SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ न्याविनिश्चयविवरण [२।२५५ परपक्षमतिषेधः स्वपक्षविधिश्चेत्येतच्च प्रतिपादितं प्रतिपत्तव्यम् | यदि प्रत्यनीकन्यवच्छेद एव परस्य निग्रहः कयमुक्तम्-"स्वपक्षसिद्विरेकस्य निग्रहोऽन्यस्य वादिनः।" [ ] इति चेत्, न; सवयवच्छेदस्य तत्सिद्धेः कथञ्चिदनन्तरत्वाभिप्रायेण तदभिधानात् । भेवनयेन तु तळ्यवच्छेवे एव तस्य निग्रहः । सोऽपि न निग्रहो मिथ्याध्यारोपनिषेधस्य निःश्रेयसहेतुत्वेन अनु ५ प्रहरूपत्वात् । ततो लाभावभाव पर निग्रहो वक्तव्य इति चेत् ! अत्राह आस्ता ताबदलामादिरयमेव हि निग्रहः । न्यायेन विजिगीषूणां स्वाभिप्रायनिवर्तनम् ॥ २१४|| इति । लाभस्य प्रामहेमादिप्राप्तेरादिशब्दात् पूजाश्चाभावः अलाभादिः स परस्य निग्रह इत्यासो पुरुस्त मानपदासानात् । प्रतिपन्नवस्तुप्रत्यस्तमयादिव ततः परस्य परिषदि पीडा १० तिशयस्यापि अनुत्पतः । तस्मादन्यदेव विजिगीघृणां परतिरस्कारकाम्यया प्रवृत्तानां न्यायेन प्रमाण बलेन स्वाभिप्रायस्य तत्सम्बन्धिनोऽभिनिवेशस्य निवर्तनम् । अयमेव निग्रहो वादोपक्रमस्यापि तत्परत्वेनास्यैवान्तरणत्वात् । लाभावेश्चैतन्निबन्धनस्वेन मुख्यफलत्वाभावात् । कथं पुनर्मिध्याज्ञाननिवतनस्य निग्रहत्त्वम् ! निःश्रेयसहेतुत्वादिति चेत्; सत्यमिदम् ; वस्तुवृत्या निमहत्वं तु तस्याभिमाय कृतमौषधपानवत्, यथैव हि कश्चित् भेषजद्वेषी रोगी क्षीरादिव्याजेनौषधं पायितेनानुगृहीतमात्मान १५ मन्यते तथा तत्त्वविद्वेषी परोपि युक्तिपलेन मिथ्याऽभिनिवेशादवरोपयमाणो निग्रहापनमात्मानमभिमन्यते, तेजस्वितया प्रवृत्तश्व साक्षिसमक्षं स्वपक्षपरिक्षयात् मनसि किश्चित् परितप्यते, ततः तदमिपायादेव तस्य निग्रहत्वं न सत्त्वतः । कथं पुनस्तस्म परितापकारिणः करणमपि परमकारुणिकत्वात् जिनमतावरूबिनामिति चेत् ! न तस्य गुणानुबन्धित्वेनादोषगुणत्वात् (नावोषत्वात ) गुणानुबन्धि खल तत्करण महतः संसारदुःखस्य ततो निस्तरणात् । अन्यथा हि अनिवर्तितमिथ्या ऽभिनिवेशप्रयलान्धकारपरि२० वर्तनपरः परिवद्धितामय इव अमायावी को जानीयात् कीदृशी दुःस्वपरम्परा प्राप्नुयादिति ? ततोऽध्ययनार्थो बालकनिमह इस सग्निमहोऽपि अदोषबुद्धया मतिपतव्यः उपकारभूयस्त्वात् । सम्प्रति वादाभासं दर्शयति तदाभासो वितगादिः [ अभ्युपेताव्यवस्थितेः। ] इति । वितण्डा जल्य एव पक्षस्थापनारहितः “स प्रतिपक्षस्थापनाहीनो वितण्डा ।" २५ [ न्यायसू० १।२।३ ] इति वचनात् । आदिशब्दात् जरुषश्च "यथोक्तोपपनश्छलजातिनिग्रह स्थानसाधनोपालम्भो जल्पः" [न्यायसू०१।२।२] इति लक्षितः सदाभासो वादाभासः सम्यग्वादो न भवति। कस्मात् ? इत्याह-'अभ्युपेताव्यवस्थितेः' इसि । अभ्युपेतं यत् वैतण्डिकादिना शब्दानित्यस्वादिकं तस्य वितण्डादेः सकाशात् अव्यवस्थितेः । तथा हि-वितण्डादौ यदि अभ्युपेतव्यवस्थायाः १-पदादिपी-५०। २ यथार्थवक्ता ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy