________________
तृतीयः प्रवचनप्रस्तावः
पायानः परमागमामृतरसाद्वादेन संतृप्तवान्
प्रद्युम्न गरिमदच्छिदाईकृपया सम्पूर्णदिव्याकृतिः । यागीशः कमलापतिर्गुणनिधिः श्रीमल्लिषेणो मुनिः
सोऽयं श्रीपरवादिमल्ल इति यत्रैलोक्यचूडामणिः ॥ १५९१ ॥ तदेवं प्रस्तुतपस्तावाभ्या प्रत्यक्षानुमानयोः प्रामाण्यं निश्चित्य साम्प्रतं प्रवचनस्य तनिश्चयमतीतप्रस्सायान्त्यवृतेन सूचितं दर्शयितुमाह
सकलं [सर्वेधैकान्तमवादातीतगोचरम् ।
सिद्धं प्रवचनं सिद्धपरमात्मानुशासनम् ॥१॥] इत्यादि। पष्ट कर आप च निगर त्वलक्षणस्य प्रकर्षनिम्धनस्य गुणस्य भावात् , मापरतीर्थकरशासनं तत्र सद्भावात् । एतदेवाह-'सर्वथैकान्तप्रवादातीतगोचरम्' इति । १० सर्वथा सर्वेण धर्मिप्रकारेणेव धर्मप्रकारेणापि एकान्तो निष्कलस्वभावो भावो येषां ते सर्वथैकान्ताः मिथ्यावादिनः तेषां प्रवादा अनेकान्ते संशयादिदोषाभिलापाः तदन्यामिलापानामतिक्रमानुपपतेः, तान् भतीतोऽतिक्रान्तोऽनेकान्तात्मा जीवादिगोचरो विषयो यस्य तत्तथोक्तम् । तदतिक्रमोऽपि तविषयस्य स्वयं प्रत्यक्षादिप्रमाणान्तरापरिपीडितशरीरत्वमेव । न हि प्रत्यक्षमन्यद्वा प्रमाणान्तरं तत्परिपीडनपरमुपलभ्यते तत्पोषणपरस्यैव सस्य प्रतीतेः । तदुक्तम्"तदेव च स्यान तदेव च स्याचयाप्रतीतेस्तव तत्कयश्चित्। [वृहत्स्व० श्लो० ४२] इति ।
चैवं सर्वथैकान्तशासनस्य तत्परिपोषितविग्रहविषयत्वम् , प्रत्यक्षादेः प्रमाणस्य तद्विषयपराख्नु खस्यैव मतीलेः । ततो हि न स्वशास्त्रपरिकरुिपतात् तस्य परिपोषणम्। तस्यैव निष्कलस्य स्वतोऽप्रतिवेदनात् । अन्यतो निष्कलादेव तस्यापि प्रतिवेदने पर्यनुयोगानतिवृत्तैरनस्थापत्तेश्च । नापि लोकप्रसिद्धात; ततोऽपि स्वयं स्वपरमावाभिमतानेकवस्तुगोसनेकनिश्चयव्यापारात्मनोऽनेकान्स- ३. चैव परिपोषणोपपत्तेः, तद्विपरीतस्य च तस्य लोकमसिद्धस्याभावात् । तो युक्तं प्रमाणान्तरापरिपीडितविषयतया भगवदहच्छासनमेव भवचन मिति । यदि पुनः प्रत्यक्षादेरपि प्रवचनार्थस्य परिपोषणं कि तत्र प्रवचनस्य मामाण्यनिश्चयेन प्रयोजनाभावादिति चेत् ! न; तत्र प्रमाणान्तराविसंवादेन तनिश्चये सति तनिदर्शनेन अत्यन्तपरोक्षेऽपि विषये निर्विवादस्य तनिश्चयस्योपपत्तेः । अत एवं मत्यक्षादेः प्रमाणान्तरस्य तदविसंवादोपदर्शनार्थ मागेय निरूपणं कृतम् । अनिरूपिते तस्मिन् तद- २५ विसंवादोपदर्शनासम्भवादित्यलं प्रसझेन ।
१-पतमा छ-आ०, ५०, प०। २-स्यैतत्परि-आ०, ब०, प० ।