________________
२।१९६-१९५ २ अनुमानप्रस्ताव
२२५ इति मलसद्भावादुपपन्नं तत्परिक्षयस्य सकलज्ञेयमतिपत्ती कारणत्वमिति सूक्तम्- 'कारण' इत्यादि । तदेवमनैकान्तिकावं वक्तृत्वादीनाममिधाय साम्मत मसिद्धमपि हेत्वाभासं दर्शयन्नाह
असिद्धश्चानुषत्वादिः शब्दानित्यस्वसाधने ॥१९६।। इति ।
शब्दस्य यत् अनित्यत्वं तस्य साधने कर्तव्ये चाक्षुषत्वं चक्षुर्मानत्वमादिर्यस्य रासनत्वादेरसौ असिद्धः, असिद्धिः शब्दे धर्मिण्यसम्भवात् । 'चक्षुःश्रेयसो भुजाः' इति तु प्रवादमात्रमिदं ५ न वस्तुबलप्रवृत्तम्, अन्यथा पिहिलो पानी पन्नः स भयो । आत व सजेषाम् , रूपमपश्यतामपि शब्दश्रवणेन पलायनोपल भात् । भवतु शब्दे तात्यासम्भवः तथापि सिद्ध एव घटादौ भावात, अन्यथा व्ययंत्र चक्षुरादिकमना भवेदिति चेत् ; न; तत्र सतोऽपि शब्दानित्यत्वं प्रत्यगमकत्वात् । घटायनित्यत्वस्य हि तन्नान्तरीयकत्वेन ततः प्रतिपत्तिर्न शब्दानित्यत्वस्य, तदभावात् ।
ननु तदभावोऽपि नापक्षधर्मत्वात; सत्यपि तस्मिन् कृत्तिकोदयादौ तदभावात् । 'न युदेष्यति १० शकर कृत्ति कोदयात्' इत्यत्र पक्षधर्मत्वम् ; शकटे तदुदयवत् कृत्तिकोदयस्याभावात् । कृत्तिकासु वा तदुदयबत् इतरोदयस्यासम्भवात् । कालादेश्य धर्मिणः सौगतकल्पितस्य शास्त्रकारेणैव पतिक्षेपात् । तन्न अपक्षधर्मस्वेन तदभावः । शब्दानित्यत्वाभावेऽपि तत्र भक्तो बाधकामावादेव तर्हि तस्य भवतु तदमाव इति चेत; नेदानी तस्यासिद्धलम् , सिद्धस्यैव एवमगमकत्वप्रतिपादनादिति चेत् सत्यम् ; घटादिगतस्य तस्यैवमगमकत्वं शब्दगतस्य तु नैवम्, असिद्धत्वादेव तस्यागमकरवात, अन्यथाऽ- १५ नुषपत्तिवैकल्यस्य तत्र तन्मूलत्वात् । कः पुनः शब्दगतत्वेनैव चाक्षुषत्वादिकं हेतुमभिदध्यात् अनिभिहितस्यासिद्वितोद्भाबनाऽनुपपत्तेरिति चेत् ? 'सर्वे सर्वत्र' इति ब्रुवन् साङ्ख्य एवेति बमः । न च तस्य "शब्दानित्यत्वमनभिप्रेतम् ; आविर्भावाविरूपेण तदभ्युपगमात् । असिद्धत्वश्चैतस्य तत्रापतिपत्तेः । नबप्रतिपन्नं सिद्धं नाम अतिप्रसङ्गात् । ततः स्थितम्--असिद्ध' इत्यादि। हेत्वाभासत्त्वमन्यमानुपपतिवैकल्यात् । तस्य चेकविधत्वात् तदाभासानामप्येकविधत्वमेव प्राप्नोति,बहुविधत्वञ्चेष्यते तत्कथमिति चेत् ? अत्राह- २०
अन्यथासम्भवाभावभेदात् स बहुधा स्मृतः । इति ।
अन्यथासम्भवाभावः अन्यथाऽनुपपनत्वस्याभावः तस्य भेदो नानात्वं तस्मात् स हेत्वाभासो बहुधा बहुपकारः स्मृतो मत इति । कैः कृत्वा स बहुधेत्याह
विरुद्धासिद्भसन्दिग्धैरकिञ्चित्करविस्तरः ॥१९॥ इति । ५
५- श्रवणभु- आन्, ब, प० । २ अविनाभावाभावः। ३ मान्तरीयकत्ये । ४ पक्षधर्मस्वाभावात् । ५ "यदा च स एव काली धमी तौष च साथ्यानुमान चन्द्रोदयश्च तत्सम्बन्धीति कयमपनधर्मत्वम् ?"-प्र०वा स्ववृ पू०१५। ६'कालादिभिकल्पनायामतिप्रसङ्कः" -प्र० सं०पू०१०४। "यदि पुनराकाश कालो वा धर्मा तस्य उदेभ्यनछकटवन्य साथ्यं कृत्तिकावयः साधनं पक्षधर्म एवेति मतन: तदा चरित्रोधर्मिशि महोदथ्याचाराभिमाचं साध्यं महानसधूमवस्वं साधन पक्षधर्मोऽस्तु, तथा च महानसधूमी महोदधौ अग्नि गमयेदिति न कश्चिदपक्षयमों हेतुः स्यात् ।" -प्रमाणपरी०पू०७१ । अकदि०पू० १०५। ७ शब्दादिनि -ताः ।