________________
ना२१५ ]
२ अनुमानप्रस्ताव नियमः, तदा वाद एव, तनियमादेव जयपराजययोर्भावात् । अनियमे ऽपि तयवस्थाभावे वाद एव । तवमावे तु कर वैतनिकादेयः पक्षसिद्धिविकसतया परस्मादविशेषात् ? छलादिपयोगतदुद्भावनलक्षणाद् गुणादिति चेत्: परस्यापि तद्गुणसद्भावे का गतिः ? द्वयोरपि सामिनि चेत् नेवानी कथारम्भेण प्रयोजनं विनाऽपि तेन साम्यस्य भाषान् ? कथं वा तस्य गुणत्वम् ! परत्रासम्भवादिति चेत्, न, तस्य छलजात्यादेरन्यस्यापि बहुलं सम्भवात् । तथा हि
वर्ग विहाय गद्येन कश्चित् पान चापरः । अन्यासम्भविना वक्ति सङ्गीतध्वनिना पर: ॥१५८०॥ मचान्सरसंश्लिष्टं पराऽशक्यं परः कृती। एवं विचित्रा वक्तारः सन्त्यभ्यासबलाश्रयाः ॥१५८१।। जयिनस्तद्गुणैस्ते स्युरन्यासम्भविभिन किम् । भवन्त्येवेति चेत; सैपा कथा तुर्या प्रसज्यते ॥१५८२।। कथात्रयोक्तौ यत्तेषां जयहेतौ न संग्रहः । प्रकृतानुपयोगाच्चेन तेभ्यो जयसम्भवः ।।१५८३|| छलादायपि तत्तुल्यं तस्मादपि कथं जयः। ऋषिणाभिहितत्वाच्चेद् गीतादावपि त:समम् ।।१५८४|| नारदादितिः प्राह गीताजयमभीप्सितम् । ऐकस्मादपि साधूक्ताच्छन्द्रापापक्षयं पर: ॥१५८५|| दुरपोहं महत्पापं येन जेयमुदीरितम् ।
तस्य वाद्यपि जेतव्यः प्रोक्त एव महर्षिणा ॥१५८६।। तन्न मुनिमणीतस्वमात्रेण छलादेर्जयनिवन्धनत्वमतिप्रसङ्गात् । एलदेवाह
तदात्मोत्कर्षणायव वाचो वृत्तिः [ अनेकधा ] ॥२१॥ इति ।
तदिति तस्मिन्नित्यर्थ निपातस्यात् । वाचः वचनस्य वृत्तिः छलादिप्रयोगतदुद्भावनलक्षणा सा आत्मनो वैतण्डिकादेर्यदुत्कर्षणं तत्प्रयोगाद्यतिशयरूपं परासम्भत्रि तस्मा एव न जयायेत्येवकारः । कुन इत्पत्राह--'अनेकधा' इति । यतश्छ लादिना अन्येन च रूपेण अनेकप्रकारा वाचो वृत्तिः ततोऽन्यप्रवरेणेव छलादिप्रकारेणापि सा तदुत्कर्षायैव न जयाय । अन्यथा चतुर्था अपि २५ कथायाः प्रसङ्गादिति भावः । ततः सूक्तम्-'अभ्युपेताव्यवस्थितेस्तदाभासो वितण्डादिः' इति ।
साम्प्रतं प्रत्यक्षाविज्ञानानां सङ्ख्यादिकथननिरूपणे प्रयोजनमुपदर्शयितुकामः परेण प्रश्न कारयति--
प.
१ यतः मा०प०, प01 "एकः शब्द सम्यग्शातः शाखान्वितः मुप्रयुक्तः स्वर्ग लोके कामभवति ।" -महाभा०६११८५