________________
ना२३ ] २ अनुमानप्रस्तावः
२४३ विचाँव क्रियते न पूर्यमिति चेत्, तदा तर्हि तेषां तदभिनिवेशापरिज्ञानात् दस्युत्वसम्भावनोपपत्तेः निग्रहबुद्धचा ऽपि तदुद्भावनं भवेत् । तथा च न युक्तमिदम्-"प्रमाणतर्कसाधनोपलम्भो वाद" [ न्यायसू०१।२।१] इति, निग्रहस्थानसाधनोपालम्भत्वस्यापि सम्भवात् । तन्न योगस्यापि निग्रहस्थानमुपपन्नम् । किं पुनस्तर्हि तदुपपन्न मिति चेत् ! उत्तमेवेदम्
"स्वपक्षसिद्धिरेकस्य निग्रहोऽन्यस्य वादिनः ।" [ इति । ५ कः पुनरसौ वादो नाम यत्रेदं निग्रहस्थानमित्यत्राह बादलक्षणम्
प्रत्यनीकव्यवच्छेदप्रकारेाहिये। वचनं साधनादीनां वादः सोऽयं जिगीषताः ॥२१३।। इति ।
अप्रसिद्धवस्तुनिर्णायनिबन्धन मत्यक्षादिक साधनं तस्य आदिशब्दात् दृषणतदामासानामपि यचनं स वादः । स च जिगीषतोः परस्परं जेतुमिच्छतोः बादिमतिबादिनोः | १० द्विवचनान्नकस्य न बहूनामपि । न अकस्य वादः । स हि विमतिपन्ने वस्तुनि साधनादेः स्वयंप्रसिद्धस्य वचनम् । न च तन्मसिद्धौ विप्रतिपत्तिः विरोधात् । अथ पूर्व विप्रतिपतिः पश्चात् तत्प्रसिद्धिः; तथाऽपि किं वचनेन ! प्रसिद्धिरपि तत एव तस्येति चेत् तस्यापि ताई साधनत्वेन तदन्तरादेव प्रसिद्धौ अनवस्थापत्तेः । न कदाचिदपि मौलस्य तस्य वरनं यस एकस्यापि वादो भवेत् । वचनसाधन विनाऽपि तदन्तरेण प्रसिद्धथति न प्रत्यक्षादिसाधनमित्ति स्वमतानुरागमात्रम् । १५ तन्नैकस्य वादः । नापि बहूनाम्; युगपत्तेषां तद्वचने कलकलमात्रश्रुत्या तदर्थानधारणमसात्, तच्छु तिमात्रेण कस्मचिदिष्टसिद्धरयोगादतिप्रसाच्च । परिपाटया तद्वचने तु द्वयोरेव तत्पर्यवस्यतीत्युपपन्नं द्विवचनं जिगीषावचनं च, अन्यथा निग्रहाभावप्रसजाद | अस्ति न वादेऽपि न्यूनाइधिकादेः परैरपि वचनात् । निग्रहोऽपि तत्र अजिगीषायामेवेति चेत्, व्याहतमेतत्-अजिगीषा व निग्रहश्वेति, अन्यथा शिष्यादाथि स्यात् । भवविति चेत; कथं तबानुग्रहः ? सति निग्रहे तवयोगान, निग्रहा- १० नुग्रहयोः परस्परपरिहार स्थितिरूपत्वात् । तथा च न विद्यागमः कस्यापीति नः शिष्यादिव्यवहारः । ततो विजिगीषाविरहाच्छिप्यादेः सतो दोषान्न निमइस्तथा गुर्वादरपि न भवेत् । अस्ति च, तस्माद्विजिगीषुविषय एवं वादोऽपि | जल्पादिवदिति न युक्तमिदम्-"तं गुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनम्युभिरम्युपेयात्' [न्यायसू ४.२१४८] इति, साभ्यस्यैरेव तस्याभ्युपगमोपपत्तेः । तस्य फलप्रदर्शनार्थ प्रत्यनीक इत्यादि । अत्रैकस्मिन्निति द्रष्टव्यम् तत्रैव साध्यतत्पत्पनीकयोविरोधोपपत्तेः। २५ न मिन्नधर्मिणि यथा जले शैत्यम् औष्ण्यन्मनाविति । तदयमर्थ:-एकस्मिन्नभिन्ने धर्मिणि प्रत्यनीकस्य साध्यविरोधिनो नित्यत्वादेर्धर्मस्य व्यवच्छेदप्रकारेणैकस्य तस्मादन्यस्यामित्यत्वावधर्मस्य या मिद्धिनिर्णीतिः तस्यैतदर्थमिति । एतेन तसिद्धरॅन्यन्न सामादिकं तत्फलम् । वादिना च द्वयं कर्तव्यं
१ उदधृतोऽयम्- अष्ट्रसहःपू०८७ । प्रमेयक पृ०६७१ ॥२-सङ्गात् प-आ०, २०, ५०॥ ३ उपपनाति सानन्धः"-ताटिका४.रप्यमला-आफ, ब, प०।