________________
२१७ 7
२. अनुमानप्रम्नार पश्यन्ति तत्कथनेन ततस्तस्मिन् तदुत्प्रेक्षणं कारणमिति मन्यते । तदपि किंममिति चेत् ! अत्राह-- तदुदीरितार्थगहने सन्देहविच्छित्तये' इति । तेनागमेनोदीरितोऽर्थों जीवादिः स एवं गहनं बलवत्प्रज्ञाविकलानां दुरवगाहत्वात् तत्र यः सन्देह उपलक्षणमिदं तेन विपर्यासादिश्च तस्य विच्छित्तये विनाशाय | यदि हि तत्कथनेन तदविरोध नोत्प्रेक्षेरन बुधाः स्वामिसमन्तभद्रादयस्त'दा यथास्वं परिकल्पितलक्षणैरध्यक्षादिभिरेक न्तनादिनस्तज्ज्ञानस्य ५ विरोधं साधयन्तः मकुमारप्रज्ञानां सन्देहादिकं तद्गहने परिकल्पयेयुः, सन्देहादिग्रहगृहीताश्च ते श्रेयसः प्रच्यबेरन् । अतो युक्तं परकीयलक्षणनिराकरणेन प्रत्यक्षादिक व्यवस्थापयता तत्सयादिकथनेन तद्विषयज्ञानस्याविरोधोत्रेक्षणं सन्देहादिविच्छित्रेतस्य फलत्वात् । नन्वेयं प्रत्यक्षादिविषयेऽपि तद्विच्छित्तये परप्रत्यक्षादिभिर विरोध उत्प्रेक्षितव्यः पुनस्तत्राप्येवमित्यनवस्थामसज इति चेत; सत्यम्, तत्रापि विवादविषये तदविरोधात् तद्विच्छित्तिः, न चैवमनस्थितिः ; किमप्यन्तरमनु-१५ सृत्य तद्विच्छित्तिहेतोरविवादास्पदम्य पतिलम्भात् । निवेदितमेतत् प्रथमप्रस्तावे सविस्तरमिति नेह अनन्यते ।
___ कुतः पुनयिदर्शनादि निःश्रेयसनि बन्धनतया प्रसिद्धमपि शास्त्रान्तरं परित्यज्य पुरुषार्थसिद्धये भगवदानाय एव भवतामभिरतिरिति चेत् ? अत्राह
शास्त्रं शक्यपरीक्षणेऽपि विषये सर्व विसवादकं । मिथ्यकान्तकलङ्कितं [ बहुमुखैरुवीक्ष्य तांगमैः । दाहाल परिणामकल्पविदपिच्छायागतः साम्प्रतं विस्रब्धरकलङ्करत्मनिचयन्यायो विनिश्चीयते ॥२१७||] इति ।
सदसन्नित्यानित्यावासदेकान्तबादमलीमसं हि सकलमपि परोपक्रम शास्त्र परीक्षाशक्येऽथि प्रत्यक्षादिविषये विसंवादबहुलं तकथं तदभियोगे श्रेयस्कामानामभिरतिरिति भावः । तादृशं ६ शास्त्रं किं कृत्वा पुनः किं क्रियते ! इत्याह- 'बहुमुखरुद्वीक्ष्य तांगमैः दाहानैः परिणामकल्पक्टिपिच्छायागतैः माम्प्रतं विनन्धरकलरङ्कननिचयन्यायो विनिश्रीयते ।' इति । आदितः प्रभृत्यापर्यवसानं विसंवादकमेव तत्कलङ्कितं शास्त्रमित्युदोश्योर्ध्वमवलोक्य । कैः ! तांगमैः तकै स्तन्युत्पाद्यतया तच्छन्दवाच्यैः प्रत्यक्षादिभिरागमैश्च तत्पूर्वापरभागैः बहुमुखैः अनेकप्रकारैः साम्प्रतमिदानी यिनिश्चीयते स्थानत्रयेऽपि प्रमाणया निर्णायते । कोऽसौ ? अकलकरत्ननि- २५ चयन्यायो रत्नानीव रत्नानि सभ्यदर्शनादीनि पुरुषार्थहेतुत्वात्तेषां निचयो निक्हो यस्मिन् न्याये प्रवचनरूपे रत्ननिचयन्यायः स चाकलकानामर्हता नापौरुषेयः तदभावस्य निवेदनात् । कैः स विनिश्चीयते ! परिणामकल्पविटपिच्छायागतः अनेकान्तरूपकल्पपादपच्छायामुपाश्रितः । कुतश्छायागतः । दाहातैः संसारघर्मोपतापम्लपितमानसः, तेषां तच्छायागमनमन्तरेण तदाहोपशम
१५
१ -स्तथा य-आ,
५०२ नामोहतानां प-आकब प.।