SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ५ १० 思い २८६ न्यायविनिश्वयविवरण प्रामाशयं यदि शास्त्रगम्यमथ न प्रागर्थसंवादनात् सङ्ख्यालक्षणगोचरार्धकथने किं कारणं चेतसाम् । आ ज्ञानं [ सकलागमार्थविषयज्ञानाविरोधं बुधाः प्रेक्षन्ते सद्दीरितार्थ गहने सन्देहविच्छितये ॥ २१६ ॥ ] इति । येतां प्रत्यक्षादिज्ञानानां सङ्ख्या च प्रत्यक्षं परोक्षमिति द्वैविध्यं लक्षणं च विशदं ज्ञानं प्रत्यक्षम् अविशदं परोक्षमिति, गोचरच अनेकान्तात्मा जीवादिर्माचः अर्थश्व प्रयोजनमभ्यवधानेन स्वार्थव्यवसायो व्यवधानेनोपादानादिबुद्धिप्रवृत्यादिस्तेषां कथने शास्त्रारोपिततथा निरूपणे किं कारणं निमित्तम् आज्ञातं न किञ्चित् । लोकत एव तेषां प्रसिद्ध । तदुक्तम् "प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥" [ न्यायावत ! ० श्लो० २] प्रसिद्धानामेव तेषामनुवादः तदविसंवादेन प्रवचनप्रामाण्यनिर्णयार्थमिति चेत न तेषामपि तन्निर्णाय तदन्येषामनुवादनसामवस्थापते । निर्णय उद्दिसंवादात्म्यासा दुखते तदर्थस्तदनुवाद इति चेत ; न; तथा आगमप्रामाण्यनिर्णयस्यापि सम्भवात् । तदेबोच्यते'ग्रामाण्यं यदि शास्त्रगम्यम्' शास्त्रं तजनितं तदर्थज्ञानं तेन गम्यं निश्चेतव्यं ग्रामाण्यमयश्चकत्वम् । तदपि प्रत्यासत्तेः तस्यैव कथमवगम्यम् ? प्राक् पूर्वम् । कुतः ? अर्थसंवादनात् अर्थस्यागमःभिधेयस्य यत्संवादनं प्रत्यक्षादिनिबन्धनमविप्रतीसाररूपं तत इति । यदि चेत् इति । एतदुक्तं भवति-यथा प्रत्यक्षादौ प्रामाण्यनिर्णयस्ततः प्रागेव तथा यथागमज्ञानेऽपि व्यर्थं तदर्थाविसंवादनार्थं १५ | २१२१६ २५ तेषां तत्कथनमिति | पक्षान्तरं द्योतयति - 'अथ न' इति । अथ यदि ततः प्राक् शास्त्रगम्यं तत्प्रामाण्यं न भवति पश्चादेवागमादिति; अत्रोत्तरम् - 'संख्या' इत्यादि । येतसाम् आगमज्ञानानां संख्याय नेकादिरूपं परिगणनम् । लक्षणमिति मतिपूर्वत्यादि, गोचरः ससंसारतत्कारणादिः अर्थों हेयोपादेयपरित्यागोपादानादिस्तेषां कथने किं कारणमाज्ञातं न किश्चित् । तथा हि कृत्वाऽपि यदि चेतःसङ्ख्यादिकथनं त्वया । तदर्थनिर्णयेऽपेक्ष्यं प्रत्यक्षादिममान्तरम् ॥१५८णा तत एवेष्टसं सिद्धेर्व्यर्थं तत्कथनं भवेत् । अदेव मधुप्राप्ती पर्वतारोहणेन किम् || १९८८ || अतो न युक्तं तत्कथनमिति । अत्रोत्तरमाह-सकलागमार्थविपयज्ञानाविरोधं युधाः प्रेक्षन्त इति । सकलो निरवशेषो य आगमस्यार्थः प्रत्यक्षादिस्थानत्रयगोचरस्तद्विपयं यज्ज्ञानमागमजनितमेव तस्याविरोधं प्रत्यक्षादिभिरबाधनं बुधाः प्रेक्षन्ते मर्षेण निर्णयरूपेण १ भेद - अङ्गविष्टवत्। द्वादशविधम् श्रामनेकविधम् । २ - रामशताः । ३ मस्तस्यर्थः आ व ० i
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy