________________
चिनियनिकरण
नासम्भवान विस्तब्धरिति च विशेषज्ञ तपां तच्छायागाबादेवोपपन्न प्रतिपत्तव्यम् । कृत्वा निश्चय कलक्षणता हेतु विनिच्यानुमा
हेत्वाभासमतः परं परम्तो वादोचित विग्रहम् । वादं तन्निभमप्यतश्च विवृतः सम्यग् द्वितीयो मया
___ प्रस्तावो भवतां दिशत्यनुदिनं रस्तायाम्युन्नतिम् ।। १५८९|| यैरकान्तकृपालभिर्मम मनोनेनं समुन्मीलितं
शिक्षारलशाकया हितपथं पश्यत्यदृश्यं परैः । ते श्रीमन्मतिसागरी मुनिपतिः श्रीहेमसेनो दया
पालश्चेति दिविस्पृशोऽपि गुरवः स्मृया गिरक्षन्नु माम् ।।१११.०।। इत्याचार्यस्याद्वादविद्यापतिविरचिते न्यायविनिश्चयविवरणे द्वितीयः प्रस्तावः ।।
१ पदं आग, 1०, प० ।