________________
२२६ न्यायविनियमिधरणे
।२।१९७ व्याख्यातं प्रागेवेदम् । तत्र विरुद्धो नाम साध्यासम्भव एव मावी । स च द्वेधा विपक्षव्यापी तदेकदेशवृत्तिश्चेति । तत्र तयापी निरन्वयविनाशसाधनः सत्त्वकृतमत्वादिः, तेन परिणामस्यैव तद्विपक्षस्य साधनात्, सर्वत्र च परिणामिनि भावात् । तदेकदेशवृत्तिः प्रयत्नानन्तरीयकत्वश्रावणल्वादिः, तस्य 'तत्साधनस्यापि विद्युदादौ परिणामिन्यप्यभावात् ? तथा साध्ये सत्यसति च यस्यासिद्धिरसौ ५ असिद्धी नाम | स तु अनेकधा चायम्-अज्ञातसन्दिग्वस्वरूपाश्रयमतिज्ञार्थंकदेशासिद्धविकल्पात् । तत्राज्ञातसिद्धः सर्वोऽप्येकान्तवादिपरिकल्पितो हेतुनिवहः, तत्परिज्ञानात्य “परोक्ष [ ज्ञान ] विषय" इत्या दना "विमुखज्ञानसंवेदः" इत्यादिना च प्रतिक्षेपात् । सन्दिग्धासिद्धो यथेह निकुञ्ज मयूरः के कायितादिति । तत्र हि यदा स्वरूप एव सन्देहः किमयं मयूरस्यैव स्वरः आहोस्वित् मनुष्य
स्येति ? तदाश्रये वा किंमस्मान्निकुआत् केकाययितापात आहोस्पिदन्यत इति तदा भवत्येव १० सन्दिग्धासिद्धत्वमस्य ।
स्वरूपासिद्धी यथा-"सहोपलम्भनियमादभेदो नीलतद्धियोः" [ ] इत्यत्र' यदि युगपदुपलम्भनियमो हेत्वर्थः; सोऽसिद्ध एव विषयदर्शनेऽपि सन्तानान्तरगतस्य तज्ज्ञानस्य कुतश्चित्तत्प्रतिपत्तावपि तद्विषयविशेषस्य अनवगतेरिति प्रथमप्रस्तावे निरू
पितत्वात् । अथैकोपलम्भनियमः; सोऽपि तादृश एव । न ोकस्य ज्ञानस्यैवोपलम्भो बहि१५ रर्थस्यापि तद्भावात् । क: पुनरयं बदिरों नाम यस्योपलम्भात् एकोपलम्भस्यासिद्धिः ?
नीलधवलादिरिति चेत्, न तन्मात्रेण तत्वमपि तु ज्ञानादर्थान्तरले तद्वद्यत्वे च, तन्मात्रस्य ज्ञानस्वेऽप्यविरोधात । न च नीलादेरन्यज्ज्ञानं पश्यामो यतोऽर्थान्तरत्वं तद्वद्यत्वं चा तस्य भवेत् । अन्यतिरेके तु न तस्य बहिरर्थवं सुखादिवत् ज्ञानत्वस्यैवोपपत्तेः । अथ नीलमहं पश्यामीति प्रतीतेः कथमर्थान्तरस्य ज्ञानस्थामावः अहबुद्धिवेद्यस्य तत्त्वादिति ? तदपि न युक्तम् ; कर्तृ कर्मक्रियारूपस्यापि विभागस्याविभागरूपे नीलादावेव कल्पितरूपत्वात, शिलापुत्रस्य शरीरमित्यादिवत् अतात्त्विकत्वात् । न हि तत्त्वतोऽहम्प्रत्ययस्य तत्र व्यापारः । व्यापारे वा तत्रापि तद्वद्ये व्यापारान्तरेण भवितव्य तत्राप्यपरेणेत्यनबस्थानं भवेत् । व्यापारमत्र्यापार एव स प्रत्येति चेत्, नोलादि किन्न तथा प्रत्येसि ! मत्येतु को दोष इति चेत्, सर्व तर्हि प्रतीयात् अविशेषात् । न चाहमित्यवि शरीरा
दन्यः, स्थूलोऽहमिति तरसामानाधिकरण्येन प्रतीतेरन्यथाऽसम्भवात् । शरीरस्य च ग्राहकरवे प्राथमपि २५ तदेवेति सिद्ध नीलादितज्ज्ञानयोरनन्तरत्वमिति कथं तस्य बहिार्थत्वमिति चेत् ? उच्यते-तदेव
तदर्थान्तरं ज्ञानं यस्यायं भवद्विचारो व्यापारः | सोऽपि नीलादीनामन्यतमस्यैवेति चेत् ; न तस्य स्वरूपादन्यत्रा ऽप्रवृत्तेः । न हि तत् नीलादिकमशेषमविषयोकुर्वत् तद्वयतिरिक्तज्ञानाभावमतिपत्तौ
१ अनित्यत्वसाधनस्यापि । २'ससु' एते पदे व्यर्थे । त्वनेक-ता।३ न्यायविश्लोक श११ । ४ न्यायवि० श्लो० १।१९। ५ "वयंत्र नीलाभारतदियो तयोर मिनरवं साध्यधर्मः यथोक्तः सहोपलम्भो हेतुः। ईशश एष श्राचार्याये प्रयोगे हेत्वोऽभिप्रेतः।" -तत्त्यसं० पं०पू०५६७ । प्रचा ३२३८७।६ -यसन्द-प०। ७ एतस्योप-आ०,०,५०1८-बतज्ज्ञा-आग,, पाह-धरवस्य आब०,५०। १०ज्ञानत्वादिति । ११ एव - आ० ब०, प०।