतीतेः व्यक्तिः सा विफलैवोत्तरोत्तरा ॥ 1812 / / अपि च, अयमन्यायां बुद्धाववधार्यमाणो न तावदखिलविपर्यासविकल एबाबधार्यते, परमर्षीणामेव तथा तदवधारणस्य तदन्येषां तेस्तत्सम्प्रदायस्य चोपगमात् । अत एवोक्तम् "अपरदर्शितविषयास्तु परमर्षयः साक्षात्कृतधर्माणोऽव्याहतान्तःप्रकाशा विधूतविपर्यास 15 वाक्तत्त्वं प्रतिदिरे प्रतिपादयामासुः प्रतिज्ञायते" [ स्फोटसि0 पु. 154 ] इति । भक्तु तत्रापि सविपर्यासस्यैव तस्यावधारणं संवेदनवत् । यथैव हि संवेदनस्याविभामस्याप्याबोधिमार्गावतारात् ग्राह्याद्याकारविभागविपर्यासोप रक्तस्पव प्रकाशनमन्यथा तदनवलोकनात् तथा तादृशस्य शब्दात्मनोऽपि विभ्रमोपदर्शितगकारादिवर्णक्रमविपर्यासोपश्लेषिणा गौरित्याकारण प्रतिपत्तिः आपरमर्षिपदप्राप्तेः, अन्यथा तस्याप्यप्रतिवेदनात् । अत evoktam"jJAnasyeva च वाचोऽयं लोके ध्रुवमुपालवः । " स्फोटसि0 pR0 150] इत्यपि नातीव चतुरसमुत्पश्यामः । एवं हीदमसङ्कगतं स्यात्-"पश्चिमस्तु purastanadhvaninivandhanAdhyaktapariccheca'prabhAvitasakalabhAvanAbIjasahakArI परिस्फुटतरविनिविष्टस्फोटर लम्बमेव प्रत्ययमभिव्यक्ततरपरिच्छेबमुद्भावयति । " [ स्फोटसि0 पृ. 130] इति; 25 विपर्यासोपश्लिष्टतत्प्रत्ययस्याभिव्यक्ततरपरिच्छेदत्वानुपपत्तेः । न हि पोतादिविप्लवोपासिमितश इखादित्ययस्य तत्परिच्छेदत्वं प्रतियन्ति प्रेक्षावन्तः, तदन्यतत्प्रत्ययस्यव तैस्तत्प्रतिपत्तेः । तदयमभिव्यक्ततरप्रत्ययत्वं तस्याभिधाय पुनर्बिप्लवोपश्लिष्टप्रत्ययगोचरतयाऽन्यथात्वमप्याचक्षाण: स्वोक्तमपि न प्रत्याकलपति इति कथन्नाम मण्डनः पण्डितगोष्ठयां पाण्डित्यरूद्धि दृढ मुट्ठोडु परिवृर्3हतामुपद्धीक्रेत? कथं चासौ शब्दो भेदरूपविपर्या- 30 सोपरक्तप्रतिभास एवार्थप्रतिपत्तये प्रेक्षावद्भिराद्रियेत ? न हि सर्पोपप्लवप्रत्ययविषयभावमनभवन्त्येव रज्जुर्बवनकार्याय करप्यपादीयमानोपलभ्यते, बिनिवृत्ततद्पा लवप्रतिभासाया एवं तस्यास्तदर्थमुपादानोपलम्भनात् । वर्णवत्स्यादिति चेत् ; स्यान्मतं यया वर्णवादिना वर्णस्याक्रमस्याप्यनेकक्षणक्रमालिगितप्रतिभासगोचरस्यैव तदर्थप्रतिपत्तये प्रत्यवेक्षणम्, एवं शब्द 1-पवन गौ- mA0, 0, 50, / 2-दः - zrA0, 20, 50 / 3-टावाखम्बाम मित्र mA0, 10, p0| स्फोटविम्बमिक-फोटसि । Page #396 -------------------------------------------------------------------------- ________________ न्यायविनिश्वयविधरणे [3350 स्थापि स्यादिति; सत्यम् ; इदम क्रमवर्णवादिनं प्रत्युत्तरं न स्याद्वादिन प्रति, तेन वर्णस्य तत्वतः कश्चित् कमवत एवाभ्यनुज्ञानात् । तहि ज्ञानबत् स्यात्, ज्ञानस्याविभागस्यापि ग्राह्याद्याकारविभागोपप्लवकलितस्यैव स्त्रार्थ प्रतिपत्तये प्र्तिग्र्हात्। इत्यपि नोपपत्तिमत् ; तम्याग सानुगारामुलाय लिनिगगिनिजानतया प्रथमप्रस्ताबे व्यवस्था5 इनान् । तन्न क्रमोपप्लवकलुपिताया एव वाचोऽर्थप्रत्यायनमुपपन्नम् । अतो दुर्भाषितमिदम् "भेदानुकारामानस्य वाचश्चोपप्लवो ध्रुवः । क्रमोपसृष्टरूपा वाक् शानं शेयव्यपाश्रयम् ॥ " [पाक्यप0 1187 ] "ज्ञेयेन न विना शान व्यवहारेऽवतिष्ठते । नालन्धकमया वाचा' कश्चिदर्थोऽभिधीयते ॥ [ ] इति । अपि च, विप्लवाद्यदि शब्दस्य विवेकः प्रतिवेद्यते । विप्लवप्रतिभासस्य कथं तत्राबकल्पनम् ॥ 1813 ॥ न हि पीडबिबेकेन दाहसः प्रत्यवभाति यः । तत्र पोतभ्रमः कत्रापि दृष्ट इष्टोऽपि वा बुधैः । / 1814 / / नास्त्येव तद्विवेकस्य प्रतीतियदि विप्लवात् । कथं तस्मादभिन्तस्य शब्दस्यापि प्रवेदनम् । / 1815 ॥ शब्दस्य तद्विवेकाच्चेत् कयश्चित् भेदभावतः । निविभागवचस्तत्वप्रतिज्ञा ते विलुप्यते ॥ 1816 / / किञ्चाविभागसंबित्ती विभागस्यापि वेदने । तात्त्विकत्वं विभागस्य किन्न स्यादविभागवत् ॥ 1817 / / अविभागेन बापाचेत् विभागेनेतरस्य च । प्रतीतेन. प्रतिक्षेपानोभयं तात्त्विकं भवेत् । / 1818 / / उभयातात्त्विकल्वे तु कुतो वाक्यप्रतिपत्तिः अतात्त्विकात्तदयोगादिति चेत् ? किमतः 25 कर्त्तव्यम् ? अविभागस्य शाब्दरूपस्य तात्त्विकत्त्रमिति चेत् : विभागस्यैव कुतो न ततिक्रय ताम् ? अविभागाभाव ततो वाच्यप्रतिपत्तेरभावादिति चेत् ; तस्यापि तहि न तत्कर्तव्यं विभागाभावे लतोऽपि तत्प्रतिपत्तेरभावात् , "नालन्धकमया" इत्यादिना स्वयमेत्र तथाभिथानात् । मा वा भू दुभयस्यातात्त्विकत्वात् ततस्तत्प्रतिपत्तिः, तज्ज्ञानात्तु भवत्येव, कथमन्यथा उपलुनादपि वर्णभेदकमज्ञानादमस्य शब्दतत्त्वस्य प्रतिपत्तिर्यत इदं सुभाषितं भवेत् ? "असतश्चान्तराले यः वाचो नास्तीति मन्यते । / प्रतिपसुरक्षावितः सा ग्रहणोपाय एव सः ॥ " [वाक्यप0 1186 ] इति । न चैवं शादी तत्प्रतिपतिनं भवति शब्दावनुत्पत्तेरिति वक्तव्यम् : ज्ञानादपि शब्दोपसंपृक्तादेव तत्प्रतीतेर्भावेन तत्र बाब्दव्यपदेशस्याविरोधात् । तन्न "प्रत्यक्षे विभागाव 1 प्रासादिशानं अघहारेऽवतिटतेअनुराग-prA0, ya0, 50 / 2-या बाचा करिषदर्थोऽभिधीयते इति प्र-पाव, pa0 / 3 उदरताविमौ स्फोदसिक pR0 132|5-ग्त्: A., 40, 05प्रत्यको वि-ता। Page #397 -------------------------------------------------------------------------- ________________ za50-51] 3 प्रवचनप्रस्ताव भासिनः शब्दतत्त्वस्य प्रतिपत्तिः । नाप्यविभागावभासिनः शब्दतत्त्वस्य प्रतिपत्तिः; तस्यैवाप्रतिवेदनात् । ततस्तदप्रतिपत्तौ च कुतस्तत्र 'साक्षित्वमनुमानस्य यतः "स खलु" [ ] इत्यादि सूक्तमबकल्प्येत । ततो न परपरिकल्पिता निरवयवनित्यस्फोटात्मान: पदवाक्यादयः शब्दाः, तेषां प्रत्यक्षानमानाभ्यामिवागमादप्यनध्यवसायात । तदागमस्य "साक्षात्कृतवर्माग ऋषयो बभूवः'' / निहत0 1120 ] इत्यादः प्रमाणान्तरप्रतिक्षिप्तार्थ- 5 तया प्रामाण्याभावात् । ततो वर्णा एव क्रमविशेषसम्बन्धोपाधयः शब्दा: तद्वयतिरिक्तानां तेषामभावात् । एतदेवाह अभावादतिरेकिणाम् । इति अतिरेकिणः पुद्गलस्कन्धपरिणामविशेषेभ्योऽर्यान्तरभूता नित्या वर्णपदादयस्तेषाम् उक्तन्यायेन अभावात् तद्विशेषा एव ध्वनय इति । साम्प्रतं प्रकरणार्थमुपसंहृत्य दर्शयन्नादितः शब्दानामपौरुषेयत्वे दोषमावेदयति वाचामपौरुपेयीणामाविर्भावो न युज्यते ॥ 50 ॥ इति । वाचां वर्णात्मनां पदादिस्फोटात्मनां चापौरुषेयीणां नित्यानाम् , अनित्यानामपौरुषेयत्वायोगात् , आविर्भावो व्यक्तिन युज्यते न घ्त्त्ते। स्वतोऽनाविर्भावात् , सहकारिप्रतीक्षायाश्च तत्र प्रतिक्षेपात् । अतो ध्वनयो न तदात्मान इति दोषः । कथम् ? नियतं यथा 15 भवति त्था। नियतत्वं चात्र विलवत्रिवेकेन स्वरूप एवावस्थानम् । विप्लवस्य वर्णेषु ह्रस्वदीर्धादेः पदेषु च वर्णक्रमस्य पुरुषप्रयत्नोपनीतनादभेदनिबन्धत्वेन पुरुषनिरपेक्षत्वे शब्दस्यासम्भवात् । न च तथा कश्चिदपि' चायमुपलभ्यते ( ? ) ह्रस्वायुदात्तादिभेदोपरक्तस्यैव वर्णस्य varNakramopasaMpRktasya'ba पदस्य तत्क्रमाद्युपश्लिष्टस्यैव च वाक्यादेः प्रतीतिपथप्रस्थायिनः प्रत्यवलोकनात् । ततो नापौरुषेयस्य निरवयवात्मनः शब्दस्य वाचकत्वम् अप्रतीतः । 20 पौरुषेयस्यापि वाचकत्वमभिमतवदनभिमतस्यापि किन्न स्यादिति चेत् ? अत्राह सम्यग्ज्ञानाकुशः सत्यः पुरुषार्थाभिधायकः । इति [अत्रापौरुषेयत्वं जातु सिद्धमनर्थकम् ॥51 ॥ ] इति । न हि सर्वोऽपि पौरुषेयः शब्दः पुरुषार्थस्य 'श्रेयस्तत्कारणस्याभिधायकोऽपि तु सत्यो 25 विप्रतिसारविकलः । न च सर्वोऽप्यसो तद्विकल एव अपि तु सम्यक् ज्ञानाङकुशः सम्यग्ज्ञानं तत्प्रणेतुः पुरुषस्य तदर्थविषयं निरुषप्लवं ज्ञानं तदेवाङकुशो नियामको यस्य स एव, स चायमेव स्याद्वादामोघलाञ्छनो वचनप्रबन्धो नापरः, तत्प्रणेतृणां तज्ज्ञानाभावस्य निवेदनात् । न च वमपौरुषेयत्वमेव. शब्दस्याविप्रतिसारतया नियामकमिति शक्यमुपपादयितुम् ; अपोझप्रेयस्यापि दहनादेनीलोत्पलादी विपर्पयोपदशितत्वेन विप्रतिसारप्रतिपत्तेः । एतदेवाह- 30 अत्रापौरुषेयत्वं जातुसिद्धमनर्थकम् । इति । अत्र दहनादौ यदपौरुषेयत्वं तद् जातु कदाचिन्नीलोत्पलादिमन्निधानवेलायां सिद्धं निर्णीतम् । कीदृशम् ? अनर्थकमविद्यमानार्थ तदुपदर्शितपोताद्याकारस्य वस्तुतो नीलोत्प 1 सापेपिस्व-mA0,0, pa0 / 2-3 मित्यरवम्चात्र mA0, pp0,| 3-नीतध्वनिभेद-भात, 20, 50,4-पि नयग्नुपल-pA0, 20, 50, 5-निःश्रेयसस्तका-bhA0, b0,0| Page #398 -------------------------------------------------------------------------- ________________ 5 134 न्यायविनिश्चयविवरणे 30 { 352 दावभावात् । ततो निषिद्धमेतत् ] इति । असत्यपि "मेये कर्तुरभावात्तदोबारा म नास्ति नः । " [ कर्तरि दहनादिवत्तत्र तच्छङ्काया अनिवृत्तेः सदोष एव हि दहनादिरपीरुषेयोऽपि, अन्यथा ततो मध्याप्रतीतेरनुत्पत्तेः । किं पुनः तत् सत्यं यदभिधायित्वेन शब्दः सत्य उच्यते इत्याहसर्वार्थानामनेकात्मपरिणामी व्यवस्थितौ । मार्गस्तद्विषयश्चेति मतं सत्यं चतुर्विधम् ॥ 52 ॥ इति 1. अनेकश्चासावात्मा च अनेकात्मा युगपद्भावी नानारूपो वस्तुस्वभावः, स च परिणामश्च प्रायाकारपरित्यागाज हतोत्तराकारोपादानलक्षणो विवर्त्तस्तावनेकात्मपरिणाम हो सत्य), तौ च सर्वेषामेव जोवादीनामर्थादीनां व्यवस्थित तद्विकलानाममस्तु10 त्वापादनात् । तत्रानेकात्मनः प्रागुपादानम्, परिणामं प्रति तस्य साधनत्वात् । प्रतिपादितं हि विप्रतिपन्नं प्रति तस्य तत्साधनत्वमवश्याभ्युपगमत्वञ्च अन्यथा निष्कलस्याप्रतिपत्तेः सर्वाभावप्रसङ्ग इति । तथा मार्गों निःश्रेयसप्राप्त्युपायः, स च सम्यग्दर्शन । दिविकरुपत्रयात्मक एव एकशस्तस्य तदनुपायत्वात् । न हि सम्यग्दर्शनस्यैव तदुपायत्वं सम्यग्ज्ञानाभावे तस्वार्थविपदस्थ उपनिवेद्यालक्षपस्वासम्भवात् । नापि तद्विशिष्टस्य तत्त्वार्थाधिगम15 लक्षण सम्यग्ज्ञानस्यैव तत्कारणत्वमुपपन्नम् उत्पन्नतत्त्वज्ञानस्यापि शरीरेन्द्रियादिसम्बन्धापरिच्युतेः, अन्यथा न कस्यचिदभ्युपदेष्टृत्वं प्रत्युत्पन्नतत्त्वज्ञानस्य शरीरपातेन तदनुपपत्तेः । अपरिवतितशरीरस्यापि तत्त्वपरिज्ञानाभावात् । एवं च निविषयंत्रेयं श्रुतिः स्थात्""आचार्यवान् पुरुषी वेद" [छान्दो0 6 / 14 2 ] इति । आत्मविषयश्च सम्यग्दर्शनाद्यभ्यासी विफलः स्यात्, अनुप सम्पृक्ततदभ्यासादपि "तत्वमसि [छान्दो0 6687 ] इत्यादि वाक्य20 सामथ्र्यपनी तादात्मज्ञानादात्मनोऽपि निःश्रेयसोपपत्तेः । आवरे - "निपि वस्तुनि विपर्ययानुवृत्तिपलभ्यते यथा चन्द्राव द्वित्वादिः, तदागमप्रामाण्याक्षिणी तेऽप्यात्मनि नित्यशुद्धादिरूयेण विपर्ययोपाल पसंभवात् तनिवृत्तिपरस्तदर्शनाद्यभ्यासः "आत्माऽयं द्रष्टव्यः " [ वृहदा0 2/4/5 ] इति इत्यादिना वेद्यमानो म जैफल्यदोषाय कल्पते । " [ ] इति तत्प्रतिषिद्धम् न तत्त्वज्ञान25 मेवादरोपाधिकं निःश्रेयसनिमित्तम् अपि तु चारित्रसव्यपेक्षमिति । आत्मादितत्वाभ्यासस्यैव चारित्रतास्स्माभिरभ्यनुज्ञानात् । ततः समुदित एवं सम्यग्दर्शनादिनिःश्रेयसस्याङ्गम्, अन्तमापायेऽपि तदनुपपतेः । अत एव सूत्रे "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " [] ta0 sU0 11] इति समुदायरूपेण सम्यग्दर्शनादेरेकीभूतस्य निःश्रेयसनिमित्तत्व निवेदनार्थमुत्तरपदमेकवचनान्तमेवोपदशितम् । तस्य मार्गस्य विषयो गोचरस्तद्विषयः । स च सप्तधा- "जीवाजीवावयन्धसंघर निर्जरामास्तरम् । " [ 0 sU0 14 ] इति सूत्रात् । तस्य च तद्विषयत्वं श्रद्धेयत्वादिना न प्राप्यत्वेन ततो मोक्षस्यैव तत्त्वात् । चशब्दः समुच्चये । ताविमौ द्वौ सत्यों प्राच्याभो इति एवं मतमभ्युपगतं सत्यं चतुविधं चतुःप्रकारं सर्वस्यापि सत्यस्यायंत्रान्तर्भावात् । तत एतत्सत्यचतुष्टयप्रतिपादनात् प्रवचनं सत्यमत्रगन्तव्यम् जीवादीनां च भागविषयत्वप्रतिपादन35 परिज्ञाततद्रूपस्य प्रेक्षावतो मोक्षार्थायाः प्रवृत्तेरनुपत्तेः । अत एव आह 1- यस्यैव सवा0 26 सुनि-A0, ba0, pa0 / 3- ये तव bhA0, ba0, pa0 / 4 प्राप्य । 5 तत एव सरस-A0, ba0, pa0 / Page #399 -------------------------------------------------------------------------- ________________ 335 श] 3 प्रवचनप्रस्तावः AI ममात्रवो बन्धः संवरो निर्जरा क्स्स्य्ः। कर्मणामिति सत्कृत्य मेनाकारी समीहते । / 53 / / इति । समीहते संसारविनिवृत्ति प्रति य्त्ते। कः ? प्रक्षाकारी विचारकरणशील: / कथं समीहते ? सस्कृत्य सादरं निश्चित्य । निश्चयप्रकारं च 'अहम्' इत्यादिना दर्शयति । प्रत्येकमत्र इति शब्दस्य सम्बन्धो मम शब्दस्य वास्रवादिभिः । अहमिति, ममानव इति, मम 5 बन्ध इति, मम संवर इति, मम कर्मणां निर्जरेति, मम तेषां क्षय इति c। तत्रात्मानमहमिति निदिशति अहम्प्रत्ययवेद्यत्वात् । तस्यासत्कार कस्य संसारो मोक्षो वा ? को वा तदुपाये प्रवर्तेत ? क्षणक्षीणचित्तप्रवाहस्य प्रतिक्षेपात् । तथा तस्यास्रबोऽपि कायबाइमनकर्मलक्षणः सत्कर्त्तव्य एव, तदभावे बन्धनिवर्तनाय समीहानुपपत्तेः । सत्कृते हि बन्धकारणे तस्मिन् तस्य तत्प्रत्यनीकानुष्ठानेन निवत्तंने निवतितो भवति बन्धो नान्यथा, कारणानिबर्तने कार्य निवृत्ते- 10 र्नुप्प्त्तेः। सवमाय प्रकृतिरेर रानीहा मात्मा बन्ध तत्कारणयोरपि तत्रैव भावादिति चेत् ; न; "कंवल्या प्रवृत्तेश्च" [ सांख्यका0 17 ] इत्यनेनात्मन्येव तत्प्रतिपादनात्, अन्यथा तस आत्म्व्य्व्स्थाप्नानुप्प्त्तेः। न हि अन्यव्यापारादन्यव्यवस्थापनमतिप्रसङ्गात् । नापि तत्रौपचारिकी समीहा; ततः परमार्थतः आत्मसिद्धरसम्भवात् । अन्यतस्तथा तत्सम्भवे 15 तत्प्रतिपादनवयर्थ्यात् । प्रकृतिगतमेव बन्धं निवर्तयितु प्रवृत्तिरपि तस्येति चेत् तदनिवर्त्तने ऽकि तस्य स्यास् ? अन्यथा मुक्तवत्प्रवृत्तेरयोगात् । दुःखप्राप्तिरिति चेत् ; सिद्धस्तहि बन्धादेस्तव सत्कारो भावान्तरसत्कृतात्ततस्तस्य तत्प्राप्तरयोगात् । सापि विभ्रमादेव न तत्त्वत इति चेत् ; न; आत्मनि 'तदभावात् । सोऽपि विभ्रमादेवेति चेत् । न तस्याप्यात्मन्यभावात् । सोऽपि विभ्रमादेवेति चेत्, न; अनवस्थाप्रसङ्गात् । ' तात्त्विक एव तत्र विभ्रम 20 इति चेतन; तस्य नित्यत्वे निर्मोक्षभावप्रसङ्गात । अनित्यत्वे तू सिद्धस्तव बन्धादः सरकार: तदभावे विभ्रमानुपपत्तेः । तथा कमनिर्जरापरिक्षययोरपि तदेकदेशसकलविश्लेषलक्षणयोः, अन्यथा तदुपाये संवरे त्स्याप्र्वृत्त्ः। नहि प्रेक्षावतः कस्यचित् परपरिशुद्धये स्वशरीरप्रक्षालनमुपलब्धम् । कथं पुनराबवादे: "सत्कर्तव्यत्वे कुतश्चिद् विनिवर्तन सत्कृतस्य तदयोगात् आत्मवत् । अस्ति च विनिवर्तनं तस्य अन्यथा तन्निबन्धनस्य संसारस्याप्य- 24 निवृत्त्या niHshreysaabhaavaaptteH| अतो रज्जुसादिवत् असन्नवालवादिरिति चेत; असतः कुतस्तस्य प्रत्यवभासनम् ? आत्मन इति चेत् : न; तस्य तत्त्ववेदित्वेन तदनुपपत्तेः, रज्जुतत्ववेदिनस्तत्र सर्पप्रतिभासस्यानवलोकनात् । प्रसिद्धं च तस्य तत्ववेदित्वम्-"सत्यं ज्ञानममस्तं ब्रह्म"[ तैत्ति02।1।1] इत्यादेः श्रयणात् । तन्नारमनस्तस्यावभासनम् । जीवत इति चेत्न; तस्यापि तत्त्वज्ञानरूपत्वे तदनुपपत्तेः । मिथ्याज्ञानरूपत्वे तस्य तद्रूपं तत्प्रसवप्रबन्धश्च 20 यदि सन्नेव सन्नेवास्वादिः तस्यैवात्रवादित्वात । असम्नेवेति चतः कथमसो जीवस्य: असतस्तद्रूपत्वानुपपत्तेः । इत्थमेतत्, केवलमविवेकज्ञानादसद्रूपमपि तद्रूपमिव प्रतिभातीति बेत; न; विवेकज्ञानस्यापि तस्वतस्तद्रूपत्वे स एव प्रसङगः तात्त्विक एवानवादिरिति, सम्झानतत्प्रसवप्रवाहस्य बालवादित्वात् । तस्याप्यतात्विकत्वे तद्रूपत्वाव्यवस्थितेः । तस्याप्य 1 विचारण करण-सा । 2-प्रति-सा । 3 सांस्यः माह । 4 सस्पैवेति बाल, बा, प 5 किम स्यात् pA0, 0p0|6 पुरुष एव । 7 पुरुषस्य । सजावा-mA0, 40, pa0 / बिनमामाचात् । 9 विनमोऽपि । 10'सव सस्कार' इति सम्बन्धः 1 11 तर-मा, ba0, प.. Page #400 -------------------------------------------------------------------------- ________________ न्यायविनिश्वयविवरणे [3 / 54 विवेकज्ञानान्तरात्तद्रूपवत्प्रतिभासनपरिकल्पनायामनवस्थापत्तेः । अपि च मिथ्याज्ञानाद् विवेकश्चत् स्वभावो जीववस्तुनः । कथं स्ववेदिनस्तस्य तथाजानं प्रवर्तताम् । / 1819 ॥ अस्वसंवेदने तस्य परसंवेदनात्ययात् । कथं भोगोऽवकल्प्येत संसारी यदसो भवेत् ॥ 1820 / / तस्मान्निरंशरूपस्य तस्य स्वग्रहणात्मनः । तद्विवेकामहाभावान्मिय्याज्ञानमयुक्तिमत् ॥ 1821 ॥ ततो यदुक्तम् "सर्पहाराविभावस्नामबुद्धा रखना यथा । कारणं जगतस्तद्वदयुद्धं तस्वमेव हि॥ भान्ति रश्वामसन्तोऽपि सर्पहाराचयो यया । बिद्धातोस्ताकाराः स्वरूपस्याग्रहावमी ॥ "[ ] इति । तत्प्रतिबिहितम्; स्वरूपस्याग्रहात् सिद्धत्वात् । स्यान्मतम्-कान्ततस्तस्य स्वाग्रहः कथञ्चिदेव तलावात. ततो मिथ्याज्ञानविवेकस्याग्रहणेऽपि भेदादिरूपस्य ग्रहणाद्धोगोपपत्ते15 रुपपन्नमेव संसारित्वमितिः तहि सिद्धं तद्विवेकापरिज्ञानस्य सत्कृतस्यापि कुतश्चिन्निवर्तनम्, अन्यथा जीवस्य निःश्रेयसाभावापत्तेः, तद्वदास्रवादेरपि स्मादविशेषात् । ततो युक्तमात्मन्यास्रवादिसत्कारपुरस्सरमेत्र निःश्रेयसाथिनस्तदपाये प्रवर्तनम्, अन्यथा त्द्नुप्प्त्त्ः। अत्र चोद्यम्-'कर्मक्षयान्मोक्षः' इति मतं तदनुपपन्नम्, कर्मणां विपक्षासम्भवेन क्षयस्वाभावात् । अशक्यक्रियश्च तत्परिक्षयः, तृष्णायां तद्धेती पुनरपि तेषामुत्पत्तेः । अथ कर्मवत्तृष्णाया अपि कुतश्चित् परिक्षयः, तहि स एवास्तु व्यर्थः कर्मक्षये परिश्रमः, तृष्णापरिक्षये' हि सतामपि कर्मणामकिञ्चित्करत्वेन संसारानुत्पत्तेः । कथं पुनः कर्मणामविपक्षत्वं यावता कायपरिक्लेशरूपं तप एव तेषां विपक्ष इति चेत; नः ततोऽप्येकरूपात् विचित्रशक्तीनां कर्मणां परिक्षयायोगात् । अवगतं हि विचित्रशक्तित्वं कर्मणां फलवैचित्र्यदर्शनात् अन्यथा तदयोगात् । ततो भवन्नपि तपसा कर्ममलस्य प्रतिरोधः तज्जातीयस्यैव स्थान्न विजातीयस्य । स्यादयमाशय:-तपस एव शक्त्या कर्मशक्तयः sar3अकी: क्रियन्ते परिक्षीणा वा, ततो निःशेषस्यापि कर्ममलस्याफ्ले शात् तपोले शतोऽपि चैकरोमोत्पाटनादिलक्षणात् परिक्षयो भवतीति; भवत्ययं शोभनो यदि तत्तपः क्लेशादर्थान्तरम् । तथा चेद्व्यर्थहि 'तप्तवनशिलारोहणादिपरिक्लेशः तदन्यतस्तपस एव कर्मक्षयोपपत्तेः । क्लेशाव्यतिरिक्तमेव तप इति चेत् ; न तर्हि ततः कर्मशक्तीनां सङ्करादिः तस्य कर्मफलत्वेन ततस्तदसम्भवादिति । तत्राह तत्त्वज्ञानप्रभावेण तपासवरणं नृणाम् ॥ इति । तत्त्वं जीवादिः तस्य ज्ञानं याथात्म्यनिर्णयस्तस्य प्रभावो भावनया प्रकर्षगमनं तेन यत् संवरणं बाह्याभ्यन्तरशुभाशुभरूपन्यापाराणां निवारणम् औदासीन्यापरनामधेयं तदेव तपः, तस्याल्पसत्त्वपुरुषापेक्षया तापत्वेन प्रतिभासनात् , तच्च नृणां मनुष्याणां न तिर्यग्जीया दीना भश्यानामपि तेषां तदसम्भवात् । तदेव च तपो विपक्ष: कर्मणां तनिदानप्रत्पनी35 करवात् । यो यनिदानप्रत्यनीकः त तस्य विपक्षो यथा व्याधिविशेषनिदानवातादिप्रत्यनीकः 1 सपा-mA0, 20, 50 / maanvaavinaashe| 2 कथंक-kA0, 050 / 3- स-ताः । 4"पोषन इति पा."-ता tti0|5-मार्वा प.. 30 Page #401 -------------------------------------------------------------------------- ________________ 354] 3प्रवचनप्रस्तावः 337 क्रियाविशेषः तद्व्याधिविशेषस्य, कर्मनिदानरागाद्यानबप्रत्यनीकं च तपः, तस्मासदपि तद्विपक्ष इति । कतः पनः कर्माणि कतो वा तेषां तदानवनिदानत्वं यदेवमच्यते इति चेत? आस्तामेतत, अनन्तरमेव निरूपणात् । तथापि कथं तादगासवप्रत्यनीकत्वं तपस इति चेत् ? तत्प्रकर्षविशेषे तदास्रवस्यापकर्षविशेषात् । न चायं तस्य तत्प्रत्यनीकत्वाभाव सम्भवति, क्रिमाविशेषस्य प्रत्यनीकस्यैव सतः प्रकर्षविदोषाद् बातादेरपकर्षविशेषप्रतिपत्तेः । भवत्वेवमागन्तनों तन्निदाननिबारणेनोत्पादप्रतिषेधः, कर्मणामुत्पन्नानां तु कथं परिहाणिः ? तपसो पुत्लादप्रतिषेध एवोक्तेन बर्मना सामर्थ्यं न चोत्पन्नानां प्रतिषेधे, अविरोधादिति चेत् का पुनस्तेषां परिहाणिः या तपःसामर्थ्यान्न भवतीति ? उच्यतेस्वरूपप्रच्युतिरिति चेत्, न; तस्यास्तेषामनभ्युपगमात् । आत्मसम्बन्धानां तेषां ततो विश्लेष इति चेत् ; सिद्ध तहिं तत्रापि तपस एव सामर्थ्यम् । सति तत्प्रभाबे तदुपदलेष- 10 वाहिनो रागादिस्नेहस्य प्रध्वंसात् तेषां ततो विश्लेषोपपत्तेः । विश्लिष्टानाञ्च फलदानशक्ति विकलतया कर्मभावप्रच्यवनात् । ततो युक्तमुपात्तकर्मापेक्षयापि तपस एव विपक्षत्वम् । तदेवाह सपसश्च प्रभावेण निर्जीर्ण' कर्म जायते ॥ 54 ॥ इति । तपसो निरूपितरूपस्य यः प्रभावः सामर्थ्य तेनेन, चशब्दस्यावधारणत्वात् 14 निजीण निरवशेषगलितं कर्म ज्ञानावरणादि जायते भवति । नतो यदुक्तं धर्मकीर्तिना "असम्भवाद्विपक्षस्य न हानिः कर्मदेह्योः । अशक्यत्वाच्च तृष्णायास्तद्वेतौ पुनरुदयात् ॥ द्वयक्षया यत्ने च व्यर्थः कर्मक्षये श्रमः । फलवैचित्र्यदृष्टश्च शक्तिभेदोऽनुमीयते ॥ कर्मणां तापसंक्लेशान्नेकरूपात्ततः क्षयः । फलं कथञ्चित्तज्जन्यमल्पं स्थान विजातिम्त्॥ अथापि तपसः शक्त्या शक्तिसङ्करसंक्षये । क्लेशात् कुतश्चिद्धीयेताशेषमयले शले शतः ॥ यदीष्टमपरं क्ले शाततपः क्लेश एब चेत् । तत्कर्मफलमिरयस्मान शक्तः सकरादिकम् ॥ " [प्र. vA0 1 / 275-80 ] इति । तत्प्रति विहितम् । यथोक्ते तपसि कर्मविपक्षे तदसम्भवस्याभावात् । तत्प्रभावादेव तृष्णाया अपि स्थित्यभावे तद्वलेन पुनः कर्मो पत्तरसम्भवान्, तृष्णापहारादपरस्य च कर्मक्षयपरिश्रमस्यानभ्युपगमात् । न च कायपरितापरूपं तपः कारणं कर्मनिबर्हणस्य ; अपितु 'उक्ततपःपरिहणस्यक । "बाह्यं तपः परमदुश्चरमाचरस्स्वमाव्यात्मिकस्य तपसः परिब हणार्थम् । " [ बृहत्स्व0 zlo0 83] इति वचनात् । ततस्तत्र तनिबर्हणकारणबु द्ध्या फलवचिश्मवृष्टेः' इत्यादिवचन जैनमतानभित्वमेव 'तस्यावेदयति । 1-स्याप्रकर्ष-mA0, 20, 50 / - जीवानां तृष्णायां पु-bhA0pa0 / "- तृष्यायां स्थितायां pun-"prvaa0|3sNvr-ruuptpHprivrdhnsyaiv कार्न्न्मित्य्र्थ्ः। उक्तं तपः-तारि014 ध्र्म्कोत्ः। Page #402 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयविवरणे [3 / 55 यदपीदं प्रज्ञाकरस्य--' न च क्लेश एवं तपस्तस्य कर्मफलत्वात् । न च कर्मफलमेव तपः शोतातपसे विना पश्वाशेनामपि तापसत्यप्रसगात् । [प्र. वार्तिकाल. 1277 ] इति; तदपि तादामंत्र; लेजरय मन्यवृत्त्या नबोभावानभ्य प्ग्मात्। तया तत्वज्ञान प्रभावोपनीलसंवरणस्य व उदभ्युपगमात् । तत्र च न सौगनस्य विवादः । नापि तस्य 5 कर्मनिराकारणत्रे । नन एदोन "तव तहिद्धार्थतत्त्वाकारावरोधिनी । हन्ति सानचरा ( रा ताणां सम्यग्दृष्टिः सुभाषिता । / श्रितो!द्भवः कर्मदेहयोः स्थितयोरपि । एकाभावाविना बीजे ना (जं ना) डाकुरस्येव सम्भवः ॥ " [प्र. vA0 11273-74] इति । कथं पुनर्जीवादिज्ञानस्य तत्त्वज्ञानत्त्रे नत्प्रभावात् संवरणम्, सति तत्र जीवस्नेहादरात्रयस्यैवोपपत्तेः । तथाहि-यस्तावज्जीवं विद्यमानतयाऽवलोकयति तस्य तत्रावश्यम्भावी स्नेहः, तस्य तत्सत्तात्रलोकनमानिबन्धन तयध बालपश्चादायप्युपलब्धः । जीवच स्निह्मन् तत्सुखसाधनेष्वभिलाषी मतोऽपि तदोषांस्तिरोधाय गुणानेवारोप्य पश्यति । तद्गुणदशी 15 च तानि ममेदंबुद्ध या परापराणि सुखोपभोगायादत्त एवेति न संसारोपरतिः कदाचिदपि । तन्नं जीवतत्त्वज्ञानात् संवरणम् । नाप्यजीवतत्त्वज्ञानात् । तत्रापि सत्यात्मदर्शिनस्तदुपकारिषु सक्वन्दनादिषु तदपकारिण चाहिविषादिषु परिन हद्वेषयोस्तत्प्रतिबद्धानां चानुपग्रहोपपा(घा) तादीनामशेषदोपाणामवश्यम्भावेन प्रादुर्भावात् । तदुक्तम् "यः पश्यत्पात्मानं तत्रास्यामिति शाश्वतस्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोस्साण्स्तिर्स्कुरुते॥ गणी परितव्यन ममेति त्त्साध्नान्युपाव्से। तेनारमाभिनिवेशो यावत्तावत्स स्ण्सारो॥ आत्मनि सहि परसंज्ञा स्वपर विभागास्परिप्रहद्वेषौ । अमयोः सम्प्रतिबद्धाः सर्वे बोषाः प्रजायन्ते ॥ " [प्र. bA0 11219-22 ] इति । ततोऽयुक्त तत्त्वज्ञानेत्यादीति चेत् । अत्राह रागद्वेषां विहायैव गुणदोपत्रतोस्तयोः । / मोक्षशानात प्रवर्तन्ते मुनयः समबुद्धयः । / 55 / / इति । / समा सदृशी बासीचन्दनयोबुद्धिर्येषां ते समबुद्धयः मुनयः प्रवर्तन्ते निःश्रेयसो30 पायानुष्ठाने प्रवृत्ताः भवन्ति । किं कृत्वा ? तयोः स्वपरविभागबुद्धिविषययोः रागद्वेषौ प्रोत्यमों विहायव परित्यज्येव न कदाचिदप्यविहायेत्येवकारः । कथम्भूतयोः ? गुणदोषवतो गुणश्चोपकारो दोषश्चापकारस्तौ विद्येते ययोस्तयोरिति । अथ मतम्-गुणदोषावेव निबन्धनं रागद्वेषयोस्तद्भाव भावप्रतिपत्तेः, अतो न यत्र तो भवतु नाम . तत्र तयोः परित त्यागः, यत्र तु स्तः तत्र प्रवर्तनमेव कारणभावादपपन्नं न परिवर्जनमितिः तन्न यक्तम: 14 यस्मान्न ह्युपकारापकारावेव तयोनिमित्तम्, अपि तु 'तन्मनासिकारोऽपि । अत एव निराका 1 तम्रो यदुकं पार,0, प.12 -नावामा-प्रा, ba0, 10 | 3 सविता । Page #403 -------------------------------------------------------------------------- ________________ 3155] 3 प्रवचनप्रस्ताषः 15 अस्योपकारिण्यपकारिण्यपि क्षमावतस्तन्मनस्कार विकलस्य तदाभाव (तदभाव) प्रसिद्ध : स वा तशामिपभोगं पुरुषार्यतया निश्चित्वतः चिसतल्पमुपसर्प स्तदुपभोगोपयोगिध्वनुराग तयाघातकारिषु विद्वेषं च पोषयति न त्वात्यन्तिकं पुरुषार्थविशेषं पश्यतः, तस्य तत्कारणेष्वेव 'मनस्कारस्य सम्भवात् न तात्कालिक्सुख्निब्न्ध्नेस्सु। तथा च कस्यचिद्विदुषः सुभाषितम् तदात्वसुखसंज्ञेषु 'भावेष्वझोऽन घज्यते । / हितमेवानुरुसचन्ते प्रपरोक्ष्य परीक्षकाः ॥ " / ] 'इति। तस्मादन्यत्र गुणादिभावेऽपि रामादिकं परित्यज्य निरतिशयज्ञानादिस्वभावस्य पुरुपार्थस्य परिज्ञानात् तदुपाय एव मुनयः प्रवर्तन्ते । तत एवोक्तम्-'मोमशानात्' इति । 10 sadapAva'pyapakAritvAdevAnarAgaH, तदविशेषात परत्रापि 'कस्मान्न भवतीति चेत? न; तत उपकारस्यैवाभावात् । दृश्यत एवेन्द्रियादेरन्यतोऽपि विषयोपभोगादिरुपकार इति चेत् ; न; तस्याऽतत्त्ववेदिभिरूपकारबुद्ध्या परिगृहीतस्यापि विवेकाबलोकविनिवेशितप्रज्ञावैशारद्यैः जातिजरामरणप्रबन्धलक्षणपरितापकारणस्य तृष्णाभिवद्धनस्य निबन्धनतया अपकारपक्ष एवोपक्षेपात् । तत इदं प्रत्युक्तम् "यद्यप्येकत्र बोषेण तक्षणं चलिता मतिः । सथापि न विरागोऽत्र कामोद व्नितान्त्रे|" [प्र. vA0 1 / 241 ] इति । विवेकवतः पुरुषस्य संयोगसम्बन्धेषु भावेष्वात्यन्तिकस्यैव दोषस्य दर्शनेन सर्वदापि तत्र 'विर्क्तिभाव्स्योप्प्स्ः। यद्येवम् आत्मन्यपि वैराग्येण भवितव्यम्, इन्द्रियादेरिव 20 तस्याप्युक्तेन वर्मना संसारपरितापकारणत्वस्याविशेषात् । इन्द्रियादिभिविना न तस्य तत्कारणत्वमतो न तत्र वैराग्यमिति चेत् ; इन्द्रियादिष्वपि न भवेत्, तेन विना तेषामपि तत्कारणत्वाभादात् । अत एवोक्तम् "न विना दुःखहेतुरात्मा चपि taayshaaH। निर्दोषं वयमप्येवं बैराग्यं तत्र तत्कुतः ॥ " [प्र. vA0 1 / 225] इति च t; सत्यम् ; आत्मनोऽपि मिथ्याज्ञानादिदोषपर्यायपरिणतस्य तत्परितापकारणतया परिभाव्यमानस्य वैराग्यविषयत्वेनाभ्युपगमात् । कथमेवं तस्यैव निःश्रेयसे स्थापनायामास्थापरवात्मन्यपि विरक्तिविषये तदनुपपत्तेः? तदास्थायां वा स एव रागः । सुखेषु स्थापनास्थैव राग आग्रहलक्षणः । " [प्र. वातिकाल. 11238] इति वचनात् । ततो 30 नात्मनि बराग्यस्थ सम्भव इति चेत्, न; दोषपर्यायापेक्षया तत्सम्भवात्, तत्पर्याये च न 1-मसिकार-pA0,0, 50मनस्कारस्वेतस प्राधोगा अभिमुखीभाव इति पात् । अयम्मक टिपू. 156 | 2 तनावप्रसिद्ध jhA0, 10, pa0 / 3-सिदिः taa0| 4 तम्मनसिका-मा, बर, pa0 / 5 -नुयुश्पते prA0, 0, 10 / 6 उपतोऽयम्-न्यायकमु. पृ. 849 | स्या. 10 पू. 1519 / तदुपाये तूप-prA0, पर । कुतस्तम ग-mA0, 20, pa0 / विरकमाष-ता 10 बारममा । 11 "प्रयत्नः । स्थानी-यमयोरास्था" इस्पसर:-810 Ti0 / Page #404 -------------------------------------------------------------------------- ________________ 240 न्यायविनिश्वयविवरणे [ 156 कस्यचिदपि 'विवुषः तदास्था, द्रव्य एव तद्भावात् । तत्र च न वैराग्यम्, अतो द्रव्यरूपतबंधात्मा दोषपर्यायोपमर्दनेन शुद्धज्ञानादिरूपतया स्थापयितुमास्थीयमानो न दोषाभिनिवेशिनं वैराग्योदय प्रतिरुणद्धि । कथं पुन सत्मन्यपि रूपान्तरापादानं दोषोपमर्दने तदव्यतिरेकेण तस्याप्युपमर्दनात्, उपमृदितस्य च 'दोषवदसम्भवादिति चेत्। न; 'एकान्ता5 व्यतिरेक एव दोषात् । कञ्चिद् व्यतिरेके च संवेदनस्य विकल्पतराद्याकारभेदवत् क्रमेण मिथ्याज्ञानादिभेदस्याप्युपपत्तेरुपपन्नमेव तत्र दोवरूपोपमदनेऽपि तदन्तरापादनम् । त्रिकोतराद्यात्मनश्च संवेदनस्यानभ्युपगमे न किञ्चित् स्यात् सर्वस्य संसारतत्कारणादिश्यत्रहारस्य तनान्तरीयकत्वादिति 'बहुशो निरूपितत्वात् । ततो निराकृतमेतत् "न हि तस्यान्यथाभावो नाप्यन्यस्य तथा स्थितिः । 'सस्मिनकवेशन सर्वथा दुर्घटस्वतः ॥ एकस्प नेकदेशोऽस्ति nkdeshe'stybhinntaa| यस्यकदेशः सोऽन्यः स्यात्तपा स्त्य्न्स्थितिः॥ स्याइनभ्यः कविच्चेत्तथाप्यस्त्यनवस्थितिः । परापरायकस्यामां तत्रापरिसमाप्तितः ॥ " [प्र. वातिकाल 15238] इति । विकल्पतर-विभ्रमेतरादिभिराकार रेकस्यैव संवेदनस्य तथा चान्यया च भावमभ्यपगम्य पुनरेवं ब्रुवतः स्वमतापरिज्ञानदोषोपनिपातात् । तत्संवेदनवदात्मन्यप्याकारभेदसंभवेन विरागाविरागयोरप्रतिषेधादिदमपि प्रतिषितम् "नारमात्मनि विरक्तः किं यथास्ति स विरज्यते । न तथा.न यथा सोऽस्ति तथापि न बिरज्यते ॥ " [प्र. वातिकाल. 1 / 238 ] इति । तत आत्मादौ विपरीताभिनिवेशवत एवात्मस्नेहसुखतर्षणादिनं विवेकिनः तस्य तत्त्वनिर्णय विपरीताभिनिवेशनिवृत्ती कारणाभावात्तदनुत्पत्तेः । एतदेवाह सज्ज्ञानपरिणामात्मतत्त्वसम्पत्तिपत्तितः । पीतदोषास्रवाकारो विपरीतग्रैक्षयः ॥ 56 / / इति । आत्मनि योऽसौ विपरोलग्रहः भौतिक एव, अचेतन एव, चेतनोऽप्यविकल्प एब, नित्य एव, अनित्य एवेत्यादिमिथ्याभिनिवेशस्तस्य भयो विनाशो विवेकिन इति शेषः । तस्य विशेषणं पीतेत्यादि । दोषाणामात्मस्नेहसुखतर्षणादीनाम् आ समन्तात् सत्रणम् आलयः स एवाकारः स पीतोऽन्तर्भावितः स्वरूपत्वेनावस्थापितो येन स तथोक्तः । 10 कारणस्य हि परिक्षयः कार्यमपि क्षयरूपतयावस्थापयति, अन्यथा तस्य तत्कार्यत्वा नुपपत्तेः । कुम्भकारादिक्षयेण व्यभिचारः, तेन तत्कायस्य कुम्भादेरपरिक्षयकरणादिति चेत्, न; उपादानक्षयाभिप्रायेणवमभिधानात् । विपरीतग्रहोपादाना हि जीवस्नेहसुखतर्षणादयः तत्परिक्षयान्न भवन्तीति । 'सज्ज्ञान" इत्यादिश्रेत्र हेतुः। सतो विद्यमानस्य 1 विद्वेषः mA0,10, p0|2 तात्रय अध्य-mA0,0, p। 3 दोषवेश्वास-श्रा, वा, p.| 4 एसम्ताम्पतिरेके च pa0 / 5-विति च ब-mA0, 10, 50 / 6 सांस्मन्येक-मार,0, 10 / 7-पाभवा-mA0, 20, 50|.8-ताछूस्स् श्रवः mA0, 20, 50|9स्ण्झाने-भाग्0, pa0 / Page #405 -------------------------------------------------------------------------- ________________ 3356] 3 प्रवचनमानीय 251 जीवादेः ज्ञानं सज्ञानं तेन यः परिणामः प्रतिसमय तद्रूपतयेवावस्थानं स एवात्मनो जीवस्य तरव' स्वरूपं तस्य सम्प्रतिपत्तिः युक्तितो निर्णयः तत इति । न हि तत्तत्त्वनिर्णये विपरीतग्रहः संभवति विरोधात् । ततः सति तस्मिन् क्षय एव तस्य भवति रज्जुनिर्णये सर्पग्रहवत् । ततो यथाऽवस्थितनिरवशेषजीयादिपदार्थझानपरिणामरूपमात्मान निश्चिन्वतो मिथ्याभिनिवेशादिदोष कलिलस्य व्यपगमादात्यन्तिकी शुद्धि: बुद्धिमधिरोहति । 5 तत इदं प्रत्युक्तम् "विशिष्टसुखसंगात् स्यात्तविरुखें विरागिता । नैराश्ये तु यमालाभमात्मस्नेहालावर्तते । / " [प्र. vA0 1 / 234-35] इति । यथोक्तस्यात्मन एव विशिष्टसुखत्वेन तन्निश्चयवतस्तद्विरोधिनि सुख वैराग्य- 10 नियमेन प्रवृत्त्ययोगात् । कुतस्तहि तथाविधस्यात्मनो मिथ्याभिनिवेशादयो दोषा यतो poraduHkhakukapa'kuharapari वर्तनम् ? न तावत्तत एव; अनिर्मुक्तिप्रसङ्गात, तेषामविशेषापत्तेश्च । विशिष्टा हि ते पाटवादिगुणतारतम्याधिष्ठानतया प्रतीतेः । नहि कारणाविशेषे तद्विशेषो निहतुकत्वापत्तेः । एतेन नित्यादारमादेस्ते' इति प्र्त्युक्त्म्। ततोऽपि हि न केवलात्तत्संभवः । नाय- 15 दृष्टसहायात्; अदृष्टस्यापि तत्कार्यत्वेनाबिशिष्टस्यव सम्भवात्', तद्विशेषाद् दोषविशेषानुपपत्तेः । तद्विशेषस्याप्यन्यतस्तत्कादेइव कुतश्चित् कल्पनायाम् अनवस्थाप्रसङ्गात् । भवन्तु तहि वातादिभ्य एव ते, वातप्रकृतेर्मोहः पित्तप्रकृतेष: कफप्रकृते रागः, तथा ये मोहादिमूला: प्रलापमात्सर्यानुनयादयः सर्वेऽप्युत्तरदोषास्तेऽपीति चेत्, न, व्यभिचारात, मोहादेर्वातादिवत् प्रकृत्यन्तरेऽपि' दर्शनात् । न हि तद्वपभिचारिणस्तत्कार्यत्व- 20 मतिप्रसङ्गात् प्रकृत्यन्तरेऽपि प्रकृति सांकर्येण वातादेर्भावादेव मोहादिः, अतो न व्यभिचार इति च्त्। तहि प्रतीतवदपरमप्रतीतमपि वातादिकार्य तत्र किन्न स्यात् ? प्रकृत्यन्तरण वातादेः शक्तिप्रतिबन्धादिति चेत् ; प्रतीतमपि ततो न भवेत, अप्रतीतवत् प्रतीतेऽपि प्रतिबद्धशक्तिकस्य कारणत्वायोगात् । तन्न वातादिकार्यत्वं मोहादेः। वातादिप्रकर्षाद्यनुविधानाभाबाच्च, यद्धि यस्य कार्य तत्तदुत्कर्षाद्यनुविधायि दृष्टं यथा तन्त्वादेः पटादिकम् । " न चवमत्र, वातादेहत्कर्षेऽपि मोहादावपकर्षस्य अपकर्षेऽप्युत्कर्षस्य प्रतीतेः । अथ शक्तिस्तत्रकारणं तस्याश्च वाताद्युत्कर्मादावष्यपकर्षादिसम्भवात्, तत्प्रसये मोहादौ तत्प्रतिपत्ति - विरुध्यत इति चेत् ; न; शक्तः पृथग्भावे तत एव कार्योत्पत्त्या वातादेरहेतुत्वप्रसङ्गात् । अपृथग्भावे च तदुत्कर्षादावप्यपकर्षादरशक्यव्यवस्थापनत्वात् । ततो "बातादेहत्कर्षादी तदात्मनि शक्तावपि तद्भावात्, तत्प्रभवेऽपि स एव भवेत् । न चंवम्, अतो वातावृत्कर्ष- 30 तवं तस्य bhA0, 20, p0|2-व्ण् निर्णये mA0, 30, p0| 3-वस्थितिनि-mA0,0,0 4 "रं विवरं विल्म्|"-सा त्तिक्। 5-वर्तिनं zrA0, 20, 50 / 6-वासविशिष्टादोष-मा, 10.10 / 7तुलना-नाभ्यासजा रागादयः किन्तु वातादिजाः सघाहि-वातप्रकृतेर्मोहः पित्तप्रकोषः कफप्रकृते राग इप्ति सवष्यसत्य भिषात वाताविधर्माः प्रकृतिसकरात् 11-प्र. वार्तिकाज 114 / तत्वसं0 pR0 548 / 5-पि सार्श-zrA0, 40, pa0 / 9-सीमा कार्य prA0, 10, pa0 / 10 प्रतीतपरमतमपि भार्...,0| 11-क्र्स्स्स्याप्युत्क्र्स्स्-maa0,0,p। 12-रयादरेव पाताडे-pA0, ब, pa0 / 13 वाताना उरकवादी pA0, ba0, ता.| Page #406 -------------------------------------------------------------------------- ________________ 342 न्यायविनिश्चयविवरणे [3 ॥ 57 भावेऽपि मोहादौ तद्विपर्ययात् वातादिप्रभवत्वं न मोहादी शक्यकल्पनम् । ततोऽन्यदेव तस्य कारणं वक्तव्यम्, अहेतुकत्वे कालदेशस्वभावभेदानुपपत्तेः । तच्चाभ्यास 'एव । मोहाघभ्यासादेव हि मोहादिः; तत्पाटवाद्यन विधायिनस्तस्य प्रतिपत्ते, अतद्धेतुकत्वे तदनुपपत्तेः । अतः सजातीयाभ्यासनिबन्धना एव मोहादय इति सौगतः; सोऽपि न युक्तवादी; दीर्घनिद्रादिना 5 अभ्यास व्यवधाने पुनस्तदुत्पादाभावप्रसङ्गात् । व्यवहितस्यापि हेतुत्वाप्न तत्प्रसङ्ग इति चेत्, कथमिदानीं सुगतेऽपि जन्मदोषसमद्धवलक्षणा पुनरावृसिन भवेत् । तद्धेतोः आत्मदर्शनस्य तदानीमभाविनोऽपि चिरापक्रान्तस्य तद्धेतु वसम्भवात् । तथा च में सुभाषितमिदम् "आत्मदर्शनबीजस्य हानाब्पुन्राग्म्ः|"[प्र्. vA0 1143] इति । तन्न अभ्यासस्थापि 'मोहादिकारणत्वम् । कर्मणां तु पोद्गलिकानां तदुपपन्न 'प्रमाणभावात् । तथा hi10 यथावस्थितस्व परसरच्छिदात्मनो जीवस्य स्वविषये मोहादिः शरीरेन्द्रियव्यतिरेकिजीवो पश्लिष्टपुद्गलपरिणामपूर्वकः, तत्वात्, धतूराघुपयोगिनस्तन्मोहादिवत् । कर्म पुद्गलोपश्लेषोऽपि जीवस्यापरमोहादिपूर्वकः, तत्वात धत्तरादिरसोपश्लेषवदिति सिद्ध आस्रवो बन्धश्च, तपश्लेषस्य बन्यत्वात् तदेतोश्च मोहादेरास्रवत्वात् । एतदेवाह रागादयः सजातीयपरिणामाभिवृद्धयः । सूचयन्ति हि कर्माणि स्वहेतुप्रकृतीनि च ॥ 57 / / इति । सजातीयः सदशः परिणामः परापरविवर्त्तः स एवाभिनवा पूर्वापेक्षया 'प्रत्यमत्वात् अभ्यधिका कालोपचयवत्त्वावृद्धिर्येषां ते तथोक्ताः । ते चवम्भूता रागावयो राग: स्नेहात्मा मोहविशेषः तदादयो द्वेषादयः । कि कुर्वन्ति ? सूचन्ति हि स्फुटम् । कानि ? कर्माणि निरूपितरूपाणि । कीदृशानि ? स्वहेतुप्रकृतीनि स्वस्य रामादेहेतुः कारणं प्रकृति: स्वभावो येषां तानीति। चशब्दो हेतपरत्वमस्यावद्योतयति । यतो रागादीमां हेतप्रकृतीनि कर्माणि ततः सूचयन्ति कार्यात कारणप्रतिपत्तेरन्यभिचारात । अथवा स्वे रागादयो हेतप्रकृतयो येषामिति व्याख्येयम् । कथं पुनरत्र व्याख्याने तेषां तत्सूचकत्वम् कारणानामवश्यम्भाविकार्यत्वाभावादिति चेत् ? सत्यम्; तत्र सापेक्षत्वे तन्नियमाभावः, अपेक्ष्यासन्नि धाने कार्यानुत्पत्तेः । न चैवम्, रागादीनां स्वत एव तजेतुत्वस्य प्रकृतिग्रहणेन ज्ञापनात् । 11 एवं हि ते प्रकृत्या तद्धेतवो भवन्ति यदि तत्र नापरमपेक्षेरन्, आपेक्षिकस्य हेतुभावस्य प्राकृतत्वानुपपत्तेः । प्राकृते च तद्भावे नियम एवं कार्यस्य तृष्णायामिव क्र्म्न्न्ः। तथा चालङ्कारवाक्यम् "अय तृष्णास्ति मैवास्ति कर्मणोऽस्य परिक्षयः । सतृष्णस्यास्प हि भवेत् पुनः फर्म परापरम् ॥ " [pra0 बार्तिकाल0 1 / 190 ] इति । कथमेव कारणस्याप्यव्यभिचारिणो लिङ्गत्वसम्भवात् कार्यादिभेदेन 'लिङ्गविध्यकथनम् ? इति चेत् सत्यम्; अस्त्ययं सौगतस्य तद्वादिनो दोषः, कारणलिङ्गस्य स्वभा 20 1 एवं न मो-thA0, 10, pa0 / 2 मोहाधिकार prA0, 10, pa0 / 3 प्रमागाभावात् श्रा, 20pa0 / 4-स्वपास्य स्ववि-या, ba0, pa0 / स्वपरस्प वि-pa0 / 5 पुद्गलश्लेषो-mA0 ba0, pa0 / 6 प्रत्यवस्था-pA0, 20, p0| 7-का वा का-prA0, 10,50 / 8 पदत्वमप्पाव-prA0, 10, 10 90 वा. 31 / Page #407 -------------------------------------------------------------------------- ________________ 3158-59] 3 प्रवचनप्रस्तावः 343 वान्तर्भावप्रत्यायनात् । तदेवं क्लेशकर्मकतिपयव्यक्ति विशेषगतस्य कार्यकारणभावस्या - नुमानतः परापरभेदात् प्रतिपत्तावना दिरेव स व्यवतिष्ठते, तदनुमानबलभाविना तर्कज्ञानेन सचैव तत्र प्रतिपत्तेः । तत्प्रामाण्यस्य च निरूपितत्वात् । साम्प्रतं तत्वज्ञानेत्यादिनोक्तमपि कर्मनिर्जरणं विनेयानुजिघृक्षया स्पष्टमभिधित्सुराः सात्मीभावाद्विपक्षस्य सतो दोषस्य संक्षये । कर्माश्लेषः [ मत्तानां निवृत्तिः फलदायिनाम् ] ॥18॥ इति । भवति हि सतो विद्यमानस्य दोषस्य रागादे: संक्षयः सामस्त्येन विनाशः तद्विपक्षस्य रागादिप्रत्यनीकस्य निरूपितस्य तपसः सात्मीभावात्, अनात्मरूपस्यात्मरूपतया भावनात् । सति च तत्संक्षये कर्मभिरागन्तुभिरश्लेषोऽसम्बन्धः आत्मनः तेषां दोषनिदानत्वेन 10 दोषाभावेऽनुसते, अनुत्पन्नश्च सम्बन्वस्यासम्भवात् । प्रवृत्तानां तहि कर्मणां कथं निवृत्तिः ? इत्याह वृत्तानां निवृत्तिः फलदायिनाम् । इति । प्रवृत्तानां पूर्वोपातानां कर्मणां निवृतिरात्मनो विश्लेषः । कीदृशानाम् ? फलदायि - नाम् । विशेषणमप्येतद्धेतुत्वेन द्रष्टव्यं फलदायित्वादिति । दृश्यते च फलदायित्वेनो- 15 पात्तस्यापि मदिरादेविनिवृत्तिः तथा कर्मणामपि । फलञ्च तेषां स एव रागादिर्दोष:, तथान्तरमेव निरूपणात् । तदेवमात्मनः कर्मसम्बन्धाभावे तत्सम्बन्धतिरोहितस्यानन्तज्ञानादिस्वभावस्याविर्भावात् भवत्येव परमा निर्वृतिः । कथं पुनरात्मनः कर्मसम्बन्धाभावे कर्तृत्वभोक्तृत्वे तयोस्तदुपनिबन्धनत्वात् ? ' तदभावे चात्मैव न भवेत् तस्य तल्लक्षणत्वात्, अतो न तत्सम्बन्धाभावेन तस्य निःश्रेयस कल्पनात्मवादिनामुपपन्नमिति चेत् तम यथावस्थि- 20 तस्वपरविषयपरिशुद्धज्ञानस्यैव तल्लक्षणत्वात् । तत्र च " प्रभास्वरमिदं चित्तम्" [ pra0 vA0 1 / 210] इति ब्रुवतः सोगतस्यापि विवादाभावात् । चित्तस्यैव कथञ्चिदन्वयिनः आत्मत्वेन व्यवस्थापनात् । ततः क्रिया भोगयोरभावेऽपि न परिहाणिरिति durvyAhRtametat"AtmIyameva यो नेच्छेन्द्रोक्ता इव न विद्यते । आत्मापि न तदा तस्य क्रियाभोगौ हि लक्षणम् ॥ " [pra0 vA0 1257 ] इति । कुतः पुनर्विवपक्षस्य सास्मीभाव इत्याह 25 प्रतिपक्ष स्थिरीभावः माय: संस्कारपाटवात् । इति । प्रतिपक्षो रागादीनां तत्त्वज्ञानभावनारूपं तपः तस्य स्थिरीभावः आत्ममयत्वं संस्कारस्य तद्भावनोपनीतवासना विशेषस्य पाटवात् । स च ततः प्रायो बाहुल्येन कदाचिद- 30 सत्यपि तस्मिन् क्षयोपशमविशेषादेव भावात् । के पुनस्ते दोषा येषां तद्भावना विपक्षभावेनोपक्षिप्यते ? इति चेत् अत्राह निर्हासातिशयौ येषां तत्प्रकर्षापकर्षयोः ॥ 6 ॥ इति । तस्य तत्त्वज्ञानाभ्यासस्य प्रकर्षापकर्षावुपचयापचयौ तयोः सतोर्येषां रागादीनां निहसातिशय हानिवृद्धी तेषां स विपक्ष इति प्रतीयते, अन्यथा तत्प्रकर्षादौ तन्निसादेरनु- 35 1-शः सचत zra0, ba0, pa0 / 2 दायित्वमिति A0, ba0, pa0 / 3 तद्भावे mA0, 50, 50 / 4 पेश pa0 / 5 बास्यैव prA0, ba0, pa0 / Page #408 -------------------------------------------------------------------------- ________________ 344 न्यायविनिश्चय विवरणे [ 359 पपत्तेः । तया च यत् यत्पाटवे सत्य होयते ततस्यात्यन्तपाटवान्निर्मूलमपहीयते बघा दहन पाटवाच्छीतस्पर्श, तत्रज्ञान पटवा दपहीयन्ते च रागादय इति सिद्धः संवरस्तत्वज्ञानात्मा । ततश्च दोपामहानादागतकर्मानुत्पत्ती उत्पन्नानाञ्च तदपहातव्य क्लेशमात्र फलप्रदानामाद्भवति परिशुद्धिः या सिद्धिरात्मनः काष्ठागतात्तत्त्वज्ञानपाटात् दोषाणां 5 समूलतलप्रहाणादात्मनोऽपि स्यात् अव्यतिरेकात, अन्यथा दोषाणामपि न भवेदिति चेत्; न; आत्मन एवं तद्रूपस्य प्रहाशात् । प्रहीणस्य कथमवस्थितिः, यतः कैवत्यमिति चेत् ? तथापि प्रतीतेरेव । निरूपितं च स्थित्यादित्रयात्मकत्वं सर्वस्यापि भावस्व । ततो नेदं जैन प्रति दूषणम् - 10 "यस्यात्मा बल्लभस्तस्य स नाशं कयमिच्छति । " [pra0 vA0 1 / 236] इति । सन्नेव ह्यात्मा कस्यचिद्वल्लभः । न च कौटस्थ्ये तस्य सत्त्वम्, तत्र क्षणभङ्गकान्तदक्रियाशक्ति कल्यस्य निरूप्न्नात्। परिणामिनि च विनाशस्यावश्यम्भावात् तमिच्छत एव तद्वल्लभत्वोपपत्तेः । न तत्र कथमिति प्रश्नोपपत्तिः, अनुपपत्तिविषय एव 'तदुपपत्तेः । अय सौगतेनापि तत्वज्ञानं भावनाधिष्ठितं निःश्रेयसनिबन्धनमभिहितं कस्माशेष्यते ? 15 इति चेतुः किं पुनस्तस्य तत्रज्ञानम् ? "स्वादिलिङ्गोपजनितमनुमानमिति चेत्; कुतः तत्सिद्धम् ? असिद्धस्य ज्ञानत्वानुपपत्तेः । स्वसंवेदनादिति चेत् नः तस्य प्रत्यक्ष 'विशेषत्वेन स्वलक्षणविषयत्वात् अनुमानस्य च सामान्याकारत्वात्, अन्यथा शब्दसम्बन्धयोग्यत्वानुपपत्तेः । स्वतः स्वलक्षणात्मवानुमानं सामान्याकारस्तु तत्र विकल्पान्तरोपनीत इति चेत्; न; तदन्तरस्याप्य विदितस्याज्ञानत्वात् स्वसंवेदनाच्च सामान्याकारत्वेन विदितत्या20 योगात् । तत्रापि तदाकारस्य विकल्पान्तरोपनीतत्वकल्पनायां प्रकृतप्रसङ्गानतिवृत्तेः अनवस्थापत्तेश्च । सत्यपि तत्र स्वसंवेदने कथमनारोपात्तत्प्रतिपत्तिः न चारोपस्यैवानुत्पत्तिः ""परोक्षा तो बुद्धिः" [ ] इति ब्रुवतां " तत्रास्वसंवेदन समारोपस्यस प्रादुर्भावात् । स्वसंवेदनेनैव तदुत्पत्तेः प्रतिबन्धादिति चेत् न "अनन्वयेऽपि citta"prabandhe तेनवे" कत्वारोपजन्मनः प्रतिबन्धात् अनारोपप्रतीतिभावेनानु मानव कल्योपनिपातात् । 25 अनुमानान्तरात्तत्राप्यना रोपप्रतीतिकत्वकल्पनायाम् अनवस्थानम् अनुमानपरम्पराया 'अपरिसमान्तेः । ततो नानुमानस्य सम्भवो निराशेपायास्तत्प्रतीतेरभावात् । सम्भवतोऽपि कस्तस्य भावविता ? विना तेन भावनानुपपत्तेः । न चित्तक्षण एव; कस्यचित्तस्य परापरकालावस्थायित्वेन परमताप्रसिद्धेः । क्षणविनाशिनश्च भूयोवृत्या "तद्भावकत्वानुपपत्तेः । सन्तान इत्यपि न युक्तम् अन्वयिनस्तस्यापि वस्तुवृत्ते30 नाभावात् अवस्तुवृत्या सम्भवतश्च भावनादी वन्ध्यास्तनन्धयवदनुपयोगात् । तन्न तस्य भावना । तत्सम्भवेऽपि न किञ्चित् फलमित्यावेदयति- 1 यथा च pa0 / 2 सुपजायते A0, ba0, pa0 / 3 सिद्धिः bha0 ba0, pa0 / तत्राहाराध्य 0, ba0, pa0 / 5 वा सि tA0 / 6 प्र्भोस्स्प्तेः। 7 स्वश्वादि zrA0, ba0, pa08 विषयत्वेन प्राओ, ba0, pa0 / 9 र विप0 / वस्तुवि zra0 10 10- रोपास्यैवा pa0 / 11 "तस्मादप्रत्यचा बुद्धिः" mI0 bhA0 111 / 5 / 12 "मीमांसका नाम " - sA0 di0 / 13 -स्य विदितस्य pra0, 0 16 एक धारोपपतेः - tA0 zi0 / pa0 / 14 अन्वयेपि A0, ba0, pa0 / 15 प्रबन्धेनैवैक prA0, 2010 17 अपि स -A0, ba0, pa0 / 18 "सौगलमवेऽप्रसिद्धेः " - sA0 da0 | 19 तद्बाधकत्वा-A0, a0, pa0 / Page #409 -------------------------------------------------------------------------- ________________ 360] 3 प्रवचनाप्रस्तावः 345 यद्ययनात्मविज्ञानभावनासम्भवस्ततः । न निरोधो निरोधे वा न प्रयोजनमीक्ष्यते ॥ 60 / / इति । आत्मेति कचिदन्वयः, तदभावे भावानां narAmyasyAbhi'matasyAvazyambhAvAla, स रते शामिन सानि शिकामानि च तेषां सम्बन्धिनी भावना क्षणभङ्गनरंश्याऽचनुमानाभ्यासवृत्तिः तस्या यद्यपि सम्भयः अपिशब्दस्तदभ्युपगमं सूचयन् । वस्तुतस्तदभावं निवेदयति । ततस्तत्सम्भवात्, न मिरोधो न विनाशो "मिश्यारोपस्य । तन्निरोधाय हि तत्सम्भवः परस्याभिमतः "मिथ्याध्यारोपहामार्थ यत्नः" [10 vA0 12194] इति वचनात् । न चानुमानात्तनिरोधः तस्यावस्तुविषयत्वात् । वरतुविषयस्य' हि ज्ञानस्य तदन्यत्प्रतिनिरोधकात्वं यथा रज्जुज्ञानस्य सर्पवेदन प्रति, नावस्तुवेदनस्य यथा तस्यैव सर्पज्ञानस्य 'सम्भ्रमान्तरं प्र्ति। सामान्यावलम्बनत्वेनावस्तुवेदनस्यापि तस्य । / वस्तुनि प्रतिबन्धात, भावनापरिकलितस्य तदध्यारोपप्रत्यनीकवस्तुस्वलक्षणदर्शनप्रत्युपस्थापनद्वारेणोपपद्यत एवं तन्निरोधकत्वमिति चेत् न; प्रतिबन्धस्यैव प्रमाणाभावेन प्रतिक्षिप्तत्वात् । तन्न ततो भाव्यमानादपि वस्तुस्वलक्षणस्य दर्शनम्, अपि तु तद्विषयस्यैव मिथ्याकारस्य । अथापि कश्चित् ततस्तदर्शनं तथा वैराग्यदर्शनमपि दुःखभावनायां किन्न भवेत् ? यत इर्द दुरुक्त न भवेत्__ "दुःखभावनयाप्येष दुःखमेव विभावयेत् । " [प्र. वा. 1 / 240 ] इति । तन्न मिथ्याज्ञानाभ्यासबतोऽपि मिथ्यात्वस्य निवृत्तिः मद्यपानान्मदस्येव, तदुक्तम् अतस्त्वं भावयन् भिक्षः कथं तत्त्वेन युज्यते । पिवम्मचं माभावं कथन्नु प्रतिपद्यते ॥ " [ ] इति । अथवा ततो न निरोधो निरोध्यस्याभावात् । कथं पुनस्तस्याभाव: ? सुखदुःखहर्षविषादादिपरापरवित्तक्षणेषु एकत्वज्ञानस्यैव निरोध्यत्वादिति चेत् सत्यम् ; यदि तस्यारोपितविषयत्वम्, न चैवम्, भेदज्ञानबत्तस्यापि निधिवन तत्त्वविषयत्वात् । न च तत्त्वज्ञानमंद निरोध्यम्, भेदज्ञानस्यापि तत्त्वापत्तेः । न किञ्चित्तत्त्वज्ञानं विचारासहत्वात् 25 सामान्यं तु व्यवहारण, ततो भेदज्ञानमपि निरोध्यमेवेति चेतः उच्यते-सद ज्ञानं यदि वस्तुतो नास्ति न भावनासम्भवतस्तस्य निरोधः, स्वत एव भावात् । अस्ति चेत् ; कथन तत्त्वज्ञान सत् ? तेन स्वरूपस्य 'सत एव प्रतिबेदनात् । न च तस्य सन्तानस्य निरोधः; चरमतिनः सजातीयानवक्लप्तौ विजातीयेऽप्यनुपयोगात् नित्यवदवस्तुत्वापत्ती तदुगदानप्रदाहस्यापि तत्त्वापत्तेः । तत्र चोक्तम्-'स्वत एव "तस्याभावात् किं सन्निरोध- 10 प्रयासेन इति । तन्न तस्य निरोधः । निरोधे या यत्किञ्चिन्मुमुक्षुप्रयासस्य फलं परिशुद्धपरापरचिललक्षण प्रयोजनं पराभिमतं तत् न सम्भवति । संवृत्या सम्भवति तत एव तस्य 1"मामशकदस्य कथमन्वयवावकरबम् इति च्यसे, प्रतति सातत्येन गच्छतील्पास्माऽश्चय:"-DA ttik|2-mtH avazya -sA. 13 -श्यावन-pa0 / 4 "अध्याहामिदम्"-DA0 Ti05 -यस्थाभिधान -prA0, 20, 50 / 6 "विभ्रमामन्सरम"-सा di0|7-बु तत्वज्ञानस्यास्पब mA0,0, p0|-न्ण् तस्वम mA0, 050 / 9स्वत zrA0,0pa0 / 10 तस्य भावात mA0, 4, 50 / Page #410 -------------------------------------------------------------------------- ________________ 356 न्यायविनिमयविषरणे मोक्षत्वेन, तत्फलत्वं च त्रस्तुत: 'पुनस्तस्यापि निरोध एव मोक्ष इति चेत् न तहि तस्य प्रणीतत्वम्, 'तद्धि मोक्षान्तरप्रतिक्षेपेण तस्यैवेष्टत्वम् । सम्प्रति 'तदन्तरस्यापि प्रतिपादनेन तस्य 'तल्लक्षणाभावात् । यदि वा, निरोधे वा मोक्षे तत्र प्रयोजनं प्रमाण 'प्रयुज्यते प्रकर्षेण युक्तं क्रियतेऽनेनेति प्रयोजनम्' इति व्युत्पत्तेः तन्नेष्यते' न सम्भवति । सम्भवे तत्रैव तन्न भवेत्, नापि सस्यायुक्ति विकलत्वं तदविकलत्वादेव 'सांवृतत्वोपपत्तेः । ततो दुर्भाषितमिदम् "परितुष्टः क्षणो यस्य सम्भवत्यपरापरः । तस्य मोक्षः प्रणीतोऽसो भ्रान्त्य्युक्तिविनाकृत्ः॥" [प्र. वातिकाल. 1 / 203 ] इति । गजान त सीतारन्यव निरोधस्य प्रणीतत्वेन मोक्षत्वमिति चेत् । अत्रोत्तरं विरोधे वा इत्यादि। एतदुक्तं भवति--निरोधमभ्युपगच्छता तत्परिच्छित्तये प्रमाण वक्तव्यम्, अन्यथा तीर्थान्तरमोक्षवत्तस्य प्र्न्नीत्त्वाव्य्व्स्थितेः। तच्च न तावन्मुक्तस्यव, निःसरणाभावानुषङ्गात् । निःसरणं हि मुक्तस्य पुनः संसाराभावः । न च प्रमाणे सति तदभावः; तस्यैव निरोधिनः संसारस्वात् । तन्न मुक्तस्य प्रमाणम् । संसारिण इति चेत् ; 15 तदपि न प्रत्यक्षम्, तस्य तलभाविन' एव तद्विषयत्वम्, निरोधस्य च नीरूपत्वेन बल वैकल्यात् । अतदाकारस्य च न "तद्विषयत्वम्, आकारवादव्यापत्तेः । तदाकारत्वे च न प्रत्यक्षत्वमभावत्वात् । पुनः प्रत्यक्षान्तरेण तत्प्रतीतिकल्पनायामनवस्थापत्तेः । तन्त्र प्रत्यक्षं तत् । नाप्यनमानम; प्रत्यक्षाभावे तस्याप्यनवकल्पनाता नापि प्रमाणान्तरम; अनभ्यपगमात् । सन्न निर्वाणस्प निरोधाकारः प्रमाणाभावात् । अत एव न तत्र रागाधुपशमरूपः शान्ताकारः; 20 प्रमाणपयातितिनि" तस्मिस्तदाकारस्थाशक्यकल्पनत्वात् प्रणीतत्वाद्याकारवत् । ततो यदुक्तम्- "निरोधः शान्तता प्रणीतसा "मिःसारभावश्चेति चतुराकार निरोधसत्यम्" [ इति; सत् प्रतिव्यूढम् । तन्न सन्ताननिरोधो निर्वाणम् । सति वा तस्मिन् न प्रयोजनं फलं मुमुक्षूणामीक्ष्यते । न च निष्फले तस्मिन् प्रेक्षावतामभिरुचि रुपपन्ना तद्वत्ताविरोधात् । अन्यथा ब्रह्मविदां जीवविनाशलक्षणे" मोक्षे तद्वदभिरुच्युपपत्तेः । 25 यत्तत्र प्रहसनं प्रज्ञाकरस्य "न च तावशा मोरंग किञ्चित् प्रयोजनमित्यही महत्प्रेक्षापूर्व कारित्वं योगिनाम्" [प्र. वातिकाल. 1234] इति तन्न युक्तं भवेत् । तत्र सोगतकल्पितो माक्षः, तदभावात् न तन्मार्गत्वम् अनात्मविज्ञानाभियोगस्य नंरात्म्यज्ञानस्य मिथ्यात्वाच्च न तदभ्यासस्य मार्गत्वमित्यादर्शयति- / 1पुर्ता0| 2 वहिमोचा-yA0, 20, 50 / 3 सबम्तवत्सल्यापि निरोधे mA0, 20, 50 / 4प्रणीववशक्षकाभावात् । प्रवीतत्वम् "प्रतः परोऽपि समवति मोक्षसाऽसिक्षेपेय प्रगीसस इत्याकारः । " - बार्तिकार. 1791 / 5-तेसम्भवे पार, 0,10 / 6-विकल्पवं mA0, 40, pa0 / 7 किया-मा, 20, 50 / अयुक्त्प्विक्ल्स्वादेव्। 8 साम्मसरवो-pA0, 20, 50 / "माझमयां विषय इति लोगरभिधामार" -साहि0|10-स्द्विस्स्य्व्स्माकार्-maa0, 50, pa0 / 11-पदाक्षिवीवित-mA0,0, 501 12 "निरोधक्ष, शान्त:, प्रणीतसः, नि:सरवतश्चेति चस्वार भाकारा:- म. वाशिफास. 1191 / निरोधः शान्ततः प्रणीता निःसारसश्वेति prA0, 10, pa0 / 13 गिःस्ण्सार्-ता। 14-पापणेऽपि मोझे zrA0,0, पः । Page #411 -------------------------------------------------------------------------- ________________ 361-63] 3 प्रवचनप्रस्तावः हेयोपादेयतत्वार्थविपरीतव्यवस्थितः । मिथ्याज्ञानमनात्मओं मैयादिप्रतिरोधतः । / 61 / / इति । सौगतेन हि यदनात्मज्ञम् आत्मवेदन विमुखं ज्ञान विज्ञानमभ्यनुज्ञातं तन्मिध्यैत्र । कुत एव तत् (एतत् ) तत्त्वेन तद्भावेनाध्यते इति तस्यायों, हेयोपादेयो च' तो तत्त्वार्थों च तयोः या तद्विज्ञानबलात् विपरीता हेयस्योपादेयतया उपादेयस्य हेयतया व्यवस्थितिः तत 5 इति । न चेयं नास्त्येव सर्वथा फलविकलतया कथञ्चित्तद्वत्तया च यथाक्रम त्याज्योपादेययोपिचत्तसन्ताननिमू लोच्छेदावस्थानयोस्तज्ज्ञानेन विपरीतस्थितेरवकल्पनात् । अथवा तद् ज्ञान मिथ्येत्यसम्भवीति व्याख्येयम् । अत्र निमित्तमाह--'मंग्यादिप्रतिरोधतः' इति । मैत्री तत्त्वमात्र समताभावनम् आदिर्यरय गुणोत्कृष्टादिविषयस्य प्रमोदादेः तरय यः प्रतिरोधः तज्ज्ञानसम्भवे प्रतिनित्तिः तत इति । तथाहि-न तावत्तज्ज्ञानं विनेयानां स्वत एव; सुगत- 10 कल्पनावैफल्यप्रसङ्गात् । सुगतादेव ततेषामादितः परार्थानुमानरूपमिति चेत् । न ततोऽपि तज्ज्ञानवतः तदसम्भवात् । स हि कृपया तत्तेषामुपदिशति । न च तज्ज्ञानवतः कृपा विषया. भावात्, सर्वस्यापि तेन बितेयवर्गस्य तत्वतो नीरूपतयंव ज्ञानात् । तदध्यारोपस्यापि तदभावतत्त्वज्ञानवत्यसम्भवात् । ततो यदि सुगतस्य कक्षणावत्वमप्रतिरधि न तस्य तदभावज्ञानम् । तथा विनेयलोकस्यापि, इति युक्तं तस्यासम्भवित्वम्, असम्भवतश्चानभ्यासभूमित्वेनानिर्वाण- 15 मार्गस्वमपीति । साम्प्रतं स्त्रमते प्रमोदादेविषयभावादिना विधानमुपपन्नमिति दर्शयन्नाह तत्वार्थदर्शनज्ञानचारित्रेषु महीयसाम् । / आत्मीयेषु प्रमोदादिरत एच विधीयते । / 62 / / इति । तत्त्वेनार्यन्त इति तत्त्वार्था जीवादयः तेषां यानि दर्शनशानचारित्राणि श्रद्धानाधिगम- 20 तस्थिरीभावलक्षणानि तेषु प्रमोशवि: हर्षादिः, आदिपदात् मैत्रीपरिग्रहः स विधीय्ते। "मंत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु" [ ta0 sU0 7 / 11] इति प्रवचनेन । कुत: स तेषु विधीयते ; इति चेत् अत एव अतोऽस्मात्तत्त्वार्थदर्शनादीनां भावात् परमते च तद्विषयस्थाभावात्, तस्य च चारित्रविकल्पत्वेन निःश्रेयसकारणत्वात् । एव्काराग्निमित्तान्त्र्ब्युदास्ः। केषां स विधीयते ? महीयसां प्रत्यासन्ननिःश्रेयससम्पदाम् । 25 तेषामेव सांसारिकभोगनिस्पृहव्यापारतया महीयस्त्वोपपत्तेः । कीदशेषु तेषां स विधीयत इति चेत् ? आरमीयेषु । उपलक्षणमिदम्, लेन परकीयेषु चेति प्रतिपत्तव्यम् । न चैवमनस्थितस्यापि मुगतस्य क्वचिन्मयादिक सम्भवति इत्याह यस्तावत [करुणारत्त्वात्तिष्ठत्येव हि चेतसाम् । सन्तानः स परोच्छेदान्न समत्वं प्रपद्यते ] ॥63॥ इत्यादि। 30 नन्विदमुक्तमेव पूर्व किमर्थ' पुनरुच्यते इति चेत् ? बालधियां परिचयस्थयार्थम् । एबमुत्तरत्रापि । न चैवं सर्वत्रप्रसङ्गः अनयव दिशाऽन्यत्रापि तत्स्थैर्यान्यासस्य' कर्तव्यतायाः 1 विज्ञानमस्य तु ज्ञान-pA0, वा, प.12 च तस्वाथी A0, 0pa0 / 3 सज्ञानममिध्ये -माल, ब, pa0 / 4-रोधान mA0, 10, p0| 5-मन नि-pA0, वा, p.| 6 -भ्यासकस -मा, ba0, 10 / Page #412 -------------------------------------------------------------------------- ________________ 348 न्यायविनिश्चयविवरणे सूचनात् । तावदिति वाक्यालङ्कारे । यश्चेतसा सन्तानः सुगतानामा तिष्ठत्येव न निर्वाति । कुतः ? करुणावस्वात् स समत्वं मंत्रीरूपम् उपलक्षणमिदम् तेन प्रमोदादिकमपि न प्रपद्यते न कतरेन प्राप्नोति विषयाभावात् । अस्त्येव सन्तानान्तरं विषयः तत्र सस्वमात्रे मैत्र्या व्रतचारिणि प्रमोदस्य क्लेशवति करुणाया निघु णादाबुपेक्षायाश्च तेन प्रपत्तेरिति 5 चेत्, न; तत्र सर्वत्रापि तेन nairAtmyajJAnapradhAnenocchedasya'va करणान्' / न च तद्गोचरं मैयादिक व्योमकुसुमादिवत् । न यदा मैयादिकं तदा तत्रोच्छेदः पश्चादेव तस्य भावादिति चेत् ; न; वस्तुसति पश्चादपि तद्भावस्य निषेधात् । अवस्तुसतश्च पूर्वमपि कस्तस्योच्छदाद्विशेषः यतो मच्चादेविषय: स्यात् ? अध्यारोपतः सत्त्वमिति चेत्, न; अवस्तुसति । तस्यैवाभावात् । तस्यापि ततो भावेऽनवस्थापत्तेः । सुगतस्यैव तदध्यारोप इति चेत् ; तेन 10 तहि तन मध्यारो पुनस्टमुन्हे दामासनेत र मारोगयितव्यम्, "प्रक्षालनादि पनत्य दूरावस्पर्शनं परम्" [प्र. वातिकाल. 11547 ] इति न्यायात् । तन्न अवस्तुसतः पूर्वमपि तद्विषयत्वम् । वस्तुसत्त्वे तु कथं तत्रव मच्याविरुक्छेदश्च विरोधात् ? न विरोषः, रागादिदुःखोपशमरूपत्वेनोच्छे दस्यय परेषामिष्टत्वादिति चेत् । न ; अभीष्टत्वेऽपि स्वसन्तान बदस्तुसत्युच्छे इस्याशक्यत्वात् । तन्न तदुच्छेदात्मा मोक्षः सम्भवति । कस्तहि वातव्य' 15 इत्पाह तस्मात् [ निरास्त्रवीभावः संसारान्मोक्ष उच्यते । सन्तानस्यात्मनो वेति शब्दमात्र तु भिद्यते ] ॥ 64 ॥ इत्यादि । तस्मात् उक्तस्य मोक्षस्यासम्भवात् निरालीभावो मिथ्याज्ञानरागादेरास्त्रवादनिकान्तस्य' निष्क्रान्तस्य भावो भवन संसारान्मोक्ष उच्यते मोक्षवेदिभिः । भवतु सम्तानस्य 20 इति परः । तत्रोत्तरम्--आत्मनो वा इति, आत्मन एवेत्यर्थः । पाशब्दस्पावधारणार्थत्वात् आत्मन एत्र 'कथञ्चित् संवेदनान्वयरूपस्य सन्तानत्वोपपत्तेः, निरन्वयज्ञानप्रवाहस्याशक्यकल्पनत्वेन निरूपितत्वात् । कस्तहि सन्तानात्ममोर्भेद इति चेत् ? न कश्चिदर्थतः । केवलं सन्तान हलि बात्मेति च 'शब्दमा सुभिध' इति । कथं पुननिरास्रवस्याप्यात्मनः परापरशरीरसञ्चाराभावः, तत्सञ्चारकारिण एव तस्य प्राग्लब्धत्वात् । पश्चादतत्कारित्वे 25 तु परापरज्ञानपर्यायकारित्वमपि न भवेदिति स एवोच्छेदभावः पुनरप्यागत इति चेत् ; न; तत्र कारणाभावात् । न हि आत्मैव तत्सञ्चारे कारणम्, अपि तु' अविद्यातृष्णादिरपि । तत्त्वज्ञानपरिपाकवतश्च तदभावेन सामग्रीवकल्यान यक्तं तत्सञ्चारकारणत्वम । आत्मन परापरपरिशुद्धज्ञानपर्यायापेक्षया तु निरपेक्षयन कारणत्वस्यवोपपत्तेः न तदुच्छेदवादप्रत्यावृत्तिरपि । न च तस्यानवस्थितपरापरिमाण स्याप्यवकल्पनम, तत्रापि कमसचिवरयय तस्त्र कारणत्वात, अधिगलनिःश्रेयमस्य च कर्माभावात् । ततः परित्यक्तकायपरिच्छिन्नतया अदस्थितमेव तस्य परिमाणम् । तदपि कर्माधिपत्येनोपनिबद्धं तदभावे कथमिति चेत् ? 1 प्रतिपसे-वार, 4, p0|2-पिन् नैरा-zrA0, ब, pa0 / 3 -णाया~ म चरगो-prA0, य.. p0|4 मैग्याविवि-pA0, व, pa0 / 5-पि भाये-पा, ba0, 10 / 6 कर्तव्य i-0, 20, pa0 / 7 -स्य भवनं श्रा, ma0 / -स्म निष्क्रान्तस्य भवनं pa0 / पूर्वमनिकारतस्य परचारिकामतस्य । 8 कथं चेत् श्रा, 20, 50 / 9-परम्वयमा b0,p। 10 प्राबल्वात् mA0,0pa0 / 11 तसञ्चारिका -prA0, 20, p0| 12-शस्याप्यक-साब0, प.! 30 Page #413 -------------------------------------------------------------------------- ________________ 3165] 3 प्रवचनप्रस्तावः असत्यपि कुम्भकारे तदुपनिबद्धं घटपरिमाणमिवेति ब्रमः, कर्मणोऽपि कुम्भकारबत् तन्त्र सहकारित्वस्यंब भावात् । कथमेवं कर्मकृतमसकलज्ञत्वमपि तदभावे निवर्तते इति चेत्, ? न; सकलज्ञानस्य संसारिण्यपि व्याप्तिज्ञानवलेन व्य्व्स्थाप्नात्। केवलं तस्य विशेषाभिमुख निरोधानमेव कर्मभिः, तच्च तनिवृत्ती निवर्तत एव तव्यापारत्वात् । ततो युक्तं मुक्तस्यावस्थितमेव परिमाणम् । न च व संसारिदशायाम् तदा तत्प्रदेशोपसंहारविसर्पण- 5 परिणामसहकारि कारणस्य कनिवस्यानवस्थितत्वेन सूक्ष्मसूक्ष्मतरादिविकल्पगोचरस्थानवस्थितस्यैव तपरिमाणस्य सम्भवात् । ततो यदत्र ब्रह्ममीमांसायां सूत्रम्-"अन्त्याऽवस्थितेश्चोभनित्यत्वादविशेष:" [a0 sa0 2 / 2136 ] इति, पच्च भाष्यं भागवतम्-'ऽअन्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जनः सवपूर्वयोरपि आद्यमध्यमयोः जीवपरिमाणयोनिस्यत्वप्रसङ्गात् अविशेषप्रसङ्गात् एकपरिमाणशरीरतव स्यात्, न उप- 10 चितापचितारान्तरप्राप्तिः" [ब्र. sU0 zA0 bhA0 2 / 2 / 36] ; इति : तत्प्रतिविहितम् ; असङ्खघातप्रदेशस्य जीवस्य कर्मवशात् प्रदेशानामुपसंहार-विसर्पणातिशयक्रमसम्भवे सति अपत गोपचयातियगकमाधिष्टाना रागमारी एनापतेरविरोधात् । यद यत्र दूषणं bhASyakArasya'teSAM पुनरजन्तानां जीवावयदानां समानदेशत्वं प्रतिहत्येत वा न वेति वक्तव्यम् । प्रतिघाते ताक्त न अनन्तावयवाः परिच्छिन्ने देशे सम्मीयेरन् अप्रतिघातेऽपि एकावयववेशत्वोपपत्तेः 15 सर्वेषामवयवानां प्रथिमानुपपसेः जोवस्थाणुमाश्त्वप्रसङ्गः । " [ba0 sU0 zA0 bhA0 2 / 2 / 34] इति । तदपि तस्य जैनमतानभिज्ञत्वमावेदयति ; न हि तत्र घामप्रतिधात एव, समुद्घातदशायामत्यन्त विसर्पणेन परस्परप्रतिघातवतामेव भावात । तेषां चासयातलोकाकामा प्रदेश समवायित्वेन परिच्छिन्नप्रदेशसमवायित्वाभावात् । नापि सप्रतिघाता एव उपसंहारपर्यन्तप्राप्तावेकप्रदेशसमवायित्वेनैव परमाणुरूपतया मध्ये चाने कविकल्पतया तेषामदस्थानात् । 20 ततो युन' मुक्तस्यावस्थितपरिमाणत्वम्, अन्यथाभावे हेत्वभावात् । कथमेवं घटादिवदनित्यत्वं न भवेदिति चेत् ? न ; कञ्चित् तस्योष्टत्वात्, एकान्तनित्यत्वे बिनश्वरकान्तवन्निआ गस्पवाभावप्रसङ्गात् । एतदेवाह नित्यस्येच्छा-प्रधानांदियोगोऽनित्यः किमात्मनः । मिथ्याज्ञानादनिर्मोक्षस्तथाऽनेकान्तविद्विषाम् ॥ 65 ॥ इति । 25 यः खलु योगपरिकल्पितस्यात्मन इच्छादेषादिना, साङस्योपगतस्य शरीरेन्द्रियादित्रिवतिना प्रधानन, ब्रह्मवादिसम्मतस्य स्वपरविभागादिभेदावद्योतविधायिन्याऽविद्यया योगः समवायादिरूपः सम्बन्धः, कीदृशस्य ? नित्यस्य कूटस्थस्य, परिणामिनोऽनभ्युपगमात्, स क्रिमनित्यः ? नैव । तथा हि तत्सम्बन्धस्ततोऽन्यश्चेत् तस्येति कयमुच्यताम् । मुक्तात्मवत् परस्माच्चत् सम्बन्धादनवस्थितिः । / 18221 / अनन्यश्च t स नित्यः स्यात् नित्यादयति रेफतः । तथा च नित्या एव स्युरिच्छाद्वेषादयोऽपि ते । / 18:3 / / आन्स् घ्यापारमतो विकृप्ती व्यापारस्य सम्भंषः । " -tA0 di0| 2-कारणका-या, v.p। 3-पामस्य pa0 / 4 युक्तमवस्थित-pA0, 0, 20 / 5-स्यरक्षेन बि-या , pa0 / 6-विनिषतमा 50|-दिविय्त्ना -prA0, ब । Page #414 -------------------------------------------------------------------------- ________________ न्यायविनिश्चय विवरण [3166-67 सम्बन्धे सति यत्तेषां तद्वतां न निवर्तनम् । निवर्तने वा सम्बन्धी विना तैः स कथं भवेत् । / 1824 ॥ ततो नित्या एव ते। तथा च अनेकान्तवितिषामेकान्तत्रादिनां सम्बन्धिन आत्मनो जीवस्यानिर्मोक्षो निश्रेयसाभावः संसार एव स्यात् । कुतः ? मिथ्याज्ञानात् तत्त्वे अतत्त्व5 जानात्, तन्निबन्धनत्वात् संसारस्य, तस्य चेच्छादिवन्नित्यत्वात् । तदनित्यत्वमिच्छता चात्मनोऽपि तत्सम्वन्धात्मनः कश्चिदनित्यत्यमेषितव्यम्, अन्य्थाऽनुप्प्त्तेः। ततः परिणामात्मन एवात्मनो मोक्षः, हेतुफलभावस्य तब सम्भवास नकान्तनित्यादिस्वभावस्य, विपर्ययात् । तथा च अवस्थित सर्व भावेषु क्रमाक्रमानेकान्तयोगितद्विषययोश्च चतुष्टयस्य प्रतिपादनात् प्रवचनं प्रमाणमिनि । तच्च स्वविषये सप्तभङग्या प्रवर्तत इति तद्विनिश्चयं कुर्वनाह द्रव्यपर्यायसामान्यविशेषपविभागतः । स्याद्विधिप्रतिषेधाभ्यां सप्तमकी प्रवर्तते । / 66 / / इति । द्रव्यमन्त्रयिरूपं पर्याया व्यावृत्तिधर्माणः सामान्यः सदृशः परिणामो विशेषो विसदृशस्तेषां प्रविभागस्तेन यो स्यात् कञ्चिद्विवक्षितधर्मस्य विधिप्रतिषेधी भावाभावी साभ्यां सप्तभङ्गी सप्तानां भङ्गानां समाहार: तद्वचसि प्रवर्तत इति । विधिप्रतिषेधयोदित्वात् 15 तदुपायौ भलादपि द्वावेव स्यातां तत्कथं ते सप्तति चेत्न; तयोरेव प्रति पत्तुः प्रत्येको भयाकिलोन सपरिवारमा प्रतिपादिनो वचनस्यापि सप्तविषयत्वोपपतेः । तथा हि जीवे धमिणि त इमे तद्विध्यादिविषयाः सप्त भङ्गाः-स्यावस्त्येव जीवः, स्यान्नास्त्येव, स्यादस्ति च नास्ति चव, स्यादवक्तव्य एष, स्यादस्ति अवक्तव्य एव, स्थानास्ति अबक्तव्य एष, स्यादस्ति नास्ति चावक्तव्य एच इति । तत्र प्रथमद्वितीयौ तद्भावाभावयोः 2. प्रत्येक प्रतिपित्मायाम्, तृतीयस्तदुभयजिज्ञासायाम् । तदेवाह तदतद्वस्तुभेदेन वाचो वृत्तेस्तथोभयम् । इति । तच्चास्तित्वम् अतस्त्र नास्तित्वं ताभ्यां यो वस्तुनो जीवस्य भेदः कञ्चिन्नानास्वं तेन वाच. प्रत्येकं तत्प्रतिपादिन्याः श्रुते तेराद्यौ भङ्गो तथा तेनोभय वेदनप्रकारेण वाचो वृत्तेरुभयं तृतीयो भङ्ग इति यावत् । चतुर्थस्तु युगपत्तत्प्रतिपित्सायां वचनप्रवृत्तेरसम्भवात्, 25 तदेवाह तदतदागहत्तश्च [सह त्द्वाग्वृत्तिना]॥67॥ इति । तबतबोर्या वाचः वचनस्य अवृत्तिः योगपद्येन अन्यथानुपपत्तेः तस्याः, चेति समुज्त्रये । पञ्चमादिभङगत्रयं तु प्रथमादेः प्रत्येक जिज्ञासया चतुर्थेन सम्मिलनात् । तदेव निवेदयति-'सह तद्वागवृत्तिना' इति । वृत्तेरिति वर्तते । तदिति च निपातरतेषामित्यर्थे । तदयमर्थ:-बाग (ग) वचनम् अवृत्तिरविद्यमान वृत्तियंत्रावक्तव्यविषये, अनेन सह तेषां यादस्त्यादीनां वरिति । तथाहि प्रथमस्य चतुर्थन सह वृत्तौ 'पञ्चमो भगो, द्वितीयस्य षष्ठः, तृतीयस्य सप्तमः । न चैवं भङगान्तरपरिकल्पनं सम्भवति यतः "सप्तभजगोप्रसादेन शतमापि जायते" [ ] इत्युपालभ्येत । तथाहिसशपरि -प्रा. प. 2-पन्ना प्रत्ये-mA0, 10, p.| 3 सप्रतिवादि-prA00, p0|4-बेदिन् प्र- DA0, 0pa0 |5-पास्न्स्ते -prA0, 20, 50|6-मामावृत्ति-maa0, 20, p0| 7 पत्रमम-mA0, 0p0| 20 -. --.--.- . Page #415 -------------------------------------------------------------------------- ________________ 36.] 3 प्रवावनप्रस्तावः 351 प्रथमस्थ द्वितीयेन मिलने तृतीयत्वम्, तृतीयेन पौनरुक्त्यमेकस्य अस्तिपदस्याधिक्यात् । चतुर्थेन पञ्चमत्वम, पञ्चमसप्तमाभ्यां पौनरुक्त्यं पूर्ववत् । षष्ठेन सप्तमत्वम् । एवं द्वितीयादावपि वक्तव्यम् । तन्न भङगान्तरपरिकल्पनं तनिवन्धनस्य प्रतिपित्साप्रकारस्य सप्तव स्थितत्वात् । एवं प्रमेयत्ववस्तुत्वामर्तत्वादिसप्रत्यनीकापरधर्मापेक्षयाप्यात्मनि पुद्गलादावपि तदस्तित्वनास्तित्वादिधर्मविकल्पोपनिवन्धना सप्तभागीसमालिङ्गिता 5 वचनप्रवृत्तिः प्र्तिप्त्त्थ्या। तत्र किमर्थोऽयं स्यादेवकारप्रयोगः विनापि तेन भङ्गविकल्पानामुपपत्तेः इति चेत् ? उच्यते-यदि 'अस्ति जीयः' इत्यस्तिपदमनेवकारप्रयोगम् ; अनुक्तसम' भवेत् अप्रवृत्तिनिमित्तत्वात् । नहि जोजास्तित्वं tadabhAva'vyavacchedenApratipAdayatastasya जीवे तत्प्रयोजनकामिनं प्रति प्रवृत्त्य गत्वम्, जीवस्यव तदानीमप्रतिपन्नत्वात् । तदेव हि 10 प्रतिपन्नं नाम पदभावव्यवच्छेदेन' / न चानेवकारात् पदासथा तत्प्रतिपत्ति: / सति चैवकारप्रयोगे जीवस्वास्तित्व एवावधारणादेकान्तिकी तदभावळ्यवच्छितिरिति । 'स्वरूपादिनेव पररूपादिनापि तत्र भाव एवं' इति ब्रह्मवादप्रत्युज्जीवने स्यादिति निपातस्यापि प्र्योग्ः। तेन कञ्चित् स्वरूपादिनैव tadastitvama'vadyotayatA पररूपादिना तद्व्यवच्छेदात् brahmavAda'pratyAkhyAnopapatteH / तथा नास्तीत्यपि पदमने वकारमनुक्तकल्पमेव, भात्रव्यवच्छेदेनः ततोऽप्य- 15 भावस्याप्रतिपत्तेः । एवं भङगान्तरेऽपि प्रत्यनीकन्यवच्छेदाभावादनुक्तकल्पत्यमर्ने वकारत्वे । ततो नास्थेवेत्यवधारणे जीवस्य नास्तित्व एवं नियमात् पररूपादिनव स्वरूपादिनाप्यभावापत्तौ शन्यवादस्याविर्भावे सनिवर्तनं स्यात्पदात् । स्यादेव हि तस्याभावे नियमो न सर्वथेति । तथास्त्येव nAstyevetyayobhayathApya'stitvanAstitvayorakhadhAraNabalAt प्राप्ती ततस्तन्निवर्तनमनुवर्तव्यम् । अवक्तव्य एवेत्यत्रापि सर्वधा तस्यावक्तव्यताया नियमप्राप्तिः 20 स्यात्पदेन प्र्तिक्स्सेप्त्ब्या। तथा च प्रतिषिद्धमेतत्-"मार्थान् शम्बाः स्पृशम्स्पनी" [ ] इति । तेषामेकान्ततोऽर्थासंस्पशित्वे अस्यापि वचनस्य वययन तद्वादिनो निग्रहापत्तेः । तदसंस्पशित्वप्रतिपादनार्थत्वे च प्रतिज्ञाभागदोषप्रसजगात् । एकान्तावाच्यत्वं च भावानां श्रायसलोपमापादयति । प्रायसं हि प्रेक्षावतां तदुपायानुष्ठानात् । न च स्वरसतस्तेषां तदुपायत्रतिपत्तिः आप्ताग्म्प्रिक्ल्प्नार्व्क्ल्य्प्र्स्न्ग्गात्। आगमाच्च 25 तदवाच्यत्वे तस्माप्रतिपतेः । ततो लप्यत एव ममक्षणां मोक्षावाप्तिरूपायाभियोगासम्भवात । तदुक्तम्-"अबाध्यता प्रायसलोपहेतुः" [युक्त्यनु0 श्लो. 4 ] इति । ततः "सरति शोकमात्मवित्" [chA0 7 ॥ 1 ॥ 3 ] "ब्रह्मविबाप्नोति परम्" [ taM0 21111] इत्यावेरागमादेव निःश्रेयसनिबन्धनमात्मवेदनमधिगन्तुकामेन नैकान्तेनात्माधाच्यत्वमध्यवसातव्यम् । अत: प्रत्याख्यातमेतत् 30 1-कमसम्मवे-pA0, 0,10,12-भावेन म्य-zrA0pa0, pa0 / 3-वनं यत -prA0,0, p0|4 प्रतिपत्रमिति प्रागुकस्य पदयात्रापि सम्बन्धः । " -10205-कारमयो-mA0,0, 50 / 6 -मध्ययो-मार, 0|-म्प्य्ची-p0 / 7"भाकाशवीगा अझविवर्तरबमिलता झवाविनात्मनः पररूपाविनास्तिस्वमभ्युपगतम् । प्रनिशंग्याविधाद्वितयसचिवस्य प्रभवठो, विवा पस्ते बियमिक्षासेजोऽअवनयः । यतश्याभूहिषपामचरमुकायचमिदं नमामस्तनमापरिमितसुलतानमसप्तम् । " -सा. टि. |8-षमेष हि-pA0, 20, प E -न्यस्तिस्वयोर -zrA0, 0,0|10-सापो. निय-pA0, 30, p.| 11 ततोऽप्यत एव mA0,0, 50 | Page #416 -------------------------------------------------------------------------- ________________ [368 रू.2 स्यायविनिश्चयबिवरणे ___"यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" [सं. 204-5] इति । ततो युगपदत्सदसत्वाभ्यां तस्य वक्तुमशक्यत्वात् अवाच्यत्वम्, न क्रमेण नापि धर्मान्तरः, यगपदपि पदद्वयेनंबर एकपदेन तु शतशानचोः सन्छब्देनैव सकृदपि ताभ्या तर सम्भवादिति स्याद्वादस्यायमुल्लासः । तथा 'अस्ति अवक्तव्य एव' इत्यत्र अस्त्येति वचनात् 5 स्वरूपादिवत् पररूपादिनाऽपि अस्तित्वस्य, अवक्तव्य एवेत्यभिधानाच्च तयोः क्रमेणेव अकमेणापि अवक्तव्यत्वस्य प्रसक्ती स्यात् पदेन प्रत्यवस्थापनम् । तेन स्वरूपादिनवास्तित्वम्, योगपद्येनेवावाच्यत्वं घायद्योतयता विपर्ययेणास्तित्वावाच्यत्वयोः प्रत्याख्यानात् । एनमुत्तरत्रापि वक्तव्यम् । ततो युक्तो भगविकल्पेषु स्यात्कारस्य प्रयोगः फलबत्त्वात् । नन्वेवं ghaTamAnayatyAdelaukika'sya शास्त्रीयस्य च "सम्यादर्शमशानधारित्राणि मोक्षमार्गः"" [त. sU0 11] इत्यादेवचनमार्गस्य स्मादेवकारप्रयोगवकल्यात्तत्पक्षभावी दोषः प्राप्नोतीति चेत् सत्यम् ; यदि तदापि तदर्थस्य 'प्रतिपत्तिर्न भवेत् । न चैवम्, प्रकरणादिना तदापि तद्भावात् । तदेवाह मयोगविरहे जात. पदस्यार्थः प्रतीयते । इति । जातु कदाचित् प्रकरणादिसन्निधिसमये परस्य स्यादित्यादेः प्रयोगस्य विरहोऽनु15 च्चारणं तस्मिन् सति अर्यः syAtkArAderabhi'dheyaH अतिप्रसङ्गानुक्तकल्पत्वनिवृत्तिलक्षणः प्रतीयते प्रकरणादिसहायादेव shbdaadrgmyte। तन तत्र तद्विरहभाविदोष: तद्विरहेऽप्यर्थत एवं तस्य निवर्तनात् तदर्थस्य सद्वि रहे प्रती H । कथमिदानीं तस्य तदर्थत्वम् ? अन्यतः प्रतीयमानत्वादिति चेत् ; किमतावता तदर्थ स्वाभावः ? क्वचित्सैन्धवशब्दादवगलस्यापि लवणस्य lvnnshbdaarthtvaanivRtteH| ततो यथा प्रकरणादिबलादयधृतस्यापि लवणस्य 20 लवणशब्दार्थलं तच्छब्दस्य तत्र प्रयोगाईत्वेन शब्दतदर्थतत्त्ववेदिभिरभ्यनुज्ञानात्, तथातिप्रसङ्गादिनिवर्तनस्यापि स्यात्काराद्यर्थत्वं तदविशेषात् । एतदेवाह स हि शब्दार्थतत्वहस्तस्येति व्यपदिश्यते ॥ 6 ॥ इति । स तन्निवृत्तिरूपोऽर्यो हि यस्मात् तस्य स्यादिस्यादेः पदस्य इति ध्यपदिश्यते शब्दार्थतस्वीः शब्दार्थयोस्तत्त्वं वाच्यवाचक भावं जानद्भिर्न बालाबलादिभिः तेषां गतानुगति25 प्रवृत्तानां तमपदेशशक्त्यभावात् । तस्मात् स तस्येति प्रतिपत्तव्यम् अन्यत्रापि तद्व्यपदेश निबन्धनत्वाच्छदार्थसम्बन्धप्रतिपत्तेरिति मन्यते । कुतः पुनरयं नियमः सर्वत्र कुतश्चित प्रतिपत्तव्य एव स्यात्कारादेरर्थ इति चेत् ? उक्तमत्र-'अन्पयातिप्रसङगादिनिवर्तनस्यासम्भवात्' इति। तथाहि-सम्यग्दर्शनादिवाक्ये "पद्यनवधारणं तदा सम्यग्दर्शनादिरेव नापरो मोक्षमार्ग इत्यन्ययोगध्यवच्छेदस्य, स च "मोक्षस्य मार्ग एव नामार्ग इत्ययोगव्यु30 दासस्य, तस्य मागों भवत्येवेत्यन्तायोगव्यपोहस्य चाप्रतिवेदनादनुक्तकल्पं वाक्यं भवेत्, स्वार्थस्यास्वार्थव्यवच्छेदेनानभिधानात् । ततो विद्यत एव नियमादेवकारार्थस्य प्रतिपत्तिः, ध्यवच्छेदस्यैव तदर्थत्वात् । तथा स यदि मार्ग एव मोक्षस्य सर्वदा किन्न स्यात् परिणति 1 पाव्तुम्-paa0p0p0| 2-कवाक्यस्य ना, ya0, 50 / 3 -मार्गस्य स्यादेव - मा, 10, 10 / 4-पत्तिनं चैवं bhA0, घर, 50 / 5 -सहावस्तवे -prA0, 8, 10 / 6 धेयातिप्रसागर- mA0, 0 / 7-प्यर्थ एव cA0, पर p0|"styrveshtaa" -ला. ri0॥ -सहामित्र -मा, ba0, pa0 / 10 पचव-pA0, 20 / प्द्व्-50|11 मोचमार्ग pa0 / Page #417 -------------------------------------------------------------------------- ________________ 3 / 69-70 ] 3 प्रवचनप्रस्तावः 653 विशेषादेरपेक्षणीयस्य सर्वदाप्यभावादिति चेत् सिद्धा तर्हि स्यात्तदम्यापि नियमनो विषयप्रतिपत्तिः, अपेक्षणीयस्य चद्विशेषादेरेव तस्य स्वान्मार्ग एव स्यादमार्ग एव स्यादुभय एव स्याववक्तव्य एव स्यान्मागोऽवक्तव्य एव स्वादमार्गेऽवक्तव्य एवं स्वादुभयोऽवक्तव्य एव इति सप्तभङ्गी प्रतिपत्तव्या । तथा अन्ययोगात्यन्तायोगव्यवच्छेदेऽपि । इति सप्तभङ्गी दुरवगाहो वचनमार्गः सम्भवति सर्वत्र स्वादेवकारयोरर्थतः सन्निधिप्रतीतेः । यदि पुनः प्रकरणादेरण्यवधारणादिप्रतीतिः तर्हि स एवास्तु तस्य सर्वत्रापि सुलभत्वात् किं स्यात्कारादेः प्रतीतार्थस्य प्रयोगेणेति चेत् नाययमुपालम्भ:, लोके प्रतीतार्थानामपि प्रयोगप्रतीतेः । इदमेवाह अहमस्मीति वाक्यादौ सिद्धावन्यतरस्थितेः । उभयोक्तिवदोक्तावुपालम्भो विरुद्धयते ॥ 66 ॥ इति । अहमस्मि त्वं भवसि इत्यादी वाक्ये येयम्' अन्यतरस्य 'अहम्' इत्यस्थ 'अस्मि' इत्यस्य वा प्रयोज्यतया स्थितिः तत एव सिद्धौ अर्थप्रतीतो येयम् उभयोक्तिः तत्रैव तद्वत् अत्र अस्था 'स्थात्कारादिविषयायाम् उक्तौ पौनरुक्त्येनोपालम्भो विरुआर् इति । प्रकारान्तरेणापि स विरुद्धयत इति दर्शयति । यदि केचित् प्रवक्ता दृत्तिवाक्यार्थयोरपि । सूत्रेष्वेव तयोरुक्तौ त्रैलोक्यं किन्न वर्तते ॥ इति । यदि नाम केचित् प्रज्ञातिशयशालिनः पुरुषाः सूत्रेष्वेव वृत्यर्थस्य वाक्यार्थस्य च वार्तिकार्थस्य प्रतिपादयितारः किं तावर्तव सर्वो जनः तयोः वृत्तित्रावययोः उक्तौ न वर्त्तते वर्त्तत एव वृत्त्यादिकरणस्य तथापि प्रतीतेः । सूत्रादेव तदर्थगधिगन्तुमशक्तान् प्रति नत्करणं फलवदेव, "सूत्रेष्वेव हि तत्सवं यद्वृत्तौ जातिकेऽपि च । उदाहरणं मन्वस्य प्रत्युदाहरणं पशोः ॥ " [ 5 15 1 0 0 pa02 - यवादत्रापि bhA0 0 0 3 "श्रयोगव्यवच्छे उकप्रकारेया" sA0 Di0 / 4 "समी प्रतिपसम्मेति सम्बन्धः" सा Ti0 5 "म" - di0 / 6 योयसन्य तस्या- a0, pa0, pa0 / 7 योऽयमुआर 60 108 स्वातारादि- A0, ba0, pa0 6 - सदस्य tA0 / 10 प्रतीयम्सेति prA0 0 21 - दिप prA0 0 0 0 45 20 J इति वचनादिति चेत्; तहि स्यात्कारादिप्रयोगोऽपि सफल एव तद्विषयेऽपि मन्दमतीनो भावात् । एतदेवाह- केवलं प्रतिपत्तारः स्याद्वादे जडवृत्तयः । इति । Rx प्रतिपतारः सौगतादयः स्याद्वादे तदर्थेऽनेकान्तरूपे जडवृत्तयो जङव्यापार न मनागपजडवृत्त इति केवलार्थः । ततस्तान्प्रति सफल एवं निपातप्रयोग इति मन्यते । परत्रापि जडवृत्तय इति दर्शयति- आतितद्वदपोहादिवादं च न हि जानते ॥70 ॥ इति । जातिः सामान्यं तद्वान् विशेष: तावेवापोहस्वभावत्वादपोहः स आदिः यस्य क्षण- 30 भङ्गादस्तस्य बावं च न हि जानते न प्रतियन्ति । तात्पर्यमत्र यथा तदपोहादिकमपरोपदेश Page #418 -------------------------------------------------------------------------- ________________ 354 न्यायविनिश्चयविवरणे [271-73 माञ्छता व्याख्यातन् प्रति विफलमपि तद्वादप्रणयनं तदत्रामविकलप्रतिपत्रपक्षया सफल तथा म्यात्कारादिनिपातप्रयोगोऽपि । को सहि म मपुर । यदि सौगतादयो जडवृतय इति चेत् ? अत्राह-- सर्वथैकान्तविश्लेषतत्वमार्गव्यवस्थिताः । व्याख्यातारो विवक्षातः स्यानादमनुरुन्धते । / 71]! इति । व्याख्यातारः परप्रत्यायनप्रवृत्ताः स्यावावं स्याच्छन्दम् , उपलक्षणमिदं तेनैवकारमपि अनुरुन्वते स्वीकुर्वन्ति विवक्षातो विवक्षया तेन विषयावद्योतनेच्छया । कीदृशास्ते ? सर्व. बैंक विश्लेखो व्यपोहो यस्मिस्तत्वं तस्य मार्गोऽन्वेषणं प्रत्यक्षादिरूपं तब व्यवस्थिता इति । जात्यन्तरं तत्त्वमेकासव्यवच्छेदेन' प्रत्यक्षादिना निश्चिन्वत्तो व्याख्यातार: तदवद्योत नाय 10 स्याद्वादमवलम्बन्त इति यावत् । प्रमाणप्रसिद्धत्वादेवानेकान्त संशयादिदोषप्रसङ्गोऽपि प्रेक्षावतां नायतरतीत्याह अनेफलक्षणार्थस्य प्रसिद्धस्याभिधानतः । संशयादिप्रसङ्गः किं स्याद्वादेऽमृदचेतसः ॥ 72 / / इति । संशय आविर्यस्य विरोधादेस्तस्य प्रसङ्गः किं नैव । क्व 'कस्य ? स्याद्वावेऽनेकान्त15 वादे अमूढचेतसः प्रबुद्धवृद्धेः । कुतः स न ? इति चेत्, अनेकलक्षणस्य क्रमाक्रमानेकरूपस्य अर्थस्य चेतनेतर वस्तुनः प्रसिद्धस्य प्रमाणनिर्णीतस्य अभिधानतः स्याद्वादेन प्रतिपादनात् । ततस्तत्र संशयादिक्रमपलोकयनचं तादि रमूढचे ता न भवतीति मन्यते । हेयोपादेयतत्त्वमेव सोपाय प्रयत्नतः प्रनिपादयितव्यं पुरुषार्थोपयोगात् किमनेकान्त प्रतिपादनेन विपर्ययात् इति चेत् ? नास्ति विपर्यय: सर्वस्यापि वस्तुतस्वस्पानेकान्तपर्यवसितत्वज्ञापनेन एकान्त20 शासनेषु हेयादितत्त्वसस्त्राभावनिवेदनार्थत्वात् तत्प्रतिपादनस्य । तदेवाह-- साकल्येनेह सामान्यविशेषपरिणामधीः । मिध्यकान्तमवादेभ्यो विदुषो विनिवर्तयेत् । / 73॥ इति । मिथ्यकान्ताः सर्वश्रकान्ताः तेषां प्रयावा,' 'सर्वमपि तत्त्वं सामान्यरूपमेव विशेषास्मैव परस्परधिविवतोभयस्त्रभावमेव विचारायोगादुपप्लुतमेव सांवृतमेव' इत्यादयो बचन25 प्रबन्धाः तेभ्यो विषुषो विद्वज्जनान्स विनिवर्तयेत् निःश्रेयसाथितया तत्प्रतिपादितोपायानुष्ठाने "प्रबृत्तान् प्रनिनिवर्तयेत् । का पुमरेत्रमिति चेत् ? सामान्यविशेषपरिणामधीरेवर । सामान्य द्विविध "तद्भवसामान्य तिर्यक्मामान्यं च, विशेषोऽपि द्विविधः एकद्रव्यगतोऽनेकद्र व्यगतश्च नावेब परिणामस्तस्य त्रुद्धिः । क्व सा सादृशीति चेत् ? इह अस्मिन् चलनेतरात्मन्यर्थकलापे । कथम् ? साकल्येन सामस्त्येन । तदनेनानुमानिको "तबुद्धिरिति प्रतिपादितं भवति, 1 गच्छतौ prA0, ba0, pa0 / 2स्तत्त्वे स तस्य prA0, 20, 50 / 3 सस्य prA0, 20, pa0 / 4 इष्टयम् -हेतुवि0 TI0 पृ. 98, 05 / प्रकटि0 pU0185 / 5-सप्रवाईन grA0, ba0, p। 6 "पुरुषार्थानुफ्योगात्" -तारि। 7 - सवगरवा-prA0, 0, 5018 धावः पा, ba0, 10 | 1-चारमभावमेव prA0, 0p0|10-प्र्साः grA0, 20, 50 | 11 -नाहिनिव-mA0, 20, 50 ॥ 12 प्रवृत्ता प्रवर्त-घाम, pa0 / 13 -धीरेवं mA0,0, pa0 / 14 तनाव सा-mA0, ब, प. 15-तश्च परि-माल, p0,10| 16 बुद्ध praa0,0,10|17 त रिति prA0 ba0, 50 / Page #419 -------------------------------------------------------------------------- ________________ 3174-75 ] 3 प्रवचनप्रस्ताका 355 प्रत्यक्षस्य निरवशेषसूक्ष्मान्तरितदूरार्थेषु तद्विषयस्यास्मदादीनामसम्भवात् । अनुमानसम्भबस्तु मुनिश्चित तत्वपरिणामा विनाभावस्वभावस्यं 'सत्वकृतकत्वादेरंशेष व्यापिवस्तुधर्मस्य 'सुबिवेचितप्रामाण्यतर्कज्ञानबलेन तत्र सर्वत्राप्यध्यवसायात् । "तदियमानुमानिकी बुद्धिः सर्वत्रसामान्यविशेषपरिणामं तद्विपर्ययव्युदासेन व्यवस्थापयन्ती सर्वथकान्त शासनानां मिथ्यात्वनिवेदनेन तद्विषयमादरं प्रेक्षायतां प्रतिक्षिपतीति न पुरुषार्थानुयोगः; तत्परि- 5 णामस्य तदात्मन एव श्रेयोमार्गस्योपपतेः । कथं पुनः शासनत्वाविषेऽपि शासनान्तरपरिहारेण भगवदर्हच्छासनस्यैव प्रामाण्यमित्यारेकायां तथा तद्दर्शयन्नाह आप्तवादः स एवार्य यत्रार्थाः समवायिनः । प्रमाणमविसंचादान [प्रणेता गदि शङ्कन्धते ] ॥74 / / इति । यत्र यस्मिन् अर्था अनेकात्मपरिणाममार्गसद्विषयलक्षणाः समवयनोऽभिधेयत्वेन 'सम्बद्धाः स एवायमाप्तवादः आगमः प्रमाणं नापरः । कुत एतत् ? अविसंबावादस्यैव इति वित्तिव्यत्ययेन सम्बन्ध: निरूपित्तश्चान्ययोगव्यवच्छेदेनाऽस्याविसंबांदः । स्यान्मतम्भागासिद्धो हेतुः प्रत्यक्षानुमानविषय एव भावात्, न देशादिविप्रकृष्टेष्वत्यन्तपरोक्षेषु इति; तन्न; तथापि तदनुसारेण तस्य प्रतिपत्तेः । नहि प्रत्यक्षादिविषयमशेषमप्यविसंवादा- 15 धिष्ठानमादिशतः पुरुषस्थ तदपरवान्यथोपदेशे कारणमस्ति परागादेरभावात् । भावे तद्विषयेऽपि तन्नियमाभावप्रसङ्गात्, रागादिमतां तत्रापि प्रायोविप्रलम्भस्योपलम्भात् । अथवा कस्मादयमेवागम: आप्तवादोन प्रत्यागमोपि? इत्या आप्तयार पितरूपाः समवायिनः स एवायमाप्सरय रागादिदोषविकलस्य वादो नापरः । कस्मात ? अयमेव प्रमाणं यतः इति । न ह्यनाप्तबादत्वेऽस्य प्रामाण्यम्, अपौरुषेयत्वस्य प्रत्याख्यानात्, 20 प्रामाण्यमपि अविसंवादात् । न हि प्रत्यागमेषु तल्लेशोऽप्यस्ति । ततोऽनाप्त एव सुगतादिः विसंवादिवचनत्वादुन्मत्तादिवत् । न चेदमसिद्धम् ; प्रत्यक्षादिनिबद्धनिश्चयेऽपि बहिर्भावहेतुफलभावतत्परिणामतस्वादी तद्वचनस्यान्यथैव भावादिति निरूपितत्वालेह प्रतन्यते । ____ कथं पुनः दृष्टागमविरोधविकलतया प्रमाणमप्यनेकान्तवादो विगलितनिखिलदोषकलापस्य सकलवेदिन एवेति निश्चयः ? सम्भवति हि तदपरस्यापि सादृशी वचनवृत्तिः, 25 सरागाणामपि वीतरागवद्वयवहारोपपत्तेः । कथं वा पथोक्तगुणोपपक्षोऽपि क्वचिन्मिथ्यावचनानामप्रणेतेवेति निर्णयो वीतरागाणामपि सरागवच्चेष्टासम्भवात् ? एतदेव दर्शयति __प्रणेता यदि शङ्कयते । इति। प्रणेता प्रवचनस्य प्रवक्ता शडाक्यते दोषवानपि तस्य प्रणेता दोषविकलोऽपि भवति मिथ्यावादीति संशय्यते । यदि इति पराभिप्रायद्योतने । तत्र प्रथमशङ्कायामुत्तरमाह- 30 आत्मा योऽस्य प्रवक्तारमपरालीढसत्पथः । इति । 1 'ब्स्'-सा-tti0| बहुजाहिसमास इत्यर्थः । 2-सपरिणा-yA0, 20, 50 / 3-मादिना. भाव-mA0, 20, 50 / 4 तस्कृत-prA0, ba0, pa0 / 5-पस्मापि trA0, 10, 10 / 6 मुक्वेइचयत्येव प्रा-पार, ba0, 50 | 7 तदीय- mA0, 0,10 / 'तत् इयमिति पदण्छेदः'-tA0 tti0| 8 नापुरु - mA0, 20, 50 / 9 सम्पन्धाः zrA0, 20pa0 / 10-देसामान्यावि-या, b0|-दे साम्प्स्सि-10| 11 'सस्थानृत्तकारणं नास्ति' -ता. tti0|12-पि यस्मिआर्था प्रायो prA0, 40, 40113 -मः प्राप्माबादो श्रा, ba0, 50 / 14 यत्रानिरूपित- पाल, बा, pa0 / Page #420 -------------------------------------------------------------------------- ________________ न्वायविनिश्चयविवरणे . 75-76 प आत्मा पुरुषः अस्य वचनस्य मातमी कतन्नायं पक्ता पकणातीन्द्रियज्ञानवैराग्यादिरूपेण वक्ता, न तद्विपर्ययेण । कुत एतत् ? अपरालोठसस्पषो न परैः सौगतादिभिः दोषोक्तिजिह्वया आलीर्3ह आस्वादितः सत्पथः सम्पग्दर्शनादिरूपः सन्मार्गों यस्य सः अपराबवसत्पथो यत एवमतः प्रवति । नहि सम्यग्दर्शनादिकं स्वर्गापवर्गादि5 निरवशेषपुरुषार्थप्राप्त्युपायतया सत्पथव्यपदेशम् अनन्वगोचरम् अखिलापरतीर्थकरपरि कल्पितदोषप्रवादः स्वरूपतो विषयतः परतश्च दुरुपपीडं प्रत्यासननिष्ठभव्यनिकायसंसारदुःखनिस्तरणकारणमादिशतः पुरुषोत्तमस्य प्रकर्षविपर्ययेण प्रवक्तृत्वकल्पनमुपपन्नम्, तविपर्यये तवचने प्रवृत्तेरेकासम्भवात् । तदेवाह--- नात्यक्षं यदि जानाति नोपदेष्टु मवर्तते ॥ 75 / / इति । अस्पक्षप्रतीन्द्रियं चेत् न जानाति, उपलसणमिदम्, तेन वैराग्यातिशयवानपि न भवति नोपवेष्टुम् उक्तरूपं सत्पथमभिधातु प्रवर्तते अत्यक्षज्ञानादिदिकलस्य तदुपदेवाशक्त्यसम्भवात् बालकादिदिति भावः । द्वितीयशङ्कायामप्याह परीक्षानमवाक्यार्थपरिनिष्ठितचेतसाम् । अदृष्टदोषाशङ्कायामन्यत्रापि प्रसस्यते । / 76 / / इति । परीक्षा प्रसिद्धप्रत्यक्षादिरूपां क्षम इति परीभाशमः, स चासो वाक्पस्य प्रवचनस्य अर्थो जोवादिः तेन परि समन्तात् स्वविषये निष्ठितं निरानाधस्थितं सः तदर्थज्ञानं येआं भगवतां ते तयोक्ताः । नहि तेषां जीवादितत्त्वज्ञानमन्तरेण तत्प्रणीतस्य वाक्यस्य परीक्षाक्षमतत्त्वप्रणयन मुपपन्नं बालोन्मत्तादिवाक्यवत् । अस्ति च तत् । ततस्तदेव "तेषां तज्ज्ञानं परिनिष्ठापयति । सति च तज्ज्ञाने ऽतेषां निर्दोषा एव ते] / यत्र तद्विरुद्धं तत्र तनास्ति यथोष्णस्पर्शवति शीतम्, अस्ति च भगवत्सु दोषविरुद्ध तत्त्वज्ञानमिति स्वभावबिहदोपलव्ध्या तथैव निर्णयात । तेषां च परीक्षाशक्य विषये स्वयमदष्टस्यापि विप्रलम्भदोषस्पाशङ्कायां किमत्र विप्रलम्भनमस्ति उत नेति संशीती अन्यत्र प्रत्यक्षादायपि प्रसज्यते तदाशतेति विभक्तिव्यत्ययेन सम्बन्धः । तथा हि पुरोवस्थितं जलमवलोकयतोऽपि कुतो निःशङ्कित्वम् ? न तावदुपलम्भादेव ; तस्य विप्रलम्भिनोऽपि सम्भवात् स्वप्नादिवत् । 21 नापि संवादात्; उत्पत्तिसमय एक सस्थानवसायात् । अवसायेऽपि विसंवादस्यापि तदेव तद्भावान्न तद्वतो दर्शनात् कस्यचिदपि प्रवृत्तिः स्यात् । प्रवृत्तितः तदवसाय इति चेत् : न; तदभावे लतः प्रवृत्तेरेवायोगात् आगमवत् । प्रत्यक्षादेरनसितसंबादादपि प्रवृत्तिः बहुवित्तव्यमपरिक्लेशाभावात् नागमतो विपर्ययादिति चेत् न; प्रत्यक्षादेरपि सेवाकृष्यादी प्रवृत्तस्य तदुपलम्भात् । तन्न प्रवृत्तितोऽपि तदवसायः । सुनिश्चितसंवाददर्शनान्तरसमानसामग्रीप्रभवत्वादिति चेत् : न; तदन्तरेऽपि तथाविधतदन्तरसमानसामग्रीप्रभवत्वेन तदवसायकल्पनायामनवस्थाप्रसङ्गात् । सामग्री च तस्यार्थगर्भेव अर्थकार्यज्ञानवादिनः । 20 1-क्तिजिया bhA0,40, pa0 / 2-क्षमस्व प्र-prA0 ba0, p। 3ca सतस्त-pA0, va0pa0 / 4aa शानं zrA0, ba0, pa0 / 5 -पपति चमा0, व.. प.16 तेषां च मि-paa0,0p0| 7-तं पसामवलम्बयतोऽपि बार,.,4015-शक्षितस्वं pa0 / तथैव पान, baap|10-gmtaarth -mA0 ma0pa0 / Page #421 -------------------------------------------------------------------------- ________________ 377-78 ] 3 प्रवचनप्रस्तावः 357 न च तत्प्रभवत्वमृत्पत्तिसमये शक्यावसायम्, तदानीं तद्गर्भत्वा तद्गर्भत्वयोरविवेचनात् । 'प्रवृत्तित: शक्यावसायमेव तदिति चेत् न दोषाशङ्कायां प्रवृत्तेरेवासम्भवात् । तन्न प्रत्यक्षं निःशङ्कम् । एवमनुमानमपि । तस्यासम्भवाच्च । नहि निःशङ्कप्रत्यक्षस्याभावे ततः सम्बन्धप्रतिपत्तिः यतोऽनुमानं सम्भवेत् । सत्यपि तस्मिन् कथं ततः साकल्येन तत्प्रतिपत्तिः ? तस्य सन्निहित वस्तुमात्रविषयत्वात् । अनुमानतस्तत्प्रतिपत्तावन वस्थापतेः । प्रादेशिकतत्प्रतिपत्तेश्च व्यभिचारेणानुमानकारणत्वायोगादिति चेत् सत्यम् अयमपि परस्य पर्यनुयोगः । तत्र प्रत्यक्षानुमानयोर्निरारेकर प्रामाण्यं वस्तु' प्रतिबन्धनिदचयाभावात् । एवमेतत् तथापि व्यवहर्तुं जनाभिप्रायेणा विसंवादाऽत्तयोः प्रामाण्यमभ्यनुज्ञायते । अन्यथा सकलव्यवहार विलोप प्रसङ्गादिति चेत् प्रवचनस्यापि तथैव तदभ्यनुज्ञातव्यम्, तदभावेऽपि तदर्थानुष्ठानादिव्यवहारस्याभावप्रसङ्गात् । तत्र व्यवहारतोऽपि प्रमाणद्वैविध्यकल्पन- 10 स्वरस्यापि भावात् । तहि प्रचचनवत् प्रत्यक्षानुमानयोरपि तन्मा भूत्, संविद द्वैतस्यैव पारमार्थिकस्य प्रमाणस्य भावादिति चेत् तस्यापि कथं प्रामाण्यम् ? स्वरूपप्रकाशनस्य गुणस्य दर्शनादिति चेत् प्रवचनस्यापि स्यात् तत्रापि सत्यचतुष्टयप्रकाशनस्य तस्य दर्शनात् । प्रत्यागमेन व्यभिचार इति चेत् भवतोऽपि भेदप्रकाशेन कस्मान्न भवति ? तत्र विचारासह त्वदोषस्य भावात् । तस्य चाद्वैतसंवित्तावदर्शनादिति चेत्; समानमितरत्रापि । 15 ततः स्वसंवेदनं प्रमाणयता प्रवचनमपि प्रमाणमभ्युपगन्तव्यमविशेषात् । एतदेवाहप्रत्यक्षागमयोरिष्टं प्रामाएयं गुणदोषयोः । उपलब्ध्यनुपलब्धिभ्यां क्वचिद्दृशसमत्वतः ॥ 77 ॥ इति । चित् विषययोरतचतुः सत्ययोः यथाक्रमं प्रत्यक्षागमयोः स्वसंवेदन प्रवचनयोः प्रामाण्यमिष्टं अभ्युपगतम् । तदिच्छाया निष्पन्नत्वेनाशक्यचालनत्वज्ञापनार्थ निष्ठायां 20 निर्देश: / कुतस्तदिष्टम् ? वृत्तसमत्यतः वृत्तम् अनन्तरव्यावर्णितं यत्प्रत्यक्षागमयोः समत्वं सादृश्यं तत इति । तदेव कुतः ? इति चेत् गुणदोषयोः उपलब्ध्यनुपलभ्यामिति व्याख्यातमिदं पातनिकयैव । तदेवं प्रवचनस्य प्रामाण्ये यत्सिद्धं तदाह तथा साक्षात्कृताशेषशास्त्रार्थोऽज्ञानपेक्षणात् । सद्वृत्त केवलज्ञानः सर्वज्ञः सम्प्रतीयते ॥ 78 ॥ 5 1. द्गर्भव था. 2 प्रतिः शश्या-A0 ba0, pa0 / रे-रेकामा-भा ba0, pa0 / 4 वस्तुनिश्व prA0 0 5 -येण वि A, ba0, pa06 - दामिसंज्ञातयोः mA0 50 pa0 / 7 प्रवचन । दुःखसत्यम्, समुश्ययत्यम्, निरोधायम, मार्गसम्म मिति सत्यचतुष्टयम् । स्यादेव भदनः । 10 - दोषो A0, ba0, pa0 / 11 "विशेष इति सम्बन्धः" sA0di0 25 तथा तेन प्रवचनप्रामाण्यप्रकारेण तस्य प्रणेता सर्वज्ञः सकलवेदी सम्प्रतीयते प्रणेतुः सर्वज्ञत्वाभावे तत्प्रामाण्यानुपपत्तेः निरूपणात् । कीदृशोऽसौ सर्वज्ञः इति चेत् ? 'स्यादेवं यदि नियतार्थमेव प्रवचनम्, न चैवम् तस्यापि प्रत्यक्षानुमेयात्यन्तपरोक्षलक्षणस्थानत्रयपरिवर्ति पदार्थ जातविषयत्वेनाशेष" गोचरत्वात् तज्ज्ञानादेव सर्वज्ञत्वोपपत्तेः । यद्येवं स्थादर्हतः को विशेषः ? तस्याभ्यागमतो सर्वशत्वसम्भवादिति चेत् सर्वविषयसाक्षात्करणमेव । 30 अतएवोक्तं साक्षाशास्त्रार्थः इति । अशेषस्य शास्त्रार्थस्य साक्षात्करणं भगवः येव, कलावरणपरिक्षयस्य तनिबन्धनस्य तत्रैव भावात् न छपस्थे विपर्ययात् । निरूपितश्च तस्य Page #422 -------------------------------------------------------------------------- ________________ 358 न्यायविनिश्चयविवरणे तत्राभाव इति न पुनरुच्यते । तत्सरिक्षयनिबन्धनत्वादेव तस्य करणमव्यवधानातिवर्तिन केवलरवमपि प्रत्येयम्, तदनतिवर्तिनि तत्परिक्षयस्यास्मदादिवदसम्भवात् । अत इदमुक्तमज्ञानपेक्षणात् इति। अक्षाणामिन्द्रियागाम् । उपलक्षणमिदम् तेन देशकालपरिपाटी लक्षणस्य क्रमस्य देशकालस्वभावतिरोधानलक्षणस्य व्यवधानस्य चानपेक्षणादिति प्रत्येयम् । तेषा5 मनपेक्षणं च तदतिक्रमेण प्रवृत्तिरेव । अक्षापेक्षमेव साक्षात्करणमस्मदादी प्रतिपन्नम्, तत्कथं तदनपेक्षायामिति चेत् ? न अस्मदादावपि मलविश्लेषविशेषादेव सत्यस्वप्नादी तत्प्रतिपत्तेः । यद्येवं जाप्रतोऽपि किं तत्रापेक्षयेति चेत् ? तत्रैव गोलकादिरूपे साक्षात्क्रियातोलापगमविशेषस्य भावात् न पुनः तस्यैव तद्धेतुत्वात् । उक्तं चैतत् -""कर्याश्चत्स्वप्रदेशेषु " इत्यादिना । तत्र तचेतुत्वव्यवहारश्चोपचारात् । ततो युक्तं भगवतस्तदनपेक्ष मेव तदर्थ साक्षा10 करणम्, ततश्च प्रवचनबलात् तदर्थवेदिनो गणधर देवादेश्च विशेष इति । 1 20 कलावर परिक्षाविर्भूतमपि कथं तदशेषविषयमिति चेत् ? अत्राहार्र्र्र्र्र् विच्छेदे ज्ञेयं किमवशिष्यते । इति । We अरेस्वपरविषयपरिज्ञानस्वभावस्य अन्यथा व्याप्तिज्ञानासम्भवेनानुमानाभावप्रसङ्गात् साक्षाद्वेद्यं किं नाम अवशिष्यते न किञ्चित् सर्वमपि तस्य साक्षात्कर्तव्य15 मेव । न चैवमतिप्रसङ्गः, सकल बांधावरण विलय एवं तदनवशे पत्नसम्भवात् । अत एवोक्तम् आवरमविषये इति । यद्येवमशुचिरसादेरपि साक्षात्करणात् तस्य तद्भक्षणादिदोषः स्यादिति चेत् सत्यम्, यदीन्द्रियप्राप्तस्य साक्षात्करणम्, न चैवम्, भगवतोऽक्षानपेक्षदर्शनत्वात् । तदाः 25 [3 / 7681 अवाप्यकारिणः [तस्मात् सर्वार्थानवलोकते ] ||।76 ॥ इति । इन्द्रियेण विषयमा करोति निश्चिनोतीत्येवं सीलस्येत्यर्थः । सम्प्रत्युपसंहरतितस्मात् सर्वार्थानवलोकते । इति । I सुबोधमेतत् । 'सर्वावलोकनमेव दर्शयन्नाह शास्त्रे दुरवगाहार्थतत्त्वं दृष्टं हि केवलम् । ज्योतिर्ज्ञानादिवत्सर्वं स्वत एवं प्रणेतृभिः ॥80॥ इति । शास्त्रे प्रवचने यदभिधेयत्वेनावस्थितं प्राकृतप्रज्ञे दुरवबोधत्वाद् दुरवगाहमर्थानां सूक्ष्मान्तरितदूराणां तस्वम् आत्मीयं रूपं तत्सर्वं निरवशेषं दृष्टं हि दृष्टमेव । हिरवधारणे । कैः ? प्रणेतुभिः चोर्रेत्रकारः । कथं प्रणेतृभिः ? केवलम् उपदेशाद्यनपेक्षं ज्योतिर्ज्ञानं ज्योतिःशास्त्रम् आदिशवादायुर्वेदादि तमेव तद्वत् । यथा ज्योतिःशास्त्रादौ ततत्वं दृष्टं तैः तद्दर्शनस्य समर्थितत्वात् तदन्यदपि सर्वं ततैर्दृष्टमेव अन्यया तद्विषयानुपदेशालिङ्गा30 नन्वयव्यतिरेकाविसंवादिशास्त्रप्रणयनानुपपत्तेः । अनुपदेशादयः प्रणपनविशेषणत्वेन संहता" एत्र कस्माद्धेतवः न प्रत्येकमपि ? इति चेत्; अत्राह संघातो हेतुरेतेषां पृथगन्यत्र सम्भवात् । इति । 1 विमल A0, ba0, pa0 2 ज्याविभा0 2 0 222 / 3 - नान नर मुख्यध्यत्र - prA0, ba0, pa0 / 4 सर्वार्थानवत्र- चा pa05 - एकमा 0 0 0 ॥ Page #423 -------------------------------------------------------------------------- ________________ 181-83) 3 प्रवचनप्रस्तावः 356 एतेषां केवल पाउदात् प्राप्तानामनुपदेशादीनां सङ्घात एव तीर्थकुता दुरबगाहतदर्थदर्शनसाधने हेतुः न प्रत्येकम्' / कस्मात् ? प्रत्येकतद्विशिष्टस्य प्रणयनस्य अन्यत्र तदर्शनविकलेऽपि सम्भवात् । तथा हि-अनुपदेशे लिङ्गात्, तदभावे चान्वयादेः प्रतिपद्य प्रणयनमसर्वशिन्यपि सम्भवति । ततः सङ्घात एव तेषां तत्साधने हेतुः, 'तच्न तत्त्वदर्शनं भगत्रता स्वत एव, नार्थान्तरदर्शनसम्बन्धात्,' आकाशादेरपि' ततः तत्प्रसङ्गादविशेषात् । स्वतोऽपि 5 न निर्विकल्पात् । तत: प्रणयनानुपपत्तेः, अतः स्वत इति निर्णयस्वभावादित्यर्थः । तत्स्वभावत्वं चाहतामेव । ततो न सुगतादीनां प्रणेतृत्वं तदभावात् । तत्र च दोषमाह-- एवं हि सुगतादिभ्यो वरमीक्षणिकादयः ॥81॥ इति । एवम् अतत्त्वशित्वादप्रणेतृत्वे हि स्फुट सुगतादिभ्यः आदिपदात् कपिलादिभ्यश्च वरमोक्षणिकादयः . सवितादेपलक्षणादुपदेशाच्च, इतरेषां तदभावात् । अर्हतामपि कि 10 तत्त्वदशित्वकल्पनया शास्त्रादेवानुष्ठेयार्थप्रतिमत्तेः, तस्य च सबादादेव प्रामाण्यावगमात्, संवादस्य च प्रत्यक्षादिविषयवत्तृतीयस्थानसङक्रान्तेऽपि तदेकदेशवेन प्रतिपत्तेः । तत्त्वदशिबलात् तत्र 'प्रामाण्यावगमे परस्पराश्रयात्-तबगमात् तत्त्वदर्शी सिद्धः, ततोऽनि सदयगम इति । ततो निष्फलं तत्कल्पन मिति चेत्; अत्राह शास्त्र तल्लक्षणव्याप्त सर्वज्ञादेरबाधनात् । इति । शास्त्रं हि सर्वजाव आदेर्मूलकारणात् तस्यापौरुषेयस्य प्रत्याख्यानात् । पौरुषेयमपि तत्तत एव । कीदृशम् । तस्य शास्त्रस्य लक्षणं स्वार्थप्रत्यायनं तेन व्याप्तं क्रोडीऋतम् । न हि तनुपाप्तिस्तस्य स्वत एव सम्भवति व्याख्याण्पेक्स्सानिय्मात्। भवतु व्याख्यातारमदादिरेव न सर्वज्ञः तस बाधनादिति चेत् : न; असर्वविदा ज्ञानेन तस्य देशकालसाकल्येन बाघस्यासम्भवात् । सर्वविदा च तस्यैव प्रसाधनात् । अस्मदादेश्च स्वतस्तत्त्वदर्शन विकलस्य 20 व्याख्याने न प्रेक्षावर्ता प्रत्ययो म्लेच्छादिव्याख्यानवत् । व्याख्याभेदसम्भवे च कुतोऽयमेवार्थः पुरुषहितो नापर इति निर्णयः ? यतस्तत्परिहारेण हित एक प्रवृत्तिः स्वात् । सर्वदशिनस्तु व्याख्याने स्यात्, तेन हितेतरविभागेन सर्वस्यापि साक्षात्करणात् । तदाह अपौरुषेयवृत्तान्तोऽप्यत एव विरुद्ध श्यते ॥82॥ इति । अपौरुषेयः पुरुषहितादन्यः तदहितः तस्य वृत्तान्तो धात्वर्थोऽस्मदादिभेदविकल्पनया 25 शास्त्रार्थत्वेन कथनम् । सोऽपि न केवलमस्वार्थप्रतिपादनमेव । अत एव म धंज्ञादेरेय विरुद्धघसे व्य्पोह्य्ते। ततो युक्तं भगति सर्वजलपरिकल्पनम् , असति तस्मिन् शास्त्रस्य tallakSaNa'vyAptyAcayogAt / संवादस्यैव दुरवग्रहलात्, असत्यार्थव्यवच्छेदस्य चानुपपत्तेः तत्कल्पनाया वैफल्याभावात् । सम्प्रति शास्त्रायमुपसंहरनाह प्रत्यत्तमञ्जसा स्पष्टमन्यच्चतमविप्लवम् । प्रकीर्ण प्रत्यभिज्ञादी प्रमाणे इति संग्रहः ॥83 ॥ इति । 1-शम्दप्राप्ता-mA0, 0, p.| 2-कं तस्मात् पार, ba0, प. 3 तच तवानं मार, ba0, प. 4 "योगाभ्युपगतात -सात्ति। 5-पि तत्प्रस-या, घ, pa0 / 6प्रामाण्योपगमे mA0, 20, 507 धात्व्स्म्दाविमेव्-saa0| 8 "सहाव्यमूलकारणादेव' -ता. di0|5-पाप्य्योगात् cA0, ष, 50 / Page #424 -------------------------------------------------------------------------- ________________ 15 न्यायविनिश्चयविचरणे [34-25 प्रमाणमिति विभक्तिपरिणामालब्ध ज्ञानमिति च वक्ष्यमाणमत्रापि सम्बध्यते । ततो सत्प्रमाणं तद् ज्ञानम् अन्यथा तदनुपपत्तेरित्युक्तं भवति । विचन्द्रादिज्ञानस्यापि प्रामाण्यप्रसङ्गे तन्निवृत्त्यर्थम् अविप्लवग्रहणम् । 'व्यवहारत एवं केवलमविप्लवत्वं वस्तुत: सर्व ज्ञानानां स्वप्नादिवत्सविप्नबस्वात्' इत्यस्य ध्युदासार्थम् अञ्जसा ग्रहणम् । वस्तुतः 5 क्वचिदन्यविप्लवाभावे । सर्वज्ञाननितम्यापि दुरुप पादावेन निझापितत्वात । तुच्च प्रमाणं द्विविधं प्रत्यक्ष परोक्षमिति । प्रत्यक्षं स्पष्टं परिस्फुटम् । तदपि द्विविधम् मुख्यसंध्यवहारविकल्पात् । मुख्यमप्पवधिमनःपर्ययकेवल भेदात् त्रिविधम् । व्यावहारिकमपि द्विविधम्-इन्द्रियप्रत्यक्षमनिन्द्रियप्रत्यक्षमिति च निरूपितरूपम् । अन्यविति परोक्षम् । तत्कीदृशम् ? श्रुतं 'अस्पष्टोल्लेखम् । "श्रुतमस्पष्टतकणम्" [ta0 श्लो. pR0 237] इति वचनात् । तच्च 1. प्रत्यभिज्ञानौ स्मरणादौ । प्रत्यभिज्ञापदेन तत्कारणत्वेन स्मरणस्याभिधानात् । प्रकीर्ण प्रक्षिप्त म बहिर्भूतम्, समानादेरपि तद्वहिर्भावे परपरिकल्पितप्रमाणसङ्ख्यानियमाभावस्य निरूपणान् । ततो द्वे एत्र प्रत्यक्ष परोक्षरूपे प्रमाणे इति सनग्रहः समक्षेपतः प्रतिपत्तिः शास्त्रार्थस्य । सम्प्रति परोक्षविकल्पानां प्रागुपवणितमपि प्रामाण्यमनुस्मरणार्थ पुनरुपदिदर्शयिषुः प्रथमं तदाद्यत्वात् स्मरणज्ञानस्योपदर्शयति इदमेवमिति ज्ञानं महीतग्रहणेऽपि नः । इति । द्विविध त्र स्मरणम् 'इदमेवम्' इत्येकम्, 'एवम्' इति च द्वितीयम् । तदुभयम् 'इदमेवम्' इत्युच्यते, परस्याप्येवम्पदस्य समानश्रुतिकत्वेनकोच्चारणगम्यस्यात्र भावात् । तत्र यदवबहादेरक्षज्ञानस्यानन्तरमर्थाभिलापस्मरणेन 'नीलमिदं पीतमिदम्' इत्याकारं ज्ञानं तदिदमेयमिति स्मरणम् । तदस्माकं प्रमाणमविसंवादात् प्रत्यक्षवत् । अपूर्वार्थाभावानेति चेत् । न: प्रत्यक्षगृहीतस्य तेन ग्रहणेऽपि कथञ्चिदपूर्थित्वात् zada'saMsRSTatvasyAgRhItasyaiva प्रतिपत्तेः । प्रत्यक्षविषयस्य क्षणिकत्वेनापक्रमान् कथं तस्यैव पुनस्तसंसृष्टत्वेन ग्रहण मिति चेत् ? न; एकाननः क्षणिकत्वस्व प्रतिक्षिप्तत्वात् । कथञ्चिदक्षणिकत्वेऽपि पूर्वाकारस्यातीतत्वनाग्रहणात् । कथं तस्यैव पुनर्विशिष्टस्य ग्रहणमिति चेत् ; नः शक्तिविशेष क्षयोपशमलक्षणे "सत्यतीतत्वादेर किञ्चित्करत्वात् । क्षणिकत्वेऽपि भावानां कथमस्याप्रामाण्यम् ? अस्वलक्षणविषयत्वादिति चेत् अनुमानस्यापि स्यात् । स्वलक्षणप्रतिबन्धान्नेति चेत्; न: अप्रापि तुल्यत्वात, पारम्पर्येण स्वलक्षणादुत्पत्तेरविशेषात । ततोऽवश्यं प्रमाणयितव्यं व्यवहारमिद्धत्वाच्च । अन्यथा "प्रामाण्यं व्यवहारेण" [प्र. बा. 117 ] इत्यसङ्गतं स्यात् । तथा यदेत्रमिति ज्ञानमतीतमात्रस्मरणं तदपि प्रमाणं तद्वदेवाविसंवादात् । गृहीतग्नाहित्वान्नेति चेत; अनुमान कथम् ? समारोपन्यवच्छेदादिति चेत् न; स्मरणादप्यदर्शनसमारोप30 व्यवच्छेदेन व्यवहारप्रसिद्धः । ततो युक्तं तस्यापि प्रामाण्यं कथञ्चिदपूर्वार्थत्वस्यापि भावात, सन्निहिततया हि तद्ग्रहणमक्षज्ञानेन अतीततया च स्मरणेनेति । साम्प्रतं तकस्य प्रामाण्यं दर्शयितुमाह प्रत्यतेऽर्थेऽन्यथारोपन्यवच्छेदप्रसिद्धये ॥ 4 ॥ अनुमानम् [ अतो हेतुव्यवच्छेदेऽनवस्थितिः] इति । गामितीति prA0, 0, 50|2-द्विप्ल्वा--भा0, प., p.| 3 मतिपूर्व अतं प्रौसमविस्वष्टार्थतर्करणम् । -त. सा. श्खो 15 / 4-वे परिक-- mA0, p.| 5-कारं त्धि-pr0,0p0|6-स्ण्स्कृस्स्त्त्व्- भाग, म, pa0 / 7 स्य्भीत्-bhaa0,0,50| Page #425 -------------------------------------------------------------------------- ________________ 3 / 85] 3 प्रवेचनप्रस्ताषः 361 न हि अनुमानं वस्तुप्रतिपत्तये ऽपररभ्यनुज्ञानम् वस्तुनः सर्वात्मना प्रत्यक्षतः एवाधिममात् । "तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । " [प्र. vA0 3 / 44 ] इति वचनात ! अपितु पशः क्षणिमनिशा जला गोत्रधारोपो नित्यादिविकल्पः तस्य व्यवच्छेदः तस्य प्रसिद्धये "मारया निश्चीयसे नेति साधनं स्म्प्र्व्र्त्ते|" [प्र. वा. 3 / 44 ] इत्यभिधानात् । भवत्येवं तथापि किमिति चेत् ? उच्यते; लिङ्गादनुमान सम्वन्धप्रतिपत्तौ । न च तत्र प्रत्यक्षस्य सामर्थ्यम् ; सन्निहितमात्रविषयत्वात्, साकल्येन च तत्प्रतिपत्तावनुमानोपपत्तिः, अन्मयाव्यभिचारसम्भवात् । सकलविषयमेव योगिप्रत्यक्षमिति चत, न; तस्यापि विषयकार्यवेन कारण' एत्र प्रवृत्तेः । कारणमेव तस्य समिति चेत् तहि तत्समदेशकालमेव सकलमपि जगत कार्य भवेत्, एकसामग्राधीनत्वात्, अन्यथा रूपादिकमपि तथा 10 न भवेदिति न रसदेशादौ रूपादेरनुमानं भवेत् । सत्यपि ततस्तत्प्रतिपत्तिरसत्कल्पव निर्विचारत्वात्, मणभङगादिवदिति न ततोऽनुमानमुपपन्नम् । नापि मानसप्रत्यक्षतस्तप्रतिपत्तिः, ततः स्वरूपवेदविकलादर्थज्ञातरेत्र "विमखझान" इत्यादिना प्रतिक्षिप्तत्वात । एतदेवाह-अतो हेतुय्यवच्छेदेऽनस्थितिः इति । भावप्रधानमत्र हेतुपदम् । हेतोर्हेतुत्वस्य साध्यसम्बन्धस्य अतः प्रकृतात्प्रत्यक्षात, 15 व्यवच्छेवे विशेषेण साकल्यलक्षणेनाबच्छेदोऽवबोधः "तस्मिन् अवस्थितेरुत्पतेरभावोऽन.. वस्थितिः अनमानस्येति विभक्तिपरिणामेन सम्बन्धः । भवत्वनमानादेव तदावन्छेद इति चेत् न; तत्रापि तदतद्विकल्पात्तदभ्युपगमेऽनवस्थित रेव दोषात् । तदाह-अत इत्यादि । अतः प्रकृतादनुमानात्-'तस्मादेव तद्वय बच्छेदेऽनुमानम्, अनुमानाच्च तद्व्यवच्छेदः' इति परस्पराश्रयादनस्थितिः, उभयोरप्यप्रतिष्ठानात् । अन्यतस्तद्वयवच्छेदे तत्राप्यन्यतस्तव्य- 20 वच्छेद इत्यनवधेरनुमानपरम्परायाः प्राप्तेः ततोऽन्यदेव लत्र प्रमाणमभ्यनुज्ञातव्यम् । तदाहात इत्यादि । अतः आभ्यां प्रत्यक्षानुमानाभ्याम् अहेतुष्यवच्छेने हेतुव्यवच्छेदाभावे नवस्य प्रत्ययस्य सम्बन्धप्रतिपत्तिनिबन्धनस्य प्रमाणस्य स्थितिः अविनलनम् । न च तत्ताभिधानं प्रत्यक्षमेव ; विचारकत्वात, प्रत्यक्षस्य च विपर्य यात् । नानुमानमामि : अलिङ्गजस्वात् । अतस्ताभ्यामन्यदेव प्रमाण निरूपित स्मरणवत् । ततः प्रतिषिद्धमिदम्-"न प्रत्यक्षानुमान- 25 व्यतिरिक्त प्रमाणम्" [ _] इति; स्मरणतयोस्तद्व्यतिरिक्तयोरेवं' प्रमाणवात् । साम्प्रतमुषमानस्य प्रत्यभिज्ञाविशेषत्वेन प्रमाणान्तरत्व मपाचिकीर्षुस्तदेव तावत्परपरिकल्पनया दर्शयति उपमानं प्रसिद्धार्थसाधात्साध्यसाधनम् । / 5 / / इति । गोदर्शनाहितसस्कारस्याटध्यां पर्यटतः प्रसिद्धोऽर्थो गवयः तस्य साधर्म्य सादृश्यं सतो गवानस्मरणसहायात साध्यस्य सादयविशिष्टस्य गो:, तद्विशिष्टस्य वा सादश्यस्य यत -- - सी-तारि0| 2नाकारणं विषयः इति सौगतरतावात'-तारि013 "प्रत्यक्षात् हणमादिप्रतिपत्तिया- ता.di0 / 4 न्यायषि क्षो. 1219 / 5 "प्रत्यक्षात साध्यसम्बन्ध स्थावबोधे सौगतरक्रियमाणे प्र्त्य्र्थ्ः|"-taa0 tti0| 6-पितं स्मर- सा, पा, p.| -रेव प्रमाण-pA0, va0, 50|8-मुपाचि-paa0, 20, pa018 -कल्पनाया bhA0, 20, 50 न्यायसू0 ॥ 1 ॥ Page #426 -------------------------------------------------------------------------- ________________ 362 न्यायविनिश्चयषिवरण [386 साधनम् अध्ययसायः नदुपमा प्रमाणम् । न चेदमप्रमाणमेव, प्रत्यक्षस्मरणविषयत्वादिति शक्यं बक्तुम् ; प्रत्यक्षेण सादृश्यस्यैव स्मरगेनापि गोरेव केवलस्य ग्रहणात्, न तयोरन्यतरस्येतरविशिष्टस्य । तत्र तूपमानमेव प्रमाणं तत एव तस्य प्रतिपत्तेः । तदुक्तम् - "तस्माचस्मयते तत्स्यास्सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ प्रत्यक्षेणावयुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतः सिद्धरुपमानप्रमाणता ॥ ' [ mo0 दलो0 3 / 115 upa0 zlo0 37, 38 ] यदि वा, पूर्व 'गौरिब गवयः' इत्यनिदेशवचनात् पुनरटवीगतेन च प्रत्यक्षतः प्रति1. पन्नः प्रसिद्धोऽर्थो गत्रयः तस्य साधयत्तिद्वचनादिसहायात् यत् साध्यस्थ 'सोऽयं गवयशब्द वाच्योर्ध्वः' इति संज्ञासंज्ञिसम्बन्धम्य साधनं प्रतिपत्तिः तदुपमानं तत्फलम्, 'साक्षात्प्रत्यक्षागमसामनघा एदोपमानत्वात । न चेदं प्रत्यक्षमेव : आगमध्यपेक्षणात । नाल्यागम एव ततः सामान्येनैव साध्यस्य, अतश्च विशेषतः प्रतिपत्तेः, उपक्रम भेदानागमादस्यान्तरत्वोपपत्तेः, उपमानतयैव प्रमाणत्वाबकल्पनमस्येति मीमांसका नैयायिकाइव प्रतिपन्नाः । तान्प्रत्यतिप्रसङग 15 दर्शयन्नाह यदि किश्चिद्विशेपेण प्रमाणान्तरमिष्यते । अमिताथै मालानां पहुगेदः सम्पदा नि । प्रमिताथों मीमांस कस्य गवादिः प्रत्यक्षादिना तस्यावगमात् नैयायिकस्य संज्ञासंशिसम्बन्धः तस्याप्यागमतोऽध्यवसायात् । तत्र यदि किञ्चिविशेषेण अल्पभेदेन प्रमाणान्तरं प्रत्यभिज्ञाना20 दुपमासमन्यत्प्रमाणम् इष्यते तदा प्रमाणानां बहु यथा भवति तथा भेवो नानात्वं प्रसज्यते । तथाहि गवय एव गो: समान' इतिवत् तमालात्तालदुमो दीर्घः बिल्वादामलकमल्पं क्षीरादपीआरमो' मधुरतरो माथुराः पाटलिपुत्र केभ्य' आइयतरा इत्यादिज्ञानं प्रत्यक्षस्मरणविषयविशिष्ट दीर्घाल्पादिभेदोपाधितालामलकादिगोचरम् उपमानादन्योन्यतश्चानन्तर्भावेन भिन्न जातीयमेव प्रमाणमितिन षट्प्रमाणनियमव्यवस्थापनं मीमांसकस्योपपन्नं भवेत् । तथा "गवय25 दशिन एक तद्विसदृशो महिए इति च ज्ञानस्य प्रमाणान्तरत्वात् । शक्यं हि वक्तुम् - प्रत्यक्षणावबुद्धेऽपि वैधम्य महिपे स्मृते । विशिष्टस्यान्मतः सिद्धेस्तम्यवान प्रमाणता । / 1825 / / इति । नथा नैयायिकस्यापि न प्रमाण चतुष्टयनियमकल्पनं प्रमिद्धसाधादिवान्यतोऽप्यमेकधा संज्ञाशं शिप्रतिबन्धबुद्धेर्भावात् । तथाहि-क्षीरनीरविभागकारी हंसः, षट्चरणो मधु30 करः, एकविषाणो गण्डकः, श्वेतसिंहासनालङ्कृतो राजा', इति विश्वस्तबचनात् प्रतिपद्य पुनह सादिकं पश्यतः स एप हंसादिवाच्योर्थ इति प्रतिपत्तेहुलमुपलम्भात् । प्रत्यभिजबाल्पत्वादिज्ञानं प्रागुपलब्ध स्यब तस्य पुनर्विशिष्टतया सहकलनादिति चेत् ; सिद्धमुपमानस्थापि तत्त्वमविशेषात् । भवतस्ताहि स्मरणादि किन्नाम प्रमाणमिति चेत् ? आह साशात्तस्प- zrA0, 20, 50 / 2 प्रमिसार्थः प्र- श्रा, ब, प. | 3-घरयास्वगतोऽध्यश्रा0, ba0, p0|4-सा मधुरा माधुरा: पा-पा, प., pa0 |5-पादुए- mA0, 20, 50 / 6 -ति नई प्रमा- zrA0 ba0, pa0 / 7 गवं तु दशि- prA0, ब., प । 8 प्रतिसम्मन्धप्रसिद्धीमा0 ba0, 10| -सयापि स-zrA000! Page #427 -------------------------------------------------------------------------- ________________ 387-88] 3 प्रवचनप्रस्तावः सर्वमेतच्छ्रुतज्ञानम् [अनुमानं तथागमः ] / इति । सर्व निरवशेषम् एतत् प्रकृतं स्मरणप्रत्यवमर्शतर्क लक्षणं श्रुतज्ञानं परोक्षप्रमाणम् अस्पष्ट्घात् । इदमेवमिति ज्ञानं स्पष्टमेव सन्निहितविषयत्वादिति चेत् न तस्यापि 'साकेतिताभिलापयोजनाया स्पष्टत्वात् । कथं तर्हि तच्छ्रुतमेव स्पष्टशिस्यापि भावात् ? न चेदं ज्ञानद्वयमेव एकस्यैव विकल्पेतरतयेव स्पष्टेसरस्यापि प्रत्यवभासनात्, अन्यथा सन्तानान्तरर्वदप्रतिसन्धानप्रसङ्गादिति चेत् सत्यमिदं श्रुतत्वकथनं तु तत्र साभिलाव - विषयप्रतिपत्त तदंशस्यैव प्राधान्यात् । ततो युक्तं स्मरणादेः 'परोक्षत्वम् । 5 363 अर्थापत्तिस्तर्हि प्रमाणान्तरमिति चेत्; न; तस्या अनुमानत्वात् व्याप्तिसामर्थ्या दुत्पत्तेः । बहिर्व्याप्तिरभावादर्थापत्तिरिति चेत्; नः अनुमानस्याप्यन्तर्व्याप्तिरेव गमकत्वस्थ निरूपणात् । एतावता च भेदे पक्षधर्मवत्यास्ततस्तद्विकला किन्न प्रमाणान्तरम् ? अन्यथानुपपत्तेरविशेषादिति चेत्; अत एवानुमानादपि न भवेत् । अभावज्ञानं तु भूतलादौ केवल्यमात्रे प्रत्यक्षम् निषेध्यविशेषशेषहिते प्रत्यभिज्ञानम्, अविनाभावापेक्षायामनुमानम्, वचनमूलत्वे चाग्रम इति न प्रमाणान्तरम् । अनुमानागमयोश्चास्पष्टप्रतिभासत्वान्न परोक्षाद्भेदः । तदाह- 'अनुमानं तथागमः' इति । न केवलं स्मृत्यादिकमेव श्रुतज्ञानम् अपि त्वनुमानं तद्वदागमश्चेति । कथं पुनरागमः प्रमाणमिति चेत् ? आह 10 15 सम्प्रदायाविघातेन यदि तवं प्रतीयते ॥ 87 ॥ इति । सर्वज्ञोपदेश मूलमुपदेशपारम्पर्य सम्प्रदायः तस्या विधातोऽविच्छेद स्तेन तत्त्वम् आगमवाच्यं यदि प्रतीयते प्रमाणमागमो नान्यथा । तथा च तत्प्रतिपत्तिर्भगवत्प्रवचनादेव, शक्यपरिच्छेदे वस्तुनि प्रत्यक्षादिना संवादस्यान्यत्र विसंवादानवभासस्य च शास्त्रलक्षणस्य 20 तत्रैव प्रतिपत्तेः प्रत्यागमेषु च विपर्ययात् । ततः स्थितं प्रत्यक्ष परोक्षं चेति द्वे एव प्रमाणे इति । किं पुनः प्रत्यक्षं किं वा परोक्षमित्यत्राह - I मा परोक्षमपरं प्रत्यक्षं प्राहुराञ्जसम् । इति । 1 शामिला prA0, ba0, pa0 / 2क्षापिवि- A0, 40, pa03 -मप-prA0 ba0, pa0 / 4 - णस्य च - झा, ba0, pa0 5 - नस्यैवावन- zrA0, 60, pa0 / "मतिश्रुतावधिमनः पर्यय केवलानि ज्ञानम् । " [ta0 sU0 19] इत्यत्र पाठापेक्षयाऽऽदौ भवत्वात् आधे मतिश्रुते ते प्राहुः प्रतिपादयन्ति सूत्रकारादयः । किम् ? परोक्षं प्रमाणम् । 25 परोक्षत्वञ्च तयोरिन्द्रियसत्रिकर्षलिङ्गादिभिरुत्पाद्यमानत्वात् 'पररुक्ष्यते सिध्यते इति परोक्षम्' इति व्युत्पत्तेः । अपरं ताभ्यामुत्तरम् अवधिमनः पर्ययकेचलभेदं ज्ञानं प्रत्यक्षं प्राहुः । प्रत्यक्षत्वमात्ममात्रापेक्षत्वात् अक्षमात्मानं प्रति गतं कारणत्वेनाश्रितं प्रत्यक्षम्' इति व्युत्पत्तेः । न च मतिज्ञानादेरपि प्रत्यक्षत्वम् आत्ममात्रापेक्षस्यैव तत्त्वोपगमात् मत्यादौ च तदभावात् । तदिदमुभयमपि प्रमाणम् आञ्जसं न व्यवहारमात्र परिकल्पितम् 30 परमार्थतः प्रमाणस्याभावे कल्पनयापि तदसम्भवस्य निरूपितत्वात् । कथं तहि मतिज्ञान. "स्यैवमवग्रहादिभेदस्य प्रत्यक्षत्वमुक्तम् । आत्ममात्रापेक्षत्वाभावादिति चेत् ? अत्राहकेवल लोकशुद्ध व मतेर्लक्षण संग्रहः ॥88 ॥ इति । Page #428 -------------------------------------------------------------------------- ________________ 5 10 20 न्यायविनिश्चयविवरणे [ 389-90 केवलम् आगमनिरपेक्ष' लोकस्य व्यवहर्तृ ' जनस्य बृद्धव मतेः अवग्रहादिज्ञानस्य लक्षणे प्रत्यक्षोक्तेन सङग्रह इति । एतदुक्तं भवति - व्यवहतुं मतिज्ञानेऽपि 'लक्षणलेशदर्शनात् प्रत्यक्ष प्रसिद्धेः 'तदनुरोधेन तदपि प्रत्यक्षतया सगृहीतं न मुख्यतः । मुख्यतः पुनरवध्यादिज्ञानमेव प्रत्यक्षम् समग्रस्य स्पष्टतालक्षणस्य तत्रैव भावात् । एवमपि तथाविवालक्षणादेव प्रत्यक्षव्यपदेशात् किमात्ममात्रातित्वेन कम्पनमिति चेत्; न; pravRtti"nimittavat व्युत्पत्तिनिमित्तेनापि तत्र तद्भवनिवेदनार्थत्वात् तथातत्कल्पनस्य । ततः स्थितं केवलमित्यादि । कथमागमस्य परोक्षत्वमुक्तम् 'अनुमानं तथागमः' इति, तस्याज्ञानत्वात् ज्ञानस्यैव चागमें परोक्षत्वकथनादिति चेत् ? अत्राह 364 श्रवणं शब्दविषयं प्रत्यक्षं तस्य कार्यं यत् यथार्थमभिधेयज्ञानं तस्य हेतुत्वात् स्याद्वादशे भगवत्प्रवचनं प्रमाणमुपचारात् न मुख्यतः । मुख्यतस्तज्जनितस्य ज्ञानस्यैव प्रामाण्याच्चक्षुरादिवत् । प्रसिद्धं हि चक्षुरादेश्पचारादेव प्रामाभ्यं वस्तुतस्तज्ञ्जनितस्य ज्ञानस्यैव रूपादौ प्रामाण्यात्' / तत्त्वत एव स्याद्वादे कृतो न प्रामाण्यमिति चेत् न मुख्यतो 14 ज्ञानप्रामाण्यस्यैव नैयायिकस्योपगमात् । प्रमित्तिहेतुत्वान्' प्रामाण्यमुपगम्यत एवं उपचारस्याप्रतिक्षेपात् । तदेवाह 1 30 स्याद्वादः श्रवणज्ञानहेतुत्वाच्चतुरादिवत् । प्रमा[प्रमितिहेतुत्वात्प्रामाण्यमुपगम्यते ] ॥8॥ इति । प्रमितिदेतुत्वात्मामाण्यमुपगम्यते । इति । सुबोधमेतत् । न चैवं प्रमेयस्य तत्प्रतिषेधो युक्तः तस्यारि "अयंवत्प्रमाणम्" [ न्यायभा0 121/1] इत्यत्र तद्धेतुत्वेन व्याख्यानात् स्वायोपस्थापितस्य वचनमात्रेण निषेवायोगात् । ततः स्थितं ज्ञानमेव प्रमाणमिति । किमिदानीं प्रमाणफलमित्याह प्रमाणस्य फलं तव निर्णयादानहानधीः । इति । 16 आबानं च हानं च तयोर्थीः बुद्धिः आवामहानषीः उपलक्षणमिदम् तेनोपेक्षाधीरित्यपि प्रतिपत्तव्यम् । तत्त्वस्य जीवादेः निर्णयः संशयादिव्यवच्छेदरूपोऽधिगमः तेन सहादानहानधी: सत्व निर्णयादान हा नधीः सा प्रमाणस्य उक्तलक्षणस्य फलं प्रयोजनम् । तच्च व्यवहितं तत्त्वनिर्णयः, व्यवहितमादानहानबुद्धिः प्रमाणतस्तस्वनिर्णये पश्चाद्भावात् तत्वनिर्णय एवं प्रमाणं "प्रामाण्यं चेतसः स्वार्थव्यवसायः " [ 25 1 इति वचनात् । स एव कथं तस्य फलं भेदाभावेन तत्साध्यत्वाभावादिति चेत्; न; कथचिप भावात् । तयाहि न स्वनिर्णय एव प्रमाणम् स्वपरिविभागादेर निर्णयविषत्वेनाभावात् । अद्वैतस्य च प्रतिक्षेपात् । नापि परनिर्णय एव स्वनिर्णयाभावे तस्याप्यनुपपत्तेः । उभयनिर्णये च सिद्धः स्वनिर्णयात्मनस्तस्य परनिर्णयात् तदात्मनश्च 1 - केवलस्य ग्य- zrA0, ba0, pa0 / 2 हर्तुः ज्ञानस्य bhA0 0 0 3 क्षणे लेशआ0, 50, pa0 / "प्रस्पक्षमा स्पष्टमिति प्रागुक्तस्पध्वस्व । " sA0 Ti04 - सः पुनरविद्यादिशाआ0, 40, 105 - तिनं निमित्यति ba0, pa06- एयात त्र A0, ba0, pa0 1 7-मिति नेपा- thA0, ba0 e0 खात्मामा zrA0 0 0 पान चैप0 / 10 - तिनियांयो A0, ba0, pa0 / Page #429 -------------------------------------------------------------------------- ________________ 3130] 3 प्रषचनप्रस्ताषः स्वनिर्णयावेदोऽपीति मुक्तं तत्साध्यतया निर्णयस्य त्त्फ्ल्त्व्म्। कथं पुनः सहमाविन: प्रमाणानिर्णय इति चत् ? प्रदापात्तमोऽमहारः कथम् ? सत्येव स्मिस्तद्भावादिति चेत् ; समानमन्यत्रापि । न *'सत्सहभावनियमः, प्रमाणस्य प्रागपि भावात् । तदन्यदेवेति चेत् ; न; अभेदस्यापि प्रत्यभिज्ञानात् । आत्मन्येव तत्प्रत्यभिज्ञानं न प्रमाणे इति चेत् । न ; प्रमाणादन्यस्य तस्य प्रतिक्षेपात् । तहि निर्णयः फलं कथं तेन प्रमाणस्य ध्यपदेश: "प्रमाणं स्वतो । निर्ममः" [ सिद्धिवि0 परि0 1 zlo02] इत्यादौ तनिष्पादनरूपेणव सद्व्यपदेशोपपत्तेरिति चेत् ; सत्यम् ; शक्तिभेदेनैव क्षयोपशमापरनाम्ना प्रमाण भावस्याभ्यनुज्ञानात् । निर्णयन तु तद्भावकथन तेनैवाव्यतिरेकेणाफलेन तद्भावो न निर्विकल्पनाधिगमेनेति ज्ञापनार्थम् । तेनापि तदवस्थितावतिप्रसङगः अकिञ्चिरकरादावपि दर्शने तत्प्रसद्धगात् । तथा च ध्यर्थमव्युत्पत्त्यादिव्यवच्छेदाय तत्र ज्ञानान्तरपरिकल्पनम् । अधिगमादपि तद्वयवच्छेद रूपादेव । / सधवस्थितिश्च t; सिद्धस्तहि निर्णयादेवासी, तादृगधिगमस्यंब निर्णयत्वात् । कथं पुनरेकस्येव ज्ञानस्य प्रमाणफलभावेन भेद: ? सर्वस्यापि वरतुनः स्वस्वभावव्यवस्थित्या निरंशस्यैवोपपत्तेः । सारूप्याधिगमे भेदेन वचित्तद्भावकलपनं तु व्यावृत्तिभेदादेव न तश्वत इति 'चेत् ; न; तद्भेदस्यापि क्वचित्तत्त्वतोभावेऽनेकान्तवादप्रत्युज्जी बनात् । तस्याप्यन्यतस्तद्भेदात् परिकल्पनायामनवस्थाप्रसङ्गात् । ततो दूरं गत्वापि तत्वत एव 15 व्यावृत्तिभेदमभ्युपगम्छता क्वचित्प्रमाणफलभाव तद्भदोऽभ्युपगन्तव्यः प्रतीतिवलस्याविशे गान् । वस्तुतो निर्भेदमेव ज्ञानं स्वतोऽवभासते, नाह्यादिभेदस्तु तत्र विप्लवकृत इति चेत; न; विप्लवस्यापि विप्लबान्तराद्भेदप्रतिभासित्वेऽनवस्थादोषस्य दुरिहरत्वात् । स्वतस्तत् प्रतिभासित्वे ऽतुन निर्भागशान प्रतिष्ठा निस्स्त्थितिः। अतो निराकृतमेतत्-'अविभागोऽपि मुरापात्मा" [प्र. vA0 2 / 354 ] इत्यादि । तन्न अनेकान्तप्रवपे सौत्रान्तिकादेः कल्पनयापि 20 प्रमाणफलव्यवस्थापनमुपपन्नम् । भवतु हि प्रमाणादिसकन्न विकल्पापरामृष्टमेव तत्त्वमिति घेत; न; तस्य प्रपञ्चतः प्रतिक्षिप्तत्वात् । ततः स्थितं तस्वनिर्णयः साक्षात्, आदानादिविस्तु पारम्पर्येण फलं प्रमाणस्येति । परमपि तत्फलं दर्शयन्नाह निःश्रेयस परं प्रायः [केवलस्याप्युपेक्षणम् ॥60 ॥ इति । 25 निःश्रेयसं कैवल्म परं प्रकृष्ट पश्चिम वा प्रमाणस्य फलमिति सम्बन्धः । सति हि प्रमाणतः तत्त्वनिर्णये मिथ्यादर्शनादिपरित्यागेन सम्यग्दर्शना द्यभ्यासलः प्रादुर्भवग्नि:श्रेयसं परम्परया प्रमाणस्य फलमिति मन्यले, प्रायो बाहुल्येन तत्फलं सर्वत्राभावात् । सम्प्रति केवलज्ञानस्य फलं दर्शयति-केबलस्याप्युपेक्षणम् इति । सकलद्रव्यपर्यायगोचर निरतिशयं ज्ञानं केवलं तस्य उपेक्षणं सर्वत्रौदासीन्यं फलं तदपोहादिकफलान्तरस्या- 10 भावात् । अपिशब्दात् सर्वविषयो निर्णयश्च "अज्ञाननाशो वा सर्वस्यास्य स्वगोचरे" [आप्तमी0 श्लोक 102] इति वचनात्, अज्ञाननाशस्य निर्णयरूपत्वात् । "सत्यं प्रमाणस्य निर्णीति: फलं सा तु तस्कार्यत्वेन ततो भिग्नव नानन्तरम् 1 तत्साहायनि- bhA0, 50, 50 / 2-माणामाव- mA0, 0, pa0 / 3तनायो nirvimaa0,0p0|4सात्-saa0| 5-फखतभेदो- saa0|6तु निर्भाग-A. 50, pa0 / 7-प्रतिमिहिका maa01-निज्त्0|8-नाम्यास्व्ः mA0,0, 0 / 9 त्ब्म्युमादिक्फ्ता.| 10 स्वत्वं ममा-pA0,0pa0 / Page #430 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणे [3291 अत एवोत्रतम्-'यत्रव जनपेक्षेनां सत्रवास्य प्रमाणता" [ ] इति । इति वेत् : अबाह प्रत्यक्ष श्रुतविज्ञानहेतुरेव प्रसज्यते । इति । श्रुतमभि लापस्तन्मिथं विज्ञानं श्रुतविज्ञानं दध्योदनादिवद्वृत्ति: तस्य नीलमिद5 मिन्यादिरूपस्य हेतुरेव कारण मेव प्रत्यक्षं निर्विकल्पदर्शन प्रसज्यते न प्रमाणमित्येवकारः । तथाहि न तस्य स्वतः प्रामाण्यम् : अनिर्णयस्वभावत्वात् अकिञ्चित्करवत् । नापि निर्णयहेतुत्वात् : निर्णयस्य विकल्पत्वेनावस्तुविषयत्वात् । तज्जननात् प्रामाण्ये संशयादिजननादपि तत्प्रसङ्गात् । वस्तुविषय एब 'निर्णयः, व्यवहा तद्विषयस्य बस्तुतयबाध्यबसायादिति चेत; किं पुनर्भवतो व्यवहतरि विश्वासः ? बाढम्, "प्रामाण्य व्यवहारेण" [प्र. vA0 1 / 7] 10 इनि बननादिति चेत् : तहि निर्णयस्येव प्रामाण्यं स्याद् व्यवहतस्तत्रैव तदभिप्रायात्, न निर्विकल्प दर्शनस्प, तत्र तद्गन्धस्यापि व्यब नाघ्राणात् । ततो nirAkRtametat"gRhItagrahaNAnneSTaM सांवृतं प्रमाणम्' [प्र. vA0 115 ] इति । यदि तत्प्रामाण्ये न तत्र विश्वासो नियत वस्तुविषयत्वेऽपि न भवेद धंजातीयानपपत्तेः । कथं वा प्रत्यक्ष निर्णयस्य हेतु: विकल्पत्त्रात्' ? अथ तद्वासनैव हेतुनिर्णयस्य प्रत्यक्ष तु कोषलं तद्बोधकमिति चेत्, नेदानी प्रत्यक्षेण किञ्चित्, अर्थस्यै य चक्षुरादिकमभिपततस्तदबोधकत्वोपपत्तेः अचेतनस्य कथं तद्बोधकत्वमिति चेत् ? कथं दर्शनहेतुत्वम् ? सामर्थ्यादिति समानमन्यत्र । तन्त्र प्रत्यक्षानिर्णयसम्भवो यतस्तत्प्रमाणम् । संभवेऽपि मुख्यतः तस्यैव प्रामाण्यात्, प्रत्यक्ष सन्निकर्षादिवत्तस्य हेतुरेव न प्रमाणमिति स्थितम् । प्रमाणबन्नयानामप्यधिगमहेतुत्वम् "प्रमाणनयरधिगमः [त. sU016] इति 20 सूत्रे, 'कामतस्तेऽपि विप्रतिपत्तिनिरासेन निर्णतव्या इति चेत् ; अत्राह-- इष्टं तत्त्वमपेक्षातो नयाना नयचक्रतः । / 61 ॥ इति । स्याद्वादविवेचिताकदेशगोचरः- प्रतिपत्त्रभिप्रायो नयः । स च द्विधा अर्थनयः शब्दनयश्चेति । प्राच्य: पुनश्चतुर्धा नैगमः सङ्ग्रहो व्यवहार ऋजुसूत्र इति । पश्चिमस्त्रेधा शब्दः समभिरूनुः एवम्भूत इति । तत्र यस्मिन् यो दगमनं स नंगमः नैकं गमो नंगमः इति 2व्यत्पत्तेः, यथा गुणगुणिनौ क्रियातद्वन्तौ सामान्यविशेषी च भिन्नाविति । सम्यक् एकत्वेन सर्वग्रहणं सङग्रहः, यथा सर्वमेकं सदविशेषादिति । सडाह विषयस्य पुनर्व्यवहरणं विभजनं व्यवहारः, यथा यत्सत्तव्यं गुणः कर्म चेति । ऋजु प्रगुणं सूत्रणमृजसूत्रः, यथा सर्व वर्तमानमात्रमेव न पूर्व नापि पश्चादिति । कालादिभेदादर्थ भेदकारी शब्दः । तत्र कालभेदात् अभवति भविष्यतीति, कारकभेदात् वृक्ष पश्य', वृक्षाय जलं देहीति, लिङगभेदादपर्चमई 22 3. इति । पर्यायभेदादर्थ भेदतात् समभिरूडः, यथा शक्तादेव शको न पूर्द्धरणात्, ततोऽपि पूरन्दर एवं न शक्र इति । क्रियाश्रयस्त्वेवम्भूतः, पुरं दारयन्नेव पुरन्दरो नान्यदेति । तदलेषां सप्तबिकल्पानामबान्तरविकल्पादनेकप्रकाराणो नयानाम् अपेक्षातः प्रतिपत्रौदासीन्य .. . - .1-विव वृत्तिः zrA0, 17, e.| समासः । 2 निर्णये व्यव-yA0, 20, pa0 / 3 -यसोवस्तुविषयपि ता । 4-वजातीया- bhA0, ba0, pa0 / 5 -स्वावधंयवासम्नेव zrA0, 20, 50 / 6-मप्यम्बधि-श्रा, 40, 0 / 7 कावासस्ते श्रा, 40, pa0 / 8 -परप्रति-pA0, 0 0 / 9-इनयस्य shraa0,0,0|10 कमेति चेति praa0,0,10| 11 -दावर्थमः p-प्रा0m0p0| - -- --.. Page #431 -------------------------------------------------------------------------- ________________ 362-63] 3 प्रवचनप्रस्तावः लक्षणयापेक्षया तत्त्वं श्रुतविकल्पत्वेन प्रमाणत्वम् इण्टमभ्युपगतम्, अन्यथा दुर्नयःवेन तदनुपपत्तेः । तच्च तेषां तत्त्वं विस्तरतो नयचक्रतः तन्नामधेयाच्चिरन्तनशास्त्रान् प्रतिपत्तनम् । त देवं व्यवस्थापितप्रामाण्यस्म प्रवचनस्य शास्त्रान्ते प्रयोजनमाह-- मिथ्यात्वं सौगतानां कणचरसमयं कापिलीय प्रमेयं प्रागन्म्यं शाबराणां जिनपतिविहिताशेपतत्वप्रकाशे । पर्याप्तत्वं व्यपोइन्नुपहसनमयं प्रस्तुवन्यायमार्गे स्याद्वादः सर्ववादप्रवणगुणगणः श्रेयसे मोऽस्तु नित्यम् ॥12॥ इति । अयमस्मिन्प्रस्ताचे निरूपितः स्याद्वादो भगवत्प्रवचनं श्रेयसे नोऽस्तु नित्यम् । कीदृश: ? सर्वस्मिन् वा प्रत्यक्षादिस्थानत्रयलक्षणे प्रवणं समय गुणानां निर्दोषत्वादीनां गगः समूहो यस्मिन् स तथोक्तः । कि कुर्वन्निति चेत् ? उच्यते, सुमतस्थेमे सौगताः तेषाम्, 10 बहुवचनादम्वेषामपि तादृशानां यन्मिथ्यात्वं सर्न स्वप्नादिवभ्रान्तमेव न तत्त्वतः किविदिति, यश्च कणचरस्य वैशेषिकतन्त्रकृतः समयः परस्सरव्यतिरिक्त-द्रव्यगुणादिपदार्थोपदेशः, akSapAdasama'yasyApRthagvacanaM कणचरसमयादविशेषात् । यदपि कापिलीयं कपिलशिष्याणां प्रमेयं व्यक्ताव्यक्तज्ञातृविकल्पम्, यच्चापि शाबराणां प्रागल्भ्यं स्वतः प्रामाण्यादिपरिकल्पनपाटवं सर्वमेतदव्यपोहन्नसाकुर्वन् इति। न केवलमिदमेव अपितु योऽसौ 15 जिनपतेः सम्बन्धी विशेषेण हितो विनेयलोकस्याशेषाणां सूक्ष्मादिभेदानां तत्त्वानां प्रकाशस्तस्मिन् यदुपहसनम्-एवं यत्केवलज्ञानम्"-[mI0 zlo0 no0 श्लो. 141] इत्यादिमीमांसकास्य, "तस्मावन dhagatama"pra. pA0 133] इत्यादि सौगतस्य तदपि व्यपोहृन्निति । किं कुर्वन् व्यपोहति ? न्यायमार्गे प्रत्यक्षादिरूपे पर्याप्तत्वं भावानां सौगतादिकल्पनाविपर्ययेण यत् परि समन्तात् आप्तत्यं तत्प्रस्तुवन् प्रकट यन्, अन्यथा सद्व्यपोहनानुप- 20 प्तेः। कि पुनस्तच्छ् यो यदर्थत्वं स्थाबादस्याशास्यते इति चेत् ? सकलावरणपरिक्षयविजृम्भित कोवलज्ञानमेव । तदेवाह नैकान्तनायिकाणाम् [अतिशयमवदन्नैव नानार्थसाध्यम, नैष्किश्चन्यं तपो वाऽविगलितसकलक्लेशराशेविनाशे । निष्पर्याय महत्त' सकलविषयगं केवल वेद नित्यम् , योऽयं तस्मै नमामस्त्रिभुवनगुरवे शम्भवे शान्तये ते ॥ 63॥ इत्यादि । नकान्तोऽनेकान्तः नशब्देन समासात् । अनेकान्तेनाऽनेकप्रकारेण क्षया एत्र कर्मणां क्षायिकाः स्वामिकत्वात्प्रत्ययस्य तेषाम् अतिशयं तारतम्यं अवपन्नव प्रतिषेधद्वयन विधिप्रतिपत्तेः । स एवातिशयः कुतः सिद्ध इति चेत् ? तग्निबन्धनात् ज्ञानातिशयादेव । अस्ति चायम्-असहायेन्द्रियादारभ्य आशास्त्रविदः प्रतीयमानत्वात्, अतश्च तत्प्रतिपत्तिः । 30 अत एवाह-नानार्थसाध्यम् इति नाना चासावतिशयवत्त्वादर्थश्च प्रयोजनं शानलक्षणं नानार्थस्तेन साध्यमनुमेयं तेषामतिशय मवदन्नैवेत्यनेन "हेतूक्तः (तुरुक्तः) / साध्यं पुनरस्य 1-पाधिष्ठान-bhA0, 20, 50 / 2-शः कथमिचदिति mA0 ba0, pa0 / 3-यस्य पूषमा0, 20, 50|4-क्ल्पितेन् मा., 0,10 / 5 विशेषहितो taa0|6अन्ध्म्ज्ञ्यानाति-भाव्, p0| 7-यवतम्येवे-pA0, 10, pa0 / - हेस्यूक्त साध्य ता । Page #432 -------------------------------------------------------------------------- ________________ न्यायविनिश्वयविवरणे [ 38 क्वचित्तदतिशयस्य परिनिष्ठितत्वम् । तथा हि यदतिशयवत् तत् क्वचित्परिनिष्ठित यथा परिमाणम्, अतिशयवांश्च कर्मणां क्षय इति । यत्र च तत्परिनिष्ठा तज्ज्ञानं सर्वविषयं भवति । तथाहि यद्यत्र व्यपगतावरणं ज्ञानं तस्य तद्ग्राह्यं यथा नीहाराद्यपगमे प्रत्यक्षस्य वृक्षादि व्यपगतावरणं च कस्यचिद् ज्ञानं सर्वत्रेति । तदेवाह - अविगलितेत्यादि । 5 योऽयमेवमवदभै 'वेद येति सकलविषयगं केवलं केवलज्ञानं नित्यमविनश्वरं निष्पर्यायमक्रमम् । उपलक्षणमिदं तेन निष्करणं निव्यवधानं च कदा तत्प्रवृत्तम् ? अविगलितो यः सकलाना शमां कर्म तदास्रवरूपाणां राशिस्तस्य विमाशे प्रवृत्तम् । कुतस्तद्विनाशोऽपीति चेत् ? तपस एव । तदाह- नैष्किन्यं तपो इति । वेति समुच्चये । तपो हि बहिरन्तर्विकल्पं तद्विनाशोपायं योऽयं वेद । कीदृशम् ? foessyam । ननु तत्वज्ञान10 भावनं तपस्तत्कथं नैष्किञ्चन्यमिति च एत् ? न; सत्येव तस्मिन्निस्पृहत्वरूपे तदुपपत्तेः । वा अत एवोक्तम्- "W 365 "समाधितन्त्र स्तदुपपत्तये येन गुणेन चायुजम् । " [ ] इति । मेयोऽयं वदेत्युक्ताय नमाम इत्यादि सुगमम् । चतुर्थी तु सर्वत्र " गल्हाविभिब हुलम् " [ शाक0 1 / 3 / 139 ] इति । ततः सूक्तम् त्रैकान्तक्षायिकाणामतिशयमवदर्भ व नानार्थ साध्यम्, नैष्किञ्च तपो वाऽविगलितसकल क्लेशराशेर्विनाशे । निष्पर्यायं प्रवृतं सकलविषयगं केवलं वेद नित्यम्, योस्य तस्मै नमास्त्रिभुवनगुरवे शम्भवे शान्तये ते । / पुनरपि शासनस्याराध्यत्वं फलवत्त्वेन दर्शयन्नाह युक्तायुक्त परीक्षणक्षमधियामत्याद राराधिनाम्, संसेव्यं परमार्थवेदसकलध्यानास्पदं शाश्वतम् । लोकालोककला व लोक नबलमझागुणोद्भूतये श्रभव्यादकलङ्कमङ्गलफलं जैनेश्वरं शासनम् ॥64 ॥ इति ॥ जिनेश्वरस्येदं जनेश्वरं शासनम् । कीदृशम् ? परमार्थस्य जीवादेर्यो वेबो बोध 25 यञ्च सक 'धर्मशुक्लविकल्पं ध्यानं तयोरास्पदं शाश्वतं प्रबन्धतो नित्यम् । पुनरपि कीदृशम् ? अकलङमगलफल निर्दोषप्रशस्तविविधकल्पाभ्युदयप्रयोजनम् । आकुतस्तथेति चतु ? आह- 'बूदभवस्य ( अभवस्य ) भाव अभव्यम् आ तस्मादाभव्यादा 'मुक्तिपदादिति । तत्किम् ? संसेश्यमभियोक्तव्यम् । केषाम् ? युक्तायुक्त परीक्षणक्षमधियाम् उपपन्नेतरवस्तुविचारपटुतरप्रज्ञानाम् । कीदृशानाम् ? अत्यादराराधिनां प्रशस्तश्रद्धया आराधन30 शीलानाम् । तत्तेषां किमर्थं संसेव्यम् ? अत्रोत्तरं लोकेत्यादि । लोकालोकयोः याः कला विविधविकल्पाः अणुप्रभृतिप्रतिपत्तिवेद्या भागाः तासामवलोकनं निरवशेषदर्शनं तत्र बल' यस्य प्रज्ञागुणस्य तस्योद्भूतये इति । 1 परिणाममति pA0 0 0 2 विदेसि cA0, ba0, pa0 3 दुपोपपत्तये zrA0, ba0, pa0 / 4 धम्शुक A0, ba0, pa0 / 5 ब्याडमवस्य भाव प्राभव्यमित्यपि पाठः । मन्यस्य A0, ba0, 06 - मुक्तिरादादि- tA0 7 -नामध्यादरा- A0, ba0, pa0 / Page #433 -------------------------------------------------------------------------- ________________ प्रबंधन प्रस्तावः. श्रीमन्न्यायविनिश्चयस्तनुभृतां चेतोरगुनिलः, सन्मार्ग प्रतियोधयम्नपि च तानिःश्रेयसप्रापणम् । येनायं जगदेकवत्सलधिया लोकोत्तरं निर्मितो देवस्ताफिकलोकमस्तकमणिभू यात्स व: श्रेयसे ॥ 5 ॥ विन्दानन्दमनन्तवीर्यमुग्यदं श्रीपूज्यपाद दया पाल सन्मतिमागरं कनकसेनाराध्यमभ्युग्रमी । शुयनीतिनरेन्द्रसेनमकलावं वादिराजं सदा, श्रीमत्स्वामिसमन्तभद्रमतुलं वन्दे जिनेन्द्रं मुदा ॥ 2 ॥ भूयो भेदनयावगाहगहनं देवस्य यहाआयं कस्तद्विस्तरतो विविच्य बदितुं मन्दप्रभुआरशः । स्थलः कोऽपि नयस्तदुन्निविषयो व्यक्तीकृतोऽयं मया, स्थयारुचेतसि धीमतां म्तिम्ल्प्र्माल्नैक्क्स्स्म्ः॥3॥ व्याख्यानरत्नमालेयं प्रस्फुरमयीप्तिभिः' / क्रियता हृदि विद्वद्भिस्तुदन्ती मानसं तमः ॥ 4 ॥ श्रीमसिंहमहीपने परिपनि प्रग्यातवादोमति स्तन्यायतमोपहोदयगिरिः सारस्वत श्रीनिधिः । दिशष्य श्रीमनिसागरस्य विदुषां पत्युस्तप:श्रीभृतां भर्तु : सिंहपुरेश्वरो विजयते स्याहादविद्यापतिः । / 5 / / इत्याचार्ययम्याद्वादविद्यापतिविरचितायां न्यायविनिश्चयतात्पर्याययोतिन्यां व्याख्यानरममालायां नृतीयः प्रस्तावः समाः । नमानं च शास्त्रम । OM नमो बीतरागाय । OM नमः सिद्धभ्यः । करकृतमपराधं भन्तुमर्हन्ति मन्तः । - अन्. 1-दीधितिः इत्यपि पाट: / -स्वतं shrii-ता। Page #434 -------------------------------------------------------------------------- ________________ न्यायविनिश्रयस्य कारिकार्धानामकाराद्यनुक्रमः भाग पृष्ट लोमे2 97 12 2 234 206 1 229-4225 2 283 2 356 16 76 1 312 2 340 अनिश्चितकारकान सवान् अक्रम करणातीत अश्वशनानुजं spaE अक्षानेऽपि तत्तुल्यं अक्षयात् पुरुषत्वादे अश्वादीनां विकारोऽय थशादेरण्यदृश्यस्स अग्निः स्वपररूपाभ्यो अग्रहः क्षणभक्तोऽपि अशानरूपहेनुस्तदागवः क्षणिकात्मानः अणूनां श्रुतयोग्यत्वाअत एव विरुवत्यादलं अतकालादिरण्यात्मा अतत्फलपरावृत्ता अतदर्थपरावृत्तमातदारम्भतया बुद्धेः अतद्धतुफलापोहमधिअतद्धे तुफलापोहे अतद्धेतुफलापोहः अतश्व बहिराना अतश्रार्थचलायातमातादात्म्यस्वभाने अतिप्रसङ्गतस्तत्त्वात् अतीतस्यानमिव्यक्ती अतीतानागतादीना अतील्यादर्थराशेस्तात्यन्तमसदात्मान अत्यन्ताभेदभेदी न अत्यशेषु त्रुमेष्वन्यः अत्यासनानसमष्टान अत्र दृष्टविपर्यस्तमाब मिथ्याधिकल्यौपैः अत्राक्षेपसमाधीनाम माग पृष्ठ इलोसन अवान्यत्रापि तप्तस्य2 232 202 अनापौरुषेयत्वं जानु 1 544 171 | अत्रैवीभयपक्षोक्त1 524 16. अथ न व्यवहारोऽयं अथ नाग परिमोदो 2 122 191 अधेदमसरूपं किम अर्थक सर्वविषयमस्तु 2 3 1 अरषदोषाशायाम2 152 123 | अष्टदोषाशायामन्यत्रापि 2 165 139 | अश्किल्पनायां 1 348 82 | अहोरर्थरूपस्य 2168 141 2 229 201 / अयं निर्मास2 102 71 | अद्यं निर्भासमात्म1 293 43 | अद्वय परिचित्ताधिपति2 168 142 अध ऊर्चविभागादि1 248 29 | अध्यक्षमात्मनि शान1 491 143 | अध्यक्षमात्मवित्सर्व 1 495 147 | अध्यक्षस अत: सिद्ध 1 125 5 | अध्यक्षादिविरोधः 2 50 25 | अनाकारको 2 21 8! अनर्थमन्यथामासम् 1 388 95 अनर्थानेक्रमन्तानान2 145 116 / अनः परमात्मानमत' 2 69 31 | अनन्यसाधनैः सिद्धिः अनन्वयादिदोषोक्तः अनपायीति चित्तामा1 424 110 अनलः पावकोऽग्निस्यात् अनवस्यानतो भेदे अनादिनिधनं तस्बम अनादिवामनान अनादिसम्प्रदायश्चेदायुः अनाधिगत्यशून्य अनुमानमतो हेतु 1 251 . अनुमानमलं किं तदेय 1 1 270 35 460 123 1 42. 107 2 234 206 1 365 2 202 12 Page #435 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयस्य भाग पृह zlo0saM0 1 238 26 2 219 187 2 153 124 1498-502149 1 404 103 2 200 172 2 160 134 अनुमानं तु तो अनुमेयत्वतोऽध्यादिअनेकत्रैकमेकानेक अनेकलक्षणार्थस्य अन्तःशरोरक्तश्चेदान्तरेणापि ताप अन्तरेणेदमक्षानुभूतं अन्तरेण सम्बन्ध अन्य एवेति किन्ने अन्यथा कल्पवंस्लोर अन्यथा सदनिर्देश्यान्यथात्वं न चेत्तस्य अन्यथास्वं यदी येत अन्यषात्मनः अन्यथा नियमाभावाअन्यथा नियमायोगात् अन्यथानुपपनत्वनियमः अन्यथानुपपत्वमतः किन्न अन्यथानुपपमत्वमसिद्धान्यथानुपपन्नत्वरहिता अभ्ययानुपपन्नत्वरहिता अन्यथानुपपात्वं अन्यथा नाप्रदेशादीअन्यथा सर्वभावानामा अन्यथा सम्भवाभाषान्यथाऽसम्भवेऽशाने अन्यथा स्वात्मनि अम्पवेद्यविरोधात् अन्यस्यान्यो विनाश अन्यानपि स्वयं प्राहुअग्योन्यसंश्रयानो श्वेत अन्योन्यात्मपरावृत्त अवयव्यतिरेकाभ्यां अन्वयोऽन्यन्यवक दो अपर प्राह तत्रापि अपि चाण्डालगोपालापौरुषेयवत्तान्तो अपरग्रनियमाद अप्रत्यक्षः सुषमा भाग पृष्ठ zlo0sa0 2 189 166 / अप्रत्यक्षं स्वसंषेत्रम2 298 29. अप्रत्यक्षेऽपि देहे 1 494 146 अप्रमता विवशेयम् 2 154 72 . अप्रमाणप्रमेयत्वम1 3.4 48 अप्रमेयं प्रमेयं चेत् 1 263 35 अप्रवृत्त फलाभावात् 1 524 161 / अप्रसिद्ध पृथक सिद्ध 2 111 168 - अप्राप्यकारिणस्तस्मात् 2 124 97 - अबाघभावनाजन्यैः 2 1. 4 2 करविष्यत्यसम्ममायो 2 135 102 अमावस्यायभावोऽपि 2 16, 17 : अभिन्न देशकालानाम 2 124 96 अमिघप्रतिभासेन 1 490 141 अभिनो भिन्नजातीयैः 2 215 179 अभिलापतदंशानाम2 106 77 अभेदज्ञानतः सिद्धा 3 161 136 अयमर्थक्रियाहेतुर2 185 159 अयमेव न घेत्येवमबि113 / अर्थशानस्मृतावध. 221. 174 : अर्थशानेऽसतोऽयुक्तः 2 232 202 अर्थमात्रावयोधेऽणि 2 177 154 - अर्थसानेकरूपस्य 2 143 113 / अर्थाकारविको न 2 241 212 : अर्थवापि प्रसङ्गश्चे2 225 197 | अलमर्थन चेयमत्ति2 182 157 अल्पभूय प्रदेशक2 148 111. अल्पभेदाग्रहान्मान1 350 84 अवस्थादेशकालामा 2 119 91 / अवस्थान्तविशेषोऽपि 1 3227 / अवश्य बाहिरन्ती 1 334 69 * अवश्य सहकारीति 1486 133 अवान्तरात्मभेदानामान2 152 124 अधिस्पकमभ्रान्त 1 478 126 अधिशाततथामाव1 406 15 | अचिनाभावसम्बन्धः 1 319 53 aviprakRSdezAdira23.9 82 | अविरोधेन वाग्वृत्ते. 2 163 137 अविरोधेऽपि नित्यम्य 2 8. 52 / अविसंवादनियमाद: 2 188 163 1 469 124 2 214 177 2174 152 2 142 110 2 186 161 2 221 190 Page #436 -------------------------------------------------------------------------- ________________ 373 भाग पृष्ट लोसं0 कारिकार्धानामकारानुक्रमः भाग पृष्ठ इलोकसं. 2 172 149 इति नः करुणेष्टमत्यन्त 1 211 20 दमेव मिति भान 1957-22334 इदं विशनमन्या 1 337 72 इन्द्रजालादिपु प्रान्तिः 5 484 130 इन्द्रियादिपु नैकल्यं - 2 236 209 / इष्ट तत्त्वमपेक्षातो 2 156 : यं मत्वं हितं 2 325 196 इमितिः परेपा वा 2 220 148 2 217 182 / उत्तरोत्तरदेशस्य पूर्व 106-29 23 उत्पादविगमनाव्य 225-2, 24 उपमा मसिद्धार्थ 2 8. उपलाश हेतुल्या 2 3.3 69 उपलब्ध्यनुपलबियम्यो 12007 उपादामस्य सूक्ष्मत्या 3 335 53 . उभयोक्तिवदत्रांनो 2 191 101 अशक्तरणुवत् असबारोऽनवस्थामम अमतो शानरताये अमंचेन्निहिरर्थात्मा असम्भवदतादात्म्यपरिणामासाधनामवचनमदोषोअसिद्धमिधर्मल्वे असिदश्चाक्षुषस्वादिः असिद्धसिद्धरण्यर्थः असिद्धिः प्रतिबन्धस्येत्यापरे. अमिरिमरेलाच असतो व्यवहारो अस्ति प्रधानमित्यत्र अहमस्मीति वाक्याअहेतुरात्मसंवित्त अहं. ममाखनो बन्धः भा आकृतिभ्रमवद् यवद आगम पोरस्य: आमनानेकरूपेण आत्मादिव्यतिरण आत्मा योऽस्य प्रवक्ता आत्मीयेषु प्रमंदादिः आधे परोक्षमपरं आनुमानिकमोगम्यारआन्तरा भोमजन्मानो आप्तवादः स एवायं आयातमभ्ययादैनआयुर्वेदादि यद्यगं आरादपि यथा नक्षु. आरकासिद्धते आलोक्याआन्तर कुर्यान आतैराकृत भागै आसादित विशेषाणामआस्तो ताबदलाभादिरय आहुरथं चलायातम 2 1864 1 75 2 166 139 एकता भावसाम्याचे 22450 एकनिर्णय नन्तकार्य- 8 एकत्र यहुभेदानां 2 11 4 एकाकारांवरकन 2 . . . एकानेकमनेकान्त 234566 एकान्ते चेत्तथा ro2 363 88 केन चरितार्थत्वात् 1 2071, एक चलं चलनान्यः 1 205 13 एतत्समानमन्यत्र 2 35. एतदरपटादीनां 1 353-', 8 एतेन पूर्ववद्वीतमंग्रोम्या2 299 30 एतेन प्रत्यभिज्ञाना1 2: / एतेन भिन्नविज्ञान22820 एतेन भेदिनां भेदसंत1 427 114 एतेन येऽपि मन्येर नप्रत्यक्षं 133 16 एतेन चिनिसत्तायाः 6 17 147 एतेनातीन्द्रिये भारकार्य- 224424 एवं अल्केवलशानम1 380 93 / एवं हि मुगतादि यो 2 201173 1209 58 2 24 1. 2 35. 81 इतरत्र विरोध का इनि नभनेत 1 345 . अंशग्रहविवेकल्ला 2 187 162 | आयोयदि तादात्म्य Page #437 -------------------------------------------------------------------------- ________________ 374 अतानुमारः कश्चित् स्वप्रदेशेषु कथं न सम्भवी वक्ता कथम तिलकार कथमेवार्थं आकाक्षा निय विग कर्मणामपि कर्ता कर्मणा मिति सरहस्य कमले ताना क्ररुष्णा स्वपरशानसन्तान कल्पनायामसामर्थ्यात् कल्पना सदस्येन कार्य सति तदाकारे कार्यमित्कारणं कायेतस्मान से तस्य कार्यकारणी काश्रमा गर्नास्ति कारणस्वाक्षये पां कारणासम्भवाक्षेप कारणं नाशपात कालपर्यय कामाः कुत्सिदसद्भाव केनापि विप्रलब्धोऽयं केवलात केवलं प्रतिपत्तारः केवल लोक को दोषी गेन नित्यस्व कोशमानं विधेयं कृतकः कालिको न क्रमेणाशुप्रयुक्तः कोकार्यमाणेषु कमोत्यतो सहोत्पति श्रीरायैरविजाती गत्वा दूरमध्ये गरमविशेषाणां गुणमयो ग भाग पृष्ठ zlo0 saM0 1 425 112 गुणपर्ययद्दव्यं गुणमुत्पाद 2 222 222 199 गुणानां गुणसम्बन्ध 2 218 184 | गौरवाधिक्यतत्कार्य 1 424 111 अआदिगतयः सर्वाः 1 322 25. आखाहकद्भ्रान्तिः : 214 24 10 2 225 2 343 2 262 2 1 2 1 2 399 126 oY= `wn // // 101 420 224 2 172 2 202 2 25 1 365 2 2 न्यायविनिश्चयस्य 53 53 58 7 77 28 62. 56 जातितदपादि 75 69 69 106 2 149 121 2 253 70 2 3630 88 2 312 38 2 109 83 176 37 11 89 मत्तविचित्राभ किमिति चेदि चित्रं शून्यमि सर्व नोदितो दधिखादेति बोद्यन्ते शब्द लिखाभ्य जीव महति नीलादी ! 196 / जीवतीति यतः सोऽयं 78 जीवः प्रति मिन्न 148! जीवच्छरीरमस्तु 33 1 226-29 23 2 109 86 1 435 226 ताणा संपादा जाते प्रतिपत्तीना जास्वन्तरे तथाभूते जायेरन संविदात्मानः स्यावरण विच्छेदे शता द्रव्यादिकास्प याला विशतिमात्रं शाशनम शानम नशान लताशेष शनाकारेषु सत शायते न पुनश्चित ज्योतिर्ज्ञानादिवत्स 211 ततः शब्दार्थयति '4''7 324 ततः सन्तेति साध्यन्ते 529 164 ततः सर्वा व्यपस्थति 426 193 ततः सम्भारूपते शब्दः ततः संसारिणः सर्वे ततस्तन्ययस्थान ततस्तयं गतं केन तपसा प्रभावेण त माग पृष्ठ 0saM0 1 428 428 115 9 434 117 2 5. 423 2 1 2 // 2 1.44 114 5. 383 93 1 283 94 234 205 22 112 915 61 d र 289 29 79 23 43 1 327 45 143 1 2 3:3 108 87 2 173 2 ऋ //// 358 332 2 358 c- 79 150 99 69 79 8 1 544 172 ? 216 21 226 22 71 4 21 64 1 2 337 68 80 2 221 46 2 75 49 ? 478127 67 38 522 160 363 // // 59 Page #438 -------------------------------------------------------------------------- ________________ कारिकाधीनामंकाराद्यनुक्रमः 33'5 माग पृष्ठ ilo00 2 130 100 तत्कात्किर्षपर्यन्ततजातीयमतः प्राहु तज्शनपूर्वक ती तत्तनिमित्तका शब्द नत्तत्स्वभावतोमानं तम्न कारणमित्येव तत्पतीत्यसमुत्पादातत्प्रत्यक्षपरीक्षामा तत्र तमकं तेन तष दिग्भागभेदैन तत्र दोपं बुयाणी बा तत्र नाशादिशब्दाच तत्र भात्राः समाः तत्र मिश्योत्तर जातिः तंत्र रूपादिर यश्च तत्र शादोदरेव नत्र सिद्धमसिद्ध बा तत्राद्यापि जनाः सनाः तत्राम्यत्रापि त्रासिद्ध तत्रापि तुल्याजानीय तत्रामनर्थसंवित्ती तत्राशक्तिफलाभावा तकत्वममाहान् तत्रैऋत्वं प्रमज्येन नकमन्तरेणापि तक्रमभिसन्धाय तत्रैक कल्पयन् वार्यः तत्रैव ग्रहणान् किंवा तत्त्वज्ञानमभावंगा तत्वज्ञानमुदेतीति तत्वशानाअनुत्पादहतु तत्वार्यदर्शनज्ञान तरसत्ताव्यवहाराणां सल्समानासमाने तस्सारतरभूतानि तत्संस्कारान्वये क्षतथाऽक्षार्थमनस्कारतथा गोचरनिर्भात तथा स्वपरात्मानी भाग पृष्ठ इस्लोसं0 2 220 189. तथा जनजन्येषु 2.6. 30 तथा ज्ञानं तथाकार2848 तथा तत्प्रतिषेधेऽपि 2 739 तथाथ सत्वसम्भूष्णुः तथा न अणिकादीनां तथा निराम्नवीभाव र 52013 | तथानेकोऽपि तद्धर्म तथान्यगुणदोषेषु तथापि सुगतो बन्यो तथा प्रतीतिमुल्लङच्य तथा प्रमागतः सिद्ध 2 11890 तथा भूताविदोषेपि सथाय आगमनं न तथा रागादयो धा 54.3 1.9 तथा बस्तुबत्यदेव भेदा. तथा सरखमलव वा 2151 132 | तथा सर्वत्र किन्नेति 1 321 54 | तथा साक्षात्कृताशेष2 85. 56 | तथाहि दानं न स्यात् 1 409 10 तथा सुनिश्चितस्तैस्तु 24 25 तथा हेतुसमुद्भूतं 4तणवाददापाडव * तथैव पुरुषत्वादेर5 97 62 लथैव व्यवसामः स्व तथैवात्मानमात्भाग्य तदकनिकरत्वं न तदत्तद्वस्तुभेदेन 3048 ! नदतदागवृत्तेश्व 2 336 54 तदर्थदर्शनामावान् 2266 1 तदर्थदशिनोऽभावात् 2 265 8 : तदर्थवेदनं न स्यात् 2 34762 तदाऽयं प्रयासश्चेत्य तदनेकार्थसस्टेपतदनेकारमकं तत्त्वम् तदभावेऽपि तद्वादस्यातदन्यत्र समानारमासदभावे हि तद्भाव तदसत्त्वमतवं या 5 34575 / तदात्मोत्कर्षणाव m ' 2 121 190 6 G - 2261-62 6 Page #439 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयस्य भाग पृष्ठ हो सं. 2 322 47 भाग पृष्ट श्लोसंग 20582, नादृशोऽभावविशाने 6 244 2.5 ताशा वाचक शब्द 2 152 85 तानेव पश्यन् प्रत्येति 473 125 | ताम्रादिरक्तिकादीनां 1488 137 / ताल्वादिसन्निधानेन 2 124 96 ताबना यदि किचित् तावत्सरच शन्दोऽयं 2 05 8 तावद्भिरेव पूर्वेत 1 47. 125 तीक्षणं झउदीदनेः शृङ्ग 272 36 तुलितद्रव्यसंयोगे 2 95 58 लोनामरसादीनां 2 12 ! तुल्यश्च गुणपक्षेपण 2 42 2. ' तेषामेव मुखादीनां 2 3.2 38 / 327 64 नदादाभिलारण तदाभामा वितण्डादि तदाहारादिमामान्यतदेव वस्तु साकारमगाकार- तदेव सकलाकारं तस्वतन्यदः प्रतिषेधोऽस्य तष्ठहानिरन्पेयां तद्धि जन्मान्तराना सद्भावः परिणामः स्यान् तदभ्रान्तेराधियन्येन तद्र पं भेदमारोग्य सदस्यचोदितेऽशक्त तद्धताउनुपकारेटपि तद्विति स्वभावो' तबिरम्य विरम्यैतत् नविन भाषात सध्यनक्ति ततो नान्य तध्यातिव्यतिरेकाभ्यां नम्मानभाची वान्ते तबोरनुपलम्भेषु तल्लक्षणापश्च तस्माद् दृष्टस्य मावस्य तस्मादनुमितेरविश्य तस्माद् भावविनाशोऽयं तस्मादभेद इत्मत्र समतस्मादनेकरूपस्य सस्मानिरामवीभाव: तस्मानकान्ततो भ्रान्तिः तस्मादस्तुबादेव तस्मात्सभागसन्तान: तस्मात्संसारवैचिव तस्य वस्तुपु भावादितस्यादृष्टमुपादान - तस्थापि देहानुत्पत्तितादात्म्यनियमो हेतुतादात्म्य केन वायत तादात्म्य तु कश्चित् तादात्म्यात् प्रत्यभिशनं नादात्म्येन पृथग्भावे 2 3.3 34 दव्युवादेरभेदत्य2 111 91 दर्शनानाध्यासात । 12901 दर्शनादर्शने स्याता 2 35 18 दीपयेत् किन सन्तानः 1406 170 दगाव यति द्रोग्यत्येका. 2 199 572 दरखरतरादित्रक देशकालान्तरन्याप्ति1504 152 / दृश्याश्यात्मनो बुद्धि2 30 .4 द्रव्यपर्यायसामान्यविशेष- 2 123 95 द्रव्यपर्यायसामान्य 2 164 138 492 144 2 35. 66 2 15 2 348 18 धमिधर्मस्य सन्देह 64 : ध्वनयस्तत्समर्थाना 2 328 2 180 162 न कश्चिविरोधोऽस्ति 2 122 94 | न च तेऽर्थविदोऽर्थो2 11286 / न च दृष्टेबिशेषो यः 1 495 148 | न च नास्ति स आकार: 1 487 136 | न चानन्तरमित्येव 2 105 70 | म चेद्विशेषाकारी 1 443 119 न चेत्स परिवर्तेत 6 97 63 न चेत्स परिवर्तेत भाव एष 2 198 170 न चैकमेकरागादौ 2 174 15: / न आतं न भवत्येव 2 140 108 न ज्ञायते न जानाति 2 160 133 1 394 96 Page #440 -------------------------------------------------------------------------- ________________ माग पूह इकोसं. 1 542 170 2 182 156 2 157 128 3 224 20 2 268 10 1 276 14 1 488 137 2 216 177 2 2 343 66 5.. 37 मानिकालाकारक भाग 4 zlo0saM0 2 103 73 | नित्यस्येच्छा प्रधानादि निलं सर्वगतं सत्त्वं नित्यः सर्वगतो शः सन् 2 345 60. नियमेनं न गृहाति 2 114 88 | निरन्ययविनाचे 2 71 42 | निराकारतरस्यैतत् 2 33 16 निरूपद्रवभूसस्य 1 4 1 निर्धाणमाह वेदो' 2 236 209 निर्विकल्पं विकल्पेन 2. 324 48 निव्यापारो हि भावः 1 175 92 | निःश्रेयस परं त्ति 5 498 148 निसातिशयाभावात् 2 120 45 | निहांसातिशयौ योषां 1 313 51 | नेक्षते न विरोधोऽपि नैकान्तक्षायिकाणां 277 नैरन्त निरंशाना 2 126 नैषा विकल्पना 1402 99| नी चेपिण्डोऽणुमात्र: 1 337 71 | नो चरिभ्रमहेतुभ्यः नोपाधयो न तन्तः 2 356 75 | नौयानादिशु विभ्रा2 143 111 | न्यायेन विजिगीषूणाम् 2 140 107 63 पदार्थशानभागानां 13 | परदुःखपरिज्ञानात 2 92 55 ! परमाणुरतोऽन्यो वा 2 2 30. परमार्थावताराय 2 137 105 | परमार्थंकनानात्व 2 76 49 | परसत्वमसत्तास्य 1 486 134 | परस्याप्यविरोधश्चेत् 2 196 170 परापर विवेकैका 177 155 परिणामविशेषा हि 13 , परिणामस्वभावः परितुष्यति नामैकः परीक्षाक्षमवाक्यार्य2 169 144 परीक्षाशमवाक्यार्थ परोक्षशानविषयः 2 172 150 | परोक्षोऽप्यविनाभाय2 27. 13 | पर्वतादिघिभागेषु 2 65 न तयोः परिणामोऽस्ति नर्ते सदागमात्सिद्ध्येत् नधियो नान्यथेत्येते ननिरोधो निरोधे वा न भवेत् परिणामित्वान भेदेषु न सामान्ये ने भेदोऽभेदरूपत्वात् नमः श्रीवर्द्धमानाय न युक्तं निग्रहस्थान म वर्णपदधाक्याख्या न विकल्पानपाकुर्युः न विशेषा न सामान्य न सर्वयोग्यता साध्वी न स्वतो नापि परतः न स्वप्नेणिकादीनां न ससंवेदनात्तुल्य नधो वा नाम्ययाभूतः न हि केशादिनिर्भासो नहि जानु विज्ञानं न हि सत्त्र सतत्त्वं वा नात्यक्षं यदि जानाति नानाकारणलामानानाकारकविज्ञानं भानात्मविभ्रमादेवं नानाभ स्मात्तथा सम नानाय क्रमशो वृत्ते नानका न चैकत्र नानैकारणामा नानैकवचनाः शम्दाः नानेकान्तमहग्रस्ता. नामरूपादिहेतुत्वं नाग्यथानुपपन्ननान्यथा विषयानावश्यं चक्षुरादी. नाउस्मृतेऽभिलापोऽस्ति नाशस्यैकार्थरूपस्य नांशेवंशी न तेऽत्रानिर्णयेऽनिर्णयान्माशे नित्यस्यापि सतः 33 2244 214 प 1 14. 7 2 224 194 2 158 130 1 369 2 15. 122 2 117 88 2 158 129 2 328 49 2 160 133 2 356 76 48 Page #441 -------------------------------------------------------------------------- ________________ 378 पश्चादनुपलम्भे-पि पारम्पर्येण सामाच पारम्पण साक्षात्रा पीतदोषावाकारो पुरुषातिशयो पूर्वपक्षमवाप प्रकाशनियमी हेतोः प्रकीर्णे प्रत्यभिशादी प्रकृताशेषत स्वार्थ अरे पर्यत मापीयस्थ प्रतिज्ञातोऽभ्यधाभावः प्रतिपक्ष स्थिरीभावः प्रतिभासभितायाः प्रतिभासभिदां धते प्रतिभासभित्र प्रतिव्यूढ तेनैव प्रतिसंहारवेत्यां प्रतीतिप्रतिपण प्रत्यक्षपतिः प्रत्यक्षमखसा स्पष्ट प्रत्यक्ष ज्ञान प्रत्यक्षलक्षणं प्राहुः प्रत्यक्षागम प्रत्यक्षागमयी रिष्टं प्रत्यक्षाण परीक्षा प्रत्यक्षानुपलम्भन प्रत्यक्षानुपलम्माभ्या प्रत्यक्षाभेऽप्रसङ्गश्चेत् प्रत्यक्षोऽपरिच्छेदो प्रत्यक्षेऽर्थे ऽन्ययारोप प्रत्यक्षेऽर्थेप्रमाणेन pratya'pi समानान्य प्रत्यक्ष करणत्वा प्रत्यक्षं कल्पनापोढः प्रत्यक्षं तद्गुणो ज्ञानं प्रत्यक्षं न तु साकार प्रत्यक्ष परमात्मानमपि भाग पृष्ट slI0saM0 6 487 स्यायविनिश्चयस्य 1 403 101 78 ॥ 2 2 253 2 233 1 263 2 2 2 220 2 * 2 2 403 101 240 1 186 2 343 135 प्रत्यरिन्द 359 83 234 208 188 219 286 2 163 1 227 1 2 1 2 56 2 203 34 6 10 59 30 14 490 640 65 35 983 157 317 52 299 99 1 445 121 2 359 83 1 348 82 1 57 2 2 283 17 2 357 77 s 170 **E 2 199 167 2 984 158 2 27 12 1229-242 24. 84 158 : 2 360 183 1 136 25 504 153 100 67 F Fa 2 मानण्याद प्रत्यक्षं यदि बाध्येत प्रत्यक्षं विमान प्रत्यनीकम्यवच्छेदप्र प्रत्यभिशादिना सम्ध्येत् प्रत्यभिध द्विषा । प्रत्यभिशाप्रमाण प्रत्यभिशाविशेषात् प्रत्ययः परमात्मान प्रत्येति न प्रमादेधुं प्रद प्रदेशविष्यवायेऽपि प्रपेदे सर्वथा सर्ववल पशुपलम् प्रभवः पौ प्रभुः साखाकृतशेष प्राणपूर्विका ना प्रमाणमर्थे संवादाद् प्रमाणमर्थसम्बन्धात् प्रमाणविसंवादातू प्रमाणमात्मसात्कुन् माणसाधनोपायः प्रमाण फलं तत्व प्रमामिति प्रमाणं सम्भवाभाव प्रमाहेतुतामहस प्रमितेऽप्रमेयत्वात् प्रमितोऽर्थः प्रमाणानां प्रयोगविरहे जानु प्रलपन्तः प्रतिक्षिमाः प्रति गिनात्म प्रवाह एक: किष्ट: प्रवृत्तेवहाराणां प्रसक्ता रूपभेदाश्चेत् प्रसङ्गः किमदत्तिः प्रसज्येतान्यथा तद्वत् प्रसिद्धाशेषतस्यार्थ माग पृष्ठ iotio R 1 2 484 130 24 161 104 136 2 366 21 2 241 213 2 41 19 2 76 50 2 ' 2 2 2 271 1 2 2 992 168 2 289 RU kA 316 40 486 132 * * * - 170 146 182 155 194 14 4 45 h 2 295 25 77 huna 27 12 2 2 149 120 2 355 74 1. 312 2 185 159 2 364 90 2 364 89 2 192 169 2 282 156 2 104 73 2 362 86 2 352 68 241 20 5 h b 2 2 257 1. 348 83 2 11.7 89 2 98 63 1 934 169 226 22 1 Page #442 -------------------------------------------------------------------------- ________________ कारिकार्धानामकाराघनुकमः 379 भाग पृष्ठ श्लोस भाग पृष्ठ श्लोसं0 प्रस्फुटं विपरीत वा शमाण्यं कथमक्षादौ प्रामाण्य नायहीतेऽथें प्रामाण्यं यदि शासनप्रायशोऽन्यथ्यवच्छेदे प्राक्को योगिविज्ञानप्रायेणेकस्य ताद्र चं मोक्षितं भक्षयेग्नेति 2 223 58 मणिप्रान्तेपि भ्रान्ती 1 481 127 मलैरिव मणिविद्धा मालपपरचीत मानं वस्तुबलादेव मिथस्तत्त्वे कृतस्तत्र 2 147 118 मिथ्याज्ञानममात्मज्ञ मिथ्याशानादनिमोक्ष मिध्यावं सांगताना 71 42 मिथ्या प्रत्यवमर्श यो मिथ्याभयानक प्रस्तैः 1 320 मिथ्याविकल्पकत्यैत2 104 74 मिथ्या विकल्पविन मिध्यकान्तबादेभ्यो मिथ्योत्नराणामानन्यात् मोक्षशानात प्रवर्तन्ते फलामावादशक्तेश्व 1 489 139 यभूवेति वयं तावद्बह बलीयस्परली यरुवात बहुमेदं श्रुतं साक्षान् साधकासिद्धन स्पष्टाभान् बालानां हितकामिनामतिबुद्धः शुद्धःप्रयतेसि सुदिपूर्यथा तत्वं बुद्धे पुरुषतन्त्रले 2 234 207 2 398 55 2 190 166 2 163 137 167 140 1 3438 यतस्तत्रं पृथक् तत्र यत्तावत् करुणावरवान् यथा कार्य स्वभावो वा यया श्वणश्चयेऽणून क्या चैतन्यमन्यत्रयथाऽजनकजन्येषु यथार्थमयथार्थ बा खालिस्स्न् र्घ् यथा भूतात्रिओपेऽपि यथा वचनसर्वशकार्ययथा सत्त्वं सतवं वा यथैवात्मायसाकारमयदा यत्र यथा वस्तु यदि किश्चिदिशेण यदि केचित्प्रवक्तारो यदि चैरिधो नित्यो यदि शेषपरावृत्त यदि स्वभावाद भावो यद्यप्यनात्मविज्ञानयन्न निश्चीयते रूपं यस्तावत् करुणावगयस्मिनसति गजातं 2 3 47 1 277 भावनाभ्युपैति स्म भावनापाटचाद् बुद्ध भावान्तरसमा पेऽभाषिभावोऽभावश्च वृत्तीनां भासते केवलं नो चेत् भित्रमन्तर्बहिः सर्वे भूतानामेव केवाञ्चित भेदशनात्प्रतीयेते भेदिवद्धर्मिणः कृत्या भेदसामध्यमारोग्य भेदाना बहुभेदानां भेदाभेदव्यवस्थैव भेदाभेदात्मनोऽर्थस्य मेदाभेदौ प्रकल्प्येते भेदिनां प्रत्यभिज्ञति भेदेऽपि वस्तुरूपत्वान्न भेदो वा सम्मतः केन भ्रान्तेः पुरुषधर्मस्वे 37 2 362 86 1 476.488 126 1 343 77 2 314 40 1 481 128 2 174 154 2 340 63 Page #443 -------------------------------------------------------------------------- ________________ 380 न्यायविनिश्चयस्थ भाग पृष्ठ लो.. 2 291 21 यस्यापि क्षणिक शानं या दृष्टया सोडवयी यात्रप्रकृध्यते हवं मावदात्मनि तबचेष्टा यावन्तीन्द्रि बच्चेलोसि युक्तायुक्तपरीक्षणक्षमयुगपद् भिन्नरूपेण येन साक्षात्कृताम्तेन योऽन्यथा सम्भवी यो तोराश्रयो मिष्टेः 2 234 208 210 रागादयः संजातीयरागादिसाधना स्पष्टा रागदेषी विहायव रूपादिदर्शनाभावात् रूपादीनि निरस्यान्यन्न- 2 225 197 ल लक्षण तु न कर्तव्यलक्षणं सममेतावान् लिङ्गसाईतयोस्तुल्या लोकतो बानुगन्तश्या भाग प्रष्ट लोस विधानमञ्जसा स्पष्ट विज्ञानव्यक्तिशक्त्याचा 2 268 185 | वितधज्ञानसन्तान विततरबिताने 1 528 163 त्रितयोऽवितधाश्चापि 2 368 94 विपर्यासोऽपि किन्नेष्टः विरलताक्षमनस्कार2 298 28 विष्णुताक्षा यथा बुद्धिः 2 616 41 विवाणोऽब्रुवाणों वा 2 228 198 | विभ्रमे विभ्रमे तेषां विमुखज्ञानसंवेदो 2 342 57 | विरुधर्माध्यासः 216 181 / / विरुद्धधर्माच्यासेन 2 338 55 विरुद्धासिखसन्दिग्ध बिरुदासिद्धसन्दिग्धा 2 147 117 विरुद्धासिद्धन्दिग्धैः विरोधात् कचिदेकस्य 1 321 166 विरोधादन्वयामावात 1 544 171 विरोधानुपलम्भेन विलक्षणार्थविशाने 2 160 135 विषशानिरपेक्षास्ते विवक्षामन्तरेणापि विशेषकल्पनार्या स्याद विश्वलोकाधिकशाने. विषमोऽयमुपन्यासः विषयमानतज्ज्ञानविषयन्द्रियविज्ञानवीक्षते कि तमेवार्य वेदनादिवदिष्ट चेत चेदस्यापौरुषेयस्य वंशादिस्वरधारायां 1 328 66 वृत्तावपि न तस्येदं व्यक्तं व्यक्तं सदा व्यक्त ध्यक्त्यापरणविच्छेदे ध्यवच्छेदस्वभावेपु व्यवच्छेदाविसंवाद व्यवसायात्मसंवाद्य1 343 77 व्यवहारबिलोपो वा 1 41. 142 व्यवहारादिनिर्भासी 2 219 185 1 212 42 बच साधनादीनां वागर्थदृष्टिभागेषु घाचामपौरुषेयर्याणां वागो विरुद्धकार्यस्य वाचः प्रमाणपूर्वायाः वाञ्छन्तो घान वतारः बादौ पराजितोऽयुक्तो वासनामेदाद् भेदोऽयं विकल्पानां विशेषाच्च विकल्पैरुत्तरैवेत्ति विकल्पोयक्रियाकारविचित्रग्रहणं व्यक्त विच्छिनप्रतिभासिन्यो विच्छेदे हि चतु:सत्यविच्छेदो वरमुच्छेदात् विज्ञप्तिर्वितथाकारा विज्ञानप्रतिभासेऽध 2 311 37 2 73 48 2 189 165 Page #444 -------------------------------------------------------------------------- ________________ भाग पृष्ठ श्लो.सं. 2 289 27 व्यवहारो भजातिभ्याख्यातारो विवक्षात व्याधिभूतामहादीनां व्याप्यव्यापकभायोऽयन्यामोइशाबलाकारन्यासि पश्यतः कस्यात् 2 68 18 1 282 38 2 170 147 2 218 189 2 152 123 2 119 92 1 440 119 khaar'bihaakhaal| शक्तिभेदे तथा सिद्धिः शम्भागाः स्वहेतुभ्यः शान्दार्थयोपिकस्पेन शन्दादेरुपलापत्य शब्दाद्ययोगविच्छेदे शम्देऽपि साधयेकन शब्दोत्पत्तिविनाशास्तस्माकारीरप्रदर्ण येन तद्गुणः शाकुलीभक्षणादौ चेत्चायभास्वजनं तथैव स्यात् शास्त्रे दुरषगाहार्यतत्त्वं शानितिः शास्त्र तलक्षणं शास्त्रं शक्यपरीक्षणेऽपि शिरम्पाण्यादिमत्वाचा शेषबदेतुरन्योऽपि भोत्रादिवृत्तिः प्रत्यक्ष 2 54 28 कारिकार्धानामकाराद्यनुक्रमः भाग पृष्ठ लोसंग : सागायन रनिराः 2 354 71 | सत्यव्येकार्थकारिस्चे सत्यमर्थबहादेव सत्यमर्थ तथा सर्व सत्याकारावबोधेषु 2 63 31 | सत्यानृतार्थताम्भेदो सत्यालोकप्रतीतेऽर्थे सत्यं तमाहुराचाया सर्व परिस्फुटं येन सत्य परिस्फुट येन सत्सम्प्रयोगजत्वेन सदसशानशब्दाच सदसज्ज्ञानसंवाद2 157 127 सदापि सविकल्याख्या सदापि सर्वभावानां सदोत्पादव्यय प्रौव्य1 528 162 सदृशारमनि सम्बन्ध सहवासरशात्मनः स दृष्टान्तस्सदाभासा 2 2543 सन्द्रिनप्रतिमासेन सदवृत्त केवलशनः स नैका सर्वथा श्लेषात् 221783 | सन्तानः स परोकोदा2 200 173 सन्तानः स परोच्छेदा सन्तानसमुदायादि सन्तानस्यात्मनो वेति सम्तानान्तरखच्चेतः 2 171 151 | सन्तानान्तरसते. 2287 20 | सन्दर्यते तथा बुद्ध्या सन्देहलक्षणाभावात् 2 249-253 1 सन्देहेऽपि च सन्देहः 2 340 56 | सन्निधानं हि सर्वस्मि1 326 62 / सन्निवेशादिभि: 1908 155 | सन्निवेशादिवद्वस्तु2 211 176 स पुनर्बहुधा लोकच्यब2 216 179 |सं प्रत्यस्तमिताशेषदोषो 2 150 121 स प्रत्यस्तमितापनिय2 153 125 समक्षसंविदीर्थानां 2 148 11 समप्रकरणादीनाम 1 484 129 2 4 114 2 347 63 2 269 12 1 526 162 1 332 67 1 338. 72 2 160 132 स एवायं समश्चेति सकरुपहसामात् सकलशस्य नास्तित्वे सकलामहणात्तेषा संकलं सर्वथैकान्स सज्शानपरिणास्मसति भ्रान्तेरदोषदचेन् सत्तायोगादिना सन्ति सत्ता सम्पतिबद्धव सत्त्वमर्थक्रियाऽन्ये वा सत्प्रत्यक्ष परोक्षार्थे सत्प्रत्यश्च पररोक्षार्थगतिः सत्प्रमेयत्वयोनास्ति 2 319 44 Page #445 -------------------------------------------------------------------------- ________________ 382 न्यायषिनिधयस्य भाग पूष्ट इशोस. 2 225 170 2 294 24 1 508 156 2 187 161 2 70 39 2 321 46 2 352 68 2 170 145 समर्थ स्वगुणैरेक समयस्तप्रकारेषु समयस्तत्प्रमाणत्वे समवायस्य वृक्षोत्र समानपरिगारमात्मसमानपरिणामश्चेदसमानपरिणामात्मसमानपरिणामेन समानभावः सामान्य समानाकारशून्येषु समानार्थपरावृत्तासमानाधारसामान्य समानं केनचित् किञ्चित् समारोपस्यवच्योदः सम्प्रत्यस्तमिताशेषसम्प्रदायाविधातेन सम्प्रीतिपरितापादिसम्बन्धनियमेऽन्यसम्बन्धो यत्र तसिद्ध सम्बन्धी यत्र निर्णतः सम्भवत्यपि मात्राणा सम्भाषितान्यरूपाणी सम्यग्शाना कशा सल्या सरूपमसरूपं वा सवर्णपदवारमाना सविकल्याविनामावी सर्वशप्रतिषेधे तु सर्वतोऽक्षमयं ज्योतिः सर्वत्र परिणामादौ सर्वच न वान्तो सर्वधार्थक्रियायोगात् सर्वथा मास्ति सामान्य सर्वथा विततार्थत्वं सर्वधा. मलेषविश्लेधे सर्वथा सदुपादेयं सर्वथैकान्तविश्लेपे सर्वथैकान्तविश्लेये सर्वप्रकाशसामर्थ सर्वभेदपभेदं सत् भाग पृष्ठ श्लोस0 1 453 122| सर्वमेशन्छ तानं 3 57 29 | सर्वसन्तानविच्छेदः 39 सात्मनां निरंशत्वात् 1 420 107, सर्वार्थप्रहसामर्थ्यान् सर्वार्थानामनादि सर्वार्थानामनेकाम6543 समस्या समा 'सर्वान्यसहशः शब्दः सर्वेऽर्धा देशकालाव संकलप्रसङ्गादिदोषो सकत्वप्रसङ्गो हि. 1 488 138 सर्व समानमर्थात्मा सहश्च धर्मस्तं 1 336 50 सहशम्दार्थदृष्टा 2 164 138 स हि शब्दार्थस हि शम्दार्थतस्वशः सहोपलम्मनियमान्नासाकस्येन प्रकाशस्य साकस्येनेह सामान्यविशेष2 240 211 साक्षात्का विरोध कर 2 141 109 सार्य व्यवहाराणां 2 170 145 सात्मीभावादिपक्षस्य सारथाना प्रबन्धो' सादृश्यात् प्रत्यभिचन 2 318 42 साहव्यायादि साधूक्त सादृश्याग्नैकरूपत्वात् 2 216 180 साधनारलाध्यविशन2 222 192 साधन प्रकृताभावेऽनुप साधम्यादिसमत्वेन साध्यसाधनभावी न साध्यसाधनसंकल्प साध्याभासं विवादि साध्ये सति विरोधो' साध्यं शक्यमभिप्रेत सामग्रीविहितशन 2 354 71 सामान्य च विशेषाश्च सामान्यभेदरूपार्थः 2 222 11. सामान्यमन्यासिद्ध 2 318 42 2 127 2 234 207 2 228 2 147 117 1 256 32 Page #446 -------------------------------------------------------------------------- ________________ कारिकार्धानामकाराधनुक्रमः 383 माग पृष्ठ श्लो.सं. 2 224 195 भाया प्रथम 1946 98] स्वतस्तत्वं कुतस्तत्र 2118171 | स्वतो हि परिणामो' स्वनिवृत्तौ यथा तक्षा रुघभावकारणासिद्ध स्वभावव्यवसाये तु स्वभावातिशयाधान 2 241-252 1 स्वलक्षणमसंकीर्ण स्वस्वभावरिपते 1 27 14 स्वातन्त्र्याइन्टेर्भूतानां स्वापच्छाद्यवस्थोऽपि 2 234. 204 2 16, 143 2 126 98 2 2 174 152. 298 2 353 70 हेतुत्वेन परैस्तेषां हेतुरेय यथा सन्ति हेतुश्चानुलम्भो' हेत्वात्मनो पर हेतु हेत्वाभाठा विरुडाख्याः हेयोपादेयतत्त्वस्य इयोपादेयतलार्थ 2 190 167 2 150 122 6 2.6 180 2 257 5 सारूप्येऽपि समन्वति साना विषाणयोरेन सिद्धार्थक्रियास सिद्धमेकमनेकामसिद्धहिंसानृतस्तेयसिद्धे तरिकमती ज्ञेयं सिद्ध प्रवचन सिद्धपरसिद्ध श्रुतेन्द्रियातीतं सुखदुःखासिंवित्तेसुखादिविषयः सुगतोऽपि मृगो जाता सुनिश्चितमनेकान्तमा सूक्ष्मस्थूलतरा भावाः सूक्ष्मान्तरितद्रार्थाः सूचयन्ति हि कमाणि सूत्रेष्वेव तयोरक्तौ संक्षेपेण ऋचित् संख्यादिसमभावेऽपि संघातो हेतुरतेषां सम्भवत्यपि मात्राणां सम्भावितान्यरूपाणामंयोगसमयायादिसंबादासम्भवाभाव संवेदनं न तेभ्योऽपि संवायादिप्रसनः कि संसगांत सर्वभावानां संसर्गों नास्ति विश्लेषात् संसरेत् परिणामाते संसारिणां तु जीवानां स्कन्धस्तु सप्रदेशोऽशी स्कन्धो मात्रानुरोधेन स्थूलस्पष्टचिकल्पास्याऽयं चाक्षुषत्वान स्थाबादः श्रवणशानस्थानिधिप्रतिपेधाभ्यां स्वचित्तमात्र गर्नावतार स्वतः सामध्यविश्लेषस्वतासिरयोगाथ स्वतन्त्रस्त्र शब्दाना 1 494 146 2 212 1.3 2 364 89 Page #447 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणस्यश्लोकानामनुक्रमणिका भाग पूरा श्लोमा 131 124 25 1274 2 294 1720 1 381 969 1 486 1145 1 22 . 67 2 184 1504 अकल्पमा कृतं वाच्यम् अकल्पितश्चेग्नि धो अक्रमेणापयन्स्यर्थाः अश्वव्यापारतः प्राच्याद अक्षम्यापाररा: प्राच्यात् अक्षादिकं प्रमाणत्वे अक्षादेस्तदपेक्षत्वम् अक्षादेस्तदपेक्षत्वरय अग्निहोत्रादनुष्ठानम् अग्निहोत्रादियाक्वान् अङ्गीकारलपात्रापि अङ्गीकारात्तदस्तित्त्रं अचिन्त्यां बिभ्रतः शक्तिः अचेतनत्वात्मवित्ताजानन् वेदसामवं अशातमप्रमाणत्वाद अशातस्य यस्य अशानजस्याप्यर्थस्य आगुश्चत्तन्निलीनाना अस एवोपदासेन अताधे [] चेतमश्चासौ अतदाकारया वृत्या अतद्र पस्य तस्यार्थातद्र पादतत्काति अतस्मिन् सक्षमहत्यं चेदारोपो अताहशाच तदितिअतारिवकस्य वर्गस्य अतात्विकं तु तत्सस्यम् अतिप्रसङ्गदुष्ठोऽर्य अतीतादिग्रहेऽप्येवं अत्र चोक्तमिदं जीवश्च सनं अवापि पूर्वन्यायेन अथ तत्प्रतिभासित्व अथ नास्त्येव भाग पूष्ट lo0सं अथ वेदान्तरं युक्तिः 157 507 | अथानियत एवार्थों 405 997 अथावं तस्वभाबो 2 264 1618 | अदृश्यस्यापि रोगादेः 1 .50 460 अदृश्यानुफ्लम्भस्य 1 432 1052 | अष्ट्रसङ्गतल्यन 2 284 1684 . अदृशदन्यतो वापि 24 1262 / अपामावतस्तच 24 1267 अष्टेऽपि प्रवृत्तिश्चेत् अद्रोहकृत्सु तना अढये नास्ति बुद्धोऽपि 1 55 202 अद्वैतवेदनं तस्मादे1 251 685 | अतवेदनेनैव 2 231 1557 अद्वैतशून्यवादौ तु अध्यक्षमेव तत्याप्तम् अध्यक्षादम्यतोऽर्थवचेद2 25. 1613 अध्यक्षादतिवृत्तश्च 1 187 553 अध्यक्षादपि सत्त्वादे1 68 236 अध्यक्षाद्यरक्षणक्षीमात् अध्यक्षाभ्यासचिन्ता अध्यक्षे तरिकेच 1 153 485 अभ्यासासानधर्मस्य 1 247 677 | अधिगच्छति चेत्तस्माद 1 57 504 | अनवस्थानदोषेण अनवस्थानदोषोऽयम् 2 292 1703 ! अनवस्थानदोषोऽयम् 1 381 948 : अनप्रस्थानदोष: स्यात् 2 307 1761 अनवस्थानदीस्थित्वं 1 374 911 अनवस्थायिनी यस्मान् 1 152 476 - अनवस्थास्तापाशबन्धना 1 144 440 . अनवस्थीत्तरेणातः 2 295 1759 अनन्धोऽप्यन्धकारस्थो 1 67 525 अनन्यश्चेत् स नित्यः 1 22 66 अनन्त ज्ञानसाम्राज्य 1 71 245 अनन्तशनशक्त्यादि 1 342 862 1 343 863 2 292 1704 1 278 713 1 392 972 2 349 1823 Page #448 -------------------------------------------------------------------------- ________________ 386 अनभ्यासे कथं तस्य अनर्थज पेडिशामानर्थे तर रूप अनन्यितत्वमध्येवं अननुमा इकोन अनादिवासनोल्लास अनावस्य अनासवचनत्वेऽस्य अनासादितवावत्यात् अनित्यत्यहेतो अनित्यत्वाविभुत्वादेः अश्रियात्मकत्वात् अनिश्चयेऽपि फि अनिश्चयेऽपि तेष वेद अनिश्चितस्यभावं चेत् अनिषेधे च तस्य स्यात् अनीक्षितसुखः कस्मात् अनुपानं हि किञ्चि अनुमानस्य साध्येन अनुमानादिवान्यत्र अनुमानेन ततः अनुमानमनिच्छन्तः अनुमानञ्च तत्पूर्वम् अनुमानं तु मास्त्येव अनुमान प्रमाणत्वम् अनुमानं भवेद्यासी अनेकनीयाग्राकार अनेकरूपशानं दि अनेकरूपं प्रत्यक्षम् अनेक समयं तच्छेत् अनेका तस्य चिचेदेवाः अनेकान्तमयाज्ञानम् अनेनैव पथाऽमापि अन्तःकरणसंयोगाद् अन्ततः कुतश्चायम् अन्तरालेषु विच्छेदः अन्तःशरीरमेवायम् अन्धकारप्रतिच्छायं अन्धो न सोसा न्यायविनिश्चयविवर णस्य 4 zlo0saM0 116 1433 अन्यतोवायरूपत्वं 877 32 129 44 182 1 112 330 1 329840 2 21 1253 अन्यत्वं कलशज्ञानान्यतोऽपि साक्षात् 1 55 206 1 41 179 अभ्यतो वेदनं तस्म 1 348. 874 अन्यथा प्रमाणत्वम् 2 20 1246 अन्यद्वित् 1 67 226 अन्यथा यदि संकीर्ण 1 102 304 अन्यस्मादेव तस्यातिमाती k 19906 1 102 303 2 48 1345 1 136 398 अभ्यस्य हि विनाशिले अभ्यावरतीतत्वात् अन्यारोपाचे 1 328 800 1 328 803 528 228 802 8 1228 1 432 1045 1 486 1144 214 615 7 1216 भाग 2 1 351 1 2 2 1 1 1 149 458 1 148 454 1 300 74म 2 295 1724 1 242 855 1 152 473 1 422 1015 2 19 1243 2 40 1320 2 19 1242 99 298 23 1 324 782 407 2003 I अम्यतरजेत् तदन्यस्य अन्यतश्चेन्न तेनापि अम्यतस्वेदक रूपर अन्यतस्त नियमाच्चेत् अन्यतस्तस्य भावस्तु अभ्येन तस्य वित्तिश्च अभ्य एव स योगश्चेत् अन्यैव तस्य वृत्तिदचेत् अभ्योन्यच्युतिरूपत्व अभ्योऽम्यानावरू अन्योन्याश्रयणाद अन्योऽभ्यहोरे अन्योऽन्यहेतुत्वञ्च अन्यः कल्पनयैवासी अन्यथानुपपति अन्यथानुपतिश्चेत् पाञ्चरुरूप्ये अन्यधानुपाह अभ्ययेऽपि चैकस्मिन् अन्यथाकरणं चैतन् अन्यथाकरणश्यइय अन्यथा कल्पनातोस्पि अन्य कल्पनासिद्ध अन्यथा गानचैतम्य अन्यथा तत एवान्य अन्यथा उदस्यवस्थायाः अन्यथा तस्य संस्कार अन्यथा त्वत्यपोऽपि भाग 4 kho0saM0 1 151 461 1 82 269 1 374 916 1 92 287 1 212 611 1 268 696 1 218 624 1 381 947 1 112 331 110 322 92 289 1 232 647 1 479 1136 150524 2 126 9448 2 175 1481 9 381 949 203 592 * 9 1 2 209 1662 1 374 112 : 277 1649 2 308 1764 2 1941520 1 156 500 1 68 135 282 1678 2 2 6 1 6 210 1531 210 1532 1 1 2 2 2 1210 407 1001 29 111 1 29 190 1 432 1042 . 92 290 115 355 382 952 182 9496 307 1760 237 1571 Page #449 -------------------------------------------------------------------------- ________________ भाग पृष्ठ इलोसं. 1 25 89 1 2 266 691 21 1254 1 11. 325 1 342 860 1 476 1160 2 286 1692 1 449 1087 अनुद्भावितमेवास्थ अन्यथा ताशेनैव अन्यथा तारेव अन्यथा तेन तदित्ती अन्यथा दर्शनाभावात् अन्यथा देशभेदेऽपि अन्यथा नित्यविषे अन्यथा नीलविज्ञानात् अन्यथा मागवोऽप्यग्निअन्यार्थास्मसंवित्यो अन्यथार्थस्य नीलस्यात् अन्यथा वस्तु पश्यश्चेन् अन्यथा सर्वकार्यपि अन्यथा सर्वविज्ञानं अन्यथा स्वकलत्रादौ अन्यथा स्वापमूच्छादः अन्यथा यादिवाक्येऽपि अन्धयग्रहणं बदन् अन्वयज्ञानतोऽन्यस्य अन्वयध्यतिरेकेऽपि अग्वितानन्दितत्वेन अपरापरपर्यायापरिज्ञातमेवास्ति अपरिज्ञानमध्यस्य अप्रत्यक्षस्योपलम्मत्य अनत्यक्षस्योपलम्भस्य अप्रमाणात ततस्तस्य अप्रमाणाद् गती अप्रवृत्तिः कुतो जाड्य अपहवे तु तस्य स्वाद् अप्रासानुभवास्वादम् अपि च त्वं स्वसंवित्ती अपेक्ष्येत पर कार्यम् अपेश्येत परः कार्यम् अपोहो यदि कर्णादेनं अबाधमेव हेतुत्वम् अबाधित पलम्भश्चेत् अभावे सर्वार्थस्य अभावे सर्वबुद्धीनाम् अभिन्नयोगशेमले विवरणकाररचितश्लोकानुक्रमः भाग पृष्ठ ilo0saM0 2 235 1564 | अभिप्रायेण हेतुत्वे 1 153 486 | अभिप्रेत्य चिदायशम् 1 377 927 / अभूतोक्ने चेन् 12.5 2. अभेटपरिणामाद्धि 1 150 508 अभेदेऽपि न चेचन्द्र 2 329 1805 / अभेदे त्वन्वितशनात 1 172 536 ! अभेदस्यैव संवित्त अभ्यस्त एव बटुशोऽपि 1 152 468 अभ्यासातिशयोद्भूत 1 83 279 अभ्रमा ग्वेदभिन्नः स्यात् अमानत्वेऽप्यमानत्वान अमृतत्वं च नित्यं चेत् 2 1.7 1757 / अमृषाकार्यनिष्पत्ती 1 131 401 अयथार्थ वचः सर्वमिदं 2 116 1430 अयमेव च विद्यायाः 1 126 187 अर्कक्षीराजक्षीरम1 55 205 / अर्चतचरक तदस्माद् 1 46 595 अर्थग्रहः प्रसिद्धोऽयम् 1 445 1078 अर्थशत्वं यद्वद् दुधिं 1 266 613 / अर्थप्रकाश तस्तच्चेद् 1 119 377 अर्थवत् कतमल्लिङ्गं 2 341852 अर्धवद् गुणवत्तच्चत् 1 287 554 / अर्थसारूप्यवादोऽयम् 1 676 920 अर्थस्य प्रतिभासः स्याद 1 82261 अर्थादेव च धुमादेः 53. 1206 अर्याभिमुख्थे तस्यापि 21812488. अर्यान्सरत्वमेवात्मा 2 1821457 ' अधीनवरूण 1 247 681 . अर्थात्वशतये तस्मात्तद् 1 473 1121 अर्थकार्य यदि शानमर्थस्य 1 343 86: अर्थक्रियासमर्थ च 1 81 16. अर्थक्रियासमर्थ यत् 329 817 अर्थवेदनमित्येवं 2 91232 अर्थवेदनवत् 2 50 1347 अलुमक्तित्वेऽपि 1 438 1064 अलौकिक मागोऽयम् 1 41 167 अरत्वादादिवाक्यस्य र 22 1258 अवञ्चकत्वान्मानत्वम् 1 141 431 अवष्यपि सैचे प्रक्रिया 1 330 861 ' अबस्नुत्यादतीतस्य 2 220 1544 71224 5 274 704 2 881398 Page #450 -------------------------------------------------------------------------- ________________ 388 ग्यायविनिमयषिधरणस्य भाग पृष्ठ ilo0saM0 1 32 132 2 2711654 2 295 1725 2 44 1628 अवस्तुल्वे च तहेतुअबस्तु न हि नामेह अवस्तुनोऽपि हेतुत्ये अवस्तुनोऽपि शक्तिश्चेत् अवस्तु यदि लि. अवस्तुरूपसामान्ये अवस्तुघेदिनेऽन्येत अबस्तु सन् यदा वर्णः अविकल्पतयेष्टस्य अविचारितरम्यत्वाधिशेषे अविचार्य यदुक्तं चेत अबिचाव चेदि अविच्छेदे तु तेनापि अविशते तु जाब्यस्य अविज्ञातोऽपि भोगधेत अविश्शाने च बाह्यस्य अविद्यमानं कथयन्ति अविद्याकल्पितास्त्वेष अविद्यापरिहाणिश्व अविद्योलासमुत्पश्यन् अधिनाभावतधेत अधिनिश्रितमपि तत् अविभ्रमो यथा सर्याविभागेन बाधावेत अविनद्धार्थतायां तु अविविक्तं कथं नाम अविषिक्तः स चेत्तेभ्यो अविवेकपरिज्ञान अधिवेकविवेकाभ्याम् अविवेक हि नोचादिअवीक्षणे कथं तस्य अषेदाथैव युक्तिवत् अव्यक्तायतीतेश्राव्यापी यदि तेनापि अध्यात्या तु न जासीना असतोऽज्युपलब्धिस्त्रे अस्ता खरस्य असतो न हि विश्वानम् असल्प एव नीलादिः भाग पृष्ट इलोस 1 435 1057 असत्वोपाधिकत्यन 1 310 761 / असत्यारयानमेतत् असम्बद्धोऽपि सम्बन्धः 1 44 179 असतश्चेत् कथं तस्य 1 43 175 | असाकल्येम विश्वसे 1 21 54 | असाक्षात्कारिता चास्य 1 43 178 ' अस्खलप्रतिभासं यत् 2 323 1799 , असत्य निश्चयः किन्तु 1 534 1212 | अस्ति कश्चिदुपायचेन् 2 1 1353 / अस्ति चा प्रयासस्ते 1 24 80 / अस्ति चायमनुस्यूत2 51 1352 / अस्ति चायं पदत्येको 2 310 1772 / अस्ति चैतत्ततस्तन्मा. अस्ति निममोधोऽपि 1 202 577 अस्त्येवा विमोहात्तु 1 187 552 अस्थितस्यापि वैशिध्यम् अन्लेवमिति के 2 91 1407 | अस्तु कीटाबोधोऽपि 15 14 | अस्ति च दैतसंघिसि अस्तु तत्र विचारश्चेत् अस्वप्रकाशात्तद्दष्टेरग्नि अस्थसंविदित. 1 321 777 अस्वसंवेदनं तच्चेत् 2 332 1818 अस्वसंवेदने तस्य अंशिवेन परस्येव अशक्तस्योपकर्तृत्वे अशक्यप्रतिषेधत्वं अशून्यवेदनं तेन अशोषशसयवस्य अहेतोरपि वित्तिश्चेद् 1 334 834 अतोनता वक्ति 6 530 1205 2 326 1820 1 425 1029 1 534 1209 आ 2 331 1810 2 309 1770 / | आकृस्या तदभिव्यक्ती 1 372 904 आकाक्षायनिकृत्यादि 2 111 1775 / आकारनियमः सिद्धः आकारातिकमादर्थपित्ती आकाशस्यापि तेनैव 291282 | आत्मदर्शनमुच्छिन्नमपि 2 2641620 Page #451 -------------------------------------------------------------------------- ________________ विवरणकाररचितश्लोकामुक्रमः भाग पृष्ठ इकोर्स - भाग 4 को.सं. आत्मदृष्टिभर 2 264 1622 . इति चेत्तदवाश्यत्वविकल्येऽपि 2 2831681 आत्महत्येस्तदा 1 131 397 : इति चेन स्त्रशक्त्यैव 68 233 आत्मधर्मस्वतस्तस्य 1 204 593 इति चेत्सत्वमेकान्ताआत्मनश्चेतनत्यञ्च 2 293 17.5 इति चेदुपचारस्य आत्मसंविद्यस्यैवं 1 438 1062 इति चेद्युक्तमेवेदं 1 387 961 आत्मनिदिचतमेव स्यान 1.99 574 ति सममित्वात् आत्मविभ्रमयीस्तस्माद् 2 35 1296 | इति विस्तरतः पूर्वमस्माभिः 2 271 1630 आत्मनो गुणसम्बन्धात् 2 279 1652 इति हेतुतदाभास 2 182 1498 आत्मा चेतनसम्बरघात् 1 153 584 | इत्यचोद्यं पुराभावः आत्मानमेव जानानः 1 392 973 इत्यायचोयमेवेदम् आत्मान रथिनं विद्धि 2 276 1645 हत्यप्पयुक्तं प्रत्यक्षासआद्य एव ततो मागे 1 139 399 ! इत्यपि प्रत्यवस्थानं आद्यस्याप्यर्थबोधस्य . 292 536 इत्यपि स्वगृहे तुस्य 1 187 556 आदावेव ततो व्यक्ती 2 331 1812 इत्यमेतदवश्य च 2 285 1690 आदेव युक्तिसामात् 1 3 16 इदमध्ययथार्थ... 2 220 1542 आट्रएण्न्धनादिसहकारि- 1 4 21 इदमित्यादि यज्शनम् आनन्स्यात् भाविनोऽर्थस्य 2 223 1551 इदमित्येवमुहल्लेखात् आसस्वस्यैव तज्ज्ञान- 1 234 656 इदमेमोदितं पूर्वः 2 194 1524 आभिमुख्वं ततो यस्मिन् 2 213 1517 इन्द्रियशानवावं 1 132 402 आभिमुख्य स्वरूप च 2213 1596 इन्द्रियागोचरस्वाद 1 424 1023 आरोग्यादिविरोधश्च 2 25 1256 इन्द्रियाणि इयानाहु 2 256 1646 आरोपात्त विकल्यश्चेद् 1 381 943 / इन्द्रियादि हि सस्कार्यात् 2 24 1268 आरोपान्तरतस्तस्याधिगतस्या- 2 292 1705 'इन्द्रियस्यल्पकालत्वं आरोपितं च नित्यत्वं 1 387 951 इयत्ता नियमो येन आरोपितेन रूपेण 1 442 1073 / इयं शक्तिरियं दाक्तिः 2 17 1307 आरोपेण सताइयेवम् 3 7 1215 हद प्रत्ययोऽप्ये ... 2 249 1657 आलोकादर्शने नील- 1 288 77 आवारकप्रतिध्वंसो 1 29 101 उत्पन्नमपि से 1 21 60 आशुग्रहेण सम्देषु उत्पन्नस्य स्वतः शक्तिः 2 193 1515 आशुग्रहेण शब्देषु 2 312 1783 उत्पातादिम तस्मात् आहार्यम्तस्य नास्त्येष 2 116 1431. उत्पादधौव्यरूपश्च 1 441 1067 आहाथंग विरोधोऽस्य 1 108 314 ! उद्भावित चेत् केनास्य 2 235 1565 आहायेंतररूपाभ्या 1 109 311 उन्मत्तो यदि नामैको 1 340 845 आहुनिषेदप्रत्यक्षं 1 461 1102 / उपचारोग कर्तृवादात्मा 2 274 1641 . उपदानान्ययोरेवं 1 378 932 इति कीर्तिवचोभावात 35 142 उपदेशसहायैव इति चेत् ; अपरिशात 1 78 242 : उपभोगोऽपि कर्तव्यः 2 231 1559 इति चेत् ; असदेत 40 161 उभयत्र विरुद्ध च 1 217 623 इति चेस्किन तद्व्यापी 1 464 11.07 | उपाधयश्चेत्ते तत्र समर्थाः 2 45 1314 Page #452 -------------------------------------------------------------------------- ________________ 390 उपाधिसिद्धं चैतन्यं उपायीभावश्च एक संवेदनं तचेद् एकं हि तत्रत्वम् एककार्यतया तेषु एकत्वं वेत्कथञ्चित् एकत्वं शानमेर्य एकत्वं व्यवसाय एकस्मशानमेष्टव्यं एकत्वभागे प्रत्यक्षम् एकलमविरोधेन एकत्याभ्यवसायस्य एकत्वाध्यवसायस्मा एकत्वाध्यवसायेन एकत्वाध्यवसायेने वायवाऽपि एकदेशतया तस्था एक दोभानेम एकया तत्परिशाने एकाथिए एकशक्ति यदि ज्ञानं एकशक्तिनिबद्ध एकस्मादेव वेदशात् एकस्पार्थश्वमावस्य एकान्तभिर्नाइ एकान्तभावरूपे एकान्तणभङ्गादि एकान्ताभेदपचे च एकान्तती नित्यमनित्यमेव एकान्तवेदनं यच एका सत्यत्वमभ्योन्यएकैकस्यैव संवित्ती एकैव शान एकोलेखगतेनासी एतेन क्षणभङ्गाया एतेन व्यञ्जकास्तस्मिन् एतेनाभी मे प्रथमादित्याय भाग पृष्ठ lo0saM0 ' 1 124339 एवं चित्रमध्येक 1 311 764 एवञ्च परमाणुभ्यः एपसीगतं वाक्यं 1221442 एवं दिशस्व 327 106 एवं भेदस्य बहुप्रभेदस्य 407 1002 एवं मत्कल्पितं सर्वैः एवमादिः परोऽप्यस्ति 2 1 1 1 167 527 1 125 384 1 324 810 2 135 1465 526 1201 453 1088 1 523 1192 1 1 न्यायविनिश्चय विवर णस्य 1 523 1190 1 229 809 229819 1 44 1-86 1 ह्स् ओल् 995 1 376 921 2 895 1728 1 149 456 2 264 9625 1 237 661 261 2 107 1424 2 169 1480 2 132 1456 742 1 1 301 750 50 1 220 1 65 218 1 41 172 1 1 1 300 I 629 एवं सत्यनवस्थानात् एवं हि न प्रसज्येत एवं हि न भवत्यत्र कविकल्पन कथञ्चिदेव नित्यम् कथञ्चिदेव भेदोऽपम् कथञ्चिदेषामेवश्चेत् चिन्नित्वरूपेतैः कथविव कथं चैव भावः कथं तसिद्धिः स्पाद कम तस्थान्नरूपेव कथं ना कथमेकक्रियायास्पात वा पितस्यास्त कथं वा गुणयोगस्प कथं वा तद 1 78 2 211 1779 | कर्मावर प्रणुलस्प 2 2941722 कर्माचरणविपस्स्प 1 152 475 | कलत्रादि न तद्यस्य 1 289724 कप यत्र गो 29 100 44 186 41 Par कथं वा भूतादिस्य कथं वा वेदने जीव कथं वा स्याप्रतिक्षितम्, कथं स्यात्सर्वनैरम्य I कथात्रयोक्ती तेव कर्तृत् 238 कर्मणा निमित्तानाम कल्पनातः परं यचेत् कल्पनातः सतोऽप्यर्थात् करूपनासोऽपि तद्विन्ति भाग पृष्ठ ilo026 * 9 372 907 R 26 1277 2 68 1285 53 194 477 1133 1 1 1 117 2 180 1486 1 500 1157 38 1317 2 1 1 P 1 * 1 311 768 135 40/ 204 600 91 300 1 59 207 2 283 1682 2 280 1665 1 221 649 1 1 432 1049 1 274 917 1 135 409 2 245 1583 * 274 1637 2 231 1556 1 2 2 2 1. 1 2 205 1733 477 1132 343 867 33 1293 152 481 5 d w? 296 1735 295 1722 134 1463 289 167 319 772 184 1506 432 2043 Page #453 -------------------------------------------------------------------------- ________________ कल्पनापि कथं तस्य कल्पनामात्र दस्तु t कल्पना कल्पना साकारा कल्पना सिद्धसाध्यात् कल्पितं सम्भवस्येव कस्मितप्रभावीनं कल्पितमक्षणिकं तद् कल्पितश्चेत्कथं योग्यः कल्पितश्चेत्तदध्यासः कल्पितश्चेत्समर्थोऽपि करूइपतात्प्रतिबन्धाच्चेत् कल्पितोऽपि क्षणक्षणे कल्पितोऽविसौ कल्पितोऽपि विकल्पचेत् कार्य कार्य कृतेऽप्यस्ति कार्यकचेन शूद्रादी का क्षणस्य निवृत्तिवे कायस्वभावो यद्यन्यः कावयवो वृत्तिः कार्यानुमासिद्धी कार्यवादाद्यचित्ते कार्यत्वादेव तत्सत्यं कार्य कार्यभेदेन भेदद् कार्यमस्ति प्रपश्यश्चेत् कार्यस्य नियमामाचान कार्यादेरविनाभावकार्याभावात्प्रसिद्धञ्च कानुन मह कानामिष्टस्य न चेत् काव्यात व बोधस्य किं च ध्यामहितत्वं d किश्व केनैव गन्तव्यो किञ्च तद्वेदन यत्र किञ्चाविभागसंवित्तौ कुतस्तदपि संसिद्ध्येत् कुतः स्तवस्य सामर्थ्यम् कुतश्चिमि द्विरर्थस्य निरासाररूबिनुक्रमः भाग पृष्ठ zlo0saM0/ 2 91 1410 138 493 | 9 2 137 1465 2 1 32 1283 4551094 2 222 779 2 984 1499 1916 1979 1 138 411 2 20 1251 ऋ ? 1 2 2 2 2 ऋ 176 1483 2 254 9604 1 407 2000 1 463 1105 2 289 1695 2 2 1 138 492 2 485 1509 2 186 1910 1 172 537 1 92 291 को वा तत्सङ्क्रमं तत्र 500 1158 | को वा 500 1159 | कौण्डिन्यादेनं हि व्यक्तेः कृतकत्वं समर्थ 82 275 101 1421 कृतं सर्वमनित्यं हि क्रमश्चेत्तदुत्पत्तिः 62 1377 : 6941569 क्रमानेकस्वभावं तत् 194] 1917 | क्रमेण तस्य भावश्चेत् क्रमेणापि तथा किन्न क्रमेणैवाणे ते 1 कुतो वा तस्य संवित्तिः कुतो वा तस्य सा शक्तिर्यतः । 145 450 95 1 2 कुतो वा वस्तुनो जन्म कुतो वा सन्निधिस्तस्य कुतोऽसाविति चेत् कुर्वनधि भयं सत्यं कृत्वा निश्चयमेकलक्षणता कृत्वापि यदि तब्बेतः कैनापि तद्वयशाने केवलं बुद्धिसस्वस्थो केवलं स यथा लोके केवलस्यैव हेतुत्वं केवल न समर्थां चेत् केवला सानहेतुश्चेत् 186 1491 ! क्षणभङ्गविकल्पत्ववार्ता 25 1271 | क्षणात् क्षणान्तर गच्छन् ? 516 1976 | क्षणा देवमस्थानं तस्य 2 223 1550 क्षणिकत्वानुमानाच्चेत् 1 क्रमे सति प्रबन्धः स्याद् क्षणक्षयादा वध्यश्चम् क्षणक्षयत्वं प्रत्यक्ष 296 | गर्दभोऽपि तया तेषु 1 *24 348 | गाढमूच्छविस्थायाम् 1 289 944 गुणत्वात् पक्षपातोऽस्मिन् 2 332 1817 गुणवानात्र नेत्रादिः 1 ग 81 258 | गुणस्यैव निवृतेश्व निर्माण 5 22 गुणो न तत्र योगे 22 1260 गुदमर्थमकलक भाग पृष्ठ इन्हो0saM0 2 181 1489 2 194 1524 2 88 1401 2 221 1548 2 35 1297 9 114 4 2 248 1589 2 246 1587 2 21 1256 ? 234 651 1 523 1994 2 207 1529 1 500 1154 2 305 1746 2 274 1636 2 126 1449 1 500 1152 237 1569 238 1572 167 523 2 2 1 6 1 421 1039 59 209 1 क 854 2 264 1621 5 512 1173 391 2 7 1214 1 520 1187 1 519 1984 2 324 1802 1931514 136 __316 // ? 1 1 1 ऋ 2 2 1. 274 914 348872 37 146 25 1273 280 1666 279 4667 1 ऋ Page #454 -------------------------------------------------------------------------- ________________ 392 न्यायविनिश्चयविवरणमा भाग पृष्ट ilA0saM0 1 247 672 1 407 1005 2 305 1747 गृहीतग्रहणात् गृहीतविश्यत्वं तु गृहीतश्चाग्रहीतच गृहीताथल्यमीक्षा गौरवं गोरच चेति गौरवादि पृथक् तत्र गीरवादेः क्रिया पाश्च ग्रहण अर्तमानस्य अहो तेन तस्थापि 1 428 1031 घटोऽणुसञ्चयात्मैव घटाध्यमिति तत्सम्या. घनसानस्स मिथ्यात्वं माग पृष्ठ इल 1 8 30 | जहत्येतरनियुक्त 1 325 108 | जयति सकलविद्या जलाद्याहरणं तच्चेत् 1 391 812 | महातु नाम कैवल्ये जयिनस्तद्गुणैस्ते 1 424 1025 | जामजज्ञानस्य हेतुत्वात् 1 424 1026 जात्यन्तरमपाकृत्य जात्पन्तरस्मालोक्मत्वम् आत्यभावे कथं च स्थान जानदेय कथं 2 26 1278. आनत्प्रवर्तक वाम जीवानामेब संसार शानशेयचिलोपेच शानत्वमपि तस्यान ज्ञानमात्रोन्मुखे तस्मिन् शानमदिनुभूतं शानमेवमनयोध्यम् शानमेव हि तस्य स्थान शानवान् मृग्यते ज्ञानस्य मेदिनो भेदज्ञानस्यानात्मदिवे ज्ञानसामग्यती भागि शानात्मनापि सामान्य 1 389 968 शनानामनवस्थै 1 216 60 2 295 1727 1 68 237 2 2591612 2 284 1686 चक्रकं भवतः ग्राम चतुर्थे तस्य तस्यापि चन्द्रद्वियादिकस्यैव चन्द्रदित्वावभासं चेद् चन्द्रदृष्ट्वैव दृश्यदचेन् निच्छायासक्रमात सापि चित्तप्रबन्धाभावेच चिनमेक बथाशनं चित्रैकशानवत्तत्र चित्र कशानघादस्तु चिद्र पद्विवेकस्याचित्पर्यवस्वभावत्वे चित्त्वेऽप्येकस्वभावल्ये चेतनादन्यतस्तस्य चेतनाधिश्तं कर्म चेतनासमवायेम संसारी चेतनेन स्वनिधन चैतन्यरहितश्चासी 1 382 947 2 295 1730 2 194 1518 तच्च सर्वविकल्पानातत्रानेकारमकं बस्तु तच्छतहरूपाया स्वतः तच्या तसो न तरछासनानां तादय तजन्मक्रममावेच 152 474 ताश न हि तेषां यत् तजानकाय योग्यत्वं तज्ज्ञानरहितात् 2 245 1584 तव्यानरहितोऽपि 5 83 278 तज्शनस्य स्वरूपात्र तज्ज्ञानस्यापि तज्जत 2 126 1446 / तत एवान्यथा विश्व 247 669 | तत एत्रेष्ठसंसियर्थे 68 231 छत्पदावपि तत्तुल्य विदिक्रियाविरुद्धास्तु 2 15 1241 जगतः समकालस्य नाशे जदत्वानीलभन्यचे Page #455 -------------------------------------------------------------------------- ________________ भाग पृष्ठ इलोम. 1 422 10.7 1 466 1109 2223 1554 2 295 1702 1 32 133 1 425 1713 2 277 1651 1 340 849 सतः कश्चित्सर्वेषाम् ततः प्रतिगच्याघातः ततः प्रतीतिसामशि - ततः प्रत्यक्षनिर्लुप्तततः शक्तिवशाचासाम ततः साधारणात्मापि ततश्च नियतं श्रेयो ततश्च भावनैरास्यततरच भावनराम्यततश्चानियमात् ततश्चात्यवधानेन ततश्चिरसन्निधिज्ञानततश्चैतन्यगन्धस्याततस्तत्कीर्तनं योगततस्तच्छक्तिसामान्य ततस्तदपि वक्तव्यम् ततस्तस्वार्थकार्बस्वततस्तत्यापि वैशिष्ट्यम् ततस्तु तद्व्यवस्थायाम ततस्तेषु तदारोपो ततो गुणादिदृष्ट्यादेततोऽरमाविव संयोगम् सतो दूरं गतेनापि ततो दूरं गतेनापि ततो द्वन्यादिरूपत्वं ततो द्रव्या दिमावानां ततीन गुणसम्बन्धात् ततो न जात्यन्तरमेव ततो न परिमाणादेः ततोऽनपेच पवारमा ततोऽम्धस्यापि तसोऽनुमानसन्यं चा ततोऽनुमानमन्विच्छन् ततोऽनुमानचेवेत ततोऽनुमानादभ्यस्तात् ततोऽनुवृत्तसादिततोऽपि तदपेक्षत्वान् ततोऽपि तद्विवेक श्वेत ततोऽपि यदि तद्भिन्न विवरणकाररचितश्लोकानुक्रमः भाग पृष्ठ इलोसं. 1 18 48 ततोऽपि स्वात्मनिमग्नात 1 112 336 ततोऽपेक्ष्यात्ययान्न स्वात् 2 165 1478 . ततो यथा समर्थवादात्मा 1 420 2009 ततो यथा स्वकालस्थमपि 1 406 986 ततो यथेद 2 186 1512 ततो युक्तमशेषज्ञ 228. 1674 / ततोऽर्थजन्मनः क्लुप्ता 1 119 379 / ततो व्याख्यासता यावत् 2 126 1447 तत्कथं तदहशोरन्य2 280 1673 : तत्कथे तदनुष्ठानान् , 378 933 तत्कथं पारिशेष्येण 1 115 359 तकल्पनायां न भ्रान्ति1 343 869 तरकार्यपार वा 1 376 923 तरिक्रमुत्पन्नमात्रस्य 1 172 542 तक्रमन्यायमुल्लहन 3 18 / सप्तस्कार्याभिमुख्वं 5 140 426 / सत्तज्ञानाबगाहिन्यः । ततुल्यमुत्तरत्येति 1 408 1007 तत्तृतीयं प्रमाण ते 1 329 818 ' तत्वज्ञानस्वभावश्चेत् 2284 1688 | तत्वज्ञानादितम्नास्ति 2 32 1288 तत्वज्ञानोदयाच्चेत् 2 32 1285 | तत्वलश्चित्रमेकं ते ऽतत्त्वस्वलक्षणं यस्मात् 1 446 1082 तस्वसो नहि पुसोऽस्ति 2 132 1460 तत्त्वान्यत्वविकल्पाभ्याम् 2 280 1663 तत्त्वार्थ यदि मन्मेथाः 1 65 290 / तत्परस्यैव तत्रापि 2 80 1396 | तत्पूर्वत्वात्पुमर्थस्य 1 422 1018 तत्प्रतीतिस्ततो वाच्या 1 23 76 तमतील्यपलापे तु 1 23 69 / तव्यत्ययेऽपि तस्यासो 1 432 1046 ! तत्र दोषः कथं गोको 1 204 595 तत्र सदपि प्रमाणं सर्व1 23 74 सत्र सिद्ध तदभ्यासात् 1 445 1080 / तत्र स्वभावनानात्व 2 24 1265 तत्रानाकार एवेयम् 1 102 540 | तत्रानुभवमात्रण 21 62 . तत्रापि चेतनत्वं चेद 2 292 1012 1 152 466 1 1 78 240 325 790 2 33 1292 2 801390 Page #456 -------------------------------------------------------------------------- ________________ 394 न्यायधिनिश्चयषियरणस्य भाग पृष्ठ zlo0saM0 भाग पृष्ठ इलोसं. तत्रापि तस्य संवित्तिः 1 82 270 | तथा च सति निदशेष तत्राध्यन्यत्ततः पूर्व 5 53 115 | तथा च सति सत्यादि- 2 40 1322 सत्राप्येकत्वसविते. तथा च सति सर्वत्र तत्राप्ये प्रसङ्गे 1. 32 125 तथा च समायस्थ ताम्येवं प्रसङ्गे किम् 1 12 1172 तथा च समवायश्य 2 2711658 तत्राप्येचे विचारे तथा च हेतुसामर्थ्यादुत्पत्त्या सत्राप्येवमधिष्ठान 1 87 . 282 तथा चादिश्रुताषेव तत्रैकम्याग्यभावन 5 268 7.1 | तथा तस्य प्रकाशेच तव तस्य सद्भावात् 1 14 43 | तथा तराचन्द्रषु तरसंसर्ग न कर्तृत्वाशुपचाराय 2 274 1640 तथान्यत्रापि तं दृष्ट्वा तत्समर्थतया द्रव्यम् तथापि तस्य निर्मासे 1268 698 तत्साधकतमत्वञ्च 71220 तथा क्षणमनोन . 1470 1117 तत्सारूप्यतु तथा बच्चः कचित्किञ्चिद् सरिसद्धिरेव तसिद्धिः 24 1264 | तथा सति न नित्योऽथों 2 264 1626 राको नि 1910 दया राति समारोप तत्संक्रमादचिद्र पात्तत्र 2 273 1633 तथा सत्यम(न)वस्थानाद् तत्संक्रमेऽपि तद्रपा 2 . 274 1634 / तथा सस्यर्थविज्ञान 1 67 227 तत्संक्रामोऽस्यवस्स्वेव 2 274 1638 तथा सत्यल्पकाद्रह संक्रामोऽधिपान- 1 87 281 तथा हि स्मरणं यद्वत् तत्सल्वनिदाचयादि- 1 151 463 . तथेदमपि वक्तव्यम् तत्सन्निधानतस्तत्वज्ञान 2 221 1546 ! तथोदितं स्वामिसमन्तभर 65221 तत्सम्बन्धस्ततोऽन्यदचेत् 2 349 1822 / तथैव कीटकैरेतद् तत्सम्भवेऽपि मन्त्रादौ 1 430 2037 | तदग्रहे कथं वित्तिः तत्सारथीनामानन्त्य 2 276 1647 | तदतदेशकालाभ्यां तदेक तत्त्वतो निश्चिते वेदे 1 12 138 तदर्थ च मुखश्च 1 395 980 तत्स्वरूपे हि निर्याते 1590 559 तदनेकान्त विद्वेचे तथा च कथमुच्येत तदनन्तरं कियारूपमू तथा च कस्यचिया 1 102 307 तदन्तर्बहिरण्येवम् तथा च घटवत्तत्र 2 317 1789 तदन्तराख सामान्य 2 48 1343 तथा च तद्वत्सामान्य- 1 502 1560 तदन्तराच सामान्यरूपात् 2 30 1316 तथा च दधि खादेति 1 174 544 तदन्तरायविध्वंसतथा च दुखजन्मेषा 2 2311560 तदन्यत्रापि तव्याप्ति- 1 220 627 तथा च नीलमेघ स्याद् तदन्ययस्य मिथ्यावे तथा च वस्तुतस्तत्र 1 230 637 तदन्यस्यापरिशने 1 218 625 तथा च वस्तुवृत्त्यैव तदपि प्रतिसहकान्तं तया च वासनाहेतु तदपि व्यह ग्यमिष्ट चेत् 1 203 588 जथा च पैशास्त्रादौ 2 213 1538 | तदप्पयोद्धेश्वं 1 67 230 तथा च भ्रान्तविशनात्तदर्थे 2284 1683 तदप्यालोक्तितः तथा च शून्यवादाः 2 191244 ! तदभाशन कैवल्यं 2 276 1648 Page #457 -------------------------------------------------------------------------- ________________ भाग पृष्ठ इलो.सं. 2 280 1667 3 279 1661 5 387 956 2 977 1650 1 271 719 1 125 383 : 82 267 2 25 1255 तदभावे च गोतस्य ततभावे च वेदस्य तदभावे कथं नाम तवमाचे कषनाम तदभावे तदाचारसदमावेन वैराग्यसमान यस्यास्ति तमिभ्यतये तच्छेद तदभेदनये तस्य सदभ्यासेन तत्रापि तद लाभमन्विच्छो तदयुत्तामनुपानादवोपक्ष तदयुक्तस्तदारोपो तदर्थस्यापि दृश्यकत्येन तदानस्यवित्तिनास्ति तदर्थालम्पनत्वेन तस्यापि लदविभ्रमपचे तु तदास्यत्यवच्छेदो तदसाध्ये न विज्ञानम् सदस्मात्सङ्कटावेशान् तहस्वसंविदो बुद्ध सदाकारकमस्यापि तदाप्यारोपसदावातदारोपान्तरेऽप्ये तदिदं द्वितयोल्लेख तदुत्पत्तेर्यदि व्यक्त सचुनावनतस्तस्य तनुदाइरणादन्यद् तदुपादानभावन तदेकशक्तिसद्भावे तदेवं सति चार्वाका तदेचं सर्वविधानतदेव चार्थविशनतदेव तेन दृष्टं यत् तघनाकारयस्मात तवयाभायतो न स्यात् तदर्शनं पुरोधाय तर्मलेन या माभूत् तन्नेदनियतो हेतु विषरणकाररधितश्लोकानुनमः भाग पृष्ठ इलोकसं 2 311 1782 तद्भेदकलपनादेव 2 312 1584 | तद्योगेऽपि निवृत्तिवे1 471 1141 | तद्योगोऽपि न चेतन 2 182 1495 | तद्रूपं चेदनित्यत्वं 1 3 14 | तद्पत्वं तथोनों चेन् 2 265 1627 | सहच्च बहिरान सस्ची -पि न चेन्नास 1 203 586 | तदेव कमेणापि तददिहाथग्रहणे 5 22 65 | तदा पूर्वकस्यापि 1 387 955 तदेव प्रमाणत्वम् 22521708 तद्वदेव भवदेते hai1 285 959 ! तयक्तावेव तत्त्वं स्यात् 1 5231195 सयक्तिरपि सञ्चित 2 223 1552 | तद्व्यापारं कथं विद्यात् 2 254 1608 तदव्यवच्छित्तये तस्माद्यर्थ 1. 382 953 तदादिनव नेत् सोड 1 180 548 | तद्विकल्मत्यतीतत्वम् 2 21212 ! तद्विकल्पव्यपेतम्य 1 37 148 तद्विवेकवदन्यच्च 1 211 6.2 / तद्विवेकाविरुद्धाथों1 392 976 तद्विशिष्टतयार्थस्व 1 127 388 तदनं चेदभ्रान्तम् 22921706 तद्वेदनं तग्निरवद्यरूप 1 486 1146 तयत्वमदृश्य 1 21 58, तदेवमपि सामान्य 2 2351567 तद्धेनुवापि शाक्तीनामेवं 1 124 381 तन्मा भूदिति 1 135 106 / तन्न कल्पितरूपोऽयम 1 238 662 / तन्न कार्यक्षमं किञ्चिद् 2 96 1418 तन्न कालकामज्ञान 1 21 613 तन्न क्रीडापरत्वेन 1 83 276 तन्न चैतन्यसवेद्यो 1 340 848 तन्न जाड्यात्पृथक नील1 165 554 : तन्न शनं किमप्यस्ति 1 422 1016 तन्न सत्सङ्करेग्प्येव1 537 1213 तन्न तत्सनिधानेन क्रिश्चिदस्ति 1 204 594 : तन्न तवारतोऽप्यस्ति 1 358 883 : तन तुन्छः प्रमाभावो 1 406 1128. 442 1039 1 65 222 1 237660 2 125 1444 2 231 1558 1 247 676 232 648 2 225 1549 2 274 1635 1 79 254 Page #458 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविधरणस्य भाग कोसं. 2 0 1986 1 203 589 1 172 529 1 29 107 2 259 1614 1 387 963 1 87 283 1 278 715 1 476 1125 2 294 1719 1 230 628 तन तेनैव तयुक्तिः तन्न निर्वाणवादोऽयं तन्न पुंसश्चिदात्मत्वं तन्न प्रकरस्यैवं तत्र प्रमाणं सर्वार्थम् तम भाक्तोऽपि भोगादितन मिन्नं सुखादेस्तत् तन्न शक्ति व्यवच्छेदः सन समारोपोऽयम् तन्न सारं विकल्यादे तन्न सारूप्यतो मानम् तम स्खलक्षणेप्येष तन हेतुफलैकत्वं तन्मातील्याद्गुरुत्वादेतन्नानात्वादभेदश्शेत् तन्नानुपरतौ हेतो तनाग लोकरूढोऽस्ति तमार्थानवमासित्वे तन्नास्य मान्यरूपस्यात् तनिर्मुक्तरपि शनम् तग्नैकान्तादनित्यस्य तन्नैवं तस्वरूपस्य तग्नैव समवायाच्चेदुपतमोत्तरस्यां संवित्ती तमोमयोरसत्यत्वं तयापि तस्य चेत् तयोः कथञ्चित्तादात्म्या तयोरदृश्यपोरेष तयोरन्योन्यतो भेद तहि तस्मिन्ननिष्यन्ने तस्मात् कल्पितमद्वैत. तस्मान् तारिखक एवायं तस्मात् मतीत्युपाध्यायः तस्मात् प्रमेयाधिगते तस्मान् संसारमिछद्भिः तस्मात् सामग्रंटिकोत्थसस्मात् स्खवेदनं बाह्यतस्मात् स्वसनिधिशाने मस्मादचेतन कर्म भाग पृष्ट zlo0saM0/ 5 67 228 ! तस्मादचेतनोऽतस्व2 280 1675 | तस्मादधिगमोऽध्यस्माद् तस्मादनर्थकत्वेऽपि 1 110 327 तस्मादप्रतिपयस्य 1 9 35 | तस्मादमिन्नं तच्छक्ति1 235 658 | तस्मादभिना तम्छक्तिः 2 289 1699 / तस्मादयमसवादे लिशान 1 171 535 | तस्मादयुक्तमेवेदं तस्मादयतिरिक्त 1 381 940 | तस्मादविदितो भोगः 2 8 1226 तस्मावशत्तितस्तेषां तस्मादास्मैव 2 125 1445 | सस्मादालम्बनं सस्त्र 1 424 2028 तस्मा विष स्वरूपाच 2 33 129. | तस्मादिहेदम्भावस्य 2 194 1523 सस्मावुद्घसंस्कार1 524 1198 | तस्मादेकस्वभावं 1 339 832 ! तस्मादेकान्ततो भेदा 1 23 200 / तस्मादेव न तज्ज्ञान 5 247 673 , तस्माद् दुरन्तसंसार तस्माद् दूरं गतेनापि तस्माद् दूरमुपेत्यापि 2 207 1528 तस्माइतोरनेकान्ते 1 300 745 तस्माद्भूतमभूतं वा 1 78 239 | तस्माद्रिचारसभावे 2 299 1739 | तस्माद्वेदः स्वतस्तत्त्वं तस्मानिरन्तरत्वं तद् 2 24 1269 | तस्मानिर्भासतो 1 167 521 / तस्मानिरंशरूपस्य तस्मानासौ विशेष सः 1 395 981 | तस्मानास्ति समारोप2 308 1763 तस्माग्मध्यवदेवान्व1 112 337 तस्माल्लोकशा मानम् 27 1221 तस्य वस्तुत्वमारोपात् 2 91 1414 | तस्य वस्तुष्पसद्भावातू तस्य सामान्यतादात्म्यात् 1 82 266 तस्य स्वतोऽनुभवनात् 1 194 350 | तस्यानुभयधर्मत्वे 2 292 1707 : तस्यापि चितिसानिध्यान 9 473 1118 334 835 23 71 251 687 32 135 1 2 36 1821 291233 1 446 1084 1 343 870. 1 152 467 1 325 794 . 115 157 Page #459 -------------------------------------------------------------------------- ________________ 397 भाग पृष्ठ zlo0saM0 2 329 1803 1 340 87 1 422 1014 1 248 683 1 21 646 621378 2 163 1475 2 255 1610 विवरणकाररश्रितलोकानुक्रमः भाग पृष्ठ इलोकसं तस्यापि धनबोधस्य 1 165 517 तेग्वेशादिरूपत्वं तस्यापि तैः प्रतिक्षेपे 1 377 125 तस्यापि न व्यवस्थेति दण्डाद्मभिन्नदेशा तस्यापि वेदनावित्तिः 1 112 334 दर्शनाग्निर्विवाद चेत् तत्यापि सिदिरन्यस्मात् दर्शनाभेदतः स्पाष्ट्यम् तस्यापि वपरसस्य दर्शन यदि नित्येन तस्याध्यक्षणिकरवं क्षणिकशानाद-1 516 1976 दर्शनस्यार्थसारूप्यम् तस्याप्यनेक शकित्ये 3 264 1624 दुरपोई महत्पा तस्याप्यन्यत इत्येव दूषणं चेतनत्वेऽपि तस्याप्यन्यत्र वित्तिश्चेत्- 2 121 1436 दृशक्त्या स्वमसंकीर्ण तस्याप्यविनेराकृरया 2 37 1312 हकदाक्तिसङ्कसरसोऽपि तस्थाग्युपगमस्तस्मात् दृश्याश्यात्मकञ्च तस्येव यदि नीलादेः दृश्यते चात्मसंवित्ती तस्यैव निश्चया चेन् दृष्टमयपृथक्त्वं तादात्म्पसाधनत्वं च दृष्टश्चायं न दृष्टस्य तादात्म्यं चेरिचारस्य दृष्टागमविरुद्धार्थविषयः तादात्म्ये योगपद्यं न 1 358 881 , दृष्टान्तः प्राच्य एवान्यो ताहरू नरोपकलसा हि दृष्ट्याभासानदस्य साइशी यदि शक्तिः सा 2 194 1522 दृष्ट्यामासैव सापि ताभिरेव हि ताः शक्तीजीवो 2 2952731 देवस्व शासनमतीव तामनेकास्मिका बुद्धि 1 396 984 देशकालादिभिन्तनां तारदेव पटद्रव्य 1 424 1012 देशकमादवीयोगे वियोगस्तत् तावन्मात्रेण तज्शतावशाक्तं 2 238 1575 देशव्याप्तिरणुत्वान्न तासांचाऽसकलबसे 2 295 1732 द्रव्यपर्यायतादात्म्म तुल्यकश्यत्वमेवं ठूलते सोऽपि चेदन्यैः ते तन्तवः पटो यन्न 132 1457 दूधारेवोपलब्धृत्वन तेन चापरिशुद्धस्य 40 162 द्वितन्तुकादिताहक्च तेनात्मना न चेत्तस्य 2 310 1773 द्वितन्तुके गुरुत्वं हि तेनासम्पयनष्टत्वात 2 61 1268 / विस्तिर्वानुपलब्धो हि तेनासम्बन्ध्यनष्टश्यात् 2 322 1796 विष्णुसारूप्पसंवित्तितेनैकत्वेन वर्णस्येत्यादि तेनैव भावबोधः स्यात् 2 17 1237 तेभ्यश्चेदविविक्तासः 5 151 533 धुमश्चायमिति शेवं तेभ्योऽप्यन्यविकल्पानाम् 331 829 | धुमादायपि यन्नास्ति तेभ्योऽप्यन्ये विफल्पाश्चेत 331 828 | धूमादिकं यथा किचिदः तेषां तस्मादमेदेऽपि 1. 451 1100 धूमान्तरसमस्यैव तेषामणुषु सम्बन्धात् 1 331 825 | ध्वनि तावदनुत्पाद्य तेषामपि न चाटि 1 424 1024 | ध्वन्युत्पादनसम्बन्ध तेषामप्यपरिक्षाने 1 425 1.030 वनिदेशस्थवर्णस्य 2 142 1471 2 131 1450 2 61 1370 2 122 1438 1 473 1119 2 231 1562 2 2071527 1 424 1027 1 225 634 2 197 1525 260 1364 Page #460 -------------------------------------------------------------------------- ________________ 358 न्यायविनिश्चयविधरणस्य भाग पृष्ठ इलोकसं. 2 301 1769 1 329 816 1 153 478 1 2 284 2 44 1330 247 670 1 234 654 न गृहीतिगृहीतत्वात न च शानेन चैतन्य न च तत्कल्पितं रूपम् न च तद्भेदविज्ञानन च तवास्तवं युक्त न च तबिनयत्यागे न च तवेदनं सर्व न च तौ युगपद्युत्तो नच नारिन म निर्मासो न च नास्त्वेव तज्शनन च निःश्रेयसप्रातः न चनौलत्वमात्रेण मच भोगमकुर्वाणमच भ्रमोऽस्ति जीवरम न च विभ्रममालेय न च स्वभाबनानाल्बम. न बारममा प्रमाणत्वम् न चानेकान्तबादेऽस्ति न चान्यथाकृतिस्तस्य न चापि देवाव्यापित्य न चाय विभ्रमादेव न चार्थदर्शन न चाविदिततत्वार्थन चासम्भवतस्तस्मात् न चास्ति पञ्चमं मान न चासौ संघुतिः शक्या न चेद्रियेत; भिगोत नचेदृशा स्वभावस्य न चोभयापरिकाने न कमेकरागादान चैकात्मसुखादीनां न चैतदभ्यनुशानम् न चैवं कश्चिदन्धादिजीको म ने कार्याध्यैत्र न व नियतार्थव न चैवं बाधकस्य न वं मानसामध्यान् भगैवं वर्तमानार्थ भाग पृष्ठ इलो.सं. न चैर्घ सत्यसर्वशः 1 118 369 नचैवमस्ति कस्यापि 1 114 349. नतत्र तत्समारोपो 1 479 1138 न तत्समुश्चयात्वम् 1 4661910 ! न तथा तत्प्रतीतिश्चेत् 1 394 978 न तथा प्रतिपत्तिश्चेत् 1 342 859 / न तनिश्चितभेदस्य 1 9 295 | न तमक्षालनं 2 23, 1568 | न तस्य प्रतिभासचेन् 1 117 364 न तादात्म्म विभिन्नत्यान् 1 473 1120 न तावत् कण्ठताल्पादि1 324 783 : न तावरणवन्तं स 1 302 :03 : न तावदावृतिध्वंस: 2292 1793 नतासामपि सामान्य 2 91 1451 नद्रव्यं न च पर्यायो 2 801391 / न यामलावभासित्वम् 13 128: / नन्विदं कारणत्वं च 1 8 32 / न पुमान् तादृशः क्वापि 46 134. | न मेचकमणिशान. 29 108 | नयनादिगुणस्थास्ति 1 145 489 नराश्यतिरिनं चेत् 44 1329 / नरान्तरकृतानस्य 1 17506 न विचारादमानत्वं 1 31118 न विना च प्रमातार 6 324 781 न विवेकस्तथा चासी 5 214 616 . न सर्ववस्तु राम्य1 387 960 / म सादृदयेन धूमादि1 152 47. न स्वसंवेदने कश्चित् 1 32 136 न हि किश्चिदनिश्चिन्वत् 1 194 570 नचिक्षर्घटं द्रष्टु 1 382 966 नहि तत्रान्यथा शानम् 6 103 583 न हि तत्रापि तद्भाचे 1 46 192 नहि दोषयतो हेतोस्तन्' 1 107 1425 नहिनीलत्वमात्रेण 1430 1033 नहि पीतबिवेकेन शक्ल 1 211 607 नहि प्रमाणसम्बन्ध1 339 842 . न हि मिथ्या विकल्वेभ्यो 1 396 9.3 नहि वृध्यादिशून्यस्य 124 82 | न हि संसारनिम्तो 2 20 1948 406 988 2 307 1755 Page #461 -------------------------------------------------------------------------- ________________ विवरणकारयितश्लोकानुक्रमः 399. भाग पृष्ठ इलो 2 317 17855 5 520 118 2 280 1671 1 694 976 1 377 126 2 262 1616 2 280 1664 न हि स्वभावातद्र पस्तद्र.पः न हि साक्षात् मियातो न हीदमेव मे रूपम् न ह्मक्षणिक शानम् न हाधिशाय तंद्र पं नवेदयतो हादं न सौ ब्रह्मतत्कार्यन होकत्रोषसम्पृक्तन होकदैक विधानम् न होकेन कृतं कार्यम् नातो लक्षणमत्यापि नाभ्यारोपत्यवच्छेदात् नानाभागस्वभावस्य नानाशनितदाकार नान्यथानुपपत्तिश्चेत नान्योन्याश्रयदोषश्चेश नापि तथाकृत सस्य नापि दृशानुमानातवंचनेभ्यः नापि वैशेषिकाभीज् नाप्यभावात्समुत्पतिः नाप्येतमिर्णयात्मत्वं नायं प्रसङ्ग एकान्तानारदादितिः प्राह नार्थवद हरवते तेन नाविकल्यासता सिद्धात् नासतोऽपि व्यपच्छित्ति नास्तिकत्वसमाधानम् 1 नास्ति बेद अविकल्यावनात्यर्थः सविकल्पश्चेत् नास्त्येव तच्चे दोऽपि नामत्येव तद्विवेकस्य नास्त्येव तत्व निभासः निग्रहश्चेन्जयो नास्ति निग्रहश्चेत् प्रतीतार्थात् नित्यं तद्रोधशक्तस्य नित्यं सत्त्वमहतोरित्यत्रं नित्यत्वं तत्स्वभावश्चेत् नित्यत्वमेवं तवस.. नित्यादिरूपं तरयामम् माग पृष्ठ श्लोस.. 2 1561474 नित्यादिरूपा 1 24 85 | नित्यानित्यादिमाशेष1 36 137 / नित्यानित्यस्वभात्वं 1 516 1177 : नियतार्थे निबद्धं च 1 381 938 नियामकस्याभावेन 2285 1696 नियोगमंच का 1 466 1112 निधित्वं हि तकस्य 1 520 1986 निरंशं चेत्तदद्वैतं 1 401 985 - निरंश बस्तु तय 1 3 12 निरंशाप्रवादे हि 1 435 1060 निरन्तरेतरत्याभ्याम् 1125 385 निरन्वयत्या निल्यस्य 1 381 945 निणयात्मनि चाभ्यो 5 534 1261 निर्णयारोपमनसोयोध्य2 220 1532 : निर्भेद एव अध्यात्मा 1 145 444. निक्ति यदि तध्यय 2 212 1701 / निर्वाण चेत् प्रयासो न 265 657 निर्वाणमपि संसाराभाये 2 293 1714 निर्विकल्पधियोऽध्येनं 179 257 निर्विकारलीतेस्तु 1 119 374 | निवर्तकस्य नियमः कुतो 1 343 866 | निवृत्तिमात्र विच्छेदो निवेदीय पते वैतत् 2 322 1798 | निश्चयचेन्न तस्वापि निश्चयाद्विरायाआंचे निश्चयो न च मिथ्यासी 15 | निश्चयो नाभिजल्पेन निश्चितदचेतरश्चैवम् 2 184 1502 | निश्चिते च समारोपा 2 223 1553 | निश्चितेच समारोपो 2 332 1815 निश्चिते सति विश्लंग 1268 699 | निषेध एवं तस्याम्ति 1 376 959 ' निष्फलाणुस्वभावं 2 238 1577 निष्फल्यपि प्रवृत्तिदचेत 1 32 124 नीलजानमनालोका2 114 1516 | नीलतशाचयोरेवं 1 387 954 | नीलदानभित 89 1405 . नीलादावेष तन्मानम . 25. 686 ! नीलवश्चममतादेः 1446 1086 2 280 1669 1 2 466 1116 44 1325 35 1295 Page #462 -------------------------------------------------------------------------- ________________ 400 नीलमासं जगत्प्रासम् नौलादि वा कथम् नीलादेस्तुजातस्य नृत्व संत्वयोरेक भोगपुरा नैऋत्वस्याप्यद्भवानेकान्तनियता कालू नैरन्तये मनस्यं ते पचपाताद्विधेयत्व पक्षयोरनवस्थानम् पटरतन्तुष्वित्यादि पदज्ञानमनाल पदवाक्यव्यवस्था परकल्पनया बेरस्युः परतस्तत्प्रतिपत्ती तदपि परम् परतो यनिर्मासम् परतोऽधिगमे तस्मात् परतो न कचित्तस्मात् परतो भेदनिर्भासः परमार्थेन सारूण्य परमार्थैक परस्पराविसंवादरूपेणैव परस्यापि स्वतस्तत्र परापर विकल्पानाम् परापरोपकारस्य परोया विदितस्थापि प परीक्षाद्विषेकाच्च वातगोचरत्यावेद पश्चात्सत्वानुवादेन पश्वादेव तदस्तित्व पयति व्यवहारी चेत् पश्यतोऽपि तथा व्याप्तिम् पश्यतोऽप्यति वैधम् पश्यन्तः कलशं यस्मात् पञ्चयात्मकैवेयं पायानः परमागमामृतरसा विण्डे पललोय पीतं मया पुरा दृष्ट भाग पृष्ठ ilo0 saM0 1 378 129 2 1 5 1 2 3 6 1 s 1 न्यायविनिश्वयविवरणस्य 1 2 पीतादव्यतिरेके तु 247 674 पीते प्रवृत्तं प्रत्यश्चं 965 592 | पुनर्मान्तरं तस्य 905 372 203 582 | पुनरावृत्त सद्भावे 51 1350 1644476 377 924 37 147 24 918 132 9458 223 630 2 201 1740 1 194 573 432 1052 1 2 2 पूर्वस्मिन्नपि तत्वात् पूर्वानुभूतसादृश्यं पूर्वोत्तराच बोधाग्याम् पूर्वाभावे कथं तस्व पृथक् तस्य समर्थचे 223631 | प्रकृतौ कर्मभोगस्तन्नास्ति प्रणिउत स्थिरभा 1 ' 381 142 1 325 792 * 349 769 कि 7 1219 2 301 1742 6 219 779 1 157 503 2 320 1794 | प्रतीतापरधूमान 2 265 1609 प्रतीतार्थत्वदोषाच्चेत् 48 1346 343 864 P 2 2 6 112 पुनः सम्बन्धत्रऌप्ती गुरु साइ : पूर्व दोषानिवृत्तिः स्यात् 88 1402 176 1482 | 332 1 24 84 1 446 1083 1 156 498 पुनरपर निर्विकरूपप्रकल्पनायाम् 300 s 210 1534 249 4591 2 167 520 1 प्रतिशादित्रवः कस्माइ प्रतिपत्तेर्गुरुत्वेऽपि प्रतिबन्धस्य सद्भावात् प्रतियन्धाहते तस्य प्रत्यप्रोऽयं पुराणों का प्रत्यक्षं कसना पोदमर्थ प्रत्यक्षं तन्निमित्तं च प्रत्यक्षं विविधं देवैः प्रत्यक्ष निर्विकल्पं चेत प्रत्यक्षं वर्तमानस्य प्रत्यक्षं सभिकल्पं चेत् 266 690 प्रत्यक्षाशात्कनिचेद् मतीतं प्रविकुम्पेस यद्यन्यस्य प्रतीक्ष्यमाणमप्यन्यत् प्रतीतिया धनान्नैवमिति प्रतीतिरपि तादालय प्रतीतिरेव वस्तूनाम् प्रतीतिः प्रत्यनीकस्य प्रतीतिस्व तथा तस्य प्रतीतिस्तस्य सर्वस्य प्रत्येकं याक्यवृत्तेश्च प्रत्येकं सर्ववाक्यानां भाग पृष्ठ ilo0 saM0 6 256 689 1 266 688 1 109 320 * 325 793 2 6 1 so 1 1 5 435 1055 1 243 663 2 252 1711 1 2 2 238 4576 1 5 25 2 1 1 1 2 2 1 1 21 53 6 1 247 2 165 1477 1 190 557 1 don 5 ho 296 1736 172 541 153 491 1 2 1 442 1075 51 1360 455 1093 8 36 " h 59 2358 237 1570 145 43 168 528 446 1085 48 1344 431 1040 46 1338 53 198 53 197 202 580 135 404 294 1607 115 360 184 1506 144 437 44 1331 526 1203 Page #463 -------------------------------------------------------------------------- ________________ भाग पृष्ठ इको.सं. 1. 327 798 1 396. 982 1 329 813 2 245 1581 1 329 814 विवरणकाररचितश्लोकानुनमः भाम पृष्ठ श्लोसंग प्रमाणान्तरभावेन प्रमितेरपि भेष्वचेत् 5 526 1204 प्रमेयपरिशद्धिश्व . 1. 37 प्रयोजनवदुन्मुन्य1 339 844 | प्रयोजकमशावर्थः 2 181 1492 / प्रयोजनविशेषारचेत् 43. महारानि 5 59 252 . प्रवृत्तिरिति चेनास्या 1 358 887 | प्रवृत्तिविषयत्वं ने प्रश्नस्तत्रापि तुल्यश्चेत् 1 144 436 prasi'pi विषादरचेत् मसिखानुभवं हीदम् 2 362 1825 प्रागशक्तस्य पवायत्तस्य 1 119 378 | प्रागुक्तस्तच दोषश्च 1 445 1077 प्रागेव ब्रह्मवादोऽपि 2376 1720 / माग्बोधिमार्गात मानिर्णयोऽपि मा भूच्चेत् प्राणिनां सत्यारशान 1 353 880 | प्रामाण्यवादस्तप्राय 1 152 477 | प्रामाण्ये तस्य सामर्थ्य 1 63 211 2 71223 1 139 421 2 प्रत्यक्षतो न तस्यास्ति प्रत्यवत्वेन तत्तस्य प्रत्यक्षवेधमेकत्वप्रत्यश्वस्य भिदा प्रत्यक्षाओन तत्रैवम् प्रत्यक्षात्तस्य संवित्ती प्रत्यक्षादपि तद्वित्ते प्रत्यक्षादेरपि स्वार्थे प्रत्यक्षादेव निश्चयः प्रत्यक्षानुमयोरेवमभिन्ने प्रत्यक्षान्तरमन्यत्र प्रत्यक्षा हि तादात्म्य प्रत्यक्षेणायबुद्धेऽपि प्रत्यक्षेणोपलब्धोऽपि प्रत्यक्षेऽपि विवादश्चन् प्रत्यभिज्ञानशक्तश्चेत् प्रत्यनियताशक्तिरनेका प्रत्याकारं यदि जान प्रत्यासत्या स तस्थव प्रस्युल्लेखगतत्वे तु प्रथमस्यानुमानस्य प्रथमोल्लेखमादेव प्रपञ्चातदिवेकदचत् प्रपञ्चोऽन्योन्यभिन्नोऽपि परन्धवग्निमित्ताच्चे प्रमाणं चन शून्सस्वम् प्रमाणं तु न तत्रास्ति प्रमाणनिरोक्षस्य प्रमाणबाघस्नुल्योऽयम् प्रमाणभावनिर्मुक्तो प्रमाणमन्तरेणापि प्रमाणमेव तस्यापि प्रमाणविरहाचाय प्रमाणविषये तस्मिन्नुपप्रमाणसाख्याध्याघात प्रमाण सिद्धमप्येतत् प्रमाणस्य निषेधश्चत प्रमाणस्यैव वक्तच्या प्रमाणानप्रक्लतिस्तु 24 71 17 1434 2280 1676 2 284 1655 1 151 462 फलं तदेव तस्याषि 1 .13 1474 | बहिरर्थग्रह तस्याशनं 1 268 704 बहिरभोंडपि यद्यस्ति 1394977 | बहिर्वस्तुपरिच्छेदि बास्यत्वाव्यतिभातोऽपि बुद्धि न चेन्नरः पश्येत् बुद्धि कार्य न कायस्य बुद्धिरेका न चेत्तस्याः 1 216 618 ! बुद्धयन्तराहते तां च पश्यन् 1 267 703 बुद्धेचैतन्यमप्यन्यन् 1 234 653 बोधविलयभावे c। 1 127 310 बोधावरणधिरलेपयैचिन्ये . 216 617 बहा तम्चेत् समर्थन 5 339 847 वाशश्नेन्न तत्कार्यम् 14.58 ब्राह्मणस्वपरिशानम् 1 325788 ब्राह्मण्यमपि सामान्यम् 2751643 2 101 1422 2 264 1623 2 276 1644 1 530 1247 2 291 1700 1 512 1170 2 381314 1 500 1150 Page #464 -------------------------------------------------------------------------- ________________ : 402 भावान्तरं समारोप भावाबोधरूपेणेव भाविवाकाङ्गितत्वेन भाविदर्शी पृष्ठः भावे हि विना कार्य भिरश्वतिशयस्तस्य भिन्ने वस्तुनि सम्बन्धात् भूतं चेदाधिपत्यञ्च भूयोभेदन यावगाहगहनं भेद एव नमस्तस्य भेदकरूपनयाऽसौ चेन् भेदरूपायथात्मा भेदश्चेत् तत्कथं तस्य मेदात्मनस्ततो यद्वत् भेदाभेदात्मकत्वं तद् मेरे गवाश्ववन्नो चेत् भेदेऽव्येष नयः कस्माद् भेदे सत्येव यस्को के दोपहितद्भावो भोगाभावे स्वतः सिद्धे भोगादेर्लिङ्गतः पूर्व भोगेनैकेन सर्वेषाम भ्रमादप्यभ्रमाभेदे मोऽपि विभ्रभादेव भ्रान्तं बहिस्ततो जनम भ्रान्तमेव तदिष्टं चेत् आन्तिमात्रं बहिश्चान्तः मङ्गलादेव यत् सिद्धम् मणी प्रकाशवैचित्र्यं मन्दालोकान्यादर्थो भ मलीमसमुपायश्चेत् मानमेव स सम्यक्त्वे मानाभेदपरिज्ञाताद् मनस्तेऽन्यत्र गमनात् मरीच्यां जलवत्सर्वस्यासतः मा भूदेवबुद्धिश्चेत् मा भूमि हेतून पि माग पृष्ट zlo00 | 1 2 1 1 127 391 27 1236 107 311 24 86 D 939 418 2 309 1767 1 21 59 2. 2 1 1 2 2 2 1 1 1 1 1 1 1 1 1 2 1 1 1 न्यायविनिश्चयविवरणस्य 1 2 1 1 मिथ्याज्ञानबलेनैव मिध्याशानमपक्रान्तात् मिथ्याज्ञानमशक्तं चेत् 712 | मिथ्याज्ञानाद् विवेकश्चेद् 3 | मीमांसकादिभिस्त मीमांसकादयस्तत्र मुक्तात्मनोऽपि किश्नैव मुक्तानामपि तन्वादि मुक्ति: संसारतस्तस्मिन् मुखात्तत्प्रतिविम्बानाम् मुख्योऽसावपरेष मृपा बुद्धिकराद् द्रव्यम् मोहो मोहाविरोधान्न 278 369 340 859 374 910 92 1415 33 1291 307 1759 168 530 258 884 358 890 274 909 63 296 234 649 294 655 203 590 342 861 91 1412 / 503 1166 3 11 291 1701 274 706 मायामरीचिप्रभृति मिथो न तासामेकत्वम् मिथो व्यावृत्तयोधि मिथ्याज्ञानं ततः मिथ्याज्ञानं तथा शक्तेः 83 139 422 1 1 40 159 1 82 263 1 78 244 2 1 525 1200 503 1965 | यत्कृतं कीर्तिना यच श्रोः प्रवृत्य यथा कलादि यतः शब्दस्य सा हेतु यतः शून्यप्रवादस्य यतः सम्बन्धिनोऽन्यस्य यतो नरक्रमादेषा 134 1462 199 675 यतोऽपि विभ्रमशानम् यतो वेदस्य नित्यस्य यत्राप्याकारवैशिष्ट्यं यत्रैव योगमध्य यत् बुद्धि जन्म प्रत्यक्षम् यस शित्यादिदोषस्य 273 | तत्सामान्यविशेषस्य यत्सूक्तसारस लिकयथाकथञ्चित्तस्य यथाकल्पनमस्येव यथा चाचेतनस्यापि यथा चाशेषवर्णान यथा तदक्रमं सवं य भाग पृष्ठ ilI0saM0 1 268 697 2 40 1319 1 274 707 1 279 721 1 140 425 36 145 1 36 144 38 149 336 1819 79 1388 // k 2 2 1 81 259 2 279 1659 2 231 1555 99 1406 459 1099 50. 1369 454 1012 108 316 // 1 2 1 ? 55 203 24 223 1800 20 1245 ra 33 1294 2 251 1602 1 382 951 1 28 97 1 102 205 1 203 581 1 144 439 1 1 1 2 2 Ping 203 587 377 928 129 380 1 4 21 1257 1 340 846 1 360 899 2 311 1778 2 122 1419 1 1 2 Page #465 -------------------------------------------------------------------------- ________________ यथा न प्रत्यभिज्ञानभ् वाः सर्वे यथा विरोधमुद्रीय यथास्वं प्रत्ययापेक्षाद् यक एवं बोधारमा यथैव नियामे यदनुष्ठानमेववं यदर्थशानमा लोका यदापि नास्ति तज्ज्ञानं यदा ह्यदेवायम् दाभन यदास्ति सकळशान यदि वनवास यदि याम यत्रि तत्र न सद्रूप यदि तपसान्निध्य यदि तदात् पूर्वमस्ति यदि तदनेनैव यदि तस्य परित्यागे यदि तस्यापि तद्वित्वं यदि देशव्यापि दूपमिवार्थः यदि नीलस्य तज्ज्ञानायदि प्रमाणतो हेतु यदि प्रमाणमेकं यदि प्रसिद्धस्ते यदि विद्या पृथग्भावो यदि सर्वप्रमाणानां चक्रमेण वाह्यस्याप्य यस्वभाव व यद् ब्रोन परं तम् विदर्थकार्य यस्मारस्यावरणं यस्य यमलमस्ति यादृशं व्यातिविशानम् या प्रागजनिका हास्य युक्तिरन्येव वेदाच् युक्तिरप्यन्यथा युनया युगपत्रस्तु वक्तस्यम ये नविपयं कुर्वन 51 भाग पृष्ठ 00 1 486 1142 220 1543 2. 1 227 621 ' 35 249 Ist 853 6 260 896 10 38 1 289 732 6 26 14 1 503 1962 2 विवरणकारच लोकानुक्रमः 1 1 5 1 मान 2 205 1649 रूपे निपातस्य ? 195 206 2 289 1694 OM 160 1 , . रुपनानाभावाच 89 1402 रुपभावातद 26 93 यद्यपि सत्तस्याः 226284 रुरूपादिन्द् 2282 for 1 5 येषामस्ति गुणेषु सहमतिः रकान्ताभिर्मम योगामा कथं पुइ गिनः परिपश्यन्ति योग्य प्रांगपि योग्यतैव यदि प्राति वेन वेद्यते भोगो रोगपये व सत्यस्मिन् 67 293 पात् 46619 लिङ्गं तदविनाभावात् 251 1600 नं तावदनादर्श 92 1410 188095 ** ब्श् द्य् ॥ ज्ञानस्य तत्साध्यज्ञानस्वे 7 20. सोऽयं 202858 लोकमनात्य 2062 समप्येतद् 197 श्रकसिदितस्तेपाम 2642629 कस्य पत्त 786 लोकाभिप्राय एवायं 473 1193 67 220 वर्तयतु बुद्ध स 15 वचस्यविद्यमानेऽपि 2 1 पि मतपति विमान 224785 श्रमादी 160 1401 इ विनम् र ल 35 190 वर्ण ग्रहणाभावान्न 1496468 वर्णवान कतरी नादर 4211038 वर्तमानपुरोवर्ति 191 565 वर्ग विशय मर्चेन 403 भाग पृष्ठ sTo00 $ 2 8 2 248 1590 2 280 1668 सो 66 1389 205 1742 1 538 1215 1. 203 511 358 882 2 202 1966 2 180 1485 2 181 1493 2 122 1795 2 271 1632 , 1 1 110 321 335 827 59 1262 5 343 868 5 187 550 309 756 184 1507 K's 82 // [24] 1270 289 729 224 1801 171 539 78 ** 288728 5 5 1 1 502 1969 279 720 21 116 490 1948 223 629 62 1374 62 1372 1 107 312 2 245 1580 ऋ Page #466 -------------------------------------------------------------------------- ________________ 907 वस्तुतये स्थितस्यापि वस्तुतो न तथाप्यस्ति वस्तुतो यदि तद्रायः वस्तुतो व्यभिचारित्वम वस्तुतस्तद वित्ताय तुमचेतनत्वे तु वस्तुनो यदि वस्तुवृत्या तदप्येतत् त्वम् वस्त्वेव यदि सामान्यं वस्तुभूतं तु ततंत्रां वस्तुत्यत्रो धर वस्तुभ्नपि सन्तानी वस्तुसामान्यसंसिद्धे वाङ्मात्रात्तेषु तद्" वाचकत्वं यतस्तस्य याच्या नकसम्बन्ध वाचा हि तत्प्रयुक्तान वासनारूपता तस्य वासनासङ्गसम्मूढ वासनैव अगद्धेतुवादोआदिरर्धश्वेत विकल्प एव यं विकल्पकञ्च विशानम्. विकल्पकात् क्षणक्षणात विकल्पजननान्मानम् विकरूपत्वे कथं कस्मादविकल्पधर्मयोर freeread अत् त्रिकल्पचिरहे न स्यात् विकल्पः साध्यधीश्वेन विकल्पादपि तरिति विकल्पा यदि वेद्येरन विचारस्य प्रमाण विचारात् तद्विनाशस्य विचारात्सष्टितस्यैव विचारादपि यः विवाशद् व्यतिरिक्तं विचारितं वेत्सन्दिग्धम् विचारो हि विकल्पात्मा भाग पृष्ठ zlo0 saM0 ॥ ? 224 785 1 520 1285 1 309 757 1. 385 939 80 1392 1 9 न्यायविनिश्वयविवर पाय 1 231 1579 विच्छेद वदविदो विज्ञानं नीलनिर्मास विततार्था हि विशप्ति विदांकुर्वन्ति विसस्तेषामपि विदिताविदितत्वेन विद्यानन्दमनन्तवीर्यसुखद 43 176 विद्यामाश्चेत्स्वभावोऽभ्यो 210 758 विद्यासागर पारगैः 246 187 | बिना कार्येण सामर्थ्य 149 433 विमा न वितकें ॥ 6 1213 1 152 469 9 479 1139 2 66 1382 2 310 1774 1 279 717 2 220 1540 1 406 989 1 406 992 P. 406 993 2 1 इ 1. 323 विना मन्त्राद्यभावेन विनापि तस्माद प्रेदमिति विनापि समयात्तस्य चिनेतराभ्यां नोत्पादी विनेयस्तदनन्यश्चेत् विपक्षमध्यवच्छिन्दस् चिप्लवायदि शब्दस्य विप्लवो यदि वेद्येत 1 विभिन्नवेदनाद् विभिन्नश्चेन्न मध्येत 48 1342 279 766 77 6 422 1047 6 228 805 9841505 य विरुद्धधर्माध्यासादि 1 359 895 विरुद्धधर्माध्यासेऽपि 6 145 427 विरुद्धधर्माध्यासेऽपि 1 135 403 विरुद्ध धर्माध्यासोऽयम् विलक्षणपरिशान ऋ 4 784 1 412 2048 | विवादस्तन्न निर्णीते 1 381 937 विवादस्य निवृत्तिहिं विभ्रमत्वं कुतो यौगपद्ये विभ्रमप्रतिरोधी हि विप्रभोऽचेतनश्चेन विमोहस्य बलीयस्त्वाद् विरुद्ध हि निरंशार्थ 148 452 विधादाव्यासितः सर्वः 2 116 1426 / विविक्त एवं तस्माच्चेत् 1 79 253 | विवेकः परमाणून 1 79 251 विषेषं चिकटस्यायविवेकांद्भिद्यमानश्व 1 63 212 1 81 256 विवेकाशकमुद्दिश्य ? 251 684 विषेको विप्लवकाराद् भाग पृष्ठ elo0saM0 2 1 1 2 1 Rs 1 1 ra 1 463 1104 2 285 1691 1 2 2 250 1597 9 449 1065 2 282 1677 2 22 1261 2 1 2 1 1 2 1 1 332 1811 306 754 20 1249 317 1751 167 524 319 773 80 1389 523 1197 449 1066 1 266 694 1 125 382 342 856 20 1250 121 400 R 2 1 1 40 1321 -289 730 1 1 35 139 254 1606 230 635 1 369 .2 311 766 1 EUR 1 180 549 180 546 102 101 172 538 117 363 1 275 710 1 230 636 1 319 770 1 503 1167 430 2035 294 1718 Page #467 -------------------------------------------------------------------------- ________________ वियरणकाररचितश्लोकानकमः 405 भाग पृष्ठ इलो सं. भाग इलोकसं विशेष एन तनास्ति 2 137 1467 / व्यवहारप्रसिद्ध चेत विशेष: कल्पनावरचंद- 25371466 व्यवहारप्रसिध्या चंद् 22 1251 विशेषग्रहणे सिय् 1104 5.1 / स्वचधारमतिक्रम्य विशेषाग्रहाणे तच . 204518 व्याख्यानुनास्ति चन् विशेषात्मापि दानित ध्याख्यानादिसहामाच्चन विशेषापेक्षया नीले 18. 731 व्याख्यानरत्नमाले विशेषस्याप्यशक्तले 4. 580 व्याप्याग्रह पि गृह्येत विश्वभेदमुपात्वस्य 1 31.75: व्यामोहान्नेन् कथं तेन विस्तीर्णदुर्नयमयप्रबलान्धकार- 1 2 व्यावृत्तं चेन्न तद्ब्रह्म विषयाकारवादेऽपि 28 733 व्यावृत्तं तन्न चेद दाय विषयान्तरसञ्चार 5 55 652 मावृत्तबुद्धिवान विषये सति तशान 11. 333 पावृत्तत्र तत्तस्मान विषये हि गृहीने". 2 116 1427 व्यूहादुत्पत्तितस्तत्र विषरूपे दिवानार्थ वृत्यादिच्यवहारश्चेद 5 24 85 शक्तिबसे वनित्यय हृयादिव्यतिरेकेण 2 3.7 1754 शक्तिमत्वं विहायान्यन वृद्धिहासादिसाधार 2. 377 1756 दाक्तिवियाणिनश्चेत् 2 84 1395 वेदनं तत्फलभिन्न * 63 21. निसादृश्यत्तस्तेषाम 1 07 998 वेदनं न स्वतस्तस्य 1218626, दाक्तिमाम्य सामान्यात वेदनं न्यूहरू चन 4 .04 शांतस्तस्य तदाबला न वेदने तु ततस्तस्य 5 268 दशमीना यदि भिन्नत्वं वेयं मानास्वभाव 4 7: दानरपि च तस्यपि वेगमेकस्वभावेन 149 शतरेव यदिशानं 1 29 103 वैदस्य नियतार्थत्वात 1 36 511 शनी तव्यक्तिकारिण्याम वेदो-पि शक्तिसम्बन्धादुपकारी 1 21 06 ' शब्ददृष्टिकृतेनापि वेदोऽपि शक्तिसम्पन्धादेतु 104 शब्दप्रवृत्तिसतान वलसण्याविशेषाणः 61752 दश्चेद् व्यन्त्रकाद् वैशयं च यथा तस्य * 4.51081 शब्दश्चेदात्मनस्तर व्यक्तं तत्साम्यहेतुः 2 17.3.3 | शब्दस्य तद्विवेकाच्चन ब्यक्तरेव कुलालादिस्तेगमाप 2306 5756 | शब्दस्थैष स्यभावश्चंद 2 306 1742 व्यक्ताव्यक्तविभागस्तु 02151 | शब्दाच्चेत्तदनित्यवान भ्यक्तिवत्तदमिन्नस्य 2 62 1375 शब्दादिद्रव्यमेवेद. व्यक्तिस्तस्मादभिन्नाचन 29.9 5738 शम्दाविषस्तु द्राव यत्तिवेव न सामान्य 2 5159 शब्दार्थहरव 2 68 1384 व्यक्तीनामेनमेकरथम 10 5318 . शशेरमेब तस्येदम् व्यक्तिरेकैकरूपं तद 17. 5.35 शालिवीजबिवत ध्ययवानेत्र भिन्न * 411068 शास्त्रैर्गुणांविनामाचसम्पदः .: 54 605 व्यवधानं विजातीय- 1 378 230 ! शुक्लस्य दर्शन यदत् व्यवसायोऽपि लोकस्त 1 358 811 ! शुक्छे शुक्रश्रिकल्पस्य Page #468 -------------------------------------------------------------------------- ________________ 406 मेद मकक्षित् शून्यशानं भवेत्तच्च शून्यता परमार्थश्चेत् शूद्रत्वस्यापि कौण्डिन्ये शून्यवादापवादश्च शून्याविकल्पवादेषु श्येनस्यानर्थरूपस्यात् श्रीमज्ञानमयो श्रीमहिमहीपतेः श्रीमन्न्यायविनिश्वय श्रुतिभ्यस्तत्प्रतीतिस्वेत् श्रीवेदनयोभ्यस्य संचेतन्यं ततस्तेन संवादः कल्पना तचेत् संवित्ति नियमो लिङ्गम् संवित्तिसमये भोगसंविदानभीष्टौ च संविदा मन्यवेत्थ संवृतीन प्रकाऽपि संवृत्या च वरं तत्त्वम्, संवृत्या स्य संवृत्या वाचक शब्द संवृत्या स न तत्त्वात् संवेदनेन महात्वं संस्कारस्य च वस्तुस्व संकृतादवि स संसारदुःखसम्बन्धः संसाराभावविध्यर्थात् संसारोऽयुपचाराच्चेन्मुक्ती संसारस्य निवृत्तिश्चेत् स इत्येवं प्रतीतस्य स एव नाशः प्राच्यस्य स एवं प्रत्ययस्तस्य म एच सत्योऽसत्यस्य सकृदेव च तत्कार्य सर्गप्रलयोन सङ्केतविरद्दा चेन्न सचऋकानवस्थान भाग पृष्ठ slo0saM0j 1 2.26 1 41 1 268 2 1 1. 1 38 1315 117 265 328 799 32 P 369 369 1 * 438 1063 2 305 1748 | 1 2 2 2 1 1 6 ? ? 1 1 न्यायविभिश्वयविघर णस्य 1 2 2 1 44 सचिवात्सन्निधिप्राप्सात् 165 सचिवाभावतो नो चेन् 72 सजातिकरणाभावे 1 2 क 115 | सत्तोऽपि स्थूलनिर्भास 1 सत्यं न तस्य भोगस्तत्रि 5 सत्य एव स चेत् मत्यशानात्मना वित्तिः सत्यमेवं स्वतस्तस्थासत्यश्चेद्विभ्रमात्मा सौ सत्यमेव च सामश्याम् सत्येतरस्वभावं चेत् 238570 25 11 68 232 202570 सच्चेऽपि प्रागवस्तुत्वात् 327 796 39 154 सत्यमेव न तस्यास्ति सदस्यविभ्रमानं 307 1762 | सदाचाराभिरक्षादि 26 9279 / सनिश्रयं चेदध्यक्ष 206 753 | सन्तानान्तर लिकस्या 114 346 | सन्दिग्धमानवेद्यत्वाद् 399 1776 सन्दिग्धं संविदद्वैतं 1 2 र 669 1628 सन्नप्यतिशयस्तस्य s 2 1 2 40 1. 987 152 328 307 962 सजातिव्यवधानेऽपि सतापि तेन पूर्वस्मिन् सतो दोषान्तरस्थापि सत्येव तस्मिन् तत्कार्यादन्यथा सत्येव पादचे तस्य सत्येव यत्प्रथमाघे सत्येव सचिवे तचेत् सच्चादिवदसरवादि 477 1131 129 1435 300 102 1423 | सन्निकर्ष पदेनैव 274 1639 सनिवेश विशेषस्य सनेव यदि नीलादिः सप्रयास व्यपेक्षश्चेत् कालात्तु तजन्म समयानादिभावेन 744 46 1317 29 1280 : समयक्षिणी शक्तिर्वेदार्थ 422 1019 समयः कृत्रिमश्चेत्तत्कर्ता 1 1 512 1579 2 331 1809 समर्थकरणे शक्तिः 1 152 480 | समर्थो भिद्यते तत्रा समयोऽप्येष वेदरचेत्ता भाग पृष्ठ zlo0saM0 1 139 420 1 139 417 1 435 1056 1 378 934 2 17 1238 1 376 922 1 117 366 ऋ 234 650 2 29 1281 1 476 1129 2 294 1721 382 150 1 ? 1 5 1 6 1 2 2 ? 1 1 1 P 2 1 1 2 2 420 1034 502 1159 289 1698 774 // 319 310 763 500 1156 227 795 91 1409 271 1629 308 1765 3 17 445 1079 335 836 82 264 39 150 309 1768 537 1214 171 514 20 1247 205 1744 89 1404 2 2 251 1601 2 250 1593 250 1596 2 250 1595 2 8 2227 1 466 1111 Page #469 -------------------------------------------------------------------------- ________________ भाग पृष्ठ इको.सं. 2 174 543 1 43 177 1 289 737 1 243 66', 5 24 1966 समवायविरुषस्य समकायस्य नित्यत्वसमवायस्य भावेऽपि चेतमा समवायादमेदश्चेत् समवायान नियमस्तसमानशक्या सामान्यम समानश्चेत्कथं भद्र समारोपनिषेधश्चेत् समारोपम्यवच्छेदसमुनयः कथं तस्मात् समुचितास्तदनम् सम्बबू एव संयोग: सम्बभ्यते कल्पनया सम्बन्धकथनेऽप्यस्य सम्बन्धकरणे युनि सम्वन्धाच्चेन सिंडगारमम्मन्मादेव दामादमाम्बन्धिभ्यां न सम्बन्धस्तस्य सम्बन्धे सति यत्तेप सम्बन्धी जाह्य एवेनि सम्बन्धोऽपि नया तस्य मम्बन्धोऽपि यदि विष्ट सम्भूयैव विचारवं मर्पस्तावदनुस्यूतः मर्पस्यानुपयोगचेत सर्याशानाद् भयाभ्यामे मर्वश्वेन बकम्यः मर्वत्र विनमानस्यात् सर्वत्र प्रसङ्गमन्नेत सर्वदर्शिस्वमप्येवं सर्वनाम्ना चिना बाक्य सर्वनरात्म्यमायात सर्वप्रवादिनामेवम् सर्वधार्थान्तरं मावात् सर्वविकल्पातीतं तत्त्वम् सर्वव्याख्यानुकूल्येन सर्वव्याख्यासमवे सर्वशून्यप्रवादे हि सर्वसट्टेदनेचं विवरणकाररचित्तश्लोकानुक्रमः भाग पृष्ट श्लोस 1 420 1050 | संबंसम्प्रतिपत्तिः स्यात् । सर्वस्माद् व्यतिरेकिल्वे 2 293 1717 | सर्वस्य वर्तमानत्या1473 1123 | सर्वस्व सर्ववेदित्वम् 2 280 1670 ! सर्वस्यापि भवेदेवं 2 18 1316 , सम्रक्ष्या यसतो 2 511348 सर्वात्मना दृशौ तस्य 1 329 815 | सब मेदात्मकं तद्वत् 1 118 371 / सर्वेषामपि कार्याणाम् 1 152 465 / सविकल्पक्रमेवेदं 3 153 471 | सविकल्यत्वमप्येवं 2271 1656 | मन्यनः प्रथमान्ना1387 164 | मद्रायनियमेनैव 2 61 1371 सहायसन्निधानेऽपि 2 65 1366 | साकस्येन स्वयं वित्ति' 331 831 | साकारमेकाकारं तद् 1 374 1.3 | साक्षात्तत्साबने ध्यर्थम् 22711653 | साहदये प्रत्यभिशनम् 2 301824 / साधन प्रकृतामावे 2 247 671 साधनशानतोऽप्येवं साधनादप्रयोगस्य 1 194 571 साध्यरूपं फलं तस्मात 1151 464 , साध्यसाधनभावदन 1451076 साथ्यसाधनसङ्कल्प1 114 343 | सानुमानात्समारोपात् सापि कल्पनैवान्या 2 221 1545 | सापि नास्ति तदानी नेत् सामग्री यदि शक्तिः स्यात् 2 321 1804 सामन येव न शक्तिस्तद् 9 213 1539 . सामथ्र्य ताहां तस्य 2 2381574 सामथ्र्य ननु भावामा 2 921416 सामध्यत्तिआहवा तस्य सामात परतस्तच्चे 1 300 739 साम्बन्धि पुनश्चित्तं साम्यधिकस्य चिरवस्व . 31 121 / सामान्य तद्विशेषेभ्यो* 32 126 / सामान्य पुनरम्यच्चेत् 1 40 163 / सामान्य यदि तदस्तु . 5 539 24 | सामान्यगुणकर्म 2 91235 Page #470 -------------------------------------------------------------------------- ________________ 408 न्यायविनिमययियरणम्य भाग पृष्ठ इलोसंग भाग पृष्ठ इलोक्ख. मामाग्यदर्शने तस्य : 25 मतः मामशस्यन्त्र 1. 500 115 सामान्यप्रतिभासिम * 22 64 | स्वतोऽभिजल्पशून्यस्य सामान्यमनुमावेचं 204 596 | स्वतो हि निर्मलशाने सामान्यरूपा शनिश्चत 36 1298 | स्वभावभेद एषायम सामान्यविषयात्तत्र 2 317 1788 स्वभावस्ताहबास्तस्य सामान्याकारतादातम्या 1 21 57 ! स्वभावस्तापशस्तस्य सामान्यादपि सामान्यभनुमेयं 2 48 1341 / स्वभावादेव वेदस्य सामान्यस्यैव लिनस्षम 44 183 स्वमसाभिनिवेशादः सारूप्यमन्तरेणापि । 243 666 स्वयमशनतस्त्रं तन सिद्धच साधनं तस्माद 63 214 | स्वरूप तस्य वृत्तिश्चेत सिद्धत्वाय समोऽसी 2 331 1811 | स्वरूपमाप्रनिर्मग्नः 1 328 801 सिद्ध पापप्रतिषंगे स्वरूपधेदन यस्म सिदे वेदार्थवेदित्वे 2 250 1598 | स्वरूपादनिवृतं तत् मुगसस्तत्वदशी चेत 15 88 स्वरूपे निश्चयस्तस्य सुरिणा स्वयमेवेदं . 53 483 स्वर्गाशावपि तस्यैव 2 307 1758 मोऽपि तत्र न चेदम्ति 1 92 292 स्खलक्षणमातोश्चन सोऽपि तत्प्रतिबन्धाच्चेन् 1 193 572 / स्वलक्षणे चासत्येम 1 471 1140 सोऽयमित्यनयोदेशभेदो स्वबेदनेतरत्वेन सोऽर्थप्रत्ययकनी चेन स्ववित्तिनियतैनि 1 331 823 स्तुतिप्रयोजन 3 . वसंवेदननैर्मस्व स्ततिनिविषया 5 24 स्वसंवेदनभावाच्चन 6 122 141 स्थाविना तेन यन्न स्थान . 432 .. स्वसंवेदनवैकल्य स्थितिस्वभावो भावस्नेत 2 156 1573 | स्वसामय्यास्तथोत्पन: स्थूलश्चेत्कल्पितस्तेन 1 407 196 स्वहेतुबलतस्तच्चेन् स्थलाकारावभासो' , 178 545 / पहेतोस्तस्य चेद् स्फुटकल्यधियोऽन्येवं । स्वांशमात्रावलम्बित्वान 5 329 820 स्मृतिप्रत्ययमादेः 1 153 182 | स्वारादपि यदमानं स्मृत्या च क्षणभङ्गादो 1289 735 स्वार्थबित्तिचिलोपेच स्यान्मतं घटविज्ञानं 1 211 606 स्वालक्षण्येन सामान्य स्यान्मसं व्यवहारेण 1 523 1923 स्वेच्छानियताः सर्वेधगि स्वग्राहकस्वभावोऽयम् । 334 833 स्वकारणयलात्तस्य 23. पारसपाबमागन दोघ 2 2861613 स्वकाले तस्त्र भावाच्चे । हिताहितादिनिर्मुक्ति- 1 105 308 स्वत एवं यघा भाव FE ! हेतुत्वादपि तस्योपलब्धिस्तन 2 071,30 स्थत एवं यदि श्रद्धा 2 21469 हेतुत्यादेव दुःखस्य स्वत एवाविकल्पत्वं 1135 4.5 | हेतुत्वेऽपि तदा कार्यम् स्वत एषाविकल्प । देतोच छोषमन्विच्छन्न 85 1997 स्वत एवं समस्वप्चेन् 2 37 1304 | हेत्वन्तर ततः प्राप्तम् स्वतश्चेत् परमात्मा 1 538 106. | हेत्वाभासोपजातायां 142 1470 Page #471 -------------------------------------------------------------------------- ________________ न्यायविनिश्चय-विवरणगतावतरणसूची अ ] 2 अक्षराने नुस्मृत्य [सिद्धि अनादीनां विकारोऽय [ apartaraf अक्षार्थयोग सतायेकः [बी.को. 5] 1 अक्षीणसंस्कारो येषा... ] [प्र. बा. अखण्डताण्डवारम्भ- [ अगरुधूममहणेन [हेतुचि. TI. अगोनिवृत्तिः सामान्यं अमिस्वभावः भाग [मी. श्री. अपोह. श्री.] अरही देशादी [प्र.का. 115] 1 अनिर्दहति नाकाचं [मी. श्री. A. 20] [प्र.बा.] 2003 J 1 152] 2 अतद्रूपपरावृत्तबस्तु मात्र अतद्रूपसंवृत्त वस्तुमान'''[ अतस्मिन् तद्प्रही भ्रान्तिः 2 2 अजातस्य कथं ते [प्र. वार्तिकाल, 31330] 1 अशातार्थप्रकाश वा [. बा. 113] 1 अशात्वा चेदवर्य न [मी.. नि . 246] 2 अज्ञाननाशो वा सर्वस्याय वेत् वे [fafafa, qft. *] 1 पृष्ठ धतादवस्थ्यं विनाशो 1 [प्र. वार्तिकाल. 22205 ] अतीन्द्रियेऽप्याकाशे [प्रथ. व्य. 1. 107] 1 अतोऽतीन्द्रिय एवैते [मी. लो. शब्दनि श्री. 45] 2 अतो न रूपं घट [प्र. वा. 111031 1 41 112 236 ! 67 अत्राप्यतीन्द्रियदर्शियो पुरुषप्रत्ययं 262 'ऽम् 155 50 75 37 [आतमी, श्री. 102] 2 365 अत एव चातीन्द्रियः [म.भा.पु. 174] 1 अतच्यं भावयन् भिक्षुः [ 47 ] 6 रेकर् J 199 ] 2 152 त्सर 254 ! 260 516 डै .0.0. 185 184 अब माता 306 169 [मी. लो. शब्दनि छो. 180] 2 1 2 1 [प्र. वार्शिकाल. 1391] 2 अत्रायं पुरुषः स्वयं [439] अर्थकारणात् [प्र. वार्तिकाल 31251] अथ तथा भि अथ ताद्रूप्यविज्ञानं [मी.. शब्दनि 265] 2 अथ तृष्णाति नेवारित भाग ' [. वार्तिवाल. 61190] 2 : अथ भेदस्तदोरव 1 [प्र. वार्तिकाल. 24249] अथ संवेदनस्यैव [प्र.वा. 2204] 6 अन्योऽपि स्वभावेन [प्र. वार्तिकाल, 23249] अधाररूपतयः कश्चित् भी. श्री. शब्दनि.लो. 213] 2 306 [मी. शब्दनि लो. 544] 2 अथास्य विद्यमानोऽपि [मो. श्री. हान्दनि लो. 251] 2 अथार्थकरितां शात्वा [प्र. वार्तिकाल. 14 ] अधारोषतस्तत्र अवास्येवं निर्विकल्पः शानस्योत्पति अदत्तादानं स्तेयम् [त. सू. 7 15 ] अदेश गुणः [पा. सू. 2] अदेपू [जैनेन्द्र 111116] अष्टसंगतित्वेन 1 28 [प्र. व्यो 1557] 1 215 213 268 331 146 402 13 ** 101 241 56 1 101 * 177 [प्र.वा. 32182] 2 233 58 73 214 2 256 2 319 2 319 [गी. लो. शब्दनि श्लो. 249] 2 57 अव्यानुपलम्भा ... [[सिद्धिवि. पू. 348] 2 26 Page #472 -------------------------------------------------------------------------- ________________ ग्यायविनिश्चयचिवरणे भाग पृष्ठ भाग पृष्ठ अवष्टं पश्यतीत्येत [ ] 2 227 | अन्यत्याद्रोमहर्षादेः [a] द्रम्पभनेकद्रव्यं च [ ] 1 265 [प्र. वार्तिकाल. 3 / 391] 1 361 आचं यानमुत्तमम् [ ] 1 39. अन्यस्वेऽप्योष दोषस्तु [प्र. वा. 21304] 1 241 अवस्तादेव तेनाः अन्यत्सामान्य सोऽनुमानस्य [मी. लो. शन्दनि. लो. 189] 2 315 न्यायबि. पृ. 24-25] 2 252 अध्यारोगपवादाभ्याम् [सर्ववेदान्त. 25] 1 316 अन्ययाकरणे चास्य अनशं यहिरन्तश्च [लघी. लो. 17] 1 25 मी. लो. 1शशरलो. 950] 1 29:30 अनयोः सम्प्रतिबद्धाः [प्र. वा. 11222] 2 34 ! अन्यथानुपपनत्वम् [न्यायवि.ली. 12] 1 181 अनर्थकरवमय अन्यथानुपपनत्वमसिद्धस्य [मी, श्लो. शब्दनि, लो. 253] 2 58 [सिद्धिवि. परि. 2] 21161,210 अनवमासे हि लत्र ब्रह्मसि. पृ. 45] 1 461 अनिश्चितस्य न दर्शनम् [ अन्यथा प्रतिपन्नस्य ]2 53 अनिर्धारित शास्त्रम् [ब्रह्म.शां. 2 / 2 / 33] 1 477 / [प्र. वार्तिकाल, 3 / 330] 1 261 अनिषिद्धोपलम्भस्यामाचासिद्ध अन्यथा यतदाकारम् [प्र. वा. 26380 1 285 [ 2 111! अन्यदेव सुन तस्य अनित्यदनुको भावः [प्र. वा. 1 / 135] 1 12 प्र. वार्तिवास. 3 / 321] 1 361 अनुभूतार्थविषया अन्यरूपेण जातस्य ___[प्र. वार्सिकाल. 4 / 197] 2 85 [प्र. वार्तिकाल 3 / 330] 1 260 अनुमानमपि नापरोक्षता.." अभ्यस्मिन् सातसम्बन्धे [प्र. कार्तिकाल. 3 / 333] 1 399 [मी. लो. शब्दान. श्ली. 243] 2056,318 अनुमानस्य सामान्य अन्बल्यानुपकारिणः [प्र. वा. 2 / 418] 1 264 [प्र. वार्तिकाल. 3 / 21] 1 360 अन्येन वेदनं चैता अनुमानान्तराक्षेपाद [प्र. बार्तिकाल. 3321] 1 360 [प्र. वार्तिकाल. 114; 5] 6 75 / अन्मेषामदृश्याना हेतु' [ ] 2 24 अनेकद्रव्येण समवायाद्र्पविदोषाच्च 1 314 | अन्योन्याभावरूपाणावैशे. . 51118,9] 1 423 / हेतु. TI. पृ. 106) 1 147 अनेकदेशाबुत्तौ धा अन्योन्याभावरूपाश्च मी, श्लो. शब्दनि. लो. 190] 2 316 हितु. TI. पृ. 106] 1 148 अनेन जीवेनात्मना [छान्दो. 6322] 1 364 / .. अन्ययवचनसामाद व्यतिरेकस्य अनैकान्तिकत्वपरिहारार्थे परमेश्वरस्य ] 2 218 11 222 अन्वयव्यतिरेकाभ्याम् अन्तर्याइमुंखाभादि [सिद्धिवि, परि. 1] 1 391 . म. यातिकाल. 21308] 1 269 अन्ते क्षयदर्शनादादावपि [ ]1 155 अन्वयादीनि रूपाणि [ 2 203 2 63 अपरदर्शितविषयास्तु अन्त्यस्य मोश्चावस्थाभाविनो [स्फोटसि. पृ. 154] 1 331 [ब. सू. शां. भा. 2 / 2 / 26] 2 149 अपारयन् वारयितु पृथग्जनान-[ ]2 257 अस्याऽवस्थितमोभय. : अपुनराश्या गतस्मुगतः [ब्रह्मसू. 22636] 2 349 [प्र. वार्तिकाल. पृ. 1 (0)] 1 532 Page #473 -------------------------------------------------------------------------- ________________ अवतरणसूची 111. भाग पृध भाग पूर अपोद्धारपरिकल्पनया । अर्थक्रियाकृते भेदे [ असि. 217] 1 498 [प्र. वार्तिकाल. 2 / 335] 1 398 / अर्थक्रिया न युज्येत [ल्या. श्लो. 8] 2 234 अप्रतीतं प्रतीतं चेत्त : अर्थक्रियासमर्थ वत्तदत्र (प्र. व. 212] : 1 441 [प्र. यार्तिकाल. 1 / 205] 2 132 अर्थग्रहणं बुद्धिः [न्यायमा. 3 / 2 / 46] अप्रतीताग्यशाम्दाना za911, 1214, 13568 मी. ली. शन्दनि. लो 250] 2 58 अर्थाने निविष्टास्ते [प्र. बा. 3577 82 अप्रत्यक्षस्थापलम्भस्य । अर्थवन् प्रमाणम् न्यायभा. 101 / 1] 1282, 11201 1469, 1489; zaH30 21158 2 264 अर्थवत्सदात्न अप्रवृत्तिनिवृत्तीदम् [ 1 438 मी. मी. शन्दनि. 1.54] 2 8 अपेक्षापूर्वकारी स्यात् अर्थवष्यणाभावान्न [मी. एलो. शब्दान.262] [प्र. पार्तिकाल. 1203] 2 670 61:322 अप्सूर्यदर्शिनां नित्यं अर्थवान कतरः शब्दः [मी, को. शब्दनि. को. 186] 2 315 मी. इल्|, शन्दनि. 26.] 6 / 61,322 अभवत् सुगतः खरी खराणां [ 2 257 . अर्थसंशयमेव प्रकृत्य [. अभिनप्रतिभासस्य अर्थश्य साक्षात्करणम् [प. वार्तिकाल. 21146] 1 158 प्र.. 21304 1 241 अभिनवेदनस्यैश्ये [प्र. वा. 1278] 2 20 अर्थस्वासम्भव [ अभिल्यायसंसर्ग न्यायपि. पृ. 13] 1 176 अर्थानां यश्व सामान्य [म. बा. 2 / 30]: 152 अभेदभेदात्मकमर्थता अग घरवत्येनां म. या. 2 / 305] 14 [युक्त्यनु. o. 1 65 अर्थे हि बचनमप्रमाण अभेदस्यापरित्यागे प्र. वाशिकाल. हेतु. सी. पृ. 125] 1 117 अथाह गमयति [ अभेदात् सहशस्मृत्य अवयवा एत्र मावयवी [प्र. बालिकाट. 11:] 173 [सिद्धिवि. परि.: / 560 अन्दयविभयोगमन्तरेण अभेदानित्यनादाचे मानिकान. 13. [मी. मो. शब्दनि. 2322 73 अवश्यमेतदुपरान्स म प्र. वाशिका 285 अभेदानुचित्वात्प्रत्येकम् अचानता भामसलोपट [ब्रह्मसि. व्य.] 1 305 [युजपनु. ..]2 351 अभ्यासपाटवाद्यभायान्न [ ] 11 अधिशात विज्ञान- [वृहदा. 38011] 1 353 अभ्यासालश्यते अविद्यया मृत्यु रित्या [हंशा.की. 15311 [प्र. यार्तिकार. 1141 73 अविद्यया अत्रणादिलक्षणमा अम्यासेऽपि भाविशानमनुमानम् निशामि. पृ. 13] 1 565 1 111 अविद्याकृत एव [बृह्दा.बा.2।4।12।412 64 अभ्यासे भाविज्ञानवत् । J1 111 अधियाच [ वैशे. 4।1। अयमेव च तस्य भौगो [ ] 1 234 . अविद्या माया गिश्वावभासः अरूपेण च भिन्नत्वम् [वमसि. 1 / 3] 1 458 ___ [मसि. पृ. 5] 1 614 अर्थकार्यतया ज्ञान अविनाशी या अरे आत्मा [म. वार्तिकाल. 26380] 1 288 [वृहदा. 451401 465 Page #474 -------------------------------------------------------------------------- ________________ 412 म्यायविनिश्चयाधिवरणे भाग पृष्ठ । माग प अविनाशोऽनुप्तिश्च[हेतु.TI. पृ. 105] 1 446 / आत्मनि शानजनने [प्र. वा. 2 / 21] 2. 36 अविभागोऽपि बुद्ध्यामा [प्र.बा.26354] / आत्मनि विशाते सर्चमिवम् 1 113 11252,1125311268:1 / 3705 वहदा.4/5/6] 1 465 113801392:2 / 21, 2 365 | आत्मानं रथिनं विद्धि[कठोप. 3 ॥ 3 ॥ 4 ॥ 2]2 276 अघिसंवादः तस्मादात्मलामात् आत्मानुभूत प्रत्यक्षं [प्र. वा. 21540] 1 199 [ ] 2 149 आत्मा स तस्यानुभवर 1 205 अधिसंबादनमभिप्रायनिघेदनात् [प्र. वा. 2 / 326] 1 323 [प्र. वा. 1 / 3] 2 27 | आत्मीयमेव यो नेच्छे [प्र. वा. 1 / 257] 2 343 अविशेषोती हेतौ न्याय्सू.5।2।6] 1 221 | आत्मेन्द्रियनिकषांत [ ]1 124 अवेद्यधेदकाकारा [प्र. वा. 21330] 1 306 : आत्मैवेदं सर्वम् [छान्दो. 7 / 25 / 2] 1 463 अव्यवसितैरपि व्यवसायैः[ ]1 199 ' आदजैम् [जैनेन्द्र, 1 / 1 / 15] 2 211 अश्यक्तं सर्वम् [प्र. वा. 24 ] 1.386; 2 155 आधे चित्तमहेतुकं न भवति [ ]1 128 अशक्यत्वाच तृष्णाय [प्र. बा. 276]2 337 : आधिपत्यं विशिष्टानां अशरीरं घा [छान्दो. 8 / 12 / 1] [मी. श्लो. माब्दनि. इलो. 302]2 112 असङ्घटितदृष्टिश्च [प्र. वातिका. 45198] 2 89 आनन्दं ब्रह्मणो विद्वान [तैत्तिरी. 2 / 9] 2 268 शमत अन्तरले या वाक्य 1186] . 2 332 / आनुपूर्वी च वर्णानां असतः प्रागसामान् पि. वा. 246] 2 257 [मी. लो. शब्दनि. श्लो. 302] 2 308 असदभिधानमनृतम् त.सू. 714] 2 256 | आनि दोपक्ष विदुः[ ] 2 103 असम्भवाविपक्षस्य [प्र. या 11275] 2 337 : आभास एव च [ ब्रह्मासू0 2 / 3 / 50] 1 533 असाक्षात्करणाकारे आभास एवैध जीवः [व.शा. 2 / 3 / 50] 1 533 [प्र. बातिकाल.20249] 1 103 आम्नायतः प्रसिद्धिन . 1 314 भसिद्धः सिद्धसेनस्य सिद्धिवि. परि. 6] 2 181 [ब्रमसि. 12] 1 460 मसिद्धस्य न सिध्यति आरोपितो य आकारो [प्र.बार्तिकाल. 4 / 12] 1 249 [सिद्धिवि, दि. परि.] 2 161 अस्तीयमपि या [प्र. वा. 24362 ] 1 156 आवरणं तईइ परमाणूनाअस्थूलमनाप- [ बृहदा. 388] 2 [प्र. वार्तिकाल: 11] 1 330 18 अस्थूलमन (म्न्न्नु)[बुझ्दा.3|8.8] 1 349 ]2 219 आसिसिषादिविरहितः[ | आयुर्विधातु प्रत्यक्षम् अस्थूलमनवै हस्यम् [बहदा. 368] 1 8 ब्रझसि. 2 / 1] 1 461 अहेतोनित्यत्तैवास्तु [प्र.वार्तिकाल.161351 12 आकस्मिकस्तहि सर्ववस्तूनां इत्यभिन्न प्रतिभासं हि हेतु. TI. पृ. 9] 2 197 [प्र. वार्सिकाल. 2 / 146] 1 158 आकाशमास्वादयसः [ ] 1 174 . इदं तावदर वर्णवादी प्रष्टव्यः आकाशश्रोत्रपश्चेतु [स्फोटसि. पृ. 33] 2 329 मी. श्लो. शब्दनि. 56] 2 327 इदममरगुबर्जगौ महात्मा [ ]2 110 आकाशस्थानन्ताः [त. सू. 5 ॥ 9] 2 310 / इदमित्यचविशनम् [ आचार्यबाम् पुरुषो वेद 2 301 / इदमित्यादि यशानम् छान्दो. 6 / 14 / 2] 2 334 [प्र. धार्तिकाल. 2 / 243] 2 14 आत्मदर्शनबीजस्य [प्र.वा. 14143] 1 35 पदं वस्तुबलायातम् प्र. वा. 22202] 2 16 20 Page #475 -------------------------------------------------------------------------- ________________ हृदं सर्वे यदयमात्मा [बृहदा 20416] इदानीमेवमाकार [प्र. वार्तिकाल. 115] इन्द्रजालादिषु भ्रान्तम् 1 1 [ न्यायवि श्लो. 51] इन्द्रियान [2. वार्तिकाल. 21243] 1 इन्द्रियशानेन समनन्तरप्रत्ययेन [प्र. वार्तिकाल (243] 1 इन्द्रियमनसी विज्ञान - [ इन्द्रियमनसी विज्ञानकारणम् ] 1 [लपी श्लो. 54 ] 1 भाग पृष्ठ 1 इन्द्रो मायाभिः गुरुरूपमीयते [ R: 4033 बृहदा 919] 1/1751 / 313,1/464 2 इष्ट विरुद्ध कार्येऽपि देश - इह कश्चित् स्वसंवेयत्वात् [ इहाकाशे शकुनिरिति [ प्रद्य. व्यो. पू. 107] इह च यतो व्यवहर्तारो [ इन्द्रियमर्थेषु सविकल्पक [प्रश. व्यो. पृ. 44] 1 182 इन्द्रियाणि याना [टो.2342] 2276 इन्द्रियार्थसन्निपपश्न ईदृशं या प्रकाशत्वम् उक्तात्मव्युत [प्र.वा. 225] 2 1 * अवतरणसूची [ न्यायसू0 1।1।4] 1 535 [मी. मो. शून्य. 185] उ 463 / उत्पादे द्दि सति [ ! 75 [हदा बा. 14 ।11।40] 2 उको मार्गदाभ्यासा 1 184 ] 1132 इह तन्तु पटः [प्रश. भा. पृ. 179 ] 1 YE I [ ] 2 222 76 | उपलब्धिनिमित्ताच्च नान्यद् [ ] 2 299 527 उपलम्भः सत्ता [प्र. वार्तिकाल. 2 388] 1 269 | उपलम्भः सत्ता 1 441 525 174 [प्र. वार्तिकाल, 2/54 ] 2 194 63 उपलम्भः सत्येव [प्रयातिंकाल 2054] 1 | उप्पाद्विदिभंगा हति [ सम्मति. 132] 1 484 97 उपा सभेदे साध्येऽस्मिन् [प्र. बा. 31882 उभयाकारस्यास्य संवेदन 15 [प्र. वा. 2337] 1 397 4 189 274 उपयोगस्वात्मान्यो वस्तुत्वादि भाग 44 ] 1 215 [प्र. या 11207] 2 266 उपायः [प्र.वा. 19144] 1 307 उत्खातमूला कुरुत [म. वा. 1/259 ] 2 168 उत्तरापरिशानानि [ ] 376 उत्पादभ्यश्रव्ययुक्तम् [त. सू. 5/30] 1 उत्पाद स्थितिभङ्गानाम् [ ब्रह्मसि 2 24] 441 1 436 प. एक जातजातं च [हेतु. DI. पू. 105] 1446 एक पूर्वपराभ्यां चंद्र [प्र. वार्तिका 11205] 2 एक संवेदनं तच्चेत् 416 एक एवायमद्वितीयः [म. बा. 24 ] एकत्वमविरोधेन [ ब्रह्मसि 2118] 11453 एक देशभेदोऽपि [प्र. वार्तिकाल. 11205] 122 एकः प्रतिषेधहेतुः [श्याययि, पृ. 39 ] 192 [प्र. बा. 2/926 1 | 143 एकानेकधा चैव [त्रा 12] 188 एकप्रत्यवमर्शस्य [प्र. बा. 2108 ] एकप्रत्ययार्थ 2 2 k 1 121 ] 200 344 [प्र. वार्तिका 3/321] 1 361 एकत्र दृष्टो भेदो हि * [प्र. वा. za72] 114801 251 64 एकमूर्ध्वमधस्ताच [मी. पो. शब्दनि श्लो. 18732 395 एकमेवाद्वितीयम् [छान्दो0 6121] एक वृत्तिर्विशेषः [ एकसमये चोभया- [योगसू. 4/20] एक सामग्रयधीनस्य [. वा. za8 ] एकस्य चैत्यमेव परस्य वैकल्यम् 1 476 123 9 239 197 2 [हेतु . 188] 1283 151 2 34 1 528 Page #476 -------------------------------------------------------------------------- ________________ न्यायषिनिश्चयाधिषरो माग पूछ । माग पृष्ठ एफस्य चाघृतौ सर्व- [प्र. वा. 187] 1 368 | कफप्रकृते रागः [ एकस्म नैकदेशोऽस्ति कर्मज लोकचियं चेतना [प्र.वार्तिकाल. 11238] 2 340 अभि50 को 4 / 1] 2 291 एकस्यानेकवृत्तिन [आप्तमी.श्लो. 62] 1 415 . कलशादर्थान्तरं तज्ज्ञानम् [ ] 1 218 एकस्याप्यनेकनीलादि [ ] 1 372 | कल्पनापोढम् [प्र. समु. लो. 3] 2 188 एकस्यार्थस्वभावस्य कल्पनीयः स्वभावोऽन्यः [प्र. वा. 342] 2169; 200 हेतु टो. पृ. 105] 1 447 एकाकारोत्तरं शानम् [म. बा.2|380] 1 285 / कल्पनीयाश्च सर्वशः । एकात्मसमवेतानन्तर- [ ] 1 213 . मी. दलो. चोदना, इलो. 135] 2 286 एकान्ते न विभिन्नेत्र । कस्यचित्किञ्चिदेवान्त-[प्र. वा. 2326] 1 404 [हेतु. TI. पृ. 105] 1 447 कस्यचित्तु यदीध्येत एकाक्रियाकारितवैकलं [प्र. शातिमाल. 3 / 351] 1 402 [प्र. बार्तिकाल. 4 / 195] 2 89 कस्यात्यन्तं सुखमुपनतं एकावयवसंयोगविनामात [ ]2 133 उ मेघदू0 इलो. 46] 2 263 एको देवः सर्वभूतेषु गूढः श्विता. 614] 1 514 . कारूवियवो वृत्तिः एवं ध्वनिगुणान् सौन् [भी. श्लो. धन. 33.37] 1 499 [मी. श्लो. शन्दनि. श्लो. 301] 2 308 | 240 62 एवं परापरापेक्षा दनवस्था कारणसंयोगिना कार्यमघाश्चं [प्र. वार्तिकाल. 31351] 1 402 एवं यत्केवलज्ञानम् . [प्रश. भा. पृ. 64] 2 135 [मी. ली. चो. लो. 141] 2 367 / कारणस्वैव मेघादेः [ एवं वा अरे अस्य महती कारणस्य छत्तस्य व्यापारयताच [ ]2 213 वृहदा. 2 / 4 / 10] 2 300 कार्यकारणभावादा एवं सति कथं प्रमाणभूतः [प्र. था. 3130] 11501, 2 180 [ब्रह्म नाआं. 212 / 33] 2 477 कार्यस्वात् सकलं कार्य्म्। एकच सर्वचरण [प्र. वार्तिकाल. 3 / 351] 1 402 मी. दलो. शब्दनि. 263] 2 62 कार्यनानात्वषेश्च [प्र.वार्तिकाल. 1162]2 161 एमवरिस्वति चेद्या कार्यवज्जगदपि-[ ] 2 126 [मो. दलो. शब्दनि. दलो. 270]2 74 / कार्यहेतोस्तु pazca'kute एप सर्वेषु भूतेषु [ . ] 1 464 ! हतुयि. TI. कृ.16] 2 155 ___ किं स्यात् सा चित्रकस्याम् ऐकान्तिकस्वभेदः स्याद् [प्र. वा. 2 / 210] 1 / 389; 2 154 हेतु. TI. पृ. 105] 1 447 ! कोटसंख्यापरिशानम् [प्र. वा. 1 / 33] 1 17 ऐकास्तिकावनन्यवाद् कुडूममेयं दृष्टिदि हेतु. TI. पृ. 107] 1 449 , [प्र. वार्तिकाल, 1410] 1 276 ऐतदात्म्यमिदं सर्वे chAndo06/87] . कृतचिवन्धनं ज्ञानस्याकारवस्त्र [ 11464:2 / 16,2 34 ' कृतन्युदो यहुलम् [ कृतेमाकृतषीक्षणात् । का पुनद्रव्यरनिमित्तो [ ] 1 122 कृपया तन्नीतियोस्यते [ कणिका विषयस्य न दूधिका कचित्तस्य शरीराच [बृहस्व श्लो. 58] 2 238 / [मी. लो. 111/4 श्लो. 4] 1 542 Page #477 -------------------------------------------------------------------------- ________________ अवतरणसूची माग पृष्ठ । केन चित्तस्य रूपेण [प्र.वार्तिकाल. 1205] 2 121 केवलं तुसादृश्यात् [प्र. वार्तिकाल. ] 1 केवलं लोकयुद्ध्यैव [प्र. वा. 219] 2 केशादिनर्थोऽनर्थाधिमोक्षतः 185 89 [प्र. वा. 211] 1 1 कैमस्वार्थ प्रवृत्तेश्व [सांख्यका. 17] को या विरोधः [. बा. 2223] क्रमः सच्छते युक्त्या [अक्षसि 23] 1 क्रमेणास्याबियोगश्चेदि* 266 2 335 Can [प्र. वार्तिकाल. 11205] 2 क्रिया हि द्रव्यं विनयति [ शात् कुती येता [प्र. बा. 1279] 2 क्षणिकः शब्दः अस्मदा ! ] गं गारादिवर्ग विकरूपानां [प्र. वार्तिकाल. 1 | 132] 1 1 गादिभिबहुलम् [शाक. 1 / 3 / 139] 2 गुणखेऽपि तथा[सांख्यका 20] गुणत्ते [शाका. 22/45 ] गुणपद्द्रव्यम् [त. सू. 5 | 18 ] गुणाभ गुणान्तरमारभन्ते 2 1 [शे. सु. 11110] 11422 2 गृहीतमहणानेष्टं सांवृतम् गृहीत्वा वस्तुमा [मी. श्लो. अभाव, दलो. 27] 2 अया बुद्धा [फटोप. 312] 2 गोत्यमनुवृत्तबुद्धिहेतुत्वाद् [ 1: ग्रहणाग्रहणे सुक्खा ग्रहणारोपावे माह्ममाहक धुर्यात् [प्र. या 2/327] महकसंवित्ति [म. वा. 2 354] माहसंवित्ति मेदवानिव [प्र. वासिंकाल. 21249] 1 [प्र. वार्तिकाल. 2249] 1 1 942 2 188 366 [प्र. बा. 115] 2 1 117 346 1 [प्र.वा. 21354] 2 तां विदुर्हेतुत्वमेव [प्र. बा. 2 247] 1 मामतिमासः परमार्थ- [ ] 90 168 चक्षुराद्युपकारस्य 205 चक्षुरालोकमनस्कारेषु सत्स्वपि 152 16 123 घटमसुवर्णार्थी [आतमी. श्री. 49] 1 439 पादौ च गृहीतेऽर्थे वृष्यमाणोऽपि नाकार 103 [मा. श्री. शुन्य. 190] 1 191 49 / 337 | चतुराकारं दुःखं सत्यम् 325 [प्र. वार्तिकाळ. 1/224] 1 व [मी.ली. 11114 श्लो. 46] 1 भाग [प्र. वार्तिकारू. 3310] 9 255 [प्र.वा. 2200 ] 112712/141 233. चित्रप्रतिभासाध्येकैव बुद्धिः [प्र.वार्तिकाल. 212193 1|195;13316; 1|370; 114 430 |1|3842158 चित्रमेकमच्छिद्र [ ] 1 470 2256 चित्राशानवश्चित्रं [ चिन्ताकोपमानो जगति 1 256 393 [ 221 चैतभ्यं पुरुषस्य स्वरूपम् 236 273 93 [योगभा. 139 ] चैतन्यविशिष्टः पुरुषः [ चोदितो दधि [प्र. बा. 31182] 14 [प्र. वार्तिकाल. 1|178] 1 | चतुश्चतुश्चतुश्चैव [ चित्तान्तरानुसन्धाने [म. बा. 1/47 ] चितिशक्तिरपरिणामिनी [योगभा. 142] 1 233 चित्रन्तदेकमिति 1 2 311 2 103 छिद्रश्वात् परमाणुनाम् 101 / 317 252 | जलपात्रेषु चैकेन 269 ] 415 13466 1/444 2 छ 21 |ह्मादविद्याविद्यात्वम् [ 46 156 1 ] 2 1 [म. वातिंकाल, 1191] ज जातः स्वकरणादीदग्येन 2 ] 2 51 42 54 [मी. श्लो. शब्दनि श्लो. 178] 2 314 1 : 511 330 [प्र. वार्तिकाल. 1/162] 2 162 Page #478 -------------------------------------------------------------------------- ________________ 416 जातस्यापि न भावस्य [न वार्तिकाल 2330] 1 जात्यादेविवेकेन [ जात्यन्तरं तु पश्यामः [सिद्धिवि. परि. 8] ज्वरादिशमने काश्चित् [[प्र. वा. 373] शातैकत्वो यथैवास न्यायविनिश्चयविवरणे भाग 1 1 1 [सिद्धिवि परि 2] 2 9. 246 179 जातिः सर्वत्र येत [प्र.बा.स्व. 33158] 1 जीवस्य संविदो भ्रान्तेः [सिद्धिवि.पू. 373] 1 जीवाजीवावबन्धसंवर [त. सू. 114] 2 234 जीवानामसहायाक्षादा [ योगबि. श्लो. 431] येन विनाशानं [ 1 2 [मी. लो. शब्दनि. लो. 200] ज्ञानं त्वर्थावभासतः [प्र. वा. 21420] 1 ज्ञानं प्रमाणमित्याहु: [सिद्धिवि. परि. 10] 1 ज्ञानमपि स्वरूपेणाप्रतिपन्नम् न तएव तेषां सामान्यम् [प्र. वा. 3178 ] गुरुमन्त्रविविशिष s [प्र. वार्तिकाल 2212] 1 ज्ञानवान्मृश्यते कश्चित् [प्र. बा. 132] 1/259; 1/533; 2/23 2 शानशब्द प्रदीपानाम् [प्र. वा. 2/417] ज्ञानस्य विचित 1 [प्र. वार्तिकाल. 2 / 249] 1 100 शानस्याभेदिनी भेदप्रतिभासो 1 267 [प्र. बा. 22212] 1 274 नस्येव च वाचोऽयं 260 | 162 417 2 2 113 [स्फोटसि. 150] 2 331 शानान्तरेणानुभव [प्र. बा. 21513] 1 196 ज्ञानाभावे कथं शेषं [आतमी. का. 30] 1 भासते तेन [देतु. TI. पू. 105] 1 शाप्यज्ञापकयोर्भेदात् [प्र.वा. 4 1 80] 2 ज्ञेयस्वरूपसंवित्ति - [प्र. वार्तिकाल 111] 2 शो शेये कथमशः स्या 447 [ न्याय 412/48] 2 तम्बानुमानमान [[प्र. वार्तिकाळ. 115] 1 268 216 263 82 303 294 312 482 : 2 252 ततो नार्थं किया सा वेत् 1 480 [म. वार्तिकाल, 1/4] 1 सतोऽपि विशेषणविशेष्यत्वेन [ 314 | ततो भान्मर्थविषयं ] 265 13 [प्र. बार्तिकाल. 119] 1 66 ततो यतो यतोऽर्थानाम् [म. वा. 40] 1 479 (s. 4. \] ततो लक्ष भेदेन [हेतु. DI. पृ. 105] 1 तत्कर्मफलमित्यस्मान् [म. वा. 1280] तत्कालेनैष तत्काल - [ तस्किमिदान देतो: सामर्थ्य 1 479 446 2 337 ] 1468 [हेतु 1208 ] 2 179 243 75 तश्वाव्यभिचारकारणं तब्ध सर्वत्र बुद्धिरूपमध्या [प्र. वार्तिका तज्जन्यविशेषणे [हेब. पू. ततः स्वभावो भूतात्मा ततो न परमार्थीस [च. TI. पृ. 932 197 2/170] 1 152] " "2 [प्र. वार्तिकाळ. 11212] 9 [प्र. वार्विकारू. 19] सत्यं भावेन व्याख्यातम् भाग पृष्ठ तंत्र । तत्वमसि [छान्दो 687] तत्र द्रुतादिभेदेऽपि 21 154 36 [वै. सू. 72/27-28] 1417 298 2 280 1 464 2 224 तत्र प्रत्यक्षतो शाताद्दाहाद 1 [मी. लो. शर्मा. 3] तंत्र शौद्धोदनेरेव [न्यायवि. लो. 59] तत्र सम्बन्धमात्रेण 1 25 तत्र द्रव्यत्वमनेकसतित्वादला [ ] 1 121 [मी. श्लो. स्फो. लो. 22] वस्तुसाधन [भ्याय वि. पृ.39] 2 2 2 [मी. लो. शब्दनि. 266] 2 तत्रादर्थादिषु मुखम् [मा. ] तत्रानुभवमात्रेण [प्र. वा. 2102] 1 1 73 - 121 317 192 200 188 76 75 124 243 Page #479 -------------------------------------------------------------------------- ________________ अवतरणमूची 417 भाग पृष्ठ भाग पृष्ठ तत्रापि प्रतिभासान्तर्गतमेव तद्वत्यभिधेयत्वात् । [प्र. वार्तिकाल. 31333] 1 393 | तदाकारं हि संवेदनमर्थम् तत्राऽयमूर्खता सामान्य- [ 194 [प्र. वा. .] 1 240 तत्रावयवयोगिरव तदाकारैकबुद्धिवेदने मी. इलो. वन, दलणे. 35] 2 40 [प्र. वार्तिकाल, 2 / 485] 1 224 वक गोत्वं मुविधशात् [ J1 121 / तदात्वसुखसंशेषु [ ] 2 319 तत्रैकस्याप्यभावेन [प्र. वा. 2 / 213] 1 268 | | तदा भावप्रसिद्धौ च तत्रैव तद्विरुद्धार्थ- [प्र. वा. 11273] 2 338 [प. वार्तिकाल. 21330] 1 260 तत्समानफरूपहेतु [. ] 1 170 तदुक्तम् [शायरभा. 11118] 2 60 तत्समुदाये शरीरेन्द्रियविषयसंगः । तदुपेशिततत्वाथैः [प्र. वा. 2 / 219] 1 38 [ ]2 93 / तदेकान्तोऽर्पितानयात् तत्स्वभावमहाया धीः [प्र. वा. 3175] 1 481 [बृहस्व. श्लो. 103] 1 437 तसंसर्गात्तथावं चेत् तदेव च स्यान तदेव विहारस्व. श्लो, 42] 2 249 [प्र. चार्तिकाल. 2 / 329] 1 296 | तदेतदतमिस्तद्ग्रहो भ्रान्तिः तथा च मुख्यः कारकव्यपदेशो [ ] 1 413 ! [ ]2 3 तथा नाना कियाहेत [अझसि. 20] 1 498 तदेतत्प्रेयः पुत्रात् प्रेयो [बहदा. 1 / 48] 1 314 तथाभूतसरसग्रहपरित्यजनाय तदेतत् ब्रह्मापूर्वमनषदमनन्तरमबाह्यम् [प्र. मार्तिकाल. 1 / 195] 2 262 [बहदा. 25/19] 1 344 तथा भिन्नमभिन्न बा तदेवान्यत्र नास्तीति मो, श्लो. शब्दनि. 271] 2 73 [प. वार्तिकाल. 36330] 1 261 तथाविधस्य भाषस्य [ ]2 165 तदेव स्वरूपे प्रमाण मितरतथा सति परापरदर्शनानां [ ]1 147 [ ] 2 88 तथाहि-यदि साक्षात्कारणमर्थस्य तदेव चोतिस्यास्य [प्र. वा. 21304] 1 241 | [प्र. वार्तिकाल. 2 / 249] 1 100 तथा पलिजमावाल- [प्र. वा. 20105] 1 184 | तदैव तेन रूपेण [प्र.वार्तिकाल.31330] 1 260 तयेदममलं ब्रम । तदाबहेतुभावी हि [प्र. वा. 3126] 2 241 _[ब्रहादा. मा. वा. 315/44] 1 312 ! तदृष्टादेव दृष्टेषु [प्र. वार्तिकाल. 115] 1 55 तदानकवेद्यस्यात् तद्वा एतदक्षर [बृहदा. 3 / 8 / 11] 1 352 बिदा. वा, 1111139] 2 64 तदव्यत्रच्छेदार्थम् आधार्याधारसदतावादनित्यत्वम् । ]2 272 [प्रश, व्यो. पृ. 1.04] 1 184 तदनिर्देश्यस्य वेदक[ ]. 133 / तद्व्यवहारदर्शनादेव [ ]1 227 तदन्यव्यावृत्तिमात्रादेव [ 249 / तशाचव्यवस्थानात् प्रि.पा.2॥308] 1 270 तदन्येषु हि गोबुद्धिन तद्धि सदा विशुद्धम् [ब्रमसि. पृ. 32] 1 315 मी. श्लो. आकृति. श्लो. 70] 1 456 / ततीनियमो यदि [प्र. पा. 26418] 1 264 तदप्रतोतो ततोऽमी व्यवहाराः सम्मतिशानं चतुर्विधम् [लघी. दलो. 6] 2 187 ]1 227 तम्बादिकरणान् सवान् तदप्रसिद्धी विषयस्यायमसिद्धिरिति [सिद्धिवि. परि. 7] 2 231 215 ' तपसा निर्जराच ति. सू. 9/3] 2 222 तर्यामासतै वास्य [प्र. वा. 2/347 1 401 / तमनैकात्मक भाव- [प्र. वा. 2 / 344] 1 401 Page #480 -------------------------------------------------------------------------- ________________ 418 न्यायविनिश्चय विवरणे भाग एंड 328 315 1. तस्माद् वर्णव्यतिरेकी [स्फोटसि. पृ.28] 2 तस्मादविद्यया जीवाः [ ब्रह्मसि पृ. 12] 1 तस्मादेकमनेकार्थ- [योगमा 1132] 239 तस्मादेकस्य मिन्नेषु [mI.i.AkRti. 24]2 तस्माद्विरूपमस्येक] [म. वा. 21337] 1 तस्माद्विशेषतोऽनिर्देश्य- [ 77 1 ] 1 480 271 तथा संवृतनानात्वा [प्र. वा. स्व. 71] तथा संवृतनानात्वा [प्र. वा. 338] 2 49 तस्मान्नार्थेषु न जाने [प्र. बा. 21211] 1 * तस्य क्रमेण संयुक्ते [प्र. बा. 4|157] ऋ aft शोकमात्मवित्] [छान्दो. 113] 12.44, 2351 तस्य भेदोऽपि ताभ्याचेत् तस्माच्च विपर्यासात् [सांख्यका. 19] 2 तस्माश्चित्तवृत्तित्रो [योगभा. 1/4] तस्मात्संसर्गादिचेतन [सांख्यका.20] 1 195 तस्मात् दृष्टस्य भावस्य [प्र. वा. 2344 ] 1 | 10:1169,11118 11504,2/152: 2 तस्मात्तन्मात्रसम्बन्धः [प्र. वा. za22] 2 तस्मात्प्रमेयाधिगतः [म. वा. 21306] 1 238 1 112401 1 तस्मात् प्रमेये चाऽपि माग पृष्ठ तमेव भान्तमनुभाति सर्वम् [कटोप. 515] 13516 2265 2 तयोरपि भवेद्भेदो [हेतु. . पू. 107 ] 1 तयोरैक्यं व्यवस्यति [प्र.वा. 2133] 2 केही 2 [प्र. बा. 21346] 1 1 तस्मात्सन्तु समृद्धियः [प्र.बा. 21137] तस्मात् स्वरूपे स्वहेतु नियमान [प्र. वार्तिकाल. ] तस्मात् स्वसायप्रतिबन्धा [Raf. t. q. 24] ऋ तस्मादवीतादि [ प्र.वार्तिकाल. 1138 ] 1 तस्मादतीतादि योगी ... [प्र. वार्तिकाल. 1138] 2 तस्मादत्र भेद इति नाममात्रमेव [प्र. बा. 2104] तस्मादृष्टस्य भावस्य [प्र. वा. 3244] [म. बा. 2388 ] 1 तस्मादनादिसन्तान [म. बा. 1258] 2 तस्मादनुदेयगतम् 2 90 449 167 153 369 198 1 264 d 400 529 243 | 179 258 175 ! | 9 2 367 इ 269. 267 [हे. श्री. पू. 107] तस्य शक्तिरक्त [प्र. बा. 222] 2 तस्यां सद्रूपमाभाति । [प्र. वा. 3 76 ] 1/253; 1 तस्या नानुभवोऽपरः[प्र. वा. 327] 397 372 267 426 449 16 481 389 13323; 1/341; 1 तस्यार्थरूपेणाकारा [प्र. वार्तिकाल. ] 1 285 तां पलक्षणप्रामाम् [प्र. बा. 22515] 1 तामवस्थां गतानां तु 196 शब्दनि श्लो. 256] 2.60, 2 329 तेनेयं व्यवहारात् [मी. श्री. शब्दनि. 289] 2 तेनैकल्लेन वर्णस्य [मी. इलो. स्फो. 82 [प्र. वा. 1 33 ] तस्माद्यस्मर्यते तत्स्यात् श्लो. 23] 2 317 [मी. द. 11115 उप. लो. 37]2362 तेनैकभूतिवेला [मी श्लो. शब्दनि 58] 2 327 tasmAdyatI'syAtmabhedAtebhyazcaitanyam [ 2 93 2 106 240 1 22 2 152 तेषां नायकदेशत्यात् [मी. श्लो. शब्द नि. 2361 इलो. 175] [प्र. वार्तिका 1234 ] 2 तायः स्वदृष्टमार्गीक्तिः [प्र. बा. 147] 2 तारकादिभ्य इतः [शाका 314] 2 तिष्ठन्त्येव पराधीनाः[म. बा. 12/201] 1 / 364: 2 4322] 2 268 प्रत्यक्षशेपला- [मी, श्लो. शब्दनि. दलो. 247] 260 ती तथा सर्वान् [हदा तेजः 268 260 109 र 57 तेन यत्रैव दृश्ये [मी. दलो. आकृ. 27] 2 37 तेनाग्निहोत्रं या [प्र. बा.3/318] 2 251 तेनास्माभिनिवेशी [प्र. वा. 1921] 2 138 तेनासम्बद्ध्य नष्टत्वात् [मी. लो. 2 312 Page #481 -------------------------------------------------------------------------- ________________ अवतरणसखी माग पृच माग 4 तेषां पुमरम्तामा सोधावरवाना । देशकालादिभिधानां [मी. वल्लो. शब्दनि. [. सू. शा. मा. s2|34] 2 349 श्लो. 258] 2 तेषामभेदसिद्धयर्थ- [हेत. TI. पृ. 105] 1 447 | देशकालान्तरव्यामः तेषु समानोदकधारण- [प्र. वार्तिकाल.] 1 150 ! [प्र. वार्तिकाल. 15] 1 75 त्रिपादस्यामृत दिदि देशभेदेन भिन्नत्व- [मी, श्ली. शन्दनि. [यजु,पुरुष.313 छान्दो.3।12।6] 1 176 श्लो. 197] त्रिहतीनोंद्रबः कर्मदे [प्र. वा. 1274] 2 338. दोषाः सन्ति न सम्तीति । ] 2 350 त्यन्मतामृतमाखाना आसमी. दली. 7] 2 255 द्रव्यक्रियागुणादीनां श्वयापि ध्यञ्जकव्यक्तिः [मी.लो. [मी. श्लो. 1 / 1 / 2 श्लो. 13] 2 45 स्फो. 25] 2 118 , द्रव्यगुणकर्माणि धर्मसाधनम् [ ]1 411 दया या (दयया) श्रेय आचष्टे द्रव्यगुणकर्मस्व- [vaio. 8 / 2 / 3] 1 509 [pra. vA. 11284] 2 262 द्रव्यत्वं गुणत्वं कर्मत्वं च [ वैशे, sU0 125] 1 121 दधानं तश्शतामात्म- [प्र. वा. 2 / 307.1 270 द्रव्यत्व नित्यत्वे वायुना दर्शनामिमतियंत्र [प्र.बार्तिकाल.2241J1 103 1 [वैशे. 2 / 1 / 28] 2 209 दर्शनोपाधिरहितस्या द्रव्यपायसामान्य- [ [प्र. वा. rA335] 2 22 / द्रव्यात् स्वस्मादभिनाश्च दाहपाकादिभेदेन [ब्रह्मसि. 28] [सिद्धिपरि. 3] 1 432 दुरत्र संसारिणः स्कन्धाः द्रव्याश्रया निर्गुणा गुणाः [त.सू. 5 / 40] 2 97 [प्र. बा. 1 / 142] 2 258 ! द्रव्याश्रितां बु यादयो [ ] 2 3255 दुःखभाषगयाप्येष [प्र. वा. 11240] 2 345 दयस्वरूपग्रहणे सति [m.vaartikaal.1|1] 2 82 दुःखे विपर्यासमतिस्तृष्णा द्वितीयशानं पूर्वशनदयाकारम् [प्र. वा. 1283] 2 258 [प्र. वार्तिकाल.] 1 285 दुस्त्रोत्पादस्य हेतुत्वं [प्र. वा. 1 / 204] 2 269 शिर्ष सुद्धम् [ ] 2 238 दूरभावेऽपि शब्दामा- [मी. प्रलो. द्विष्ठसम्बन्धबित्तिः प्र. वार्तिकाल, 1] शब्दनि.57] 2 327 1 / 1281482, 21862 266 दूराद ग्रामारामयोरन्तरालं विनिर्वानुपलब्धो हि [मी. श्लो. शब्दनि. प्रश. न्यो, पृ. 105] 1 184 श्लो. 25.] 2 58 हग्दर्शननक्यो- [योगसू. 26] 1 231 - दीन्द्रियग्राह्य तु द्र्व्य्म्। दृश्यदर्शकयोमुक्तिर [प्रश. न्यो. पृ. 44] 1 181 सिद्धिचि. परि. 8] 233 दृश्यमानतया वर्तमानमेव धमे चोदनैव प्रमाणम् [ ] [प्र. वार्तिकाल. 11138] 2 175 | 12282,1 / 302:2 / 45:2 / 74, 2 / 304, 2 319 दृष्टं च प्रान्तेह ज्ञानस्य । धीप्रमाणता प्रवृत्त स्वत प्र. वा. 15] 2 188 प्रश. व्यो. पृ. 107] 1 184 | धूमः कार्य हुतभुजः । / दृष्टतातोतकालस्वम् [प्र. बातिकाल. 1138] 2 175 [प्र. वा. 3133] 26101, 2 253 दृष्लेश्च यमलादिषु [प्र. वा. 2 / 384] 1 254 धूमहेतुस्वभावो हि [प्र. वा. 3 / 36] 2 186 दोस्तु कार्य नाल्मायन ध्वनीनां भिन्नदेशत्यं [मी. श्लो. अन्दनि, [प्र. वार्तिका 2411] 1 276 / श्लो. 154 हयौ सानतुरेकवे- [मी. दलो. शम्दनि, ध्वनीनां धोत्रगम्यत्वं बलो.16] 2 314 मी. श्लो. शन्दनि. पलो. 223] 2 307 53 Page #482 -------------------------------------------------------------------------- ________________ व्यायविनिमयधिधरणे भाग पृष्ठ माग पृष्ठ न तस्मादिनमस्त्यभ्यत् [प्र.वा. 22126] 143 ने कारणं न कार्यच तत् [ 1 278 नघटे पिशाचस्य ॥ 2 25 : न तस्य हेतुभिस्त्राणम् [ ] 1 357 मच क्लेश एव तपस्तस्य नावदर्थवन्तं [मी. श्लो. [प्र. चार्तिकाल. 11277] 2, 238 | शब्दनि. 265] 261,2 322 न नादृशः मोशेण म तापदिन्द्रियेषा [प्र. पासिकाल. 1234] 2 346 मी.लो. मात्र सी. 18] 2 151 न च ते बुद्धिगोचराः[ 1 118 / न तेषामेव कारणत्वं नापि[ न च दैविध्यमेवेति [मी. श्लो. बन. न तैपिना दुःखहेतु- [म. वा. 1 / 227] 2 339 श्लो. 37] 2 40 / नदीशब्दवाच्यो गर्तविशेषो... न च पर्यनुयोगः मो. सो. शब्दनि, ] 2 202 लो. 43] 23062 307 न दृश्यते यथाभाव: मच पश्यति सन्तान प्र. वार्तिकाल. [प्र. वार्तिकाल. 3 / 330] 1 261 za1961 / 123:2 265 ननीख्तशानयोरेकत्वं [ 1 360 नच प्रदीपादीनां तादबस्थ्यम् न पश्यामः कचिकिञ्चित् [प्र. वार्तिकाल.] 1 186 - [सिद्धिवि. पृ. 121] 2 34 नच युगपदनेकविकल्प- [ ] 526 | न पश्यामः कचिस्किचित् सिद्धिवि. न च वै सशरीरस्य छान्दो. 8 / 12 / 1] 2 287 परि. 2] 1 / 383,134182 133 न च स एव प्रतिभासोऽयों [ ] 2 3 न पश्यामः प्रजापति [ 1 314 न च सम्बन्धग्रहणे प्रमाणान्तरोग न पुनरविदितो [ ] 1 228 13 न पूर्व परत्र [प्र.पातिकाल, 22126] 1 143 न च सम्बन्धो व्याय न पूर्वापरयोस्तेन [प. वार्तिकाल. 115] 1 75 [प्र. वार्तिकाल, 112] 1 364 . न प्रत्यक्षानुमानाभ्यो [प्र.वार्तिकाल.115] 1 75 न चास्यासम्बन्धः मी. लो. शम्दनि. लो. 242] 2 56 जना न प्रसिनियतग्रहणमनया- [प्र्.वा.2|308] 1 264 न चानन्तस्वभावत्व- [हेतु.TI.e. 105] 1 447 न प्रत्यक्षानुमानव्यतिरिक्त [ ]2 361 मचान्यो गीः प्रसिद्धोऽस्ति न भेदी वस्तुनो रूपं [अझसि. 215] [मी. श्लो. आकृति, श्लो. 71] , 456 11174; 1 / 347, 1 457 न चापि स इति शनम् नमोदेशीभवेच्छोत्रं [मी. भलो. मी.लो. आकृति. लो. 75], 456 मान्दनि, 59] 2 327 नचासनिहितार्थास्ति [म. चा.|517] 1 196 न चेद म्यवसायात्म- [सिद्धिवि. परि.1] , 496 न याक्दनुमानं प्रमाणं तावन्न प्रत्यक्षम् न' न चैकदैकतैलजनित- [प्र. चार्तिकाद.] ? 184 [प्र. वार्तिकाल. 21420] 1 265 न बैंक प्रत्याख्यान [फोटसि.पू.68] 2 329 न रूपान न चै गम्मते तस्माद् हितु.TI.पृ.1.7 1 49 मी. श्लो. चोदना. लो. 114] 2 301 मोऽधीत [गकटा. 211 / 228] 1467 . न लोकव्यतिरिक्त हि न तस्य किश्चिद्रयति 1 299 [मी. श्लो. 11/4 श्लो. 28] 1542 [प्र. वा. 31275] 2 117 न विकल्पानुबिद्धस्य [प्र. वा. 2 / 283] 1 273 न तस्य कश्चिजनको न [श्वेता. 6 / 9] 1 357 Page #483 -------------------------------------------------------------------------- ________________ मावतरणसूची 422 भाग पृष्ठ भाग पूष न बीतदोषस्य [प्र. वार्तिकाल. 2286] 2 7. | "नाणोः" [त. सू. 5/11] न वैऋत्पदोषाय कल्पते [ 2 334 | नातः परो विसंवादः [ 1 118 नष्ठाः पर्यायरूपेण [हेत. TI. पृ. 105] 1 446 | नातोऽर्थः स्वधिया सह [म. वा.2|246] नस कश्चित्पृथिव्यादे- [प्र.पा. 1135] 1 19 zara9812390.2 176 न सन्ति प्रत्यक्ष कल्पना 11 524 नास्मात्मनि विरक्तः कि न समानकालस्य देवता [प्र. वार्तिकाल.] 1 264 [प्र. वार्तिकाल. 1 / 238] 2 340 न सर्वधर्मः सर्वधाम [प्र. वा. 11151] 2 111 नात्यन्तमन्यत्वमनन्यता च न सर्वो व्यवहारेण [प. वार्तिकाल. 117] 2 282 [बृहत्स्य, श्लो. 42] 1 / 24991 458 न सामान्यास्मनीदेति न आप्तमी.लो.971 430 नादैराहितीजामा- [अरु । 30 | नादैराहितचीजाया- [वाक्प. 1185] 2 330 नमोस्त प्रल बोर नानक न चैकत्र वृत्तिः न्यायवि. श्लो. 307] 1 102 [न्यायचि, श्लो. 2002 51 न स्वमहमचि पश्यति [ ] 2 326 नान्यदस्ति द्रष्टु नान्यदस्तिन हि तस्याभ्यथाभावो बृहदा, 3 / 8 / 1] 1 350 [प्र. वार्तिकाल. 11238] 2 340 नान्योऽनुभाव्यो बुद्ध्याति न हि श्यस्य भेदेन [म. वा. 2327] 12511 322 [प्र.वार्तिकाल.22254] 1 10 नामधेयशब्देन च ध्यपदित्यभानम् न हि नित्यस्य नित्यमुपलभ्यस्वभावस्य [न्यायभा., 10] 1 537 [प्र. वा. 11178] 1 12 नावं घट इति ज्ञाने [ ]1 173 न(इह) सशरीरस्य नार्थान् शरदाः गृपान्त्यमी छान्दो. दाशरा1] 2 276 [ ] 21672 351 न हि सम्बन्धिभेदेन nAthoM'saMvedanaM कश्चित् [प्र. वा. 2 / 3881 261 [मी. लो. वन. श्लो. 31] 2 40 नायोडसंवेदनो यो [प्र. वा. 2388] 1 269 न हि स्वतोऽसती शक्तिः नावश्यं कारणानि कार्ववन्ति भवन्ति [मी. लो. चोदना. श्लो. 47] 2 301 [प्र. वा. स्वतृ. 1266] 2 103 न हि स्वभावो यज्ञरहितेन नावश्यं कारणानि कार्ययन्ति [प्र. वार्तिकाल. 11212] 1 36 __[हेतुवि. TI. पृ. 201] 2 191 न हि स्वसंवेदने परसंबेदनम् [ 1 276 नावश्यम् [हेतुम्बि, TI. पृ. 217] 2 197 न बचेतनेन किञ्चित् [ 1 62, नासिझे भावधर्मोऽस्ति [प्र. वा. 31..] 2 13 न बटार्थसम्बन्धः नासौ शरीरेन्द्रियचा मनसा [मी. बलो. शब्दनि. 241] 2 398 [प्रश. भा. पु. 302 277 नस्यर्थे शन्धाः सन्ति [ ] 1 132 नास्येकः समुदामोऽस्मात् [प्र. वा. 188] 1 368 न खाभ्यामर्थ परिच्छिद्य नित्य कार्यानुमेया च [ ] 11256, 1 532 [मी. एलो. शन्दनि, श्लो. 44] 2 306 नवं कथिदनुन्मसः [ ] 1 369 निस्वं प्रमाणं नैवास्ति [प्र. वा. 1 / 10] नाकमात् कमिणो भावाः[प्र. बा.145] 1168276:2 172 241, 11521, 2186, 20194, 2 263 नियतं श्रेयो निःश्रेयसं [ ] 2 280 नाकारणमधिष्ठाता [प्र. वा. 1 / 1791 14 | निरंशानामनां [त. सू. 5111] 2 144 नाकारणं विषयः [ ] निरावरणवाभास-[ ] 2 222 12298; 1163,14480% sa81, 2 218 | निरुपद्रवभूतार्थनागृहीतविशेषणा विशेष्यबुद्धिः[ ] 1 506 . [प्र. वार्तिकाल. 1 / 212] 1 36 Page #484 -------------------------------------------------------------------------- ________________ 422 म्यायधिनिश्वयविवरणे माग 1 निरोधः शान्तता प्रणीतता[ निर्विकल्प ववमवाक्यविनो पक्षपातच चित्तस्य [प्रश, व्यो. पृ. 619] 1 419 ! [प्र. वार्तिकाल. 1212] 1 36 निर्विकल्पक दर्शन [ 1 97 : पक्षात्धेऽप्यवाघस्वा... निश्चितेऽपि वस्तुनि [बृहदा. 2 / 4 / 5] 2 334 [प्र. वा. 41187] 2 84 निश्चयो न हि सर्वेषाम् परमाणूनामि नीलाकारता [प्र. कार्तिकाल. 2420] 1 276 [प्र. वार्तिकाल. 21224] 1 117 निकल निष्क्रिय शान्त [श्वेता.619] 1 466 परमार्थतस्तु तदतदाकारम् निष्यत्तरपराधीनम् [प्र. बा. sa26] प्र. वार्तिकाल. 21307] 1 267 1 // 127, 387, 29822252 ! परमार्थतस्तु सकल निध्यनकरमोत्कर्षः [प्र. वा. 13133] 2 261 | [प्र. यातिकाल. 2 / 249] 1 135 नोलादिचित्रनिर्भासः [प्र. वा. 2 / 220] 1 430 परमार्थस्तु विशानं नीलादिरूपस्तस्यासौ [प्र. बा.2328] 1 305 [प्र्.वार्तिकाल्,2|249] 11103; 1 177 नीलादिसुखादिकमन्तरेणापरस्य परमार्थकतानाधे [प्र. वा. 3 / 206] 2 320 परमेश्वरस्तु अविद्याकरिपतात् नीर व्यतिरेकेग [र. भा. 1 / 1 / 17] 1 350 [प्र. वार्तिकाल, 3 / 377] 1 292 नेति बेमः; निरंकुश ह्यनेकान्तं पररूपं स्वरूपेण [प्र. वा. स्व. 70] 1 480 [ब्रह्म. शां. 2 / 2 / 33] 1 477 पररूपं स्वरूपेण [प्र. वा. za67] 2 49 नेदं कारणावधारणमेतावत् परस्परविरुदयोकत्रासम्भवात [न्यायभा. 1 / 14] 1 536 ! नेहशानां विप्रतिषिद्धार्थाना परस्परवियोगेन समानकालयोरपि [अमसि. 1. 63] 1 452 [प्र. वार्तिकाल, ] 1 264 नेह नानास्ति किचन परस्पर विशिष्टेषु द्रव्यगुणकर्मस्व विदिष्टम् [ग्रहदा. 4।4।11] 111752 16 1 508 नेह नानास्ति किञ्चन परितुष्ट[:]क्षणो यस्य [वृहदा. कठो. 411] 1438; 1 458 [प्र. वासिकाल. 1 / 203] 2 346 नैक्रस्मिन्नसम्भवान् ब्रह्मसू. शरा33] 1 476 परेण तदभावेऽपि दृश्यते इठि नैकान्तः सर्वभावाना [ब्रह्मासि. 2 / 25] 1 435 [ ] 1 273 नैकाधिकरणत्वं चेत् परीक्षात्मनो बुद्धि: [ ] 1188 [प्र. वार्तिकाल. 1 / 203] 2 277 | परोशा नो बुद्धिः [ ] 2 344 नैतदेवं गुणकर्मसामान्यानां पर्यायेण यथा चैको [प्रश, ब्यो. पृ. 50] 1 183 मी. श्लो. शब्दनि. दलो. 198] 2 314 नैरात्म्यदृष्टे स्ताक्कितोऽपि वा । पश्चादषगतार्थस्य [ ] 2 18 [. वा. 13139] 1 318 : पश्चिमस्तु पुरस्तनध्वनिनैष दोषः पृथक्त्वाग्रहणनिबन्धनस्य [स्फोटसि. पृ. 130] 2 331 पश्यन्न क्षणिकमेव [ ] 1 110 मेघापि कल्पना शाने [प्र. वा. 2 / 419] 1 264 | पश्यन्वा एतद् द्रष्टव्यं [वृहदा. 4 / 3 / 23] 1 177 'ग्यायमार्गतुलारूर्3हम् पश्यन् स्वलक्षणान्येक- [सिद्धिवि.प्र.परि. 1 98 __हितुधि. TI. पृ. 1] 1 / 321; 1 365 पाण्याकाशविभागान् [ ]2 141 Page #485 -------------------------------------------------------------------------- ________________ अवतरणसूत्री भाग पृष्ठ । 368 ! प्रत्येक समवेतत्वं [मी. लो. वन. लो. 30-32]2 | प्रत्यक्षं कल्पनापोडं [प्र, वा. 2123] 1191 1/162 1/468 114696 11504 1524 2 प्रत्यक्षं कल्पनापोढं [मायाव 114] 1 प्रत्यक्षेण रूपादिव्यतिरिक्तस्थ [प्र. यो. 144] 1 पाण्यादिकम्पे सर्वस्व [प्र. वा. 1186] 1 पादोऽस्य विश्वाभूतानि [ यजु. पुरुष. 31/3 छान्दो. 3 | 1226] 1176 पारम्पार्पितं सन्त 11 [मी. स्लो. शब्दनि.लो. 188] 2 315 पारा चक्षुरादीनां [ ] 2 पारे मध्येऽन्तः [शाकटाय 219] 1 पावकस्सर्वदहने [प्र.वार्तिकाल. 11162] 2 162 | प्रत्यगाद्धेऽपि पुनः प्रतिभ्यामं प्रतियोग्या 204 [बृहदा 43117] 1 पुनरावृत्तिरित्युक्त [प्र. वा. 11142] 1 पुरुषोऽस्ति मोक्तुभावात् [ सांख्यकारिका 17] पूर्व तेनास्य वृत्तिवेत् 532 ' 233 [प्र. वार्तिकाल. 11205] 2 पूर्वपक्षमविशाय दुषोऽपि [ पूर्वमेवास्य नावाचे ]2 ] * [प्र. वार्तिकाल. 2330] 1 पूर्वावेन [प्र. वार्तिका. 21219] 1 पूर्वोदकविपरीतमुदकं [ न्यायभा 11115] 2 पौनःपुन्यं भृशार्थो वा [ पौरुषेयमपेक्षा [स. 216] प्रकृतेर्महान् [सां. का. 22] प्रक्षालनादि पकस्य दूरादस्पर्शनं [ प्रक्षालनादि पक्कस्य [प्र.वार्तिकाल. 147] 'प्रतिद्रव्यं भिद्यते भावः' इति ब्रुवाण ] 2232 2 248 ]1 [ प्रतिनवस्यापि तस्य तत्त्वं न शब्दस्य ] र [ प्रतिपक्षपरिग्रहो वादः [ न्यायसू. 1/2/1] 2 प्रतिभासो धियां भिन्नः [प्र. बा.33106] 1 प्रतिभासान्तर्गतमेव [ ] प्रतिभासो यो[प्र. वार्तिकाल 111] 2 प्रतिविषयान्यायम् [स. का. 5] 1 प्रतिसन्धानमर्थसिद्ध [प्रश. यो. प्र. 45] प्रतीतिभेदाद भेद हि 1 621 233 260 35 | 202 24 1 459 9 471 506 56 242 50 397 3 534 182 [प्र.वार्तिकाल 2/329] ? प्रत्येकमनुद्धत्वात् [ब्रह्मसि का. 31] 1 309 प्रत्यक्षादिभ्यः सिद्धादाम्नायान् प्रत्यक्षादीनां तु व्यावहारिक [मी. लो. 11115 उप. इलो. 28] 2 362 प्रत्यक्षादेरपि स्वविषया- [ प्रत्यक्षं निर्विकल्पं [ प्रत्यक्षपूर्वक सम् [ ब्रह्मसि 1.40] 1 ] I [प्र. वार्तिकाल 2 / 420] प्रत्यक्षबुद्धिः kramate na yatra [gregen. dr. R*] 2 प्रत्यक्षं बहिरन्तश्व [न्यायवि. रलो. 128] 1 प्रत्यक्षमञ्जसा स्पष्ट [ न्यायवि . 407 ] [ ब्रह्मसि. 4.41] 1 460 ] सांग प्रत्ययैरनुपाख्येयै- [ वाक्प. 184] प्रत्ययो यदि नामामं प्रत्यासत्या ययैक्यं [प्र. चार्तिकाल. 3(331] ? ] 1 1 [सिद्धिवि. परि. 6 ] 296 | प्रत्येकसमवेतत्वं [ भी. श्ली. वन. क्लो. 30] प्रदीपचोरपि भवेत् [ } 423 [प्र. वार्तिकाल 4112] 1 28 39 166 518 181 80 82 प्रत्यक्षमनान्तम् [ प्रत्यक्षलक्षणं प्राहुः [ प्रत्यक्षं विशदं रानम् [ली. इलो. 1 96 प्रत्यक्ष विशदं शानम् [प्रमाणसं श्लो. 2] 1 प्रत्यक्षं सविकल्पं चेत् [ प्रत्यक्षाविषयस्यार्थस्य [ 104 44 ] 2 ] 2 236 ] 526 ! प्रत्यक्षवेद्यमेवलम् [ प्रत्यक्षस्य प्रमाणत्वे 460 80 524 265 298 64 ? 363 2 330 w' 1 168 2 40 s 227 Page #486 -------------------------------------------------------------------------- ________________ 424 न्यायविनिश्चयषिधरणे भाग पृष्ठ भाग 1 प्रदेशमहारविसर्पाभ्याम् त, सू. 5/16] 2 113 प्रारभागी यः मुराष्ट्रागा [मी. लो. प्रधानानां प्रधानं तन् शब्दनि. लो. 163] 2 314 [प्र. चार्तिकार. 31351] 1 405, प्रागभावः सर्वदेतूनाम् [प्र्.पा.2|246] 1 259 प्रधानमीश्वरः कर्म 1406 / प्रागसतः सत्तासम्बन्धःकार्यवम् प्रध्वस्तस्य न हेठस्त्र [ प्रभास्वरमिदं नित्तं [प्र. वा. 1 / 210] प्राज्ञनात्मना सम्परिश्वतो 1138, 11177: 1262 343 1 [वृहदा. 4 / 3 / 21] 1 531 प्रभुर्यदेवेच्छति तत्करोति [ 2 296 | प्रातिहार्यविमयः परिष्कृतो प्रमाणतर्कसाधनोपलम्भो [बहत्त्व. इलो. 73] 2 257 [न्यायसू. 1 / 2 / 1] 2 243 | प्राप्तेरथापि पूर्वेण प्रमाणे विविध प्रमेयदैविध्यात् [प्र. कार्तिकाल, 3 ॥ 351] 1 402 [प्र. यातिकाल, 21112] 1 522 प्रामाण्यं चेतस स्वार्थव्यवसायः प्रमाण स्वतो निर्णयः 12 364 [सिद्धिवि. परि. 1 लो. 2] 2 365 | प्रामाण्यं वस्तुविषयः [ ]2 4 प्रमाणादिष्ट संसिद्धिः प्रामाण्य व्यवहारेण [प्र. वा. 117] प्रिमागाए. पृ. 63] 1 56 | 1771 / 111:1 / 266 / 1 / 320; प्रमाणान्तरसद्भाव 1523,2282,2 / 3602 366 प्रमाणमात्मसात्कुर्यन न्यायपि.श्लो.49) 1 76 ' प्रायः प्राकृतशक्तिरप्रतिबलप्रमाणनथैरधिगमः [ते. सू. 1 / 6] 2 366 / [प्र. वा. 1 / 2] 1 48 प्रमाणमनधिगता [ ] 1 3.1 | प्रोक्षितं भक्षयेन्मासम् [मनु. 5 / 27] 1 530 प्रमाणमर्थसम्बन्धात् फलपैचिम्पदृष्टेश्च [प्र. वा. 11277] 2 337 न्यायवि. का. 285] 1 47 फलं कश्चित्तजन्य- [प्र. वा. 1 / 278] 2 335 प्रमाणमविसंवादिज्ञानम् [प्र. वा. 113] : 515 | पहिरन्तरप्युभयथा च प्रमाणस्य फलम [सिद्धिविपरि. 1] 1 521 वहत्स्व. श्लो. 129] 2 288 प्रमाण स्वतो निर्णय बहीरूपतयैव सामान्य । ] 1 140 [मिद्धिवि. परि. 1 दलो. 2] 2 365 ! बहुशो बहुधोपार्य प्रमत्तयोगात् प्राणत्यपरोपणं [प्र. वा. 1 / 137] 11532; 2 267 [त. सू. 7/13] 2 256 | बाधकः किं तदुच्छेदी ग्रमातृप्रमेययोः सम्वेऽपि [. ]1 60 [प्र. धार्सिकाल. 31330] 1 259 प्रवर्तनस्यैकस्य [प्र. वार्तिकाल,21133] 1 86 | बाधस्य कार्यहेतोः [ ] 2 130 प्रसिद्धये भ्रान्स्या निश्चीयते बाह्यं तपः परमदुश्चर. [.वा. 3 / 44] 2 361 बिस्व. श्लो. 82] 2 337 प्रसिद्धानि प्रमाणानि न्यायायता.दलो.2] 2 246 / बाह्यः सन्निहितोऽप्यर्य- [प्र. बा.21516] 1 196 प्रहीणसमुदायस्य न त एव बुद्धि पूर्वी क्रियां दृष्ट्वा [सन्ताना. मो. 1] 1 3. [प्र. बार्तिकाल. 1 / 194] 2 268 : बुद्भ्यध्यवसितमर्थ [ ] प्राक् शब्दानश्वरात् [सिद्धिवि. परि. 3] 1 475 : 11235, 2 / 273; 21275 2 328 प्राग्भागः पुनरेतेषां अद्ध्यादयः कचिदाश्रिता [ ]2 290 मी. श्लो. शदनि. दली. 164] 2 314 | बोधात्मकस्वाम्मान [प्र.वार्तिका.14] 1 73 Page #487 -------------------------------------------------------------------------- ________________ mavid va bhavati [मुण्डको 3/2/9] नविदाप्नोति परम् [तैतिरीय. 2।1।1] ब्रह्माण्टं यदेवैतत् तत्रापि [ ब्रुवन् प्रत्यचमभ्रान्तं [[सिद्धिवि. परि. 1] 2 भ भरचे विद्येत [ प्रत्यक्षं भारा पृष्ठ 1 2 ] 1409 : 6 [प्र. वार्तिका 11138] 2 भावे चोपलम्धेः [ब्रह्मसू. 2/1/15] भावोपधानमात्रे [प्र. वा. 31187 ] 2 रैसे मायोपमः स्वनोपमः 1 3 2 256 भवतु 1 23 भवतु निर्व्यापारस्वं तस्य [ ] 2 212 भवानैव प्रमाणं नापर: [ ] 25 ] 2 202 511 भविष्यद्युपादकत्वं [ भागा वासन्ते [हेतु.TI. पृ. 106] 1 468 भावाबोपलब्धेः [ब्रह्मसू. 2/1315] भान्ति रज्ज्यामसन्तोऽपि [ भावादेवास्य तद्भावे [प्र. वा. 1946] मामिता यमाणत्वमि ] 2336 5 243 ] [ भिद्यते हृदयग्रन्थिः [मुण्डको 28 ]. 1 मिकालं कथं ब्राह्मं [प्र. बा. 2247] 11257 1/262 2 भिन्नश्वेऽपि हि कासाचित् [मी. स्लो A. 28] 2 भिन्नवैकत्वनिरयत्ये [भी. इको. शब्दनि 272] 2 भिन्नेम्पो ऽनुगतप्रत्ययस्यादर्शनात् अवतरणसूची I [प्रश. व्यो. प्र.] 1 भिन्नमूर्ति यथापा [मी. लो. शब्दनि श्लो. 182] 2 भूतग्रामः स एवायं [ ] 2 भेद एव तथा च स्या- [हेतु.TI. पृ. 107] 1 भेद एवाथ तत्रापि [हेतु. TI. 1. 107] 1 भेदाभ्यां चाक्षुषः [त. सू. 5128] 2 भेदः साक्षादसाक्षाच [आतमी. लो. 10531 साय 128 352 | भोगापवर्गार्थं दृश्यम् [योगसू. 2/18] 1 235 351 / भ्रान्तिरिति सम्बन्धः [प्र. वार्तिकाल 2380] 1 288 52 | भ्रान्तेर्निश्रीयते नेति [प्र. बा. 344] 1 आख्यानश्रीयतेनेति [प्र. वा. 244] 2 504 361 कानस्य [अर्क्यपदी. 1187] 2 भेदेन विनियोगार्थम् [प्र. बा. 2388] 1 मोभग्यशस्योरत्यन्ता [योगमा. 216] 1 176 511 15 321 344 318 37 1 429 म मणिप्रदीप भयोः [प्र. वा. 2257 ] 315 137 449 449 138 25 11326; 1/482 2 मतिश्रुतामिनः पर्यय [त.सु. 119] 2 मदशक्तिवद्विज्ञानम् [ मनसोर्युगपद्द्वृत्तेः [प्र. वा. 2/132 1 1188; 1275 11349 1/2585 1 "मनसो" [प्र. ना. 2 / 133] मन्त्राद्युपताक्षाणां [प्र. वा. 22355] 1 मन्दा लोकसाहित्येन [ 1 मम ध्यामहितं चक्षुः ] 27 363 2 93 424 [प्र. वार्तिकाल. 2 / 410] 1 ममैत्रं प्रतिभासोऽयम् 501 273 [प्र. वार्तिकाल 111] 1 महतः परमव्यक्तमव्यक्तात् [कटो. 2111] 2 महत्यनेकद्रव्यत्वात् [ वैदो. सू. 4/116] 2 146 महदाद्याः प्रकृतिषिकृतयः [ सांख्यका. 3] 1 149 भान्वपादकभेदेन [ प्र. वा. 21411] 1 275 मायामन्विप्रतिभासद - 471 [प्र. वार्तिकाल. 2210] 1382 मालां शानविदों कोऽयं [प्र.वा. 2/514] 1 196 73 मिथ्याध्यारोपधानार्थं 527 516 312 275 2.75 332 / [कटाप. 4|10] 1 | 352 : 1 269 : मेघोत्या भविष्यति [न्याय भा. 11115] 2 231 मैथुनमा [त. सू. 7116] 1 [प्र.वा. 1 / 194] 21116 2 मिथ्यैकान्ते विशेषो या [ली. श्लो. 41] मुक्तिस्तु शून्यवादृष्टः [प्र. वा. 11255] मुखतो ब्राह्मणमनुजत् [ 1 20 ] 2 301 ]* 60 245 475 मुख्यगौणभावस्य [ मूढः तयोरैक्यं व्यवस्यति [प्र.बा.2/133] 1 359 मूच्र्छा परिषद [त. सू. 7 17 ] 2 257 1 471 मूलप्रकृतिः [ संख्या 3] मृत्योः स मृत्युमाप्नोति 510 201 2 256 Page #488 -------------------------------------------------------------------------- ________________ 426 न्यायधिमिधयविवरणे भाग पृष्ठ भाग 1 क्षेत्रीम मोदकारुण्यमय त.सू. 7/11] 2 247 / यथा च सन्ति द्रव्यगुणकर्माणि [ 1 508 / यथा तथा[5]यथार्थत्वे- [प्र.वा. 2258] 1 483 या परेण caudita doss-[nyaaykssaa.5|2|21] 1 375 / यथा तद्बोधक वस्तु. [प्र. वा. 2 / 302] 1 244 यः पश्यस्यात्मानं तत्रास्याह यथा वन्मते निर्विकल्पकेन [ ]1 370 [प्र. वा. 1 / 219] 2 328 / यथा दण्डिआन जात्यादेः [प्र.पा. 21145] 1 160 यः प्रागजनको बुद्ध- [ 2 167 यथानुवाकः श्लोको वा यः सा लोकेषु तिष्ठन् [भृदा.3।7।15] 1 416 वाक्षप. 183] 2 330 यः सर्वेधु वेदेषु तिष्ठन् [वृहदा.317.15] 2 19 व्या पितुः सदशः पुत्र उत्पत्तिमान् य एव लौकिका shaavrmaa.3।3।30] 2 318 [प्र.वार्तिकाल. 20305] 1 245 मज्जातीयैः प्रमाणैस्तु [मो. श्लो. चोदना यथा यथार्थाश्चिन्त्यन्ते इलो. 113] 21286; 2 290 [प्र. वा. 2 / 209] 2142 16 यत एवासावुत्तरे वक्तव्य यथा विशुद्धमाकाशम् [न्याय वा. 5 / 2 / 21] 1 376 : [वृहदा. भा. वा. 3 / 5 / 43] 1 312 यतः प्रत्यय इत्येवं [मी, दलो. शम्दनि. . मथा स जातस्तेनास्य ___ श्लो. 245] 2 57 प्र. चार्तिकाल. ॥ 330] 1 260 यतः स्यभावोऽस्य यथा [प्र्.वा.2|346] 1 400 पयास्त्र प्रत्ययापेशाद् [प्रवा. 2 / 217] 1 35 यतः स्वरूपभेदादस्य [ प्र.व । 16] 1 240 : यथैव कारणादेव [प्र.वार्तिकाल. 1 / 162] 2 161 यतो न प्राति सन्देहः यथैव केशा दवीयसि देशे प्र.वार्तिकाल. 114] 1373; 1 76 / [म. वालिकाल. 2 / 223] 1 117 यतो वा इमानि वति. श] 1438 ययैव ग्राहकाकारः यतो वाचो निवर्तन्ते [तैत्ति. 24] 2 352 : [प्र. वार्तिकाल. 3 / 330] 1 397 यत्तावन्नास्त्येकोऽवयवी [ ] 1 368 यधैय तर्हि स्वरूपसंवेदनरूपेण । यत्नश्च दो [ ] 1 37 [प्र. धार्तिकाल. 21306] 1 244 पत्र तु नाभ्यासत्तस्य [m.vaartikaal.1|4] 1 93 यथैव तब गत्यादि- [मी. श्लो. स्फो.24] 2 317 वत्र नान्यत्पश्यति [छान्दो. 7 / 24 / 1] 1 353 . यथैव प्रथमं ज्ञानं यत्राप्यतिशयो दृष्टः [प्र. वार्तिकाल, 3 / 351] 1 401 [मी. सी. चोदना, रो. 114] 2 288 | यथैवात्मा यमाकार- [न्यायधि. दलो. 35] 1 70 यव जनदेन सत्रैवास्य [ ] यथैवास्याक्रम सत्वं 1523; 2 366 प्र. वार्तिकाल, 11205 ] 2 121 यत्रैवार्थक्रिया तत्र [प्र.वार्तिकाल. 1 / 4] 1 73 यथोक्कोपपत्रछलजा सिनिग्रह पत्साधनाङ्गं न भवति [ ] 2 235 न्यायसू0 112 / 2] 222422 244 यथा कश्चित्तस्यार्यरूपम् [प्र.बा.14353] : यदशक्तिवद्विधामम् । za2162 22 / यदातीतं न सग्राह्य यथाग्नेचलतः मर्चा दिशो [कोस्सीत्.3|3] 1 350. [प्रा. वार्तिकाल.41195] 2 88 यथा चक्षुरादिकाद् ग्राहका । यदा तु ग्राहमाकार [प्र. वार्तिकाल, 3 / 321] 1 361 मी. लो. शून्य. 74] 1 157 यथा न रोमहर्षादि । पदा स दृश्यते भाव: [प्र. बातिकाल. 3330] 1 397 [प्र. वार्तिकाल. 31330] 1 260 यथा च व्यतिरेकैव [मी.दलो. वन, 32] पदा स्वरूपं तत्तस्य 11499; 2 / 402 78 . [प्र. वार्तिकाल. 21321] 1 216 Page #489 -------------------------------------------------------------------------- ________________ अवतरणसूत्री भाग पृष्ठ । भाग पृष्ठ यदा हि सर्वप्रकारचनकास्तिकत्वं . यदेव दृश्यते तदेवाभ्युपगम्यते ब्रासिक 25] [प्र. वार्तिकाल. 3 / 3301 1 397 यदा कालकाच्यापि । पद्यथाऽत्रभासते तसथैव [ ]1 511 [प्र. वार्तिकाल. 4 / 197] 2 92 ! यद्यदा कार्यमुत्पित्सु सिद्धिधि. परि. 3] 1 475 यदि ग्रहणमर्थस्य यद्यप्येकन दोषेण [प्र. वा. 1227] 2.. 339 [प्र. वार्तिकाल. 21241] 1 101 ! यद्यद्वैते न [म. वार्तिकाल. 1136] यदि च दृश्यमानताव्यतिरेकैण za54; 1314, 2 268 [प्र. वार्तिकाल. 31333] 1 399 ; यद्यन्यस्मिन् साध्यमाने [प्र. वा. 4 / 33] 2 11 यदि च साधारणत्वं प्रतिभाति यद्यस्माद्रिमप्रतिभास म. वार्तिकाल. 31331] 1 362 . [ [ ] 1 / 158, 2 30 यदि तत्तदाकारमात्मानम् वा कर्तुरभावेन [प्र. वार्तिकाल.. 285 मी. बलो. चोदना. लो. 63.2 304 यदि धर्मवशेन स्यात्तस्या... ' यद्वा सर्वगतत्वेऽपि [प्र. वातिकाल. 4197] 2 8 [मी. इलो, A. 26] 2 37 यदि नाम पक्षविशेषणं यस्तावदसर्वज्ञ एवं सर्वशो भवति [प्र. चार्तिकाल. 4 / 187] 2 84 [प्र. वार्तिकाल. 1 / 21] 1 7 यदि नित्यमनित्यं... यस्तु सम्यगवरोधयुक्तः [ 1 170 प्र. वार्तिकाल. 11205] 2 121 यस्य खलु द्रव्यात् पर्याया मिधन्ते यदि पवाहिनाश्येत [वासि. 2 / 24] 1 436 [प्र. वार्तिकाल. 1 / 330] 1 260 : यस्य येन सह तादात्म्य... यदि पूर्वापरीभाषः [हेतुवि. TI. पृ. 1] 2 198 [प्र. वार्तिकाल. 1 / 205] 2 122 / यस्य हेसुकृतो मावः यदि प्रथमसम्पात [प्र. वार्तिकाल, 1/135] 1 12 [प्र. वार्तिकाल. 2 / 105] 1185 यस्यारमा वल्लभस्तस्य [प्र. पा. 1 / 236] 2 344 यदि प्रमाण प्राकसिद्ध । यस्मिन्नात्मनि समवेतं शानमुपजातं [प्र. वार्तिकाल. 114] 1 73 (पश. न्यो. पृ. 529] 1 213 यदि मावान्तरमेवाभावस्त दा यस्मिन्नेव विषये शानमुत्पन्न ]2 153 | [श. व्यो. पृ. 528] 1 212 यदि योगी भवेत्... याच यावती च मात्रा [प्र. वार्तिकाल. 1191] 2 146 [प्र. चार्तिकाल. द्वि. प. पृ. 310] 1 409 यदि शब्दस्य सामनै या चावयवयो वृत्तिः [प्र. वार्तिकाल. 179] 2 83 | [श्लो. मी. वन. क्लो. 34] 2 40 यदि संवेद्यते नील या तूत्पत्तिकाल एव सुखादेः [ ]1 220 [प्र. वार्तिकाल. 3 / 331] 113061 354 यावच्छूमं च तद्बुद्धि यदि षड्भिः प्रमाणैः स्यात् मी. श्लो. शून्य, 193] 1 189 8यायज्जीवेत् सुखं जीवेत् [सुभाषितरत्न.] 2 100 यदुपसग्धिकारणोपपत्र वस्तु याचदात्मनि न प्रेम्णो [प. वा. 141932 265 [ ]1 505 यावन्ति परस्पाणि तावत्यस्तनिवृत्तयः यदेवत्पश्यसि तस्य 2 228 13पन्न J1 537 / Page #490 -------------------------------------------------------------------------- ________________ म्यायविनिमयविवरणे 428 ja192 2 82 माग पृड. युक्त्या यन्न घटामुपैति तदई [ ]2 142 रूपादौ चक्षुरादीनां युगपज्यानानुपपतिर्मनसो ____2 141 [मी. दलो. शून्य. 186] 1 188 न्यायसू. 1 / 1 / 15] 1 223 युगपदेकत्र यहूनि कर्माणि [ 2 142 - लक्षणयुत्ते. बाधासम्भवे युगपविषयसन्निधानादेव [प्र. वार्तिकाल. 2117] 1 219 [प्र. वार्तिकाल. 21133] 1 89 लक्षणयुक्त बाधासम्भधे [प्र. वार्तिकाक, 6/71 2 219 ये कल्पयन्ति कवयः सुगतस्य [ लक्षणहेश्वोः [पाणिनि, 12 / 126] 2 118 योगानुष्ठानावशुद्धिक्षये [योगसू. 228] 2 272 सम्धरूपे क्वचिस्किञ्चित् [ब्रहासि. 22] 1 345 योगिना च समाधानास्थि लिङ्गस्य तत्साध्यसम्बन्धस्य वा [प्र. वार्तिकाल. 1138] 2 175 " ] 1 47 योगिनां नित्येषु तुल्याकृतिगुण लिनलिनिधियोरेवं [प्र. वा. 2182] प्रश. भा. पृ. 168] 1 452 11194, 1 / 331, 1 483 योग्यदेशस्थिते [प्र. वार्विकाल. 2 / 126] 1 142 योग्यः शब्दो विकल्पो वा लूनता नाम विच्छेदः [सिद्धिवि, परि.5] 2 321 : प्र. वार्तिकाल, 41197] 2 89 योजनात्पूर्वे [म. वातिकाल. 21146] 1 159 यो निःशेषपदार्थतत्वविश्य-[ ]1 28 वक्ता नहि क्रम कश्चित् यो मुक्तस्तस्य बन्धो न [मी. मलो. शब्दनि. इलो, 288] 2 300 [प्र. वार्तिकाल. 1 / 203] 2 27. / वसविवृद्धिनिमित्तं [सारख्यका. 57] 2 273 यो यत्रैव स तत्रैय [ ] 1 53 अरिव यदा भायभेद- [ब्रह्मसि. 2/10/1 418 पो यो गृहीतः सर्वस्मिन् वों न दयनस्वात [मी. श्लो. शम्दनि. दलो. 171] 2 310 [मो. रलो. शब्दमि. लो. 213] 2 309 यो हिबद्धो न तस्य मोक्षोऽस्ति अर्धमानकभङ्गेन [मी. लो. पृ. 613] 1 439 प्र. वार्तिकाल. 12190] 2 265 वस्तुन्युत्पत्तिभिन्ने च यो हि भावधर्म तत्र [प्र. वा. 12193] 2 14 - [मी. श्लो. शब्दनि.श्लो. 267] 2 74 वस्तुन्यष विकल्पः स्याद् रूपं रूपमितीक्षेत [प्र. वा. 22177] 1 198 [ ]213; 2 50 रूपरसगन्धस्पर्शवती पृथिवी वस्तुभेदे प्रसिद्धस्त्र [प्र.वा. 114] 1 4055 1 [वैशे. 2211412 209 बस्तुलेशस्य चाश्रयः [ ] 2 200 स्पस्पर्शयोश्च प्रतिनियत वस्तुस्वभावोऽयं यदनुभवः [ ]2 163 प्रश. व्यो. पृ. 44] 1 183 वस्वसङ्करसिद्धिश्च रूपादयो घटस्येति पि. बा. 11104] , 169 मी. श्लो. अभाव. इलो. 2] 2 152 रूपादिनापि रमादेव्यभिचारो वाच्यवाचकसम्बन्ध [ ] 1 279 [वि. TI. पृ.8] 2 197 वाताय कपिला चिगुदारूपादिशक्तिभेदानामप्र. दा.1. 1 16 [पा. महा. 23 / 13] 2 322 रूमादीनां प्रतिनियसशक्तिभेदम् 1 169 वादिना साधने प्रयुत्ने स्वय-[ ]2 239 [प्र. वार्तिकाल. 1 / 102] 2 562 . वादिनी गुणदोषान्यां [ ] 2 235 रूपादेरसको गतिः [प्र. वा. za8) 1 487 वादिनोऽनेक हेतूती [सिद्धिधि.परि. 5] 1 376 रूपादेश्वेतसमेव [प्र. वा. 22532] 1 354 विकल्पमन्तरेणापि [प्र.बार्तिकाल. 14] 1 93 Page #491 -------------------------------------------------------------------------- ________________ अवतरणसूची 429 विवियन्न इति मो. 1134ली. 37, 353 / लिभाभावाञ्च 2017] 1 4 400 भाग पृह भाग पूस मिकरूपयोनयः शम्दाः [ ] विविधानुविधानस्य (प्रमाणसं स्त्र श्लो.4] 1 162 22392,11533, 11582 324 : विशियमुखसंपर स्थाई विकरूपाः शब्दयोनयः [ ] 2 323 / [प्र. वा. 1234] 2 341 विकल्पो प्रामाहकोल्लेखनोत्पत्तिमान् । विशेषं कुरुते हेतुः [ [प्र.पातिकाल. 3 / 330] 1 271 / विशेषग्रहणाभाषादेको विकल्पो ऽस्तुनि सो [ ] 1 314 | मो. श्लो, आकृति, श्लो. 73] 2 79 विकारात्मक हि जीवस्याभ्युए. विशेषमयमथान्यत्र [प्र.शा.भा. 1 / 422] 1 464 | [प्र.वार्तिका 3 / 330] 1 261 विग्रहगतौ कर्मयोगः [त.सू. 2225] 2 102 | विशेषणं विशेष्पञ्च [म, वार्तिकाल. 20145] 1 / 160; 1 396 . [मी.लो. 13114ली, 47] 1 546 विशेररूपतो येऽपि विशात देतं विशेनं [ ] 1 353 . मी. श्ली, आकृति. 68] 1 455 विज्ञान विशनरूपतयापि[प्र.बा.12092 विशनान्तरमरे बृहदा, 4 / 5 / 2] 2 19 [वैशे, sU0 1 / 2 / 17] 1 451 विततार्था नीलादिविकल्पा [ 1 522 | विषयग्रहणधमों विज्ञानस्या वित्तेविषयनिर्मास- [सिद्धिवि.प्र.परि] 1 231 । 231 | विषयविषयसन्निपातानन्तरं विद्यां चाविद्याञ्च [ईशा.लो. 11] 1 310 [ल्धी. स्व. श्लो. 5] 1 66 विद्या विद्यन्ये [3] अप्युपायो । विषयव्यपदेशाच्च [ ] 1 287 ब्रहासि.व्या.पू. 13] 1 310 | यिनुपपत्तिरिति हेतुः [प्रश.यो. पृ. 46] 1 374 चिदुर्वा वायो हेतुरेव हि केवला. | वृद्धिरादेच [पा. सू. 13141] [प्र. वा. 3 / 26] 21178; 2 237 वेदे कतुरभावात्तदोपशद्वेष [ ]2 334 विधानमेष वैकल्य- [बहरसि. 2 / 4] 1 346, नए सशरीरस्य प्रियाप्रिययो विविधेया सत्त्वव्यवच्छेद [छान्दो, 8 / 1 / 211] 2 276 प्रसि.पू.47] 1 462 | व्यङ्गयाना नेतदस्तीति [मी.रलो. शम्दनि. विनापि परमाणना [प्र्.वार्तिकाल्.1|91] 2 146 बलो. 216) 2 307 विभुस्वावयथाभाषी व्यत्यत्पत्वमहावे च [मी. दलो. शब्दनि. मी.लो.वन.लो.31] 2146; 2 78 दलो. 214] 2 307 विभ्रमे विभ्रमे तेषां [भ्यायवि.लो.5411 230 / व्यक्तिशस्त्यनुरोधतः मी. श्लो.] 2 78 विमूढो लघुत्तेर्वा [प्र. वा. 21133] 1 93 व्यक्तिष्वेव हि सामान्य विमृश्य पक्षप्रतिपक्षाभ्यो [मी. सी. आय. श्लो. 25] 3 38 न्यायसू0 11141] 1 49 | | व्यक्ति वेत्र च सामान्य [मी. इलो. विरुधर्माभ्यासेन [ 1 124 [मी. श्लो, आकृति. श्लो. 25] 2162, 2 77 विरुद्ध हेतुमुद्भाच्य [ ] 2 236 व्यक्तित्वप्रसिद्धिः [प्र. वा. 2 / 541) 1 199 निरोधः शान्तता मणीतता[ ] 2 346 / व्यक्तीनां माबोन तासां विरोशनोभयैकारम्ब [आप्तमी. इको. 3] 1 469 [प्र. वार्तिकाल. 2126] 1143 विवक्षया मुख्यगुण- [बहत्त्व, श्लो, 25] 1 163 व्यतिरिक्तस्य लगावे विवक्षाजम्मानः शब्दास्तामेव [ ]2 68 [प्र. वार्तिकाल. 3 / 333] 1 396 विवक्षातःकारकाणि [जैने.म्हा.114|41]? 57 व्यभिचारान बातादिधर्मः विषक्षापरतत्रत्वान [प्र. वा. 1118] 2 76 : [म. वा. 1150 Page #492 -------------------------------------------------------------------------- ________________ 430 ग्यायविनिश्चयविधरणे भाग पृष्ठ । भाग पूरा व्यर्थकत्वादशाक्यस्यात् शीघ्रवृत्तरल्यतादेः [प्र. बा. rA140] 1 147 [प्र. वार्तिकाल. 31337]: शवा पाया [ ]: 3 व्यवसायात्मक शानं [न्यायसू 01 / 1 / 4] श्रुतमस्पष्टतर्कणम् [ 1192 1180; 1 / 198; 143705 : [त. श्लो. पृ. 120] 2 360 21872 167 . श्रोता ततस्ततःशद- [मी.श्लो. शम्दनि. व्यवसायात्मनो दृष्टः श्लो. 176] [सिद्धिवि. परि.1] 114931 521 म्यवस्यन्तीक्षागादेव [प्र. वा. 20107] 2 172 संयोगस्य द्र्व्यार्म्भ्। व्यवहारमात्रमिदम् [ ] 276 ' संयोगस्यैव होवं धर्मो [.. ] 1 369 व्यवहारमात्रमविचारिततरवतापि संयोगानां द्रव्यम् [वैशे. सु. 1 / 1 / 27] 2 133 [प्र. बातिकार. 412] 1. 250 संयोग्यादिषु येम्वस्ति [म. या. 4203] 2 197 व्याख्यातार: खल्वेचं 108, संयोज्यग्रहणं हि कल्पना । [प्र. वा. स्व. 5 / 72] 2 65 . [प्र. वार्तिकास. 2 / 146] 1 159 व्याख्यातारो हि क्रीडा [ ] 1 54 संवादः प्रत्ययः [प्र. या. 14] 73 ध्यावृतं चार्थसंवित्ती सुवित्तिभेदः सिद्धोऽत्र [ ] 1 287 [मी. श्लो. शून्य. 184] 1 188 संवेदनं न पूर्व तत् ध्यावृत्ताश्च परस्परम् [सिद्धित्रि. परि.3] 1 441 : [प्र. वार्तिकाल. 11275] 2 125 न्यावृत्तबुद्धिहेतुत्वाद् [ ] 1 123 , संवेदनेन बाह्यत्वव्येत्सुदेति विशेषात्तु [आतमी उन्लो. 57] 1 437 / [प्र. वार्तिकाल. 3.331] 1 396 संवेदनमात्मनि ] 1 270 शक्तिः कुतोऽसतां शानात् । संवृत्यास्तु अथा तथा [प्र. वा. 214] 1 386 [प्र. ना. 2 / 417] 1 263 / संशयादिरहितत्वेन प्रतिः । शक्त्यनुरोधतः [मी. इलो, आकृति. 26] 2 78 ] 2 239 शक्यन्ते हि कल्पनाः [ ] 169 संशयविषयोऽपि वयात्मा शब्द सावदनुच्चार्य [मी. श्लो. शम्हनि. [ब्रह्मति, पृ. 63] 1 452 समुज्यते न भिद्यन्ते [प्र. वा. za86] श्लो. 255] 160; 2 321 1 478 शब्दा-(दिषु पञ्चा)नामा- [स. का. 28] / 534 संहती हेतुता तेषाम् [प्र. बार्सिकाल.] 2 147 संहतारिखलभेदोऽन्तः [ब्रह्मासि, 13] शब्दोऽपि प्रत्यभिज्ञानात् 1 317 [भी. दलो. शब्दनि. श्लो. 33] 2 305 / स इति स्मरणमयमिति [ ] 2 41 शब्दोश्वारणसम्बन्ध- [भी. लो. शब्दनि स इमाल्लोकानसजन ऐत, 1/2] 1 438 श्लो. 257] 2 6. . स ईक्षाके स प्राण-[प्रश्नो. 6 ॥ 3 ॥ 4] 1 465 6.:. स एष नेति नेत्यात्मा शब्दो लिङ्गमाकाशस्य [वैशे. 21127] 2 201 दा. 3 / 9 / 26] 114582 16 शब्दो वर्तत इत्येवं [मी, दलो. अम्दानि. सकलाकारं वस्तु [ लो. 172] शरीरादौ च तद्विरहप्रतिषेधात् सकरागमार्थविषय [न्यायवि. दलो, 385] 1 4. याबलेयोऽयमिति त्रा सखल [ ] 2 333 [मी. श्लो. आकृति. श्लो. 69] 1456 सातपरार्थत्वात् [सांख्यका. 17] 2 273 शास्त्र मोहनिवर्तन [प्र. दा. 10] सच बुद्धाकार स्वलक्षणमेव 1108:2742 282 [प्र. वार्तिकाल, 412] 1 250 Page #493 -------------------------------------------------------------------------- ________________ अषतरणसूखी भाग पृष्ठ । भाग 4 स च सर्वपदार्थानाम् [प्र. वा. 3179] 2 52 सम्यग्दर्शनजानचारित्राणि सञ्चितालम्बनाः [ ] 2 163 [त. सू. 111) 2 / 334; 2 352 सजातिपूर्वविशाना सम्बन्धकथनेऽन्यस्य [मी. श्लो. शम्दान. [प्र. वार्तिकाल. 2 / 308] 1 269 . लो. 2.9] 2 61 सतश्च सद्भायोऽसतश्चा ' सम्बन्धकरणे युनिस्तुदुक्तमिति [भ्यायभा. 11] 1 442 मी.ग्लो शब्दनि.श्लो. 254.58] 2 60 सत्ता स्वकारणाश्लेष- [ 1443 : सम्बन्धदर्शनचाव मो. श्लो, शब्दनि. सत्तोपकारिणी [प्र. वा. 1 / 5.] 2 200 लो. 242] 2056 2058 2 318 सत्वं ज्ञानमनन्तं ब्रह्म [तैत्ति. 2 / 1 / 1] सम्भन्ने यदि सम्बन्धः 1:3181351, 2064, 21902 335 मी.श्लो.शशब्दनि. 264-66] 2 75 सत्यमाकृतिसंहारे वाक्यपदो. 3 / 2 / 11] 316 . सर्वहारादिभावामा- [ ]2 339 सत्यमेतत् सामन्येकदेशस्य [ ]" 57 , सर्व खलिदं ब्रह्म छान्दो. 3 / 14 / 1] 2 34 सत्यम् ; शब्दगडमात्रापेक्षया ]. 56 सर्व जानातु सर्वस्व प्र.वार्तिकाल.33] 19 मत्सम्प्रयोगजस्ववा सर्व दुग्वं विवेकिन योगसू. 2215] 2 263 मी. श्लो. 1 / 14 ला. 291 42 . सर्व पश्यतु वा मा वा [प्र. वा. 1635] 2 270 सत्सम्प्रयोगे पुरुषस्येन्द्रियाणाम् सर्व वै खस्विदं ब्रह्म [छान्दो, 3 / 14 / 1] 1 463 सर्व सर्वत्र विद्यते [ ] 2 192 सदकारणवन्नित्यम् [वै. सू. 41] 2 4.3 सर्वगत आत्मा सर्वोप...[ ]2 290 सदिति यतो न्यगुणकर्मसु सर्वगन्धः मबरसः [छान्दो.3114|4] 1 458 वैशे. न . 5 / 2 / 76]1 / 507; ? 508 सचिसत्तानाम् [भ्यायचि.पृ. 19] सदेव सौम्य इदमय आसीन [छान्दो. 6 / 2 / 1] 1124; 11448; 115312 136 1465, 1 / 43, 2 / 34: 5 56. सर्वज्ञानानि मिया च सदृशावाव्यतीतिश्चेत्तद् [मी, श्लो.. [मो.लो.आकृति..2]2 79 शब्दनि. दलो. 248-2592 57 मयं ब्रह्म जगत्कारणम् [.भा.11110] 1 352 सशायांभिलाषादि- [सिद्धिवि.प्र. परि.2 166 मत्रंशोऽयमिति [मी.लो.सू.2ली.134] 2.41 सन्तानः समुदायश्च आसी. ली. 29] - 89 सर्वज्ञामिति होवम् मी.श्लो.चोदना. सनिवेशविशेषेण वा श्लो.134] 21286; 22287,2 3.9 [प्र. वार्तिकाल. 1500j171 मा . 11.09.171 सर्वथा नाह सम्बन्धः [आतमी.ली. 65] 2 9 समभानीप्रसादेन शतभनयपि [ ]2 30.. सर्वथा स्तिथार्थत्वं [न्यायवि.श्लो.156] 1 147 स प्रतिपक्षस्थापनाहीनी वितण्डा सर्वनाम्ना विना बा[ 12 238 [त्यार सू. 12 / 3 ] 2 244 सर्वसामतो प्रान्तिन्षा समवायस्य प्रत्यक्षेण च [ 418 मी.मलो,आकृति श्लो, 72] 1 456 समवायसामथ्याच्चेत् [ब्रह्मसि.पू.61] 473 सबमस्तीति वक्तव्यमादौ [ ]2 17 समस्तो वा वाक्यराभि [ ]. 2 सर्वमालम्बने प्रान्तम् समाधिस प्रस्तदुपोहपत्तये [ ]2 386 [प्र्.बालिकाल्.2|196] 1 / 320 1 467 समानकाल्योरेव [ 2 227 सर्ववस्तुषु बुद्धिश्च समानप्रत्ययः समानतामातरण मो.दलो.आकृति. लो. 5] 2 46 म. वार्निकाल, 4 / 2] 1249 सर्वस्य या स्यात् [बासि.पृ.45] 1 461 समारोफयवदान सबस्योभन्यरूपत्वे [प्र. वा. 3 / 181] 11772 233 Page #494 -------------------------------------------------------------------------- ________________ 432 न्यायविनिश्रयविवरणे भाग पर भाग पूरा सर्वस्यैष विशालस्य सामान्यनिष्ठा विविधा विशेषाः [मी.लो.1|1 श्लो. 12] 1 51 | युक्तमनु, श्लो. 41] सकारानुमान 1 15 | सामान्य विशेष रति बुद्ध्यपेक्षम् सर्वाकारानुमानं यत् [वैशे, सू । 2 / 3] 1 121 [प्र. वार्तिकास. 1 / 138] 2 188 / सामान्यविधिसमवायानाम् [ 1 578 सर्वाग्रहणम् अवयम्यसिद्ध सामान्य समवायचा. न्यायसू. 221134] आप्तमी. श्लो. 65] 2 18 सर्वाणि इ वा इमानि भूतानि सारूप्यमथ सारश्यम् [मी. इलो. आकृति. [छान्दो, 191] 1 465 | श्लो. 67] सर्वार्थदर्शनायातः [प्र. वार्तिकाल. 119] 1 25 | सारूप्यमस्य प्रमाणम् [न्यायवि. पृ. 25] 2 54 सर्वेषामपि कार्याणाम् [प्र. वा, 22385] 1 289 | सिद्ध यन्न परापेक्षं सबैकत्व पर ब्रह्म [बहवा. वा. 1.40 [सिद्धिघि. प्र. परि.] 163, 1 98 23841] 2 64 | सिद्ध यागविधातृ- [प्र. बा, 1113] 2 230 सया एष महानज आस्मा सिद्धार्थ सिद्धसम्बन्धं [रहदा. 4 / 4 / 25] 1 461 ! [मी. इको. 1 / 111 श्लो. 17] 1 52 स वेत्ति विश्वम् [श्वेता. 3 / 19] 1 352 | सिद्धेऽकिञ्चित्करो हेतुः स भीमानकलधीः [ ] 1 321 [प्रमाणसं. इन्दी. 44] 2 129 सहभाषरत यो व्याप्ती सुरसादिरात्मविशेषगुण 2 278 [प्र. वार्तिकाल. 114.5] 1215, 1 75 | सुखादेधमाधर्माभ्यामुत्यादः [ ]1 220 स हि बहिर्देशसम्बद्धः [शाबरभा. 1 / 115]1 113 सुखमाहादनाकार [ 1 428 shopsmmniymaadmedo| ]2 226 सुखेषु स्थापनास्थैव राग सांस्यवहारिकप्रत्ययापेक्षा [ 1 107 [प्र. वार्तिकाल. 1 / 238] 2 339 साकस्यं हि तेषामेव [ ] 1 61 | सुनिश्चितं नः परतन्त्रयुक्तिम् । साधावतधर्माण प्रायो [सिद्ध. द्वात्रिं, 1/30 2 256 निरुक्त. 1 / 20] 2 333 / स्प्रेष्वेव हि तत्सर्वे [ साहश्यस्यावधि स्ति सोऽपि तस्यैव संस्कार [मी श्लो. 1 / 1 / 4 [मी. स्लो. आकृति. दलो. 74] 1 457 लो. 45] साहस्यात् प्रतिपत्ती च सीक्षयात्तदनुपलब्धि- [सां. का.8] 1 471 [मी. दलो. शन्दनि. लो. 269 2 123 | स्नेहात् सुखे तुष्यति [प्र.वा. 12220] 2 338 सापकतसं करणम् स्पो चाक्षुषत्वान पा. व्या. 1 / 4 / 42] 1 57 | न्यायपि, इली. 285] 1 183 सामनप्रत्ययस्यापि [प्र.वार्तिकाल, 1/4] 1 53 | स्पर्शस्य रूपहेतुत्वात् [म. वा. 1184] 1 264 मापन यदिवादेन [प्र. था. 4133] 2 11 | | स्पष्ट नाम सामान्यविशेषः [ 1 86 सापयंवर्धनाललोक [म. वा. 1 / 361] 1 155 | स्पष्ट सन्निहितार्थत्वात् साध्मते विवादापोऽर्थोऽनेनेति [ ]2 227 [प्रमाणसं. श्लो. 4] 11891 97 साध्यकालं गतो वा [प्र. वा. 4 / 188] 2 84 | | स्मृतिः संग चित्ताभिनिबोधः सामग्री तु यदा कार्य अनयति [ 2 213 [त. सू. 2113] 2 / सामान्यादयो न हप्तासम्पग्धवन्तः स्मृत्या स्वरूपग्रणे "] 1 510 [प्र. वार्तिकाल. 3 / 330] 1 261 Page #495 -------------------------------------------------------------------------- ________________ / 1 50 | पापमानवारपतबा मावा मवतरणसूची भाग र्स् भाग 4 स्मर्यमाणेन रूपेण तदतीतं स्थया (वाम्य)न्त्रिता वादिनो [ ] 5 509 [प्र. वार्तिकाल. ] 2 88 | स्वसंवेदनमसिद्धमेहत स्वतः सर्वप्रमाणानाम् [मी. इलो. [प्र. वार्तिकाल. 20354] 1 268 चोदना. श्लो. 47] 21301; 2 304 स्वसंवेदनभायानेन स्वतोऽन्यतो निवतेत सिद्धान्तवि. परि.3] , 414 [प्र. वार्तिकाल. 1 / 205] 2 122 स्वपक्षसिदिरेकस्य । ..म्पस्वभाषब्यवस्थितयो मावा [ SA स्व ] 2 54 स्यपक्षसिदिरेकस्य निग्रहोज्यस्य स्वहेतुजनितोऽप्यर्थः [लघी. को. 59] 1 68 [ ] 21243 2 244 स्वारमावबोधकत्वाभावे [ ]1 215 स्फुरता मोक्षु तेजः [मी. इलो. शन्दनि. स्वाभिलापसम्बद्धा एवार्थी [ ]1 137 एलो. 181] स्यादनन्यः कचिच्चेस्वभावो यनिमित्तात् स्यात [प्र. वा. ल. 1 / 238] 2 340 चितु. TI. पृ. 1.5] 1 449 स्यावादकेवरूशाने [आममी.लो. 105] 1 27 स्वयं पतामोदरते पतन्तम् [ 1 384 स्वीकृर्षन्ति गुणान [सिद्धिवि. परि. ] 1 408 स्वयं सैव प्रकाराते [प्र. वा. 2 / 327] 11313, 1 400 हन्ताभिमास्तिमो देवता स्वरव्या नमात्रादि [छान्दो. 6 / 3 / 2 1 533 __[मी. श्लो. शम्दान. 268] 2 74 | टिका मागे ] 1 526 स्वरूपस्वावलम्बनाकार हेतुना यः समप्रेण [प्र. वा. za6] 2 200 [प्र. बार्तिकाल. 125] 1 75 | हेतुना यः समर्थन [म. वा. 36] 1 488 स्वरूपस्य स्वतो गतिः [प्र. वा. 16] हेतुभावाटते नान्या [प्र. वा. 2/224] 1 117 1178 1581, 2110111294, हेतुमदनित्यम् [सांख्यका 10] 2 273 1140, 11400 992 268 हेवरपदेशो लिङ्गम् [वैशे. सू. 1912 / 4] 1 125 स्वरूपेण प्रतीत चेत् ईसोस्विष्वपि [प्र. था. 3114] 1 519 [प्र. वार्तिकाल. 2 / 329] 1 296 हमार्थिनस्तु माध्यस्थ्यम् मी. श्लो. पृ. 613] 1 439 स्वरूपेण हि संविसीमां इयोपादेयतत्वस्य [प्र. वा. 1134] [प्र. पार्तिकाल. 3 / 339] 1 401 195; 1 391 स्वरूपेणैव निर्देश्यः [प्र. वा. 478] 2 1 हेयोपादेयविषये [प्र. वार्तिकाल. 1 / 4] 1 55 Page #496 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयगताः केचन विशिष्टाः शब्दाः भाग र कारिका 2 241 212 2 234 206 2 267 1 भाग पृष्ठ कारिका अनन्वय. अकलंक 1 544 171 अनन्वयादिदोषोक्ति अकलङ्गमङ्गलफलम् 2 368 94 : अनाकारनिरीक्षणे अकलङ्क रत्ननिचयन्यायो 2 247 217 अनादिवासना अकिञ्चित्कर (हेत्वाभास) 242 27.28 अनादि सम्प्रदाय अकिञ्चित्करविस्तराः 2 129 100 अनाधिपत्यशून्य अकिविकरविस्तरैः 2 225 197 अनुमान अक्षार्थमनस्कारसत्त्वसम्बधदर्शनम्1 535 169 अनेकात्मपरिणामध्यवस्थित अतत्फलपरावृत्ताकारस्मृतिहेतुः2 168 142 : अनेकात्मप्रशंसनम् अतनवृत्तिमः 1 24. 29 अनेकात्मसाधन अतदर्थपरावृत्त 1 248 29 अन्तःशरीरवृत्ति अतदाभतया बुद्धेः 1 491 143 . अग्धपरम्परा अतद्धे तुफलापोहे 1 127 5 अन्यथानुपपन्नल 2 157 1388 15 2 302 1 176 31 11 2 177 155 2 185 159 2 161 136 2 232 202 2 214 178 299 अतिरूढानवादतः अतिलौकिक 2 285 11 : अन्यथानुपपनवनियम अतीन्द्रिय 2 24 10 अन्यथानुपपरवरहिताः अत्यन्ताभेदभेदी 1 492 146 : अन्वय अर्थाकारविवेक 1 469 154 अपरालीदसत्पथ . 491 143 अपौरुषेय अर्थात्मासंभाव्याकारडम्बरम 1 271 36 अदोपोन्द्राधन 2 136 201. अपौरुषेयवृत्तान्त 1 12 5. अपौयपेमी 1 334 61 अप्रमागप्रमेयत्य 1 340 741 अविनाभावनिश्रय अशेषनभस्तलविसर्पिणी अद्वैतम् 1 355 85 असाधनाङ्गवचन अधऊश्वविभागादिपरिणामविशेष 421 108 असिद्ध अध्यक्ष 1 200 12 / 2 359 82 अद्वयं 1 2 226 22 236 209 / 2 225 196 1 529 164 : आयुर्वेदादि 1 270 35 2 3.2 32 अनाकारशकेयुअनर्यानेकसन्तान अनन्तकार्यकारणतेक्षण 1 127 5 | क्षिणिकादि Page #497 -------------------------------------------------------------------------- ________________ ईश्वरशानसंग्रहः पादव्ययभव्ययुक्त उत्पाद श्यौन्यादि उपलब्धि [=] उत्पादविगमधीव्यद्रव्यपर्यायसंग्रहम् 1 484 1 ओ 1 xx 117 2 199 171 उभयपक्षोक्तदोषारेकानवस्थिति 2 234 206 तस्वार्थदर्शनशानचारित्र कणचरसमय कल्पनापोढ कापिलीयं प्रमेयं कार्यहेतु क्षणिक क्षणिकं ज्ञानं क्षणिकारभन् गुणवद्रव्यम् 'चतुर्विधं (सर) चतुः सत्यभावनादि विक्र चित्रतम चित्रतर जातिः ज्ञानावरणसंक्षय कानावृतिविवेक ज्योतिज्ञानादि तर्क स्वायविनिश्वयगताः केचन विशिष्टा । शब्दाः भाग पृष्ठ कारिका 1 2 324 52 ? 531 167 चापावालोलविलोचन ! 319 53 जातिमूकलोहितपीतवत् जातिस्मराणां संप्रादाद् ज्ञानशानलता जानकार तर्कपरिनिधित [क] r b [ न ] [च] [ ज ] 942271 तत्कार्योत्कर्ष पर्याभाव तच्चानानुत्पादहेतु: 128 | तत्वदर्शिन् 119 तत्त्व निर्णयादानहानीः [a] 2 367 92 * 504 154 र 367 12 r 190 266 2 211 176 1 490 139 2 141 168 तदाभास (वादाभास) तामास (दृष्टान्ताभास ) 1 420 115 तदाहारादिसामान्यस्मृतिर्नाद्व 18393-94 2 222 2 289 21 2 358 80 L : तत्त्वविनिय तत्वव्यवस्थानं 2 153 126 187 s 186 160 तत्प्रतीत्यसमुपाद तस्साध्यसाधनसंस्थितिः तत्संस्कारान्वयेक्षत्व 191 / तदतद्वस्तुभेद तदतागवृत्ति तदनेकार्थसंश्लेषपरिणाम तदपोवार कल्पन 2 141 410 1 383 94 तीक्ष्णग 1 283 93 तुलितद्रव्यसंयोग तुलोन्नामरसादि प्रमोषतद्विकारानुकारिणी ताद्रय ताम्रादिरक्तिकादि तास्वादिसन्निधान 2 233 203 [व] 1 222 56. दध्युष्ट्रादेरभेदत्वादेकचोदन 2 223 203 2 208 78 | दिग्भागभेद 7 466 90 1 226 22 2 358 80 1 503 153 2 240 219 2 15P 40 2 241 211 र 86 86 * 1 428 115 1 424 117 1 312 51 1 4 75 वगाहार्थतत्र दृष्टान्त दृष्टिमान्यादिदोष देवान्तरपरिग्रहे दोषत्रयं द्रव्य 455 भाग 28 कारिका 220 189 2 2 265 8 1 327 64 2 364 90 2 266 9 1 522 160 2 347 62 2 120 93 2 229 201 2 109 82 2 350 67 2 150 67 2 139 106 2 24 16 2 144 205 2 240 211 162 इयनिर्मास 2 192 1 534 169 1 263 35 2 147 118 1 424 ??? 2 312 38 1 194 97 1 423 109 2 196 169 77 b 2 113 2 13 Page #498 -------------------------------------------------------------------------- ________________ 436 धिगनात्मश भ्यान्ध भीच्य ध्वनि म्यायविनिकायविवरणे माग पृष्ठ कारिका । भाग पूध कारिका । पूर्ववदीतसं योग्यादिकथा 2 201 172 2 257 प्रसाशेषतस्वार्थप्रकाशपटवादिन 2 234 208 149 121 प्रशाप्रकर्षपर्यन्तभाष 2 220 188 125 97 प्रतिसन्धि 1 528 163 328 50 प्रतिसंहारवेस्टा 1 317 52 प्रत्यक्ष 2 359 83 2 360 84 2 366 11 प्रत्यश्वप्रतिसंवेद्य 1 445 121 2 366 91 प्रत्यक्षानुपलम्भ 2 148 158 2 236 297 2 244 214 : प्रत्यासत्तिनिवन्धन 3 266 205 प्रमाण नय नयचक निग्रह निग्रहस्थान निर्जरा निरत्यय 2 118 1.. अरोओ 1 211 177 निरासयीभाव 2 188 164 2 276 25 335 74 2 369 83 2 285 159 निरुपद्रवभूत निरोध निर्वाण निर्विकल्प निर्वासातिशय 2 348 64 2 268 10 : प्रमाणसाधनोपाय 2 345 60 प्रमाऽसत्त्वसतत्व 2 276 14 / प्रमासस्वसतत्व 1488 137 प्रमाहेततदामासभेद 2 904 74 प्रयोगविरह 2 344 5 | प्रवचने 2 104 64 : प्रोक्षित 1 375 12 2 352 68 nihA~sAtizayAbhAva नैरन्तर्यानुवन्धिन नौयानादि 1 544 172 परोक्ष परचित्ताधिपतिप्रत्यय परदुलपरिशान 124 194 बभ परापरविषेकैकस्वभावपरिनिष्ठितः 2 158 129 : 1 187 11 भव 2 150 121 - भेदाभेद 1 484 130 3 254 3 मेदाभेदव्यवस्था पुरुषातिशय 2 253 2 भेदाभेदव्यवस्थिति 2 297 27 पुरुषार्थाभिधायक 2 333 51 भेदाभेदास्मन् 1 481 128 1 343 7 2 160 144 2 224 205 Page #499 -------------------------------------------------------------------------- ________________ 437 माग कारिका 1 337 1 2 299 30 न्यायविनिश्चयगता केवन विशिष्ट शब्दाः भाग pRA कारिका ! [म] विषशान मणिभ्रान्ति 1 326 62 | विषयशानतजनविशेष मतिलक्षणसमह 2 363 88 | दृसिवाक्यार्य मयूरवत् 478 27 | वेद मार्ग 2 334 52 . मानस 524 151 ! बंशादिस्वरधाग मिथ्या विकल्पोष 405 104 | व्यवहारविधी मिथ्यकान्तककलित 1 247 217 व्यवहारादिनिर्भास मिप्योत्तर 2 232 203 व्याधिभूतमहादि 2264 207 [श 2 188 164 शब्दाद्ययोगविच्छेद मेचकादिवत् 2 72 46 | शान्ति मोक्ष 169 12. | शाबर 25864 | शाकुलोभक्षणादि मोक्षशान 2 348 54 | शास्त्र 2 189 165 2 367 93 1 528 162 2 219 187 2 24 207 2 247 217 लैङ्गिक 2 18762 | 2 30रे 2 254 2 301 वितण्डादि विमलब्ध विप्रलम्भनशकिन विप्लुताश विप्लुताक्षमनस्कारविषय विभ्रम 2 217 183 विषद्ध 2 200 2 243 213 2 254 215 शास्त्रकार 2 281 15. शास्त्रशान 1 355 85 | शिरम्पाण्यादिमत्त्वाद्या: शिलाप्लव 1 282 धूभ्य 1 484 130 / शेषयदेव 2 102 62 शौदोदनि 2 216 180 2 228 183 श्रीवर्धमान 1 484 130 श्रुतयोग्यत्वातिशयादानहानि 1 491 142 : ध्रुवकिशानहेतु 2 12 3 श्रोत्रादिवृतिप्रत्यक्ष र्स 2 225 197 / सत्य 2 219 186 219 187 विरुद्धधर्माध्यास 2 229 201 2 366 12 विरुवादि विरुवासिनसन्दिग्ध 1 282 38 विवक्षा 2 28 13 2 170 145 2 220 188 yilipt Page #500 -------------------------------------------------------------------------- ________________ * म्यायधिनिआयविवरण भाग पृष्ठ कारिका । भाग कारिका सस्थ 2 223 194 सहोपलम्भनियम 2 297 27 साभन 2 127 101 2 336 59 साधयादिसमजाति 2 234 207 सत्यान्तार्थताऽभेद 2 68 38. साम्य सरसंप्रयोगजत्व 2 218 183 . माध्यधर्मी सदसण्शानसंवाद विसंवादविवेक- 1 115 4: साध्यविज्ञान सदत्तकैवलशान 'साध्यसाधनसंस्थिति 2 130 1.3 सन्तान 2 229 201 साध्यादिविकल लाध्याभास 2 34763 : सामग्रीमुणदोष 3 302 31 3 34864 : सिझपरमात्मानुशासन सन्तानसमुदायादिशब्दमात्र विशेष, 485 131 सिद्धान्तविषममद 1 342 78 सन्दिग्ध 2 216 187 सुरात 5 234 204 समनन्तर 1 526 162 सुगतादि 2168 92 सूक्ष्मान्तरितदूरार्थसमय 25729 सौगत 2 367 12 31 संयोगसमयायादिसम्बन्ध संशबैकान्तवादिन 2 321 45 राष्टाम 1 338 73 समयाविप्रलम्भन 26.86 19 स्थाबाद 2 353 . समवाय 1 420 17 स्वचितमात्रगत यतारसीपानपोषण, 251 6. 542 170 : म्यपरशनसम्तागोच्छेददकारण 2 2627 सम्प्रत्यस्तभिताशेषनियम 2164 138 / स्वप्नेक्षणिकादि सम्प्रदायाविधात 2 363 87 : स्वभावातिशयाधान सम्प्रीतिपरितापादिभेद 1 344 79 स्वरक्षण सर्वश 2 218 184 478 126 सर्वशप्रतिषेध सर्वशवाधिनी सर्वशस्पिति सर्वकान्तप्रवादातीतगोचर सर्वथैकान्तविश्लेष सर्वयोग्यता सविकल्पक 217 182 2298 29 स्वसवांनुपलम्भ 2 241 स्वसंवेदन 287 dwt तुलसन्तानबत् 1 4.3 122 / हत्वाभास 2 355 67 हेयोपादेयतत्व सातदागवत्ति Page #501 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणगता ग्रन्था अन्थकाराचे ___ भाग पृष्ठ paM0 भाग पृष्ठ प. [a] परकृष्ण 1 31 2 168 2 267 उनक अक्षपाद अनन्तवीर्य कणचर 131 12 25 अचंट 249 149 28! कणाद 29 कनकसेन 2 241 कपिक कुमारिल EEEEEEE 2 2978 ऋतार्' [m, ब्यारिस्स्का ] गुणचन्द्रमुनि 175 20 1774 चित्रभानु 2 206 2 212 2 213 2 208 23 2 146 2 146 17 चित्रमत् 21 . चूर्णि 2 3.219,21 2 175 2 262 2 268 2 342 16 जैमिनि 18 28 तन्निबन्धन [वार्तिकनिबन्धन 27 240 11 अश्वघोष 1470 [ ] तत्त्वार्यसूत्र विमोचन आप्रेम 1 506 11 / दयापाल 2 248 आम्नाय Page #502 -------------------------------------------------------------------------- ________________ न्यायविनिमयषिषरणे माग व पं. 1 365 22 | धर्मकीर्ति 1 366 1 माग पं. दिनाग देव 111 7 132 163 2 200 233 2 234 धोत्तर 132 1 278 1 301 1 366 276 1 432 1 475 1 481 2 26 20 22 25 20 [स] 18 नरेन्द्रसेन न्यायमाथ्य 2 194 16 1 536 1 537 2 369 49 2 181 22 न्यायवार्तिक न्यायविनिश्चय देवनन्दि धर्मकीर्ति पतललि पदार्थप्रवेश पद्मावती (देवी) पाणिनि पात्रकेसरी 1 426 2 277 25 20 2 177 20 1 16. 24 2 2 218 232 3. 24 1 177 1 184 18 23 पूज्यपाद प्रशाकर 1 365 1 387 22 23 1 169 21 1 284 26 1 48. .. Page #503 -------------------------------------------------------------------------- ________________ न्यायधिनिश्चयाधिवरणगता प्रन्या ग्रन्धकाराश्च माग पृष्ठ paM0 माग पृष्ठ पं. प्रज्ञाकर मण्डन 2 2 118 41 26 2 238 346 प्रमाकर प्रहारतकर 2 3291 2 331 21 मंतिसागर भा 29 . 21 . 2 227 1 438 27 : 2 25.16,18 / मलिपेण 2. मस्तकस्फोटचिज्ञानप्रकरण 1 464 12 1 121 2. | राष्ट्रपाल 1 500 10 / राहुबलकीर्ति भागवत भाग्य [ था. भा.] 221 12 319 7 1 2271 508 बादिराज 2 2022 कार्तिक 2 202 2 202 19 / चार्तिक(पथ्यार्तिक0) 1 1 240. 13 263 23,29 भाग्य [ न्यायभाष्य ] भाष्य [ब्रह्मभाव भाष्य [योगमाम] भाष्य शाबर भाध्य माध्यकार 1 2851 1 398 1 401 17 162 13 323 18 1 215 1 368 1 372 1 / वार्तिव (बृहदा माया) 14 बार्तिककार ( उद्योसकर) 3 विद्यानन्द 2 2036 2 131 12 1 477 2 201 2 249 . विद्यासागर 23 विन्ध्यवासो 11 विश्वरूप Page #504 -------------------------------------------------------------------------- ________________ 442 न्यायधिमिभयधिकरणे भाग पृष्ठ 4 भाग 3 4. विश्वरूप वृत्ति 18 वैद सिंहमहीपति 2 202 2,20 सिद्धसेन 1 229 10 सिद्धिविनिश्चय सीमन्धर 168 सुमतिदेव सूत्र 2 250 12 | सूत्र ( चार्वाक) 177 ध्यास 1 4768 1 477 सूत्र त.सू.] 435 15 व्योमवत् 1 214 ध्योमशिव 1 411 व्याख्यानरतमाला 4 | सूत्र न्याय ] खून [यो.स.] सूत्र [ वैशे] सूत्रकार 22 सूत्रकारादि स्याद्वादमहार्णव 1 434 धान्तभद्र 5.26 शाबर श्रीपरवादिमल्ल [] भूति त्रिलक्षणकदर्थन [स] सन्मतिसागर समन्तमद्र 496 17 हेतुबिन्दु 2 154 24 हेमसेन 2488 2 369 6 / देवागम धर्मोचर 2 55 18 | निबन्धनकार ( प्रशाकर) 1 395 5 निमन्धनकार ( अकलेक) 1 434 22,23 1 438 27 | न्यायविनिश्रयतात्पर्याययोतिनी 2 369 19 Page #505 -------------------------------------------------------------------------- ________________ न्यायविनिश्चयविवरणगताः केचन विशिष्टाः शब्दाः पं. अन्तदेहवृत्तित्व 2 129 13 | अन्ताप्ति भाग पृष्ठ 1 304 2 128 2 361 177 अधे सुलोचनव्यवहार अन्यथानुपपत्तियार्तिक 2. अन्यथानुपपन्नत्व 1 अन्वयव्यतिरेकी 1 115 1 544 2 103 अमिहोत्रं अगवासिव अतिदेशवचन अतीतत्त्व अतीन्द्रिय अतीन्द्रियप्रत्यक्ष अवीन्द्रियापदर्शनादिरूप अदृश्यानुफ्लाप्यादि अश्यानुपम्य अदोनोभावन अधिपतिप्रत्यय अन्तःशरीरवृत्ति अनन्वय अनम्यारावा अनादिसम्प्रदाय अनुपसम्म 2 23 21 अपेक्षा अपोद्धारपरिकल्पना अपौरुषेय अप्रदर्शितन्यतिरेक 325 12 | अप्रदर्शितात्रय अप्सूरदशी 1 297 3 अबाधिविषयत्व 2 302 26 | अना 1 219 11! अभावज्ञान 2 1:017 अभावकान्त 330 22 अभिन्नयोगक्षेमस्व अनुवाक अमृत अनेकान्तवाद . 366 22 अनेकान्तास्मक अभ्यास दशा 1 449 20 अर्थनव अर्थवादी अभदाय अथापरतिनिबन्धन 2200 13 | अर्वाग्भागसास्मादि 2 216 13 | अलंकारकृत् । प्रज्ञा कर) अनेकान्तात्मकत्व अनेकार्थसमवायिलिस अनैकान्तिक अनेकान्तिकस्व अन्तरलंक 1 221 1 253 9 | अलंकारकर्तृ ( प्रशाकर) 25 अवयची 2 283 2] अवरोध Page #506 -------------------------------------------------------------------------- ________________ 444 न्यायविनिश्चय विधरणे भाग पृष्ठ paM0 / उमयदोष 1 1 22 | उभयर्षिकक 1 531 20 उभयान्यात भाग पर paM0 1 428 .. 2. 240 2 241 अवस्करकुटीरकोटरान्तर्गतकीटकगणनादिगोचर अवस्थाप्चतुष्टयप्रतिष्ठा अविद्या अवीत अवीतबीतावीत अध्यतिरेक अशक्यविनेचनत्व आसाधनाङ्गवचन 2 208 काजुसूत्र 1 486 2 241 1 379 16 एकत्यप्रत्यभिज्ञान 9. एकत्वाभ्यषवाय 2 188 22376 एकान्तवाद 2 129 9 एवम्भूत असिद्ध [AJ आकारवाद आकाशश्रोत्रपक्ष आत्मवध आत्महिंसा मादित्यत्रज्यानुमान भादिवाक्य आप्त भासवाद आभास आयुर्वेद 2 327 करण 2 262 2 256 कर्कटौभक्षण 2 145 2 22 कर्ण शाकुल्यवगुण्ठितत्व 2. 202 27 | कर्मपुद्रल कल्पनायोट काकवासित 13 | काचपन्योपनिपात 355 18 कापिल 533 12 * कापिलीय 2 367 299 16 / कारकसाकल्य 2 358 28 | कास्नैकदेश 1 370 कार्यानुपलन्धि कार्यानुपरम्भ 2 228 काल 2 342 कीर्तिवार्तिक (प्रमाणबार्तिक) 2 335 24 कृतक कृत्तिकोदय 1 408 आवृतामात आवृत्तिपरिपाक आश्रयासिद्ध श्रावस्य आतादि इन्द्रियज्ञान इन्द्रियाध्यक्ष 2 28 1055, देवस्थान 2 297 क्षिणिकादि ईश्वरादि केशमशकादि केशोण्डुकादि कौमारिल शणमा क्षणषटकक्रमसायी क्षणिक 28. उत्पाद 1 001 2 324 1 474 उपमान 2 361 Page #507 -------------------------------------------------------------------------- ________________ भाग 4 paM0 न्यायविनिश्चयविवरणगताः केन विशिष्टाः शब्दाः ___माग पृष्ठ paM0 [] चोदना 2 260 12 ! चौर्य साविरुणम्सर्गतयोबादि 2 175 11 / छत्रचामरहरिविष्टरादि गनिमीसन 1 38 23 | छलादिक 2 256 23 2 257 16 2 238 27 गश्वशैक गर्दमीभूत्या 28 2 303 1 428 जननीगुरुपान्यादि अयेतरव्यवस्था अल्प 13 23 2 234 2 243 गुगपर्यय गुणसूत्र और् गुणार्षिक राज्याहादिप्रत्यक्ष गोषखन्नादि गोलक जातिस्मरत्व जात्यातर जीवच्छर 2 2881 जैन 2 219 11 ! IP 1 428 11 प्रामाकिनी 2 291 7 2 225 चक्षुभवा मुंजा चासत्य 126 13 चतुरनधी चहाचलादि 315 4' जैनेश्वर शासन चाक्षुषतेज चातुर्षष्यादि 2 259 12 2 368 24 2 178 9,21 2 222 12 2 358 25 पाकि [त] 2 96 15 / ज्योतिर्गन 2 158 7 2 27323,27 2 154 9 | तत्पुत्रत्वादि 1 383 3 1 371 14 तथागत 2 238 19.22 चिन्छायासम चित्रज्ञानादि चित्रपतङ्गादि विमिद रूपमू * चिकचिसवाद पित्सम्पकोपनियन्धन बिस्तनाचार्यानुस्मरण चैत्यवन्दन 2 328 2 232 24 तर्जात 1 302 10 | तदेकदेशावृत्ति 2 226 2 Page #508 -------------------------------------------------------------------------- ________________ 446 भ्यायचिनिधयविवरण माग पृष्ठ भाग पृष्ठ 4 तन्मनसिकार 2 338 2 3371 | ध्यान्ध तपःसंबरण 2 336 30 / प्रौन्य तसंबनशिलारोहणादिपरिक्लेश 2 336 | ध्वनिधर्मत्व 2 187 1! ताथागत 2 366 2 208 22 22 नगविधान निग्रह निग्रहस्थान 1 375 2 239 1 1 481 2 304 17,20 17 415 12 1 277 तादात्म्यतदुत्पत्ति तायित्व तिर्यसामान्य तैमिरकेशादिक तैमिरकैशादिभेद लेमिरिकनील्यदि मिरिककैशादिवतू त्रिकोटिशुद्ध त्रिविध म्रिसूत्री रूप्य 2 258 10 नित्यत्व निबद्ध नियोग निरंशवादल्यापत्ति निरन्वयसिनाश निरोध निरोधसत्य निर्मलत्यायवेदी निर्मुसप्रवाणि निर्वाण निर्विकल्पकत्व निषेत्रवादी नीलादिविकल्प नृत्वसिंहस्य 22 नसिहत्व नैगम 2 252 1 372 15 2 233 2 175 2240 6 नैयायिक 24 2 366 23,24 1 179 25 दव्योदनादिवत् दुरबिरलकेशादि हता दृप्रान्त दृष्टान्ताभास दृश्यप्राम दृश्यप्रापउकत्व दृश्यानुपलम्भ 44 26 1 224 14,19 386 3 1 537 26 441 द्रव्यपर्यायात्मक द्विविध दिविधत्मरण विष्टकामिस्त्र 2 234 2 360 1 362 11 / नेपथ्यादि 1 नैयायिकम्मन्य Page #509 -------------------------------------------------------------------------- ________________ न्यायचिनियविवरणगतान विशिक्षा शब्दाः 50 नैयायिकादिकल्पित नैरात्म्य 24 न्याय भाग पृष्ठ । भाग पृष्ट 2 201 11 प्रतिकर्मव्यवस्था 2 25614 प्रतिवादि 2 237 2 345 3 | प्रतिबिम्बावलोकन प्रतिभासादेत प्रतिसंख्या 1 357 1. पतिसंख्यान 1 384 21 प्रतीतिविदग्ध परिम्बङ्गसुखावर 441 प्रतीन्युपाध्याय स्न्म्ः प्रदेशविमर्पण 2 113 2 2322 प्रधान. 2 271 [प] प्रमाणसंप्लव 2 2017 2 153 प्रमयेव प्रवचन 222 परधर्मबैकरूब पदादिस्फोटात्मा परम-मनल परमार्थकतानव परस्परसम्मूबईनात्मन् परसा परोक्षशानवादी 2 32018 2 261 26 प्रशान्तनिवाणोपपत्ति प्रसज्य मातिहार्यविभव पाध्यकारि चक्षुः 1 227 1 428 पर्याय 326 327 326 238 2 पर्युदास पाटलिपुत्रक 22 | प्राप्यकारिधोत्र । प्रामिनक 22 गतिमध्यस्थताशोक 8 | पाक्षित 15 2 262 2 328 पारमर्ष 2 318 21 | फल पारायंसाधन पाराथ्योन्यथानुपपत्ति विदितभक्षी पूर्ववत् पूर्ववदादि 2 181 अहधानकयत् बारस्पत्य पूर्ववद्वीससंयोगिशन्द पौद्गलिक पौरुषेय 2 342 बुद्धसारथि र 276 बौद्ध 21 24 प्रकासननियम प्रगपति प्रशासषिकलता 2 300 34 1 2707 1 430 23 Page #510 -------------------------------------------------------------------------- ________________ ज्यावनिश्चयविधरणे माग पृष्ठ पं. भाग पृष्ठ 1 48. 2 1 मानस बौद्ध 2 218 2 258 2 258 2 314 2 296 मार्गसत्य मालव माहेश्वर मीमांसक 22 4 25 27 ष्र्. ग्रहा 1458 ब्रह्ममीमांसा (ब्रहासूत्र ) ब्रह्मवादी 2 348 1 312 1 227 11 1 2 498 349 15 27 2 2 36 37 18 12 ब्रह्मविद् ब्राह्मण भगवरसीमन्धरस्वामितीर्थकरदेवसमवशरण 2 251 13,17 2 2878 2 210 2 316 31 2 362 18,24 1 22 28 भावना भाधिकारणतादि भाविता भूतबादी भेदबुद्धि भोग भौतीपाख्यान मौतमुद्रामात्रक भोतमुद्राप्रमाणक 2 256 4 1 382 19 [म] मीमांसा 2 96 23 / मुख्य 2 118 2 मूछा 2 231 मृगराजवधू मेचकमणिशान 1 387 / मेषकल्प मैत्री मोक्ष म्लेच्छादिधर्मोपदेश लेच्छादिव्याख्यान 2 298 2 308 2 यथार्थ 1 471 18 याशिक 2 260 12 योग 1 5.0 24 | योगिन ल्ब् ल्ह् ल्ह् ल्ह् आल् m मबल मणिकृपाणादि मन्त्रभ्यानादि मन्दविस्पन्हित महदादि महारुगलुत्व महेश्वरादि मागध माविवाहादि माधुर 2 34814,19 2 253 2 369 21 ___ 33 22 1 187 19 2 307 12 2 251 12 2 258 23 2 362 22 Page #511 -------------------------------------------------------------------------- ________________ म्यायविनिधविवरणगता पर विशिष्ट शम्दा पं. भाग पृ 1 219 . 14 | विरुद्ध माग पह 2 129 बोग 2 226 2 195 22 1 368 22 1 425 24 विरुद्धकार्योवलम्धि 2 506 140 29 | विषयधर्माभ्यास 2 242 विस्यविधि 276 20 | बिध्यासोपलब्धि 341 26 / 2 199 21 2 216 रक्तारवय रण्यापुरुष रसवीर्यादि रमादि 11 12 . पिलब्धि 2 216 21 / विवक्षातः 2986 | विचरणकोक 198 11 ! विषयविशनतज्ज्ञान वोत 2 2986 चीतादि लतानुल्मायौपधि 1 286 2 208 2 181 2 201 2 208 418 258 लून पुनरुत्यन्नकेशनरत्रादि 5 बीतावीत लून पुनर्जातनखकेशादि 1 486 7 वृत्ति लपुनर्जातनलादि 1 435 29 : वृत्तिनुर्ण वृत्तिपर्यनुयोग वर्तमानता 2 1757 वृद्धव्यवहार वशीकरणशपत्यादि वेदवादी वातप्रकृति 2 341 18 वैदिक वाद वादामास 221422,26 वैद्यकादिशात्रकार घामदेव 6.3 22 ! कादिवानार्थ वासना हेतुबादी 406 11 बैंधव विगम 4. 4 3 पैशेषिक विचारसुम्मसूचीभेदनिभेदभीत 1 410 विज्ञानवादी 19 15 व्यकव्यक्तिभेद वितण्डा व्यतिरेकि विषिवादी 1 461 23 विधुतकरूपनाजाल 2 258 6 व्यवहार विनाश व्याकरण विपक्षवादी 2 226 व्याख्यानश्लोक विपरीतासिब व्यापकविरुदोपलब्धि विनमवादी 1 282 23 व्यावहारिक विभ्रमैकान्तवादी 1 382 17 व्यावृचिभेद 2 224 2 141 1 327 6 318 2285 2 366 . 2 28 2 160 5 Page #512 -------------------------------------------------------------------------- ________________ मायामानायधिवरा" भाग pR40 सरसम्वाही 2 200 12 सहवेत 1 429 26 | सम्पत्रिपक्षण 2 254 5 सत्यस्वमादि माग 113 2 120 पं. 19 10 धकटोदयादि प्रक्ति 2 2887 धमूर्धन् bukhn :2vm. शब्दमात्र 2 218 13 440 शास्त्र शास्त्रकार 366 28 सत्यतिकवादी सत्सम्प्रयोगजस्य सदुत्पादादित्रयात्मकं सन्दिग्ध 1 97 22 सन्दिग्वसाधन 2 32116,25] सन्दिग्धसाधनव्यतिरेक सन्दिग्धसाध्य 1 268 2. सन्दिग्धसाध्यव्यतिरेक 1 268 2 | सन्दिग्धासिद्ध 241 241 2 12 2 241 10 2 226 1 321 धास्मान्तर घग्यता शूम्पबादी शेषनत् शौदोदनि भदानुकूमोस्पत्ति भीवईमान मोनृजनप्रवर्तन मोत्रादित्ति स्वमसभक्षण 1 1 4 51 534 2 207 11 2 | सन्दिग्धोमय सन्दिग्धोमययतिरेक 1 सत्रिकर्य 24 मपटमापि 18 सपक्षकदेशवृत्ति समभङ्गी सप्तविंशतिविषय समभिरूद समवाय 2 208 पाररूप्य 2 293 2 209 संकल्प संग्रह संग्रापलीक संशासशिश्लोक संयोगी संयोग्यादि 366 26 समयात्री समवायका समवाय 662 18.2.. (बि) विरोधि 208 28 | समुदयमत्य समुदघातददार सम्प्रयोग 2 344 मम्बवाभिधेयप्रयोजनलक्षण सम्यगेकान्त सर्वशून्यवाद सव्येतरनारीकुचचूचुकवत् 1 386 17 सहोपलम्म साकारवाद साध्य संबर - संविदाईत . 1 252 संवत 2 196 2 226 23 11 संशयादि संमायादिदोषासन संशवादित संहति Page #513 -------------------------------------------------------------------------- ________________ म्यायविधिपधिप भाग पृष्ठ 2 11 न EiPEN AIA: 4 . सौगत सारख्य भाग पृष्ठ 1 118 1 132 1 138 15 20 21 2 281 1 2. 271 1 222 1 224 1 226 2 241 सारस्यसिद्धान्तानमिशान सापण्या दिमत सामग्रीरुप साधनाथ्यावृत्त सापादिसमा जाति साध्यविकल साच्याभास सध्याव्याच सामाग्य सामान्यतोष्ट 2 240 28 1 387 16 1 478 23, 25 19, 27 369 18 सिंहपुरोवर सिशास्तम्मापत्ति सुगत 2 176 2 217 2 233 2 255 24,27 2 257 25 2 258 19 2 259 8 2 240 2 242 2 262 2 338 सुनिदिचतासम्मवराषकप्रमाणत्व 177 26 सुभाषित सूत सेनावनप्रतिभासवत् सौमत । सौत्रान्तिक 1 97 23 | स्फोटाख्य 1 112 27 / स्मरणशान 2 328 Page #514 -------------------------------------------------------------------------- ________________ 452 स्मृतिप्रमोषवाद स्याद्वाद स्याद्वाद विद्यापति स्यादवादविद्विष् स्वादनादानुगमन स्यादवादामोघलाञ्छन स्याद्वादिमत स्याद्वादी कौपीनप्रकाशन भाग 1 1 2 380 369 392 61 33 2 333 2 203 1 28 1 ऋ 1 1 म्यायोपनिकायाचरणं paM0 d पूछ 72 57 64 2 82 2 312 2 235 6 स्वप्नान्तिक 7 स्वाभावानुपलम्भ 19 स्वभावानुपलम्भ 9 | स्वरूपा सिद्ध 10 | स्वसंवेदन 1 29 3 9 13 स्वसंवेदन प्रत्यक्ष स्वार्थातिलक घन स्वात्म किया विरोध 2 22 1 19 | हरिहरा दि हिंसा हेत्वाभास माथ za 1 *** 2 218 2 191 2 226 2 258 1 531 s 288 1 217 paM0 Ba 17 1 11 23 6 8 17 2 241 15 2 257 25 2 256 3 2 129 * 2 210 19 Page #515 -------------------------------------------------------------------------- ________________ 1 मूलटिप्पण्युपयुक्तग्रन्थसङ्क एतविवरणम् ka0 vi0 - अककङ्कप्रन्यत्रयम्, टिप्पणी [ सिंधी देव0- ऐतरेय ब्राह्मण [ आनन्दाश्रम सीरिज, पूना ] जैन सीरिज, कलकत्ता ] pra0 naM0 428 कठो0, कठोप0- कठोपनिषद् [ गीताप्रेस गोरखपुर ] प्रथम खण्ड 66, 35, 362, 440, 534 0 0 225, 339, 254 अपोहसि0 अपोह सिद्धिः [ एशियाटिक सोसाइटी 50 kha0 319, 351, 352,438, 458, 510 dvi0 kha0 90, 273, 276 कलकत्ता ] kA0- कातन व्याकरण pra0 10 133 pra0 sa0 505 अभिधर्मको 0 - अभिधर्मकोश [आनमण्डल प्रेस, काशी] काशि0 - मीमांसालीकवार्तिकस्य सुचरितमिश्र विर चिता बाशिका टीका [ त्रिवेंद्रम ] pa0 0 506 [ गायकवाड किरणा0 - किरणावली [चौख0 काशी] ma0 kha0 439 pra0 ख 14 अभि- अभिसमयालोकालङ्कार सीरिज bar3हीदा ] pra0 sa0 364 पक्षिमि*- अवयविनिशम् सोसाइटीकलकत्ता ] 0 0 368, 370, 371 pra0 kha0650 अष्टश-अष्टशती अष्टसहस्रयां मुद्रिता [ निर्णय चतुःश0 चतुःशतक विश्वभारती माला, सागर प्रेस, बम्बई] शान्तिनिकेतन । 500 366 छान्दो0 छाग्दोग्योपनिषद [ गीताप्रेस गोरखपुर ) 00976 214, 244, 352, 458, | एशियाटिक कोशी0 - कोशीतकि ब्राह्मणम् [आनन्दाश्रम सीरिज, पूना 3 005, 54, 300 सह-अष्टसही [ निर्णयसागर प्रेस, बम्बई] pra0 kha0 54, 57, 137, 301, 472 dvi0 0 199, 243, आपल0 - आमपरीक्षा [जैन सिद्धान्तप्रकाशिनी संस्था, कलकत्ता ] pra0 0 28 इ [जैन सिद्धान्तप्रकाशिनी भासमी0 - आसमीमांसा, संस्था, कलकत्ता ] pra0 kha0 25, 27, 192, 415, 437, 429, 469, 485 dvi0 0 38, 19, 233, 255, 298, 365 | शा-ईशावास्योपनिषद् [गीता प्रेस, गोरखपुर ] pra0 kha0 210, 311 u0- उत्तराध्ययन सूत्रम् [ आगमोदय समिति, सूरत ] pra0 kha0 428 ऋग्वेद [ आनन्दाथम मीरिज, पूना ] dvi0 0 34 463, 464, 462, 476, 513, 533 dvi0 0 16, 34, 42, 10, 164, 276, 280, 201, 134, 351 जपथ - जयधवलाटीका, [ di0 जैनसंघ मधुरा ] pra0 सं 0 66 जैन के बाद - जैनतर्कवार्तिकवृत्तिः [ सिंधी जैन सीरीज ] dvi0 0 181 जैनेन्द्र0 - जैनेन्द्र व्याकरण [ जैन सिद्धान्तप्रकाशिनी संस्था कलकत्ता ] pra0 0 541 dvi0 0 360 जैने0 महा0 - जैनेन्द्र महावृत्तिः [ सनपीटसका ] pra0 [saM0 58 | जैमिनि0 - जैमिनी सूत्रम् dvi0 0 218, 319 Page #516 -------------------------------------------------------------------------- ________________ विनियमिवरणे तस्यको0-सारख्यतत्वकौमुदी [चौख काशी] मम्मसं-द्रव्यसंमः [ रायचन्द्र शास्त्रमाला, बम्बा ] प्र. सं. 229 ...वं. 66, तत्वसं-तस्त्रसंग्रहः [गायकबाद सीरिज, bar3ईदा] saM0-धर्मसंग्रह[आक्सफोर्ड मुनि0 सीरिज] प्रखं. 16, 19, 28, 56, 82, 128, .. pra0 kha0 11, 14 . 129, 356, 358, 366, 371, 393, , भित्रक421, 452, 469 dvi0 kha0 333 dvi0 saM0 300 ग्यायमुक-न्यायकुमुदचन्द्रः [माणिकचन्द्र दि. सरवसं. paM0-तत्वसंग्रहपछिका गायनयामीति ! . . जैन अन्यमाला, बम्बई) par3औदा ] प्रखं: 66, 216,221 392, 430, 538, प्र. स्व. 53, 128, 131, 169, 366 28, 212, 32, 311 - 439, 469. याचदी-न्यायदीपिका [जैनसियान्त प्रकाशिनी निख. 226 : संस्था] त. mA0-तत्त्वार्थभाष्य दिवचन्द्र लालभाई, सूरत] : . 0 saM0 86 भयायम -न्यायप्रवेशवृत्तिः [bar3औदा संसीरीज तस्वार्थवार्तिक-[जैनसिद्धान्तप्रकाशिनी संस्था करू.]: प्रखं055, 132 pra0 kha0 431 न्यायविक ल्यायमिन्दुः [ चौखम्बा संस्कृत सीरिज] तर्कभाष-तर्कभाषा मोक्षकरीया [चौथा सं. सीरीज) : 10 kha0 11, 11, 16, 42, 43, 80, 124, पाख0 164 138, 164, 176, 359, 448, 518, तको -तत्वार्थश्लोकवार्तिकम् [निर्णयसागर प्रेस, बम्बई] शिवीय खं. 54, 76, 77, 79,80, 81, pra0 kha0 3, 55, 56 82, 124, 128, 133, 136, 138, 143, र स्व. 187, 2.6, 220, 23 145,152,155, 156, 157, 164,177, 180, 181, 182, 192, 199, 200,210, 10 सा-तत्त्वार्थसार [प्रथमगुच्छकामति] 211, 226, 229, 251, 286, 300, vi0 kha0 360 308, 325, 329, 358, 361 ता sU0-तत्वार्थसूत्र [ सार्थसिद्धिसम्मतसूत्रपाठा- म्यापविन्टी-न्यायविन्दुटीका [चौखम्बा, काशी] वितम् ] pra0 kha0 10, 13, 53,54, 56, 15, 288, प्रख. 5,50, 96, 161, 428, 430, ! 386, 530 पावमा0-:पायमाश्यम् [ गुजराती प्रेस, बम्बई ] dvi0 kha0 97, 102, 113, 138, 144, pra0 sa0 54, 111, 113, 214,222,42, 222, 256, 255, 310, 334, 347 536, 537, 538 vi0 kha0 201, 242, 324, 364 सहाय, वि. प.-तिलोयपण्णप्ति जीवराज पावमयायमञ्जरी [चौख. सीरीज काशी] सोलापुर] प्र. 902,66 . प्र.स. 56, 55, 429, 430, 535, 540 नै, तैत्ति-सइत्तिरि संहिता [ चौ. फाशी] भ्यायवा-न्यायकार्तिकम् [चौखम्बा, काशी] pra0 kha0 318, 351, 438 pra0 sa0 376,418,429,538,539,540 dvi0 kha0 43, 90, 268, 335,351, 352 hi0ख 201, 203, 205, 326 ते. 30 सां. bhA0-तैत्तिर्मपनिषद शाबरभाष्यम् न्यायवा साओयायबार्तिकतात्पर्यटीका [चौखम्मा . [ मीता प्रेस, गोरखपुर ] सीरीब काशी 0 saM0 477 Page #517 -------------------------------------------------------------------------- ________________ मूलटिप्पण्युपयुक्ताम्यसङ्केतषिधरणम् भ्याषसा-न्यायसार एशियाटिक सोसाइटो, प्र. वा. प्रमाणवार्तिकम् [ बिहार ur3ईसा प्रमाणवा. कलकत्ता] रिसर्च सोसाइटी ] pra0 kha0 418 प्र. 0 9, 10, 11, 14, 15, 17, 18, 19, 21, 22, 23, 24, 32, 35, 36, vi0 kha0 206 भ्यायसू-न्यायसूत्रम् 37, 38, 42, 46, 49, 68, 69, 77, प्र. स्त्र 49,59,179, 221, 223, 414, 78,81, 86, 88, 90, 95, 93, 14, 200, 102, 108, 109, 111, 112, dvi0 kha0 114, 181, 234, 242, 246, 117, 118, 128, 129, 142, 147, 244, 361 151, 155, 156, 160, 162, 169, म्पायसू. मा-न्यायसूत्रभाष्यम् [चौक, काशी] / 177, 184, 194, 196, 198, 199, प्रास्त्र. 373 14", 242, 3, 249, 251, 252, पवास्ति-पञ्चास्तिकायः [रायचन्द्रशाखमाला, 253, 254, 257, 259, 262, 263, बबई ] 264, 265, 266. 265, 268, 269, प्र. स्व. 428 270, 273, 274, 275, 285, 289, परमात्मा-परमात्मप्रकाश[रायचन्द्र शास्त्रमाला, 294, 29, 299, 305, 306, 307, सम्बई 312, 317, 318, 320, 321, 323, प्र. kha0 428 326, 331, 340, 349, 354, 357, परीक्षामु0-परीक्षामुखसूत्रम् 358, 351, 364, 368, 370, 371, प्रख0119 380, 386, 385, 389, 391, 396, पाणिनिः पाणिनि व्याकरणम् 397, 399, 400, 401, 404, 405, पा- व्या. प्र. kha058, 252 pA0 . ) dvi0 kha0 118, 319 421, 426, 430, 441, 444, 466, पात. म. / पात जलमहाभाष्यम् [चौखम्बा 469, 458, 479, 480, 481, 482, pA0 म्हा। सीरीज, काशी] 483, 487, 488, 493, 501, 504, pra0 kha02 515, 516, 519, 521, 524, 527, दूइ ख 222 528, 529, 532, 533 पा. म. पस्प-पातञ्जल महामाष्यम् पस्पशाहिकम् dvi0 kha0 9, 11, 13, 14, 15, 16, 20, [चौखम्बा, काशी] 21, 22, 23, 36, 49, 50, 51,52, pra0 sa0 28 54, 76, 83, 84, 86, 89, 91, 101, प्रा. प.-प्रकरणपम्जिका [चौखम्बा सीरीज, 103, 112, 116, 117, 123, 141, काशी] 149, 152, 154, 15, 162, 166, pra0 sa0 31,71 167, 168, 169, 172, 175, 176,178 प्रज्ञाप. सू.-प्रशापनासूत्रम् [ आगमोदय समिति ] 180, 183, 186, 188, 189, 197,198 pra0 kha066 200, 216, 226, 230, 233, 237,241 प्र. परी) प्रमाणपरीक्षा [जैनसिद्धान्त pra0 संस्था, 251, 253, 254, 258, 260, 261,262 काशी प्रमाण प. प्र.ख. 56, 221, 286 / 263, 265, 266, 267, 268, 269,270 di0 kha0 225 282, 320, 321, 327, 338, 339,341 प्रमाण mo0-प्रमाणमीमांसा [सिंधी जैन सीरिन, ! 342, 343, 344, 345, 360, 361,365 366, 367 कलकत्ता] pra0 kha0 386 30 वार्तिकास-प्रमाणवातिकालंकारः [भिक्षु गहुल दि. खु. 236 सांकृत्यायनसत्क] Page #518 -------------------------------------------------------------------------- ________________ भ्यायविनिमयविधरणे pra0 kha07, 12, 13, 14, 15, 16, 17, ! प्रमेयक---प्रमेयक्रमलमार्तणः [निर्णयसागर, बम्बई] 19, 20, 23, 24, 25, 27, 35, 36, pra0 kha0 57, 216, 219, 509 38, 31, 44, 45, 45, 51, 73, 75, vi0 kha0 203, 243, 288 76, 80, 81, 89, 10, 11, 93, 94, प्र. bA0ma0 pU0-प्रमाणवार्तिकमनोरयमन्दिनीवृत्तिः 97, 100, 101, 103, 107, 111, : [विहार ur3ईसा, जल] 117, 119, 12, 135, 11, " 50 , 16, 18, 19, 35, 36, 143, 146, 151, 159, 160, 163, ! 46, 194, 199, 240, 268, 361, 164, 169, 170, 171, 174, 157, 368, 389 184, 185, 186, 194, 195, 216, प्र. वा. स्व . TI । प्रमाणवार्तिकस्ववृत्तिटीका 224, 225, 241, 244, 245, 246, ! प्र. का स्व. TI0 [बिहार, ur3ईसाजर्नल ] 246, 249, 250, 255, 256, 258, pra0 kha0 15,36, 108, 246, 248, 286, 260, 264, 265, 267, 268, 269, 439, 476, 480, 488 270, 274, 276, 278, 279, 2.82, द्विख. 14,66, 103, 225, 228 285, 288, 292, 294, 296,298, मक व्यो. प्रशस्तपाद भाग्यस्य बोमवती टीका 303, 306, 314, 316, 318, 320, मंश व्यो. [चौखम्बा सीरीज, काशी ) 330, 331, 348, 354, 356, 361, म ख 62, 112, 181, 582, 183, 362, 365, 364, 370, 382, 384, 184, 212, 213, 214, 367, 373, 386, 396, 397, 398, 399, 402, 374, 410, 419, 421, 443, 454 405, 406, 409, 441, 452, 467 dvi0.196,208, 214, 325 468, 474, 482, 500, 501, 522, प्रश0 कन्ध-प्रशस्तपादभाष्यत्य कन्दली टीका 525, 526, 525, 531, 534 [विजयनगर सीरिज, फाशी ] fk0 kha03, 11, 14,70, 82, 83, 84, pa0 kha0 367, 386, 410, 419 83, 87, 88, 89, 92, 103, 105, प्रश्न मा--प्रशस्तपादभाष्यम् [विजयनगर सिरीज 121, 122, 125, 127, 132, 146, काशी] 147, 152, 158, 162, 175, 156, pra0 sa0 121, 411, 413, 418, 426, 188, 192, 194, 199, 200, 224, 451, 452, 508 262, 265, 266, 268, 270, 275, . ___vi0 kha0 135, 223, 277 282, 284, 319, 338, 339, 340, प्रभो0-प्रश्नोपनियत [गीता प्रेस, गोरखपुर ] 341, 342, 146, 348 | pra0va0 465 pra0 समु. / प्रमाणसमुच्चयः [ मैसूर यूनियर्सिटी । पृ-इसी प्रभाकरकृता [ मद्रास युनि0 सीरिज] ममाणस. सीरिज] pra0 kha071, 302 pra0 sa0 18, 195, 354 dvi0 kha0 188 vR0 संबृहत्संघयणी आरमानन्द सभा, भावनगर] प्रमाणसमुरी1 प्रमाणसमुच्चयटीका [ मैसर pra0 kha0 511 प्रमाणस.TI. यूनि. सीरिज] सुहस्व-हस्वयम्भुस्तोत्रम् प्रथमगुच्छ कान्तर्गतम् pra0kha010, 86 प्राव.4, 163, 249, 435, 458 प्रमाणसं-प्रमाणसंग्रहः सिषी जैन सीरिज, कलकत्ता, di0 स्व.238, 249, 257, 288, 337 pra0 kha066, 89, 97, 104, 115 di0 ख 129, 181, 225 हदा-वृहदारण्यकोपनिषद् निर्णय सागर, बम्बई] प्रमाणसं स्व-प्रमाणसंग्रह स्वति: pra0 kha0 175, 177, 313, 314, 344, सिंघी जैन सीरिज] 349, 350, 352, 353, 438, 458, प्र.ख.162 463, 496, 510,539,532 Page #519 -------------------------------------------------------------------------- ________________ मूलटिप्पण्युपयुक्त ग्रन्थसङ्केतविवरणम् 457 vi0 kha0 12, 16, 18, 19, 64, 268, | मनु0-मनुस्मृति-[निर्णयसागर, बम्बई ] 301, 334 वृहदा. भा. वान्हदारण्यकोपनिषद्भाष्यवार्तिक- म. ग्रा- [ ] टीका [आनन्दाश्रम, पूना) pra0 ख 344 pra0 kha0 312 महाभाओ-महाभाष्यम् [चौखम्बा, काशी] यह pa0-बृहती पञ्जिका [ मद्रास युनिक सीरिज]] | di0 kha0245 प्र.ख. 7 मी भान्मीमामाभाष्यम् । चौखम्बा, काशी ] रोधिचर्या-बोधिचर्यावतार: [एशियाटिक सोसाइटी । dvi0 kha0 344 कलकत्ता) mI0 zlo0-मीमांसा लोकधार्तिकम् [चौखम्बा, काशी] घोधि प. प.-बोधिचयावतारपब्जिका [एशिया- pra0 kha07, 8, 29, 31, 52, 187, 188, टिक सोसाइटी] 181, 196, 200. 282, 439, 455, प्रख014 माबिक-प्रविन्दूपनिषद् [ निर्णय सागर, बम्बई ] dvi0 kha0 37, 38, 40, 41, 44, 45, vi0 ख 34 46,50, 56, 57, 58, 61, 62, 73, म. mA0-अलसूत्र शांकरभाष्यम् [निर्णय मागर, 74, 75, 77, 78,79, 82, 151, 152, बम्बई] 284, 287, 288, 320, 301, 304, प्रख 352, 465 305, 306, 307, 308, 309, 312, मासिक-पिद्धिः राष्ट्राम सीता 114.315, 316, 317, 358, 319, pra0 kha0 311, 313, 314, 215, 317, / 322, 323, 327, 362, 367 345, 346, 147, 436, 430, 452, मी सूक-मीमांसासूच [ जैमिनिसूत्रम् ] 453, 457, 458, 451, 460, 461, प्रख0 203, 463 462, 473, 498 मुण्डको0-मुण्डकोपनिषद् [ गीता प्रेस, गोरखपुर ] अहमसि. पाव-ब्रह्मसिद्धिव्याख्या pra0 स्त्र0 318, 319, 352 म. स्व. 309, 310, 437 मंषत u-मेषदूतम् उत्तरखण्डम् पक्ष सूक-ब्रहासूत्रम् निर्णयसागर प्रख0263 मैग्रा-मैत्रायुपनिषद् प्रख 476, 511, 533 pra0 kha0 352 dvi0 kha0 341 ब.सू. zAM0 मा ब्रह्मसूत्र शांकर भाष्य निर्णय । यजुः पुरुष-बजुःसंहितापुरुषसूनाम् [ बम्बई ] स. 176 सागर, बाई] याज्ञ0-याशवल्क्यस्मृति pra0 sa0452, 464, 465, 477, 5.1, : प्र. kha0 57 युक्तिदी-युक्तिदीपिका . सांध्यतत्वकौमुदीटीका di0 kha0349 [कलकत्ता यूनि] bha0 gI0-भगवद्गीता [ आनन्दाश्रम, पूना] pra0 kha0 229 pra0 sa0 477 युक्त्यनु0-युक्त्यनुशासन माणिक चन्द्र ग्रन्थमाला भवसन्तक-मवसन्तत्युपनिषद बम्बई] pra0 ख 65, 499 प्रख0 310 dvi0 kha0 258, 351 मझिम जीवकसुध-मझिमनिकाय जीवकसुत्त । मुक्पनुशा. TI-युक्त्यनुशासनटोका [ माणिक[अंबई यूनि] चन्द्र ग्रन्थमाला, धम्बई ] . प्रव. 530 प्रख0221 Page #520 -------------------------------------------------------------------------- ________________ न्यायविनिश्वयविवरणे योगभा0- योगसूत्र व्यासभाष्यम् [ चोखम्बा, काशी] | वैयाकरण bhU0 50-वैयाकरण भूषणम्, दर्पण टोका pra0 kha0 231, 233, 234, 236, 238, [ चौखम्बा, काशी] प्र 0 0 25 = 239 dvi0 0 273 योगायोगवार्तिकम् [ चौखम्बा, काशी] प्र 0 0 233 योगसू0 योगसूत्रम् [ चौखम्बा, काशी ] pra0 0 231, 235, 238, 239 dvi0 kha0 263, 273 रत्नक0 - रत्नकरण्ड [क] चारः [ माणिकचन्द्र-मन्थ- शाकटा0 - शाकटायनध्याकरणम् [लाजरसप्रेस काधी ] pra0 10 204, 357, 405, 415, 467, 502 माला, बम्बई] pra0 0 54 रत्नाकरा0 - रत्नाकरावतारिका [ यशोविजय ग्रन्थ माला, काशी] dvi0 0 236 राया0-(जवार्तिकम् [जैनसि0 pra0 कलकत्ता ] pra0 0 95, 204, 431 लघी0-उपीयस्त्रयम् [माणिकचन्द्र मन्थमाला, बंबई ] * 0 0 25, 66, 67, 68, 96, 97, 116 475 tri0 kha0 187, 234 लधी0 vi0-लघीयस्त्रयटिप्पणम् अकल प्रन्थत्रयान्तर्गतम् [ सिंधी जैन सीरिज, कलकत्ता ] pra0 sa0 428 ghI0 sva0 [ लघीयस्त्रयस्वषृत्तिः लबी sva0 ] [ अकलङ्कग्रन्थत्रयान्तर्गता ]. pra0 sa0 62, 64, 66, 67 लौकिक 0 तु 0 - लौकिकन्यायाञ्जलितृतीयभागः [ निर्णय सागर, चम्बई ] pra0 10 506 बाप बाक्यपदीयम् [ चोखम्बा सीरिज, काशी] प्र 0 102, 216 dvi0 0 230, 332 पादन्या0-वादन्यायः [ महाबोधि सोसाइटी, सार नाथ ] dvi0 0 236, 237, 238, 239, 242 विशति vi0 - विशनिमात्रता सिद्धिविंशिका [ पेरिस ] 0 kha0 366 विधि त्रि. न्यायक0 - विधिविवेकन्यायकणिका ठीका [ लाजरस प्रेस, काशी] pra0 kha0 112 वैशे0 sU0 - वैशेषिकसूत्रम् [ चौखम्बा ] pra0 kha0 121, 124, 125, 412, 417, 422, 424, 451, 452, 507, 508, 509, 518 dvi0 0 98, 114, 142, 146, 209, 280 dvi0 0 109, 137, 368 शाबर भाग्यम् [ आनन्दाश्रम, पूना ] pra0 kha0 31, 113, 188, 511 vi0 kha0 60, 318, 330 शास्त्री0 - शास्त्रदीपिका सुदर्शनाचार्यकृत टोकासहिता pra0 kha0 190 श्वेताश्वेताश्वरोपनिषद् [ निर्णयसागर, बम्बई] प्र 0 0 221, 319, 350, 352, 466, 514 शाबरमा0 zA0 bhA0 सन्ताना0 - सन्तानान्तर सिद्धिः [ राहुल सांकृत्यायन सत्का] pra0 kha0 203 सन्मति0 सम्मति 0TI0 सन्मतितर्कटीका [ गुजरात पुरातत्व मन्दिर, अहमदाबाद ] pra0 0 56, 58, 66, 133, 484 dvi0 0 236 सहभंगि0- सप्तभङ्गितरङ्गिणी [ रायचन्द्रशास्त्रमाला, बम्बई] pra0 kha0 25 सर्वदाम्स - सर्ववेदान्तसिद्धान्तसंग्रहः - प्रकरण संप्रहान्तर्गतः [ ओरिएण्टल बुक एजेन्सी, पूरा ] pra0 kha0 316 सर्वार्थसिद्धिः [ सोलापुर ] pra0 kha0 66 सोमप्रका0- सांख्यकारिका [ चौखम्बा काशी ] pra0 kha0 115, 233. 235, 471, 514 dvi0 0 271, 228, 335 Page #521 -------------------------------------------------------------------------- ________________ मूल टिप्पण्युपयुक्तप्रन्थ सकतविवरणम् . 555 सा मार-सांख्यकारिकाऽमाठरवृत्तिः [चौखंबा । प्र-प्रस्तावः काशी] इको श्लोक प्र. न. 31,54, 229, 524 | सिद्धिविही -सिद्धिविनिश्चयटीका [paM0 सुखद्वि0 kha0272 लालसत्का] सौ तवरको सारख्यतम्यको मुदी [चौखम्बा । साताको काशी] स्फुटार्थ अभि-स्फुटार्या अमिधर्मकोशव्याख्या 10 ख- 31,471 [विक्लोथिका बुखिका राशिया] di0 kha0 181, 208 pra0 kha02, 82 खि. kau0-सिद्धान्तकौमुदी स्फोटसि -सोटसिद्धिः [ मद्रास यूनि.] pra0kha0 33, 34 ___ dvi0 sva0 329, 330, 331, 332 सिर द्वानिं0-सिद्धसेनद्वात्रिंशिका भावनगर] स्था0ra0 / स्यादवादरलाकरः [भैतप्रभाकर dvi0 kha0 256 स्या रमा कार्यालय, पूना सिविधि-सिद्धिविनिश्चयः सिद्धिविनिश्चयटीकातः । pra0 sa056, 216, 221 समुद्धृतः[सम्पादकसत्क] dvi0 kha0 181, 339 pra0 sa063, 66, 70, 98, 168, 169, | हेतुषि-हेतुविन्दुः bar3औदा सीरीज ] 179, 181, 231, 233, 304, 376, प्र.स. 283, 365 391, 408, 414, 417, 418, vi0 kha0 152 432, 441, 475, 493, 496, 520, | हेतुमिरी.-हेतुबिम्पुटीका [बदौथा सीरीज7 प्रख0 11,55, 119, 133, 151, 321, di0 स्व. 9,34, 41, 52, 110, 133, 385, 446, 447, 448, 449, 452, 161, 162, 166, 181, 231, 238, 252, 329, 265 dvi0 स्व. 155, 153, 149, 191, 197, का-कारिका 198, 354 गा--पाया म. 70-हैयशतवदासुशासनवृत्तिः [ मा] परिक-परिच्छेद प्रव058 मुद्रक-भोपकामा कपूर, शाममा पन्नासप, बनारस, 21-1.