________________
२१२ न्यायचिनिश्चयविवरण
[ १२ न चैवमिति । अस्यानभ्युपगमे दूषणमिदम् -'अन्यथा' इत्यादि । अन्यथाऽन्येन सर्वत्र दृष्टान्तान्वेषणप्रकारेण सर्वभावानाम् अयं पराभिमतः क्षणक्षयोऽसिद्धः सिद्धो न भवेत; तत्र सर्वेषां धर्मित्वेन सपक्षविपक्षयोरभावत्वेन द्विविधस्यापि दृष्टान्तस्याभावात् । तन्न दोषस्यानुद्भावनमिति च्याग्ल्याममुपपन्नम् ।
तथा, न दोषादन्यस्योद्भायनमित्यपि; दूपणादन्यदषि' हि प्रतिज्ञाहान्यादिकमुद्भाव्यमानं साधनवादिनः पक्षसिद्धौ यदि परस्य निग्रहस्थानम् , उपपक्षमेव, तद्वादिनो जयप्राप्त्या तन्निग्रहस्य न्यायादापत्तः । तदसिद्धौ पुनरनुपपन्नम् , पराजयस्य जयसव्यपेक्षत्वेन तदमात्रे दुरुपपादत्वात् । न तसिद्धया तस्य तत्प्राप्तिरपि तु प्रत्यार्थिनो दोषादिति चेत्, स्वदोषार्हि पराजयोऽगीति
गुगपटुभयं प्रामम , सचायत विरोधादित्युभयोरपि साम्यमेव न जयः पराजयो वा कस्यचित्, तन्न १० सौगतोक्तं निग्रहस्थानम् ।
नापि नैयायिकपरिकल्पितं प्रतिज्ञाहान्यादिकम् ; तस्यासदूषणत्वात् । अन्यथा वादेऽपि किन्न तदुद्भावनं यतो न्यूनाधिकापसिद्धान्तहेत्वाभासपञ्चकमित्याटावेच वादे निग्रहस्थानानीति नियमः ! तस्य गुर्वादिभिः शिष्टैः सह प्रवृत्तेरिति चेत्; किं पुनस्ते सताऽपि दोषण न निग्राह्या? ? तथा चेत्,
न्यूनादिनाऽपि न निगृहरनविशेषात् । को वा विशेषोऽयं नान्यस्य शस्त्रेण च्यापादन १५ मुष्टियुद्धेन वेति | कथं वा गुर्बादीनां शिष्टस्यम् ? मतभेदाभावादिति चेत्, कथं तैदिस्तस्य
तद्भद एव सम्भवात् । "प्रतिपक्षपरिग्रहो वाद" [ न्यायसू० १।२।१] इति तल्लक्षणश्रवणात् । अमत्सरियादित्यप्ययुक्तम् ; तत्परिग्रहे मत्सरस्याप्ययश्यम्भावात् अन्यथा सौगतावेरपि म भवेत् । कस्य वा तदुद्भावनात् निग्रहस्थानम् ! सौगतादेरेवेति चेत्: कुत एतत् ! तत्र
तद्धाम्यावेः सम्भवादिति चेत्, न; गुर्यादिष्वपि तदविशेषात् । तत्रे सतोऽपि निवारणबु२५ द्वथैवोद्भावनं न निग्रहबुद्धथेति चेत्, इतरत्र कुतस्तव या तदुद्भावनम् ! तस्य दस्युत्वादिति
चेत् तदेव कस्मात् ? तत्त्वविघटनादिति चेत; यदि समाणतः; कथं दस्युत्वं तस्य ? कथं वा निग्रहः प्रामाणिके अनुग्रहस्यैवोपपत्तेः । अममाणतश्चेत् ; तदिति कुतश्चिच्छक्यनिश्चयम् १ तत एव तस्य निग्रहात् किं प्रतिज्ञाहान्यादिना कर्तव्यम् ! यष्टिन्यायेन द्वाभ्यामपि तस्य निग्रह इति चेत्, उक्तमत्र
'वादिनोऽनेकहेतूक्ती' इत्यादि । यदि न शक्यनिश्चयम् : तर्हि तद्विघटनं न प्रमाणत इति रिक्ता २५ वाचो युक्तिरिति । तन्न तद्धान्यादिकं निग्रहस्थानमुपपन्नम् ।
छलादिकं तु मागेव निषिद्धमिति न सातमेतत्-"यथोक्तोपयनश्छलजातिनिग्रहस्थानमाधनोपालम्भो जल्पः" [न्यायमु० १।२।२] इति । कुलो वा निवारणबुद्धथैव वादे सदुद्भावनम् ? गुवदिस्तत्त्वाभिनिवेशेनादस्युत्वादिति चेत्, कथं तैर्थिवादः ? स्वयं तन्मताभ्यनुज्ञानस्यैवोपपत्तेः । तदपि
वादन्या०पृ०७२।२ वादिपक्षासिद्धौ।३ न्यायभा०शशश,-नां विशि-आयप। ५ वावे । ६ इतरसत्कुतः आ०,बप० ।