________________
२।१९७
२ अनुमानप्रस्तावः समर्थम् , व्यतिरिक्तभावप्रतिपत्तेर्व्यतिरेचयितव्यवस्तुप्रतिषत्तिनान्तरीयकत्वात् । अथ तदेव नीलादिकं यथास्वमात्मनि ज्ञानान्तराभावमवैति तत्किं तदर्थेन व्यतिरिक्तज्ञानेनेति चेत् ! न; विना तेन तदेवेत्यादेरपि दुरवरोधस्यात् । न कोकेन तस्य सर्वस्याऽनवगमे युक्तमिदं तदेवेत्यादिकम् , एकज्ञानव्यापारतचैवास्य प्रतीतेः । ततोऽस्त्येव ज्ञानमन्तिरं नीलादेः । कथं पुनस्तेनाप्यन्यापारेण तस्य ग्रहणम् । सव्यापारत्वे ऽनवस्थानस्य प्रतिपादनाविति चेत्, न; स्वत एव तस्य व्यापारत्वेन ब्यापारान्तरकल्पना- ५ वैफल्यात् । स्वतोऽपि सर्वग्रहणव्यापारमेव तत् कस्मान्न भवतीति चेत् ! नीलमपि स्वतो नित्यं व्यापि च फरमान भवति । स्वहेतोरेव नियतकालदेशतयोत्पत्तेरिति चेत्, न; अन्यस्यापि तत एव नियततयापारत्वेनोत्पत्र विशेषात् । यत्पुनरुक्तं मस्तकस्फोटविज्ञानप्रकरणे
"अदृष्टं पश्यतीत्येतत् सुतरामतिदुर्घटम् ।
दृष्टं च पश्यतीत्येतत् व्यर्थकत्वात् सुदुर्घटम्।।" [ ] इति । १०
तदपि न युक्तम् ; अदृष्टस्यैव पावकादेग्नुमितस्य पुनदर्शनात् । तदपि दृष्टमेव दृष्टतथैव तत्रानुमानस्यापि प्रवृत्तेरिति चेत् न; दर्शनाभावे दृष्टवस्यासम्भवात् । दर्शनभावे व्यर्थ तैब अनुमानस्य सन्निहितगुपवदिति निवेदितमेव तत्पूर्व सविस्तरमिति नातीव निबंध्यते। कुतश्च दृष्टत्वं नीलादेर्यतः परेण उदर्शनं व्यर्थमुच्यते ! स्वत एवेति चेत् नः परम्य तद्विषयस्य दर्शितत्वात् । सतोऽपि परस्य कथं तद्विषयत्वं तत्र व्यापाराभावात ? न हि समसमयस्य तत्प्रतिभासस्य तदायत्तत्वमुपपन्नम् , अन्यथा १५ दीपपतिभासोऽपि तुल्यकारतदन्तरायत्त: प्राप्नुयात् । तन्नेदं समञ्जसमुपकल्पितम् । अभिहितं चेदं तत्रैव प्रकरणे
"समानकालयोरेव कार्यकारणता यदि । भवेदेवं यदि भवेद्वथापार इह कस्यचित् ।। प्रदीपयोरपि भवेत् ग्राह्यग्राहकता तथा।
घटयोरपि तेनेदमसमञ्जसत्तिकम् ॥" [ ] इति चेत्, अहो भवान् अश्वारूढोऽपि मश्वं न पश्यति, यतोऽनेन विचारेण नीलतज्ज्ञानद्वयं पश्यन्नपि परतस्तत्प्रतिपत्ति प्रतिषेधति । न हि विचारस्यातद्विषयरवे तेन तत्र ग्राहकमाबस्यान्यस्य वा निराकरणमुपपन्नम् अमतिपन्ने भूतले कलशनिषेधवत । ततो यथा स्वहेतुतस्तथोत्पत्तर्विचारस्य तद्विषयत्वं तद्भावनिषेधविषयत्वं वा समसमयस्यापि तथा दर्शनस्यापि नीलादिगोचरत्वमुररीकर्तव्यं २५ तथाप्रतीतेः । न प्रदीपादिभिरतिप्रसङ्गापादनं तत्र तत्प्रतीतरभावात् । ततोऽस्ति बाह्यस्याप्युपलम्भ इत्यसिद्धिरेवैकोपलम्भस्य हेलर्थस्य |
तथा पृथगनुपलम्भस्यापि । न हि तत्र किञ्चित्प्रमाणम् अप्रतिबन्धात् । न हि तत्र तस्य तादाम्यम् । तद्वन्नीरूपत्वापत्तेः । तस्यापि पुनः प्रमाणान्तरेण तदात्मना महणेऽनवस्थापत्तेः । नापि तस्मात्
५ निर्बध्यते आ०, ब०, प० । २ -प्रयदर्शनात् प० ।